Library / Tipiṭaka / တိပိဋက • Tipiṭaka / မဇ္ဈိမနိကာယ • Majjhimanikāya

    ၉. ဗဟုဝေဒနီယသုတ္တံ

    9. Bahuvedanīyasuttaṃ

    ၈၈. ဧဝံ မေ သုတံ – ဧကံ သမယံ ဘဂဝာ သာဝတ္ထိယံ ဝိဟရတိ ဇေတဝနေ အနာထပိဏ္ဍိကသ္သ အာရာမေ။ အထ ခော ပဉ္စကင္ဂော ထပတိ ယေနာယသ္မာ ဥဒာယီ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ အာယသ္မန္တံ ဥဒာယိံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော ပဉ္စကင္ဂော ထပတိ အာယသ္မန္တံ ဥဒာယိံ ဧတဒဝောစ – ‘‘ကတိ နု ခော, ဘန္တေ ဥဒာယိ, ဝေဒနာ ဝုတ္တာ ဘဂဝတာ’’တိ? ‘‘တိသ္သော ခော, ထပတိ 1, ဝေဒနာ ဝုတ္တာ ဘဂဝတာ။ သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ, အဒုက္ခမသုခာ ဝေဒနာ – ဣမာ ခော, ထပတိ, တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ’’တိ။ ဧဝံ ဝုတ္တေ, ပဉ္စကင္ဂော ထပတိ အာယသ္မန္တံ ဥဒာယိံ ဧတဒဝောစ – ‘‘န ခော, ဘန္တေ ဥဒာယိ, တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ; ဒ္ဝေ ဝေဒနာ ဝုတ္တာ ဘဂဝတာ – သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ။ ယာယံ, ဘန္တေ, အဒုက္ခမသုခာ ဝေဒနာ သန္တသ္မိံ ဧသာ ပဏီတေ သုခေ ဝုတ္တာ ဘဂဝတာ’’တိ။ ဒုတိယမ္ပိ ခော အာယသ္မာ ဥဒာယီ ပဉ္စကင္ဂံ ထပတိံ ဧတဒဝောစ – ‘‘န ခော, ဂဟပတိ, ဒ္ဝေ ဝေဒနာ ဝုတ္တာ ဘဂဝတာ; တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ။ သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ, အဒုက္ခမသုခာ ဝေဒနာ – ဣမာ ခော, ထပတိ, တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ’’တိ။ ဒုတိယမ္ပိ ခော ပဉ္စကင္ဂော ထပတိ အာယသ္မန္တံ ဥဒာယိံ ဧတဒဝောစ – ‘‘န ခော, ဘန္တေ ဥဒာယိ, တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ; ဒ္ဝေ ဝေဒနာ ဝုတ္တာ ဘဂဝတာ – သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ။ ယာယံ, ဘန္တေ , အဒုက္ခမသုခာ ဝေဒနာ သန္တသ္မိံ ဧသာ ပဏီတေ သုခေ ဝုတ္တာ ဘဂဝတာ’’တိ။ တတိယမ္ပိ ခော အာယသ္မာ ဥဒာယီ ပဉ္စကင္ဂံ ထပတိံ ဧတဒဝောစ – ‘‘န ခော, ထပတိ, ဒ္ဝေ ဝေဒနာ ဝုတ္တာ ဘဂဝတာ; တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ။ သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ, အဒုက္ခမသုခာ ဝေဒနာ – ဣမာ ခော, ထပတိ, တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ’’တိ။ တတိယမ္ပိ ခော ပဉ္စကင္ဂော ထပတိ အာယသ္မန္တံ ဥဒာယိံ ဧတဒဝောစ – ‘‘န ခော, ဘန္တေ ဥဒာယိ, တိသ္သော ဝေဒနာ ဝုတ္တာ ဘဂဝတာ, ဒ္ဝေ ဝေဒနာ ဝုတ္တာ ဘဂဝတာ – သုခာ ဝေဒနာ, ဒုက္ခာ ဝေဒနာ။ ယာယံ, ဘန္တေ, အဒုက္ခမသုခာ ဝေဒနာ သန္တသ္မိံ ဧသာ ပဏီတေ သုခေ ဝုတ္တာ ဘဂဝတာ’’တိ။ နေဝ ခော သက္ခိ အာယသ္မာ ဥဒာယီ ပဉ္စကင္ဂံ ထပတိံ သညာပေတုံ န ပနာသက္ခိ ပဉ္စကင္ဂော ထပတိ အာယသ္မန္တံ ဥဒာယိံ သညာပေတုံ။

    88. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami; upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘kati nu kho, bhante udāyi, vedanā vuttā bhagavatā’’ti? ‘‘Tisso kho, thapati 2, vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Evaṃ vutte, pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā; dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, gahapati, dve vedanā vuttā bhagavatā; tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā; dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante , adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca – ‘‘na kho, thapati, dve vedanā vuttā bhagavatā; tisso vedanā vuttā bhagavatā. Sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā – imā kho, thapati, tisso vedanā vuttā bhagavatā’’ti. Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca – ‘‘na kho, bhante udāyi, tisso vedanā vuttā bhagavatā, dve vedanā vuttā bhagavatā – sukhā vedanā, dukkhā vedanā. Yāyaṃ, bhante, adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatā’’ti. Neva kho sakkhi āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ.

    ၈၉. အသ္သောသိ ခော အာယသ္မာ အာနန္ဒော အာယသ္မတော ဥဒာယိသ္သ ပဉ္စကင္ဂေန ထပတိနာ သဒ္ဓိံ ဣမံ ကထာသလ္လာပံ။ အထ ခော အာယသ္မာ အာနန္ဒော ယေန ဘဂဝာ တေနုပသင္ကမိ; ဥပသင္ကမိတ္ဝာ ဘဂဝန္တံ အဘိဝာဒေတ္ဝာ ဧကမန္တံ နိသီဒိ။ ဧကမန္တံ နိသိန္နော ခော အာယသ္မာ အာနန္ဒော ယာဝတကော အဟောသိ အာယသ္မတော ဥဒာယိသ္သ ပဉ္စကင္ဂေန ထပတိနာ သဒ္ဓိံ ကထာသလ္လာပော တံ သဗ္ဗံ ဘဂဝတော အာရောစေသိ။ ဧဝံ ဝုတ္တေ, ဘဂဝာ အာယသ္မန္တံ အာနန္ဒံ ဧတဒဝောစ – ‘‘သန္တညေဝ ခော, အာနန္ဒ, ပရိယာယံ ပဉ္စကင္ဂော ထပတိ ဥဒာယိသ္သ နာဗ္ဘနုမောဒိ, သန္တညေဝ စ ပန ပရိယာယံ ဥဒာယီ ပဉ္စကင္ဂသ္သ ထပတိသ္သ နာဗ္ဘနုမောဒိ။ ဒ္ဝေပာနန္ဒ, ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန , တိသ္သောပိ ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန, ပဉ္စပိ ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန, ဆပိ ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန, အဋ္ဌာရသပိ ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန, ဆတ္တိံသပိ ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန, အဋ္ဌသတမ္ပိ ဝေဒနာ ဝုတ္တာ မယာ ပရိယာယေန။ ဧဝံ ပရိယာယဒေသိတော ခော, အာနန္ဒ, မယာ ဓမ္မော။ ဧဝံ ပရိယာယဒေသိတေ ခော, အာနန္ဒ, မယာ ဓမ္မေ ယေ အညမညသ္သ သုဘာသိတံ သုလပိတံ န သမနုဇာနိသ္သန္တိ န သမနုမညိသ္သန္တိ န သမနုမောဒိသ္သန္တိ တေသမေတံ ပာဋိကင္ခံ – ဘဏ္ဍနဇာတာ ကလဟဇာတာ ဝိဝာဒာပန္နာ အညမညံ မုခသတ္တီဟိ ဝိတုဒန္တာ ဝိဟရိသ္သန္တိ။ ဧဝံ ပရိယာယဒေသိတော ခော, အာနန္ဒ, မယာ ဓမ္မော။ ဧဝံ ပရိယာယဒေသိတေ ခော, အာနန္ဒ, မယာ ဓမ္မေ ယေ အညမညသ္သ သုဘာသိတံ သုလပိတံ သမနုဇာနိသ္သန္တိ သမနုမညိသ္သန္တိ သမနုမောဒိသ္သန္တိ တေသမေတံ ပာဋိကင္ခံ – သမဂ္ဂာ သမ္မောဒမာနာ အဝိဝဒမာနာ ခီရောဒကီဘူတာ အညမညံ ပိယစက္ခူဟိ သမ္ပသ္သန္တာ ဝိဟရိသ္သန္တိ’’။

    89. Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. Evaṃ vutte, bhagavā āyasmantaṃ ānandaṃ etadavoca – ‘‘santaññeva kho, ānanda, pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhanumodi, santaññeva ca pana pariyāyaṃ udāyī pañcakaṅgassa thapatissa nābbhanumodi. Dvepānanda, vedanā vuttā mayā pariyāyena , tissopi vedanā vuttā mayā pariyāyena, pañcapi vedanā vuttā mayā pariyāyena, chapi vedanā vuttā mayā pariyāyena, aṭṭhārasapi vedanā vuttā mayā pariyāyena, chattiṃsapi vedanā vuttā mayā pariyāyena, aṭṭhasatampi vedanā vuttā mayā pariyāyena. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesametaṃ pāṭikaṅkhaṃ – bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. Evaṃ pariyāyadesito kho, ānanda, mayā dhammo. Evaṃ pariyāyadesite kho, ānanda, mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesametaṃ pāṭikaṅkhaṃ – samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti’’.

    ၉၀. ‘‘ပဉ္စ ခော ဣမေ, အာနန္ဒ, ကာမဂုဏာ။ ကတမေ ပဉ္စ? စက္ခုဝိညေယ္ယာ ရူပာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ, သောတဝိညေယ္ယာ သဒ္ဒာ။ပေ.။ ဃာနဝိညေယ္ယာ ဂန္ဓာ။ပေ.။ ဇိဝ္ဟာဝိညေယ္ယာ ရသာ။ပေ.။ ကာယဝိညေယ္ယာ ဖောဋ္ဌဗ္ဗာ ဣဋ္ဌာ ကန္တာ မနာပာ ပိယရူပာ ကာမူပသံဟိတာ ရဇနီယာ – ဣမေ ခော, အာနန္ဒ, ပဉ္စ ကာမဂုဏာ။ ယံ ခော, အာနန္ဒ, ဣမေ ပဉ္စ ကာမဂုဏေ ပဋိစ္စ ဥပ္ပဇ္ဇတိ သုခံ သောမနသ္သံ ဣဒံ ဝုစ္စတိ ကာမသုခံ။

    90. ‘‘Pañca kho ime, ānanda, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā…pe… jivhāviññeyyā rasā…pe… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, ānanda, pañca kāmaguṇā. Yaṃ kho, ānanda, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ – ‘ဧတပရမံ သတ္တာ သုခံ သောမနသ္သံ ပဋိသံဝေဒေန္တီ’တိ, ဣဒမသ္သ နာနုဇာနာမိ။ တံ ကိသ္သ ဟေတု? အတ္ထာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု ဝိဝိစ္စေဝ ကာမေဟိ ဝိဝိစ္စ အကုသလေဟိ ဓမ္မေဟိ သဝိတက္ကံ သဝိစာရံ ဝိဝေကဇံ ပီတိသုခံ ပဌမံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya – ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ – ‘ဧတပရမံ သတ္တာ သုခံ သောမနသ္သံ ပဋိသံဝေဒေန္တီ’တိ, ဣဒမသ္သ နာနုဇာနာမိ။ တံ ကိသ္သ ဟေတု? အတ္ထာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု ဝိတက္ကဝိစာရာနံ ဝူပသမာ။ပေ.။ ဒုတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya – ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ။ပေ.။။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု ပီတိယာ စ ဝိရာဂာ။ပေ.။ တတိယံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ။ပေ.။။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု သုခသ္သ စ ပဟာနာ။ပေ.။ စတုတ္ထံ ဈာနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ။ပေ.။။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ ? ဣဓာနန္ဒ, ဘိက္ခု သဗ္ဗသော ရူပသညာနံ သမတိက္ကမာ, ပဋိဃသညာနံ အတ္ထင္ဂမာ, နာနတ္တသညာနံ အမနသိကာရာ ‘အနန္တော အာကာသော’တိ အာကာသာနဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca ? Idhānanda, bhikkhu sabbaso rūpasaññānaṃ samatikkamā, paṭighasaññānaṃ atthaṅgamā, nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ။ပေ.။။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု သဗ္ဗသော အာကာသာနဉ္စာယတနံ သမတိက္ကမ္မ ‘အနန္တံ ဝိညာဏ’န္တိ ဝိညာဏဉ္စာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇa’nti viññāṇañcāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ။ပေ.။။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု သဗ္ဗသော ဝိညာဏဉ္စာယတနံ သမတိက္ကမ္မ ‘နတ္ထိ ကိဉ္စီ’တိ အာကိဉ္စညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ။ပေ.။။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု သဗ္ဗသော အာကိဉ္စညာယတနံ သမတိက္ကမ္မ နေဝသညာနာသညာယတနံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya…pe…. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ‘‘ယော ခော, အာနန္ဒ, ဧဝံ ဝဒေယ္ယ – ‘ဧတပရမံ သတ္တာ သုခံ သောမနသ္သံ ပဋိသံဝေဒေန္တီ’တိ, ဣဒမသ္သ နာနုဇာနာမိ။ တံ ကိသ္သ ဟေတု? အတ္ထာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။ ကတမဉ္စာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ? ဣဓာနန္ဒ, ဘိက္ခု သဗ္ဗသော နေဝသညာနာသညာယတနံ သမတိက္ကမ္မ သညာဝေဒယိတနိရောဓံ ဥပသမ္ပဇ္ဇ ဝိဟရတိ။ ဣဒံ ခော, အာနန္ဒ, ဧတမ္ဟာ သုခာ အညံ သုခံ အဘိက္ကန္တတရဉ္စ ပဏီတတရဉ္စ။

    ‘‘Yo kho, ānanda, evaṃ vadeyya – ‘etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī’ti, idamassa nānujānāmi. Taṃ kissa hetu? Atthānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. Katamañcānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca? Idhānanda, bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Idaṃ kho, ānanda, etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca.

    ၉၁. ‘‘ဌာနံ ခော ပနေတံ, အာနန္ဒ, ဝိဇ္ဇတိ ယံ အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝံ ဝဒေယ္ယုံ – ‘သညာဝေဒယိတနိရောဓံ သမဏော ဂောတမော အာဟ; တဉ္စ သုခသ္မိံ ပညပေတိ။ တယိဒံ ကိံသု, တယိဒံ ကထံသူ’တိ? ဧဝံဝာဒိနော, အာနန္ဒ, အညတိတ္ထိယာ ပရိဗ္ဗာဇကာ ဧဝမသ္သု ဝစနီယာ – ‘န ခော, အာဝုသော, ဘဂဝာ သုခံယေဝ ဝေဒနံ သန္ဓာယ သုခသ္မိံ ပညပေတိ; အပိ စ, အာဝုသော, ယတ္ထ ယတ္ထ သုခံ ဥပလဗ္ဘတိ ယဟိံ ယဟိံ တံ တံ တထာဂတော သုခသ္မိံ ပညပေတီ’’’တိ။

    91. ‘‘Ṭhānaṃ kho panetaṃ, ānanda, vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ – ‘saññāvedayitanirodhaṃ samaṇo gotamo āha; tañca sukhasmiṃ paññapeti. Tayidaṃ kiṃsu, tayidaṃ kathaṃsū’ti? Evaṃvādino, ānanda, aññatitthiyā paribbājakā evamassu vacanīyā – ‘na kho, āvuso, bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññapeti; api ca, āvuso, yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetī’’’ti.

    ဣဒမဝောစ ဘဂဝာ။ အတ္တမနော အာယသ္မာ အာနန္ဒော ဘဂဝတော ဘာသိတံ အဘိနန္ဒီတိ။

    Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

    ဗဟုဝေဒနီယသုတ္တံ နိဋ္ဌိတံ နဝမံ။

    Bahuvedanīyasuttaṃ niṭṭhitaṃ navamaṃ.







    Footnotes:
    1. ဂဟပတိ (သ္ယာ. ကံ. ပီ.)
    2. gahapati (syā. kaṃ. pī.)



    Related texts:



    အဋ္ဌကထာ • Aṭṭhakathā / သုတ္တပိဋက (အဋ္ဌကထာ) • Suttapiṭaka (aṭṭhakathā) / မဇ္ဈိမနိကာယ (အဋ္ဌကထာ) • Majjhimanikāya (aṭṭhakathā) / ၉. ဗဟုဝေဒနီယသုတ္တဝဏ္ဏနာ • 9. Bahuvedanīyasuttavaṇṇanā

    ဋီကာ • Tīkā / သုတ္တပိဋက (ဋီကာ) • Suttapiṭaka (ṭīkā) / မဇ္ဈိမနိကာယ (ဋီကာ) • Majjhimanikāya (ṭīkā) / ၉. ဗဟုဝေဒနိယသုတ္တဝဏ္ဏနာ • 9. Bahuvedaniyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact