English Edition
    Library / Philosophy and Religion

    Chandogya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    छान्दोग्योपनिषत्

    chāndogyopaniṣat

    ॥ अथ छान्दोग्योपनिषत् ॥

    ॥ atha chāndogyopaniṣat ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
    तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaśckṣuḥ
    śrotramatho balamindriyāṇi ca sarvāṇi ।
    sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
    nirākarodanikāraṇamastvanikāraṇaṃ me'stu ।
    tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ प्रथमोऽध्यायः ॥

    ॥ prathamo'dhyāyaḥ ॥

    ओमित्येतदक्षरमुद्गीथमुपासीत ।
    ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.१.१॥

    omityetadakṣaramudgīthamupāsīta ।
    omiti hyudgāyati tasyopavyākhyānam ॥ 1.1.1॥

    एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः ।
    अपामोषधयो रस ओषधीनां पुरुषो रसः
    पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः
    साम्न उद्गीथो रसः ॥ १.१.२॥

    eṣāṃ bhūtānāṃ pṛthivī rasaḥ pṛthivyā apo rasaḥ ।
    apāmoṣadhayo rasa oṣadhīnāṃ puruṣo rasaḥ
    puruṣasya vāgraso vāca ṛgrasa ṛcaḥ sāma rasaḥ
    sāmna udgītho rasaḥ ॥ 1.1.2॥

    स एष रसाना्ँरसतमः परमः परार्ध्योऽष्टमो
    यदुद्गीथः ॥ १.१.३॥

    sa eṣa rasānām̐rasatamaḥ paramaḥ parārdhyo'ṣṭamo
    yadudgīthaḥ ॥ 1.1.3॥

    कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ
    इति विमृष्टं भवति ॥ १.१.४॥

    katamā katamarkkatamatkatamatsāma katamaḥ katama udgītha
    iti vimṛṣṭaṃ bhavati ॥ 1.1.4॥

    वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः ।
    तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १.१.५॥

    vāgevarkprāṇaḥ sāmomityetadakṣaramudgīthaḥ ।
    tadvā etanmithunaṃ yadvākca prāṇaścarkca sāma ca ॥ 1.1.5॥

    तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे स्ँसृज्यते
    यदा वै मिथुनौ समागच्छत आपयतो वै
    तावन्योन्यस्य कामम् ॥ १.१.६॥

    tadetanmithunamomityetasminnakṣare sam̐sṛjyate
    yadā vai mithunau samāgacchata āpayato vai
    tāvanyonyasya kāmam ॥ 1.1.6॥

    आपयिता ह वै कामानां भवति य एतदेवं
    विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.७॥

    āpayitā ha vai kāmānāṃ bhavati ya etadevaṃ
    vidvānakṣaramudgīthamupāste ॥ 1.1.7॥

    तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव
    तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै
    कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १.१.८॥

    tadvā etadanujñākṣaraṃ yaddhi kiṃcānujānātyomityeva
    tadāhaiṣo eva samṛddhiryadanujñā samardhayitā ha vai
    kāmānāṃ bhavati ya etadevaṃ vidvānakṣaramudgīthamupāste ॥ 1.1.8॥

    तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति
    श्ँसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना
    रसेन ॥ १.१.९॥

    teneyaṃ trayīvidyā vartate omityāśrāvayatyomiti
    śam̐satyomityudgāyatyetasyaivākṣarasyāpacityai mahimnā
    rasena ॥ 1.1.9॥

    तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
    नाना तु विद्या चाविद्या च यदेव विद्यया करोति
    श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
    खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १.१.१०॥

    tenobhau kuruto yaścaitadevaṃ veda yaśca na veda ।
    nānā tu vidyā cāvidyā ca yadeva vidyayā karoti
    śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatīti
    khalvetasyaivākṣarasyopavyākhyānaṃ bhavati ॥ 1.1.10॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध
    देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १.२.१॥

    devāsurā ha vai yatra saṃyetire ubhaye prājāpatyāstaddha
    devā udgīthamājahruranenainānabhibhaviṣyāma iti ॥ 1.2.1॥

    ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
    त्ँ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति
    सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः ॥ १.२.२॥

    te ha nāsikyaṃ prāṇamudgīthamupāsāṃcakrire
    tam̐ hāsurāḥ pāpmanā vividhustasmāttenobhayaṃ jighrati
    surabhi ca durgandhi ca pāpmanā hyeṣa viddhaḥ ॥ 1.2.2॥

    अथ ह वाचमुद्गीथमुपासांचक्रिरे ता्ँ हासुराः पाप्मना
    विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च
    पाप्मना ह्येषा विद्धा ॥ १.२.३॥

    atha ha vācamudgīthamupāsāṃcakrire tām̐ hāsurāḥ pāpmanā
    vividhustasmāttayobhayaṃ vadati satyaṃ cānṛtaṃ ca
    pāpmanā hyeṣā viddhā ॥ 1.2.3॥

    अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः
    पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं
    चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.४॥

    atha ha cakṣurudgīthamupāsāṃcakrire taddhāsurāḥ
    pāpmanā vividhustasmāttenobhayaṃ paśyati darśanīyaṃ
    cādarśanīyaṃ ca pāpmanā hyetadviddham ॥ 1.2.4॥

    अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः
    पाप्मना विविधुस्तस्मात्तेनोभय्ँ शृणोति श्रवणीयं
    चाश्रवणीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.५॥

    atha ha śrotramudgīthamupāsāṃcakrire taddhāsurāḥ
    pāpmanā vividhustasmāttenobhayam̐ śṛṇoti śravaṇīyaṃ
    cāśravaṇīyaṃ ca pāpmanā hyetadviddham ॥ 1.2.5॥

    अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः
    पाप्मना विविधुस्तस्मात्तेनोभय्ँसंकल्पते संकल्पनीयंच
    चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.६॥

    atha ha mana udgīthamupāsāṃcakrire taddhāsurāḥ
    pāpmanā vividhustasmāttenobhayam̐saṃkalpate saṃkalpanīyaṃca
    cāsaṃkalpanīyaṃ ca pāpmanā hyetadviddham ॥ 1.2.6॥

    अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे
    त्ँहासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
    विध्व्ँसेतैवम् ॥ १.२.७॥

    atha ha ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsāṃcakrire
    tam̐hāsurā ṛtvā vidadhvaṃsuryathāśmānamākhaṇamṛtvā
    vidhvam̐setaivam ॥ 1.2.7॥

    यथाश्मानमाखणमृत्वा विध्व्ँसत एव्ँ हैव
    स विध्व्ँसते य एवंविदि पापं कामयते
    यश्चैनमभिदासति स एषोऽश्माखणः ॥ १.२.८॥

    yathāśmānamākhaṇamṛtvā vidhvam̐sata evam̐ haiva
    sa vidhvam̐sate ya evaṃvidi pāpaṃ kāmayate
    yaścainamabhidāsati sa eṣo'śmākhaṇaḥ ॥ 1.2.8॥

    नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष
    तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु
    एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १.२.९॥

    naivaitena surabhi na durgandhi vijānātyapahatapāpmā hyeṣa
    tena yadaśnāti yatpibati tenetarānprāṇānavati etamu
    evāntato'vittvotkramati vyādadātyevāntata iti ॥ 1.2.9॥

    त्ँ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं
    मन्यन्तेऽङ्गानां यद्रसः ॥ १.२.१०॥

    tam̐ hāṅgirā udgīthamupāsāṃcakra etamu evāṅgirasaṃ
    manyante'ṅgānāṃ yadrasaḥ ॥ 1.2.10॥

    तेन त्ँ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं
    मन्यन्ते वाग्घि बृहती तस्या एष पतिः ॥ १.२.११ ॥

    tena tam̐ ha bṛhaspatirudgīthamupāsāṃcakra etamu eva bṛhaspatiṃ
    manyante vāgghi bṛhatī tasyā eṣa patiḥ ॥ 1.2.11 ॥

    तेन त्ँ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं
    मन्यन्त आस्याद्यदयते ॥ १.२.१२॥

    tena tam̐ hāyāsya udgīthamupāsāṃcakra etamu evāyāsyaṃ
    manyanta āsyādyadayate ॥ 1.2.12॥

    तेन त्ँह बको दाल्भ्यो विदांचकार ।
    स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः
    कामानागायति ॥ १.२.१३॥

    tena tam̐ha bako dālbhyo vidāṃcakāra ।
    sa ha naimiśīyānāmudgātā babhūva sa ha smaibhyaḥ
    kāmānāgāyati ॥ 1.2.13॥

    आगाता ह वै कामानां भवति य एतदेवं
    विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम् ॥ १.२.१४॥

    āgātā ha vai kāmānāṃ bhavati ya etadevaṃ
    vidvānakṣaramudgīthamupāsta ityadhyātmam ॥ 1.2.14॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    अथाधिदैवतं य एवासौ तपति
    तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति ।
    उद्य्ँस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य
    तमसो भवति य एवं वेद ॥ १.३.१॥

    athādhidaivataṃ ya evāsau tapati
    tamudgīthamupāsītodyanvā eṣa prajābhya udgāyati ।
    udyam̐stamo bhayamapahantyapahantā ha vai bhayasya
    tamaso bhavati ya evaṃ veda ॥ 1.3.1॥

    समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ
    स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं
    तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ १.३.२॥

    samāna u evāyaṃ cāsau coṣṇo'yamuṣṇo'sau
    svara itīmamācakṣate svara iti pratyāsvara ityamuṃ
    tasmādvā etamimamamuṃ codgīthamupāsīta ॥ 1.3.2॥

    अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति
    स प्राणो यदपानिति सोऽपानः ।
    अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः
    सा वाक् ।
    तस्मादप्राणन्ननपानन्वाचमभिव्याहरति ॥ १.३.३॥

    atha khalu vyānamevodgīthamupāsīta yadvai prāṇiti
    sa prāṇo yadapāniti so'pānaḥ ।
    atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyāno yo vyānaḥ
    sā vāk ।
    tasmādaprāṇannanapānanvācamabhivyāharati ॥ 1.3.3॥

    या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
    यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति
    यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति ॥ १.३.४॥

    yā vāksarktasmādaprāṇannanapānannṛcamabhivyāharati
    yarktatsāma tasmādaprāṇannanapānansāma gāyati
    yatsāma sa udgīthastasmādaprāṇannanapānannudgāyati ॥ 1.3.4॥

    अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
    सरणं दृढस्य धनुष आयमनमप्राणन्ननपान्ँस्तानि
    करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १.३.५॥

    ato yānyanyāni vīryavanti karmāṇi yathāgnermanthanamājeḥ
    saraṇaṃ dṛḍhasya dhanuṣa āyamanamaprāṇannanapānam̐stāni
    karotyetasya hetorvyānamevodgīthamupāsīta ॥ 1.3.5॥

    अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति
    प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह
    गिर इत्याचक्षतेऽन्नं थमन्ने हीद्ँसर्व्ँस्थितम् ॥ १.३.६॥

    atha khalūdgīthākṣarāṇyupāsītodgītha iti
    prāṇa evotprāṇena hyuttiṣṭhati vāggīrvāco ha
    gira ityācakṣate'nnaṃ thamanne hīdam̐sarvam̐sthitam ॥ 1.3.6॥

    द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य
    एवोद्वायुर्गीरग्निस्थ्ँ सामवेद एवोद्यजुर्वेदो
    गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो
    दोहोऽन्नवानन्नादो भवति य एतान्येवं
    विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १.३.७॥

    dyaurevodantarikṣaṃ gīḥ pṛthivī thamāditya
    evodvāyurgīragnistham̐ sāmaveda evodyajurvedo
    gīrṛgvedasthaṃ dugdhe'smai vāgdohaṃ yo vāco
    doho'nnavānannādo bhavati ya etānyevaṃ
    vidvānudgīthākṣarāṇyupāsta udgītha iti ॥ 1.3.7॥

    अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
    येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १.३.८॥

    atha khalvāśīḥsamṛddhirupasaraṇānītyupāsīta
    yena sāmnā stoṣyansyāttatsāmopadhāvet ॥ 1.3.8॥

    यस्यामृचि तामृचं यदार्षेयं तमृषिं यां
    देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत् ॥ १.३.९॥

    yasyāmṛci tāmṛcaṃ yadārṣeyaṃ tamṛṣiṃ yāṃ
    devatāmabhiṣṭoṣyansyāttāṃ devatāmupadhāvet ॥ 1.3.9॥

    येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन
    स्तोमेन स्तोष्यमाणः स्यात्त्ँस्तोममुपधावेत् ॥ १.३.१०॥

    yena cchandasā stoṣyansyāttacchanda upadhāvedyena
    stomena stoṣyamāṇaḥ syāttam̐stomamupadhāvet ॥ 1.3.10॥

    यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत् ॥ १.३.११॥

    yāṃ diśamabhiṣṭoṣyansyāttāṃ diśamupadhāvet ॥ 1.3.11॥

    आत्मानमन्तत उपसृत्य स्तुवीत कामं
    ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत
    यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १.३.१२॥

    ātmānamantata upasṛtya stuvīta kāmaṃ
    dhyāyannapramatto'bhyāśo ha yadasmai sa kāmaḥ samṛdhyeta
    yatkāmaḥ stuvīteti yatkāmaḥ stuvīteti ॥ 1.3.12॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति
    तस्योपव्याख्यानम् ॥ १.४.१॥

    omityetadakṣaramudgīthamupāsītomiti hyudgāyati
    tasyopavyākhyānam ॥ 1.4.1॥

    देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविश्ँस्ते
    छन्दोभिरच्छादयन्यदेभिरच्छादय्ँस्तच्छन्दसां
    छन्दस्त्वम् ॥ १.४.२॥

    devā vai mṛtyorbibhyatastrayīṃ vidyāṃ prāviśam̐ste
    chandobhiracchādayanyadebhiracchādayam̐stacchandasāṃ
    chandastvam ॥ 1.4.2॥

    तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं
    पर्यपश्यदृचि साम्नि यजुषि ।
    ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव
    प्राविशन् ॥ १.४.३॥

    tānu tatra mṛtyuryathā matsyamudake paripaśyedevaṃ
    paryapaśyadṛci sāmni yajuṣi ।
    te nu viditvordhvā ṛcaḥ sāmno yajuṣaḥ svarameva
    prāviśan ॥ 1.4.3॥

    यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येव्ँसामैवं
    यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य
    देवा अमृता अभया अभवन् ॥ १.४.४॥

    yadā vā ṛcamāpnotyomityevātisvaratyevam̐sāmaivaṃ
    yajureṣa u svaro yadetadakṣarametadamṛtamabhayaṃ tatpraviśya
    devā amṛtā abhayā abhavan ॥ 1.4.4॥

    स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षर्ँ
    स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता
    देवास्तदमृतो भवति ॥ १.४.५॥

    sa ya etadevaṃ vidvānakṣaraṃ praṇautyetadevākṣaram̐
    svaramamṛtamabhayaṃ praviśati tatpraviśya yadamṛtā
    devāstadamṛto bhavati ॥ 1.4.5॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ
    इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति
    ह्येष स्वरन्नेति ॥ १.५.१॥

    atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha
    ityasau vā āditya udgītha eṣa praṇava omiti
    hyeṣa svaranneti ॥ 1.5.1॥

    एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति
    ह कौषीतकिः पुत्रमुवाच रश्मी्ँस्त्वं पर्यावर्तयाद्बहवो
    वै ते भविष्यन्तीत्यधिदैवतम् ॥ १.५.२॥

    etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti
    ha kauṣītakiḥ putramuvāca raśmīm̐stvaṃ paryāvartayādbahavo
    vai te bhaviṣyantītyadhidaivatam ॥ 1.5.2॥

    अथाध्यात्मं य एवायं मुख्यः
    प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ १.५.३॥

    athādhyātmaṃ ya evāyaṃ mukhyaḥ
    prāṇastamudgīthamupāsītomiti hyeṣa svaranneti ॥ 1.5.3॥

    एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह
    कौषीतकिः पुत्रमुवाच प्राणा्ँस्त्वं
    भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १.५.४॥

    etamu evāhamabhyagāsiṣaṃ tasmānmama tvameko'sīti ha
    kauṣītakiḥ putramuvāca prāṇām̐stvaṃ
    bhūmānamabhigāyatādbahavo vai me bhaviṣyantīti ॥ 1.5.4॥

    अथ खलु य उद्गीथः स प्रणवो यः प्रणवः
    स उद्गीथ इति होतृषदनाद्धैवापि
    दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥। १.५.५॥

    atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ
    sa udgītha iti hotṛṣadanāddhaivāpi
    durudgīthamanusamāharatītyanusamāharatīti ॥। 1.5.5॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़्ँ साम
    तस्मादृच्यध्यूढ्ँसाम गीयत इयमेव
    साग्निरमस्तत्साम ॥ १.६.१॥

    iyamevargagniḥ sāma tadetadetasyāmṛcyadhyūam̐ sāma
    tasmādṛcyadhyūḍham̐sāma gīyata iyameva
    sāgniramastatsāma ॥ 1.6.1॥

    अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम
    तस्मादृच्यध्यूढ्ँ साम गीयतेऽन्तरिक्षमेव सा
    वायुरमस्तत्साम ॥ १.६.२॥

    antarikṣamevargvāyuḥ sāma tadetadetasyāmṛcyadhyūḍham̐ sāma
    tasmādṛcyadhyūḍham̐ sāma gīyate'ntarikṣameva sā
    vāyuramastatsāma ॥ 1.6.2॥

    द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम
    तस्मादृच्यध्यूढ्ँ साम गीयते द्यौरेव
    सादित्योऽमस्तत्साम ॥ १.६.३॥

    dyaurevargādityaḥ sāma tadetadetasyāmṛcyadhyūḍham̐ sāma
    tasmādṛcyadhyūḍham̐ sāma gīyate dyaureva
    sādityo'mastatsāma ॥ 1.6.3॥

    नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढ्ँ साम
    तस्मादृच्यध्यूढ्ँ साम गीयते नक्षत्राण्येव सा चन्द्रमा
    अमस्तत्साम ॥ १.६.४॥

    nakṣatrānyevarkcandramāḥ sāma tadetadetasyāmṛcyadhyūḍham̐ sāma
    tasmādṛcyadhyūḍham̐ sāma gīyate nakṣatrāṇyeva sā candramā
    amastatsāma ॥ 1.6.4॥

    अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः
    कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढ्ँ साम
    तस्मादृच्यध्यूढ्ँ साम गीयते ॥ १.६.५॥

    atha yadetadādityasya śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
    kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍham̐ sāma
    tasmādṛcyadhyūḍham̐ sāma gīyate ॥ 1.6.5॥

    अथ यदेवैतदादित्यस्य शुक्लं भाः सैव
    साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ
    य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
    हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव
    सुवर्णः ॥ १.६.६॥

    atha yadevaitadādityasya śuklaṃ bhāḥ saiva
    sātha yannīlaṃ paraḥ kṛṣṇaṃ tadamastatsāmātha
    ya eṣo'ntarāditye hiraṇmayaḥ puruṣo dṛśyate
    hiraṇyaśmaśrurhiraṇyakeśa āpraṇasvātsarva eva
    suvarṇaḥ ॥ 1.6.6॥

    तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
    तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
    उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १.६.७॥

    tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī
    tasyoditi nāma sa eṣa sarvebhyaḥ pāpmabhya udita
    udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda ॥ 1.6.7॥

    तस्यर्क्च साम च गेष्णौ
    तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता
    स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे
    देवकामानां चेत्यधिदैवतम् ॥ १.६.८॥

    tasyarkca sāma ca geṣṇau
    tasmādudgīthastasmāttvevodgātaitasya hi gātā
    sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe
    devakāmānāṃ cetyadhidaivatam ॥ 1.6.8॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढ्ँ
    साम तस्मादृच्यध्यूढ्ँसाम गीयते।
    वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१॥

    athādhyātmaṃ vāgevarkprāṇaḥ sāma tadetadetasyāmṛcyadhyūḍham̐
    sāma tasmādṛcyadhyūḍham̐sāma gīyate।
    vāgeva sā prāṇo'mastatsāma ॥ 1.7.1॥

    चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढ्ँसाम
    तस्मादृच्यध्यूढ्ँसाम गीयते ।
    चक्षुरेव सात्मामस्तत्साम ॥ १.७.२॥

    cakṣurevargātmā sāma tadetadetasyāmṛcyadhyūḍham̐sāma
    tasmādṛcyadhyūḍham̐sāma gīyate ।
    cakṣureva sātmāmastatsāma ॥ 1.7.2॥

    श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढ्ँसाम
    तस्मादृच्यध्यूढ्ँसाम गीयते ।
    श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३॥

    śrotramevarṅmanaḥ sāma tadetadetasyāmṛcyadhyūḍham̐sāma
    tasmādṛcyadhyūḍham̐sāma gīyate ।
    śrotrameva sā mano'mastatsāma ॥ 1.7.3॥

    अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः
    कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढ्ँसाम
    तस्मादृच्यध्यूढ्ँसाम गीयते ।
    अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः
    कृष्णं तदमस्तत्साम ॥ १.७.४॥

    atha yadetadakṣṇaḥ śuklaṃ bhāḥ saivargatha yannīlaṃ paraḥ
    kṛṣṇaṃ tatsāma tadetadetasyāmṛcyadhyūḍham̐sāma
    tasmādṛcyadhyūḍham̐sāma gīyate ।
    atha yadevaitadakṣṇaḥ śuklaṃ bhāḥ saiva sātha yannīlaṃ paraḥ
    kṛṣṇaṃ tadamastatsāma ॥ 1.7.4॥

    अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम
    तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं
    यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १.७.५॥

    atha ya eṣo'ntarakṣiṇi puruṣo dṛśyate saivarktatsāma
    tadukthaṃ tadyajustadbrahma tasyaitasya tadeva rūpaṃ yadamuṣya rūpaṃ
    yāvamuṣya geṣṇau tau geṣṇau yannāma tannāma ॥ 1.7.5॥

    स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां
    चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति
    तस्मात्ते धनसनयः ॥ १.७.६॥

    sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ
    ceti tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti
    tasmātte dhanasanayaḥ ॥ 1.7.6॥

    अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति
    सोऽमुनैव स एष चामुष्मात्पराञ्चो
    लोकास्ता्ँश्चाप्नोति देवकामा्ँश्च ॥ १.७.७॥

    atha ya etadevaṃ vidvānsāma gāyatyubhau sa gāyati
    so'munaiva sa eṣa cāmuṣmātparāñco
    lokāstām̐ścāpnoti devakāmām̐śca ॥ 1.7.7॥

    अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ता्ँश्चाप्नोति
    मनुष्यकामा्ँश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १.७.८॥

    athānenaiva ye caitasmādarvāñco lokāstām̐ścāpnoti
    manuṣyakāmām̐śca tasmādu haivaṃvidudgātā brūyāt ॥ 1.7.8॥

    कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य
    एवं विद्वान्साम गायति साम गायति ॥ १.७.९॥

    kaṃ te kāmamāgāyānītyeṣa hyeva kāmāgānasyeṣṭe ya
    evaṃ vidvānsāma gāyati sāma gāyati ॥ 1.7.9॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो
    दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे
    वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १.८.१॥

    trayo hodgīthe kuśalā babhūvuḥ śilakaḥ śālāvatyaścaikitāyano
    dālbhyaḥ pravāhaṇo jaivaliriti te hocurudgīthe
    vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti ॥ 1.8.1॥

    तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच
    भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाच्ँ श्रोष्यामीति
    ॥ १.८.२॥

    tatheti ha samupaviviśuḥ sa ha prāvahaṇo jaivaliruvāca
    bhagavantāvagre vadatāṃ brāhmaṇayorvadatorvācam̐ śroṣyāmīti
    ॥ 1.8.2॥

    स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच
    हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १.८.३॥

    sa ha śilakaḥ śālāvatyaścaikitāyanaṃ dālbhyamuvāca
    hanta tvā pṛcchānīti pṛccheti hovāca ॥ 1.8.3॥

    का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का
    गतिरिति प्राण इति होवाच प्राणस्य का
    गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप
    इति होवाच ॥ १.८.४॥

    kā sāmno gatiriti svara iti hovāca svarasya kā
    gatiriti prāṇa iti hovāca prāṇasya kā
    gatirityannamiti hovācānnasya kā gatirityāpa
    iti hovāca ॥ 1.8.4॥

    अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य
    का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं
    वयं लोक्ँ सामाभिसंस्थापयामः स्वर्गस्ँस्ताव्ँहि
    सामेति ॥ १.८.५॥

    apāṃ kā gatirityasau loka iti hovācāmuṣya lokasya
    kā gatiriti na svargaṃ lokamiti nayediti hovāca svargaṃ
    vayaṃ lokam̐ sāmābhisaṃsthāpayāmaḥ svargasam̐stāvam̐hi
    sāmeti ॥ 1.8.5॥

    त्ँ ह शिलकः शालावत्यश्चैकितायनं
    दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम
    यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते
    विपतेदिति ॥ १.८.६॥

    tam̐ ha śilakaḥ śālāvatyaścaikitāyanaṃ
    dālbhyamuvācāpratiṣṭhitaṃ vai kila te dālbhya sāma
    yastvetarhi brūyānmūrdhā te vipatiṣyatīti mūrdhā te
    vipatediti ॥ 1.8.6॥

    हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य
    लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य
    का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच
    प्रतिष्ठां वयं लोक्ँ सामाभिस्ँस्थापयामः
    प्रतिष्ठास्ँस्ताव्ँ हि सामेति ॥ १.८.७॥

    hantāhametadbhagavato vedānīti viddhīti hovācāmuṣya
    lokasya kā gatirityayaṃ loka iti hovācāsya lokasya
    kā gatiriti na pratiṣṭhāṃ lokamiti nayediti hovāca
    pratiṣṭhāṃ vayaṃ lokam̐ sāmābhisam̐sthāpayāmaḥ
    pratiṣṭhāsam̐stāvam̐ hi sāmeti ॥ 1.8.7॥

    त्ँ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते
    शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति
    मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति
    विद्धीति होवाच ॥ १.८.८॥

    tam̐ ha pravāhaṇo jaivaliruvācāntavadvai kila te
    śālāvatya sāma yastvetarhi brūyānmūrdhā te vipatiṣyatīti
    mūrdhā te vipatediti hantāhametadbhagavato vedānīti
    viddhīti hovāca ॥ 1.8.8॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    अस्य लोकस्य का गतिरित्याकाश इति होवाच
    सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त
    आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः
    परायणम् ॥ १.९.१॥

    asya lokasya kā gatirityākāśa iti hovāca
    sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta
    ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānakāśaḥ
    parāyaṇam ॥ 1.9.1॥

    स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो
    हास्य भवति परोवरीयसो ह लोकाञ्जयति
    य एतदेवं विद्वान्परोवरीया्ँसमुद्गीथमुपास्ते ॥ १.९.२॥

    sa eṣa parovarīyānudgīthaḥ sa eṣo'nantaḥ parovarīyo
    hāsya bhavati parovarīyaso ha lokāñjayati
    ya etadevaṃ vidvānparovarīyām̐samudgīthamupāste ॥ 1.9.2॥

    त्ँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच
    यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो
    हैभ्यस्तावदस्मि्ँल्लोके जीवनं भविष्यति ॥ १.९.३॥

    tam̐ haitamatidhanvā śaunaka udaraśāṇḍilyāyoktvovāca
    yāvatta enaṃ prajāyāmudgīthaṃ vediṣyante parovarīyo
    haibhyastāvadasmim̐lloke jīvanaṃ bhaviṣyati ॥ 1.9.3॥

    तथामुष्मि्ँल्लोके लोक इति स य एतमेवं विद्वानुपास्ते
    परोवरीय एव हास्यास्मि्ँल्लोके जीवनं भवति
    तथामुष्मि्ँल्लोके लोक इति लोके लोक इति ॥ १.९.४॥

    tathāmuṣmim̐lloke loka iti sa ya etamevaṃ vidvānupāste
    parovarīya eva hāsyāsmim̐lloke jīvanaṃ bhavati
    tathāmuṣmim̐lloke loka iti loke loka iti ॥ 1.9.4॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह
    चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १.१०.१॥

    maṭacīhateṣu kuruṣvāṭikyā saha jāyayoṣastirha
    cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa ॥ 1.10.1॥

    स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे त्ँ होवाच ।
    नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति
    ॥ १.१०.२॥

    sa hebhyaṃ kulmāṣānkhādantaṃ bibhikṣe tam̐ hovāca ।
    neto'nye vidyante yacca ye ma ima upanihitā iti
    ॥ 1.10.2॥

    एतेषां मे देहीति होवाच तानस्मै प्रददौ
    हन्तानुपानमित्युच्छिष्टं वै मे पीत्ँस्यादिति होवाच
    ॥ १.१०.३॥

    eteṣāṃ me dehīti hovāca tānasmai pradadau
    hantānupānamityucchiṣṭaṃ vai me pītam̐syāditi hovāca
    ॥ 1.10.3॥

    न स्विदेतेऽप्युच्छिष्टा इति न वा
    अजीविष्यमिमानखादन्निति होवाच कामो म
    उदपानमिति ॥ १.१०.४॥

    na svidete'pyucchiṣṭā iti na vā
    ajīviṣyamimānakhādanniti hovāca kāmo ma
    udapānamiti ॥ 1.10.4॥

    स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव
    सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १.१०.५॥

    sa ha khāditvātiśeṣāñjāyāyā ājahāra sāgra eva
    subhikṣā babhūva tānpratigṛhya nidadhau ॥ 1.10.5॥

    स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि
    लभेमहि धनमात्रा्ँराजासौ यक्ष्यते स मा
    सर्वैरार्त्विज्यैर्वृणीतेति ॥ १.१०.६॥

    sa ha prātaḥ saṃjihāna uvāca yadbatānnasya labhemahi
    labhemahi dhanamātrām̐rājāsau yakṣyate sa mā
    sarvairārtvijyairvṛṇīteti ॥ 1.10.6॥

    तं जायोवाच हन्त पत इम एव कुल्माषा इति
    तान्खादित्वामुं यज्ञं विततमेयाय ॥ १.१०.७॥

    taṃ jāyovāca hanta pata ima eva kulmāṣā iti
    tānkhāditvāmuṃ yajñaṃ vitatameyāya ॥ 1.10.7॥

    तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश
    स ह प्रस्तोतारमुवाच ॥ १.१०.८॥

    tatrodgātṝnāstāve stoṣyamāṇānupopaviveśa
    sa ha prastotāramuvāca ॥ 1.10.8॥

    प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि
    मूर्धा ते विपतिष्यतीति ॥ १.१०.९॥

    prastotaryā devatā prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi
    mūrdhā te vipatiṣyatīti ॥ 1.10.9॥

    एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता
    तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १.१०.१०॥

    evamevodgātāramuvācodgātaryā devatodgīthamanvāyattā
    tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti ॥ 1.10.10॥

    एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता
    प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते
    विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे
    ॥ १.१०.११॥

    evameva pratihartāramuvāca pratihartaryā devatā
    pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi mūrdhā te
    vipatiṣyatīti te ha samāratāstūṣṇīmāsāṃcakrire
    ॥ 1.10.11॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    अथ हैनं यजमान उवाच भगवन्तं वा अहं
    विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १.११.१॥

    atha hainaṃ yajamāna uvāca bhagavantaṃ vā ahaṃ
    vividiṣāṇītyuṣastirasmi cākrāyaṇa iti hovāca ॥ 1.11.1॥

    स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः
    पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १.११.२॥

    sa hovāca bhagavantaṃ vā ahamebhiḥ sarvairārtvijyaiḥ
    paryaiṣiṣaṃ bhagavato vā ahamavittyānyānavṛṣi ॥ 1.11.2॥

    भगवा्ँस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ
    तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं
    दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच
    ॥ १.११.३॥

    bhagavām̐stveva me sarvairārtvijyairiti tathetyatha
    tarhyeta eva samatisṛṣṭāḥ stuvatāṃ yāvattvebhyo dhanaṃ
    dadyāstāvanmama dadyā iti tatheti ha yajamāna uvāca
    ॥ 1.11.3॥

    अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता
    प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते
    विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति
    ॥ १.११.४॥

    atha hainaṃ prastotopasasāda prastotaryā devatā
    prastāvamanvāyattā tāṃ cedavidvānprastoṣyasi mūrdhā te
    vipatiṣyatīti mā bhagavānavocatkatamā sā devateti
    ॥ 1.11.4॥

    प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि
    प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता
    प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो
    मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.५॥

    prāṇa iti hovāca sarvāṇi ha vā imāni bhūtāni
    prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā
    prastāvamanvāyattā tāṃ cedavidvānprāstoṣyo
    mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1.11.5॥

    अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता
    तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति
    मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.६॥

    atha hainamudgātopasasādodgātaryā devatodgīthamanvāyattā
    tāṃ cedavidvānudgāsyasi mūrdhā te vipatiṣyatīti
    mā bhagavānavocatkatamā sā devateti ॥ 1.11.6॥

    आदित्य इति होवाच सर्वाणि ह वा इमानि
    भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा
    देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो
    मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.७॥

    āditya iti hovāca sarvāṇi ha vā imāni
    bhūtānyādityamuccaiḥ santaṃ gāyanti saiṣā
    devatodgīthamanvāyattā tāṃ cedavidvānudagāsyo
    mūrdhā te vyapatiṣyattathoktasya mayeti ॥ 1.11.7॥

    अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता
    प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि
    मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा
    सा देवतेति ॥ १.११.८॥

    atha hainaṃ pratihartopasasāda pratihartaryā devatā
    pratihāramanvāyattā tāṃ cedavidvānpratihariṣyasi
    mūrdhā te vipatiṣyatīti mā bhagavānavocatkatamā
    sā devateti ॥ 1.11.8॥

    अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव
    प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता
    तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य
    मयेति तथोक्तस्य मयेति ॥ १.११.९॥

    annamiti hovāca sarvāṇi ha vā imāni bhūtanyannameva
    pratiharamāṇāni jīvanti saiṣā devatā pratihāramanvāyattā
    tāṃ cedavidvānpratyahariṣyo mūrdhā te vyapatiṣyattathoktasya
    mayeti tathoktasya mayeti ॥ 1.11.9॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा
    मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १.१२.१॥

    athātaḥ śauva udgīthastaddha bako dālbhyo glāvo vā
    maitreyaḥ svādhyāyamudvavrāja ॥ 1.12.1॥

    तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान
    उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा
    इति ॥ १.१२.२॥

    tasmai śvā śvetaḥ prādurbabhūva tamanye śvāna
    upasametyocurannaṃ no bhagavānāgāyatvaśanāyāmavā
    iti ॥ 1.12.2॥

    तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो
    ग्लावो वा मैत्रेयः प्रतिपालयांचकार ॥ १.१२.३॥

    tānhovācehaiva mā prātarupasamīyāteti taddha bako dālbhyo
    glāvo vā maitreyaḥ pratipālayāṃcakāra ॥ 1.12.3॥

    ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः स्ँरब्धाः
    सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य
    हिं चक्रुः ॥ १.१२.४॥

    te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ sam̐rabdhāḥ
    sarpantītyevamāsasṛpuste ha samupaviśya
    hiṃ cakruḥ ॥ 1.12.4॥

    ओ३मदा३मों३पिबा३मों३ देवो वरुणः
    प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा
    २हरा२हरो३मिति ॥ १.१२.५॥

    o3madā3moṃ3pibā3moṃ3 devo varuṇaḥ
    prajapatiḥ savitā2nnamihā2haradannapate3'nnamihā
    2harā2haro3miti ॥ 1.12.5॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा
    अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १.१३.१॥

    ayaṃ vāva loko hāukāraḥ vāyurhāikāraścandramā
    athakāraḥ । ātmehakāro'gnirīkāraḥ ॥ 1.13.1॥

    आदित्य ऊकारो निहव एकारो विश्वे देवा
    औहोयिकारः प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या
    वाग्विराट् ॥ १.१३.२॥

    āditya ūkāro nihava ekāro viśve devā
    auhoyikāraḥ prajapatirhiṃkāraḥ prāṇaḥ svaro'nnaṃ yā
    vāgvirāṭ ॥ 1.13.2॥

    अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः ॥ १.१३.३॥

    aniruktastrayodaśaḥ stobhaḥ saṃcaro huṃkāraḥ ॥ 1.13.3॥

    दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
    य एतामेव्ँसाम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १.१३.४॥

    dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
    ya etāmevam̐sāmnāmupaniṣadaṃ vedopaniṣadaṃ vedeti ॥ 1.13.4॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    ॥ इति प्रथमोऽध्यायः ॥

    ॥ iti prathamo'dhyāyaḥ ॥

    ॥ द्वितीयोऽध्यायः ॥

    ॥ dvitīyo'dhyāyaḥ ॥

    समस्तस्य खलु साम्न उपासन्ँ साधु यत्खलु साधु
    तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ २.१.१॥

    samastasya khalu sāmna upāsanam̐ sādhu yatkhalu sādhu
    tatsāmetyācakṣate yadasādhu tadasāmeti ॥ 2.1.1॥

    तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव
    तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव
    तदाहुः ॥ २.१.२॥

    tadutāpyāhuḥ sāmnainamupāgāditi sādhunainamupāgādityeva
    tadāhurasāmnainamupāgādityasādhunainamupagādityeva
    tadāhuḥ ॥ 2.1.2॥

    अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव
    तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव
    तदाहुः ॥ २.१.३॥

    athotāpyāhuḥ sāma no bateti yatsādhu bhavati sādhu batetyeva
    tadāhurasāma no bateti yadasādhu bhavatyasādhu batetyeva
    tadāhuḥ ॥ 2.1.3॥

    स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेन्ँ
    साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २.१.४॥

    sa ya etadevaṃ vidvānasādhu sāmetyupāste'bhyāśo ha yadenam̐
    sādhavo dharmā ā ca gaccheyurupa ca nameyuḥ ॥ 2.1.4॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    लोकेषु पञ्चविध्ँ सामोपासीत पृथिवी हिंकारः ।
    अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो
    द्यौर्निधनमित्यूर्ध्वेषु ॥ २.२.१॥

    lokeṣu pañcavidham̐ sāmopāsīta pṛthivī hiṃkāraḥ ।
    agniḥ prastāvo'ntarikṣamudgītha ādityaḥ pratihāro
    dyaurnidhanamityūrdhveṣu ॥ 2.2.1॥

    अथावृत्तेषु द्यौर्हिंकार आदित्यः
    प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी
    निधनम् ॥ २.२.२॥

    athāvṛtteṣu dyaurhiṃkāra ādityaḥ
    prastāvo'ntarikṣamudgītho'gniḥ pratihāraḥ pṛthivī
    nidhanam ॥ 2.2.2॥

    कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं
    विद्वा्ँल्लोकेषु पञ्चविधं सामोपास्ते ॥ २.२.३॥

    kalpante hāsmai lokā ūrdhvāścāvṛttāśca ya etadevaṃ
    vidvām̐llokeṣu pañcavidhaṃ sāmopāste ॥ 2.2.3॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    वृष्टौ पञ्चविध्ँ सामोपासीत पुरोवातो हिंकारो
    मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते
    स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २.३.१॥

    vṛṣṭau pañcavidham̐ sāmopāsīta purovāto hiṃkāro
    megho jāyate sa prastāvo varṣati sa udgītho vidyotate
    stanayati sa pratihāra udgṛhṇāti tannidhanam ॥ 2.3.1॥

    वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ
    पञ्चविध्ँसामोपास्ते ॥ २.३.२॥

    varṣati hāsmai varṣayati ha ya etadevaṃ vidvānvṛṣṭau
    pañcavidham̐sāmopāste ॥ 2.3.2॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    सर्वास्वप्सु पञ्चविध्ँसामोपासीत मेघो यत्सम्प्लवते
    स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते
    स उद्गीथो याः प्रतीच्यः स प्रतिहारः
    समुद्रो निधनम् ॥ २.४.१॥

    sarvāsvapsu pañcavidham̐sāmopāsīta megho yatsamplavate
    sa hiṃkāro yadvarṣati sa prastāvo yāḥ prācyaḥ syandante
    sa udgītho yāḥ pratīcyaḥ sa pratihāraḥ
    samudro nidhanam ॥ 2.4.1॥

    न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु
    पञ्चविध्ँसामोपास्ते ॥ २.४.२॥

    na hāpsu praityapsumānbhavati ya etadevaṃ vidvānsarvāsvapsu
    pañcavidham̐sāmopāste ॥ 2.4.2॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    ऋतुषु पञ्चविध्ँ सामोपासीत वसन्तो हिंकारः
    ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो
    हेमन्तो निधनम् ॥ २.५.१॥

    ṛtuṣu pañcavidham̐ sāmopāsīta vasanto hiṃkāraḥ
    grīṣmaḥ prastāvo varṣā udgīthaḥ śaratpratihāro
    hemanto nidhanam ॥ 2.5.1॥

    कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं
    विद्वानृतुषु पञ्चविध्ँ सामोपास्ते ॥ २.५.२॥

    kalpante hāsmā ṛtava ṛtumānbhavati ya etadevaṃ
    vidvānṛtuṣu pañcavidham̐ sāmopāste ॥ 2.5.2॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    पशुषु पञ्चविध्ँ सामोपासीताजा हिंकारोऽवयः
    प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
    पुरुषो निधनम् ॥ २.६.१॥

    paśuṣu pañcavidham̐ sāmopāsītājā hiṃkāro'vayaḥ
    prastāvo gāva udgītho'śvāḥ pratihāraḥ
    puruṣo nidhanam ॥ 2.6.1॥

    भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं
    विद्वान्पशुषु पञ्चविध्ँ सामोपास्ते ॥ २.६.२॥

    bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṃ
    vidvānpaśuṣu pañcavidham̐ sāmopāste ॥ 2.6.2॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
    हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो
    मनो निधनं परोवरीया्ँसि वा एतानि ॥ २.७.१॥

    prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta prāṇo
    hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāro
    mano nidhanaṃ parovarīyām̐si vā etāni ॥ 2.7.1॥

    परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति
    य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः
    सामोपास्त इति तु पञ्चविधस्य ॥ २.७.२॥

    parovarīyo hāsya bhavati parovarīyaso ha lokāñjayati
    ya etadevaṃ vidvānprāṇeṣu pañcavidhaṃ parovarīyaḥ
    sāmopāsta iti tu pañcavidhasya ॥ 2.7.2॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    अथ सप्तविधस्य वाचि सप्तविध्ँ सामोपासीत
    यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो
    यदेति स आदिः ॥ २.८.१॥

    atha saptavidhasya vāci saptavidhm̐ sāmopāsīta
    yatkiṃca vāco humiti sa hiṃkāro yatpreti sa prastāvo
    yadeti sa ādiḥ ॥ 2.8.1॥

    यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो
    यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २.८.२॥

    yaduditi sa udgītho yatpratīti sa pratihāro
    yadupeti sa upadravo yannīti tannidhanam ॥ 2.8.2॥

    दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
    य एतदेवं विद्वान्वाचि सप्तविध्ँ सामोपास्ते ॥ २.८.३॥

    dugdhe'smai vāgdohaṃ yo vāco doho'nnavānannādo bhavati
    ya etadevaṃ vidvānvāci saptavidham̐ sāmopāste ॥ 2.8.3॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    अथ खल्वमुमादित्य्ँसप्तविध्ँ सामोपासीत सर्वदा
    समस्तेन साम मां प्रति मां प्रतीति सर्वेण
    समस्तेन साम ॥ २.९.१॥

    atha khalvamumādityam̐saptavidham̐ sāmopāsīta sarvadā
    samastena sāma māṃ prati māṃ pratīti sarveṇa
    samastena sāma ॥ 2.9.1॥

    तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति
    विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य
    पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति
    हिंकारभाजिनो ह्येतस्य साम्नः ॥ २.९.२॥

    tasminnimāni sarvāṇi bhūtānyanvāyattānīti
    vidyāttasya yatpurodayātsa hiṃkārastadasya
    paśavo'nvāyattāstasmātte hiṃ kurvanti
    hiṃkārabhājino hyetasya sāmnaḥ ॥ 2.9.2॥

    अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या
    अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रश्ँसाकामाः
    प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २.९.३॥

    atha yatprathamodite sa prastāvastadasya manuṣyā
    anvāyattāstasmātte prastutikāmāḥ praśam̐sākāmāḥ
    prastāvabhājino hyetasya sāmnaḥ ॥ 2.9.3॥

    अथ यत्संगववेलाया्ँ स आदिस्तदस्य वया्ँस्यन्वायत्तानि
    तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
    परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २.९.४॥

    atha yatsaṃgavavelāyām̐ sa ādistadasya vayām̐syanvāyattāni
    tasmāttānyantarikṣe'nārambaṇānyādāyātmānaṃ
    paripatantyādibhājīni hyetasya sāmnaḥ ॥ 2.9.4॥

    अथ यत्सम्प्रतिमध्यंदिने स उद्गीथस्तदस्य
    देवा अन्वायत्तास्तस्मात्ते सत्तमाः
    प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २.९.५॥

    atha yatsampratimadhyaṃdine sa udgīthastadasya
    devā anvāyattāstasmātte sattamāḥ
    prājāpatyānāmudgīthabhājino hyetasya sāmnaḥ ॥ 2.9.5॥

    अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स
    प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते
    प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो
    ह्येतस्य साम्नः ॥ २.९.६॥

    atha yadūrdhvaṃ madhyaṃdinātprāgaparāhṇātsa
    pratihārastadasya garbhā anvāyattāstasmātte
    pratihṛtānāvapadyante pratihārabhājino
    hyetasya sāmnaḥ ॥ 2.9.6॥

    अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स
    उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
    दृष्ट्वा कक्ष्ँश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो
    ह्येतस्य साम्नः ॥ २.९.७॥

    atha yadūrdhvamaparāhṇātprāgastamayātsa
    upadravastadasyāraṇyā anvāyattāstasmātte puruṣaṃ
    dṛṣṭvā kakṣam̐śvabhramityupadravantyupadravabhājino
    hyetasya sāmnaḥ ॥ 2.9.7॥

    अथ यत्प्रथमास्तमिते तन्निधनं तदस्य
    पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो
    ह्येतस्य साम्न एवं खल्वमुमादित्य्ँ सप्तविध्ँ
    सामोपास्ते ॥ २.९.८॥

    atha yatprathamāstamite tannidhanaṃ tadasya
    pitaro'nvāyattāstasmāttānnidadhati nidhanabhājino
    hyetasya sāmna evaṃ khalvamumādityam̐ saptavidham̐
    sāmopāste ॥ 2.9.8॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    अथ खल्वात्मसंमितमतिमृत्यु सप्तविध्ँ
    सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव
    इति त्र्यक्षरं तत्समम् ॥ २.१०.१॥

    atha khalvātmasaṃmitamatimṛtyu saptavidham̐
    sāmopāsīta hiṃkāra iti tryakṣaraṃ prastāva
    iti tryakṣaraṃ tatsamam ॥ 2.10.1॥

    आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं
    तत इहैकं तत्समम् ॥ २.१०.२॥

    ādiriti dvyakṣaraṃ pratihāra iti caturakṣaraṃ
    tata ihaikaṃ tatsamam ॥ 2.10.2॥

    उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं
    त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते
    त्र्यक्षरं तत्समम् ॥ २.१०.३॥

    udgītha iti tryakṣaramupadrava iti caturakṣaraṃ
    tribhistribhiḥ samaṃ bhavatyakṣaramatiśiṣyate
    tryakṣaraṃ tatsamam ॥ 2.10.3॥

    निधनमिति त्र्यक्षरं तत्सममेव भवति
    तानि ह वा एतानि द्वावि्ँशतिरक्षराणि ॥ २.१०.४॥

    nidhanamiti tryakṣaraṃ tatsamameva bhavati
    tāni ha vā etāni dvāvim̐śatirakṣarāṇi ॥ 2.10.4॥

    एकवि्ँशत्यादित्यमाप्नोत्येकवि्ँशो वा
    इतोऽसावादित्यो द्वावि्ँशेन परमादित्याज्जयति
    तन्नाकं तद्विशोकम् ॥ २.१०.५॥

    ekavim̐śatyādityamāpnotyekavim̐śo vā
    ito'sāvādityo dvāvim̐śena paramādityājjayati
    tannākaṃ tadviśokam ॥ 2.10.5॥

    आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो
    भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु
    सप्तविध्ँ सामोपास्ते सामोपास्ते ॥ २.१०.६॥

    āpnotī hādityasya jayaṃ paro hāsyādityajayājjayo
    bhavati ya etadevaṃ vidvānātmasaṃmitamatimṛtyu
    saptavidham̐ sāmopāste sāmopāste ॥ 2.10.6॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
    प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २.११.१॥

    mano hiṃkāro vākprastāvaścakṣurudgīthaḥ śrotraṃ pratihāraḥ
    prāṇo nidhanametadgāyatraṃ prāṇeṣu protam ॥ 2.11.1॥

    स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति
    सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
    महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २.११.२॥

    sa evametadgāyatraṃ prāṇeṣu protaṃ veda prāṇī bhavati
    sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
    mahānkīrtyā mahāmanāḥ syāttadvratam ॥ 2.11.2॥

    ॥ इति एकदशः खण्डः ॥

    ॥ iti ekadaśaḥ khaṇḍaḥ ॥

    अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो
    ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार
    उपशाम्यति तन्निधन्ँ स्ँशाम्यति
    तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २.१२.१॥

    abhimanthati sa hiṃkāro dhūmo jāyate sa prastāvo
    jvalati sa udgītho'ṅgārā bhavanti sa pratihāra
    upaśāmyati tannidhanam̐ sam̐śāmyati
    tannidhanametadrathaṃtaramagnau protam ॥ 2.12.1॥

    स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो
    भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
    पशुभिर्भवति महान्कीर्त्या न प्रत्यङ्ङग्निमाचामेन्न
    निष्ठीवेत्तद्व्रतम् ॥ २.१२.२॥

    sa ya evametadrathaṃtaramagnau protaṃ veda brahmavarcasyannādo
    bhavati sarvamāyureti jyogjīvati mahānprajayā
    paśubhirbhavati mahānkīrtyā na pratyaṅṅagnimācāmenna
    niṣṭhīvettadvratam ॥ 2.12.2॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः
    स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते
    स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति
    तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम् ॥ २.१३.१॥

    upamantrayate sa hiṃkāro jñapayate sa prastāvaḥ
    striyā saha śete sa udgīthaḥ prati strīṃ saha śete
    sa pratihāraḥ kālaṃ gacchati tannidhanaṃ pāraṃ gacchati
    tannidhanametadvāmadevyaṃ mithune protam ॥ 2.13.1॥

    स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
    मिथुनी भवति मिथुनान्मिथुनात्प्रजायते
    सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
    महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २.१३.२॥

    sa ya evametadvāmadevyaṃ mithune protaṃ veda
    mithunī bhavati mithunānmithunātprajāyate
    sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
    mahānkīrtyā na kāṃcana pariharettadvratam ॥ 2.13.2॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः
    प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २.१४.१॥

    udyanhiṃkāra uditaḥ prastāvo madhyaṃdina udgītho'parāhṇaḥ
    pratihāro'staṃ yannidhanametadbṛhadāditye protam ॥ 2.14.1॥

    स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो
    भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
    पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम्
    ॥ २.१४.२॥

    sa ya evametadbṛhadāditye protaṃ veda tejasvyannādo
    bhavati sarvamāyureti jyogjīvati mahānprajayā
    paśubhirbhavati mahānkīrtyā tapantaṃ na nindettadvratam
    ॥ 2.14.2॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते
    स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति
    स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्
    ॥ २.१५.१॥

    abhrāṇi samplavante sa hiṃkāro megho jāyate
    sa prastāvo varṣati sa udgītho vidyotate stanayati
    sa pratihāra udgṛhṇāti tannidhanametadvairūpaṃ parjanye protam
    ॥ 2.15.1॥

    स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
    विरूपा्ँश्च सुरूप्ँश्च पशूनवरुन्धे
    सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
    महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २.१५.२॥

    sa ya evametadvairūpaṃ parjanye protaṃ veda
    virūpām̐śca surūpam̐śca paśūnavarundhe
    sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
    mahānkīrtyā varṣantaṃ na nindettadvratam ॥ 2.15.2॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः
    शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम्
    ॥ २.१६.१॥

    vasanto hiṃkāro grīṣmaḥ prastāvo varṣā udgīthaḥ
    śaratpratihāro hemanto nidhanametadvairājamṛtuṣu protam
    ॥ 2.16.1॥

    स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति
    प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति
    ज्योग्जीवति महान्प्रजया पशुभिर्भवति
    महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २.१६.२॥

    sa ya evametadvairājamṛtuṣu protaṃ veda virājati
    prajayā paśubhirbrahmavarcasena sarvamāyureti
    jyogjīvati mahānprajayā paśubhirbhavati
    mahānkīrtyartūnna nindettadvratam ॥ 2.16.2॥

    ॥ इति षोडशः खण्डः ॥

    ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥

    पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो
    दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो
    लोकेषु प्रोताः ॥ २.१७.१॥

    pṛthivī hiṃkāro'ntarikṣaṃ prastāvo dyaurudgītho
    diśaḥ pratihāraḥ samudro nidhanametāḥ śakvaryo
    lokeṣu protāḥ ॥ 2.17.1॥

    स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति
    सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
    महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २.१७.२॥

    sa ya evametāḥ śakvaryo lokeṣu protā veda lokī bhavati
    sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
    mahānkīrtyā lokānna nindettadvratam ॥ 2.17.2॥

    ॥ इति सप्तदशः खण्डः ॥

    ॥ iti saptadaśaḥ khaṇḍaḥ ॥

    अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
    पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २.१८.१॥

    ajā hiṃkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ
    puruṣo nidhanametā revatyaḥ paśuṣu protāḥ ॥ 2.18.1॥

    स य एवमेता रेवत्यः पशुषु प्रोता वेद
    पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
    महान्प्रजया पशुभिर्भवति महान्कीर्त्या
    पशून्न निन्देत्तद्व्रतम् ॥ २.१८.२॥

    sa ya evametā revatyaḥ paśuṣu protā veda
    paśumānbhavati sarvamāyureti jyogjīvati
    mahānprajayā paśubhirbhavati mahānkīrtyā
    paśūnna nindettadvratam ॥ 2.18.2॥

    ॥ इति अष्टादशः खण्डः ॥

    ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥

    लोम हिंकारस्त्वक्प्रस्तावो मा्ँसमुद्गीथोस्थि
    प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु
    प्रोतम् ॥ २.१९.१॥

    loma hiṃkārastvakprastāvo mām̐samudgīthosthi
    pratihāro majjā nidhanametadyajñāyajñīyamaṅgeṣu
    protam ॥ 2.19.1॥

    स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति
    नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति
    महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं
    मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो
    नाश्नीयादिति वा ॥ २.१९.२॥

    sa ya evametadyajñāyajñīyamaṅgeṣu protaṃ vedāṅgī bhavati
    nāṅgena vihūrchati sarvamāyureti jyogjīvati
    mahānprajayā paśubhirbhavati mahānkīrtyā saṃvatsaraṃ
    majjño nāśnīyāttadvrataṃ majjño
    nāśnīyāditi vā ॥ 2.19.2॥

    ॥ इति एकोनविंशः खण्डः ॥

    ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥

    अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो
    नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं
    देवतासु प्रोतम् ॥ २.२०.१॥

    agnirhiṃkāro vāyuḥ prastāva āditya udgītho
    nakṣatrāṇi pratihāraścandramā nidhanametadrājanaṃ
    devatāsu protam ॥ 2.20.1॥

    स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव
    देवताना्ँसलोकता्ँसर्ष्टिता्ँसायुज्यं गच्छति
    सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
    महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २.२०.२॥

    sa ya evametadrājanaṃ devatāsu protaṃ vedaitāsāmeva
    devatānām̐salokatām̐sarṣṭitām̐sāyujyaṃ gacchati
    sarvamāyureti jyogjīvati mahānprajayā paśubhirbhavati
    mahānkīrtyā brāhmaṇānna nindettadvratam ॥ 2.20.2॥

    ॥ इति विंशः खण्डः ॥

    ॥ iti viṃśaḥ khaṇḍaḥ ॥

    त्रयी विद्या हिंकारस्त्रय इमे लोकाः स
    प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि
    वया्ँसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः
    पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २.२१.१॥

    trayī vidyā hiṃkārastraya ime lokāḥ sa
    prastāvo'gnirvāyurādityaḥ sa udgītho nakṣatrāṇi
    vayām̐si marīcayaḥ sa pratihāraḥ sarpā gandharvāḥ
    pitarastannidhanametatsāma sarvasminprotam ॥ 2.21.1॥

    स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्व्ँ ह
    भवति ॥ २.२१.२॥

    sa ya evametatsāma sarvasminprotaṃ veda sarvam̐ ha
    bhavati ॥ 2.21.2॥

    तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि
    तेभ्यो न ज्यायः परमन्यदस्ति ॥ २.२१.३॥

    tadeṣa śloko yāni pañcadhā trīṇī trīṇi
    tebhyo na jyāyaḥ paramanyadasti ॥ 2.21.3॥

    यस्तद्वेद स वेद सर्व्ँ सर्वा दिशो बलिमस्मै हरन्ति
    सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २.२१.४॥

    yastadveda sa veda sarvam̐ sarvā diśo balimasmai haranti
    sarvamasmītyupāsita tadvrataṃ tadvratam ॥ 2.21.4॥

    ॥ इति एकविंशः खण्डः ॥

    ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥

    विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः
    प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः
    श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं
    वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २.२२.१॥

    vinardi sāmno vṛṇe paśavyamityagnerudgītho'niruktaḥ
    prajāpaterniruktaḥ somasya mṛdu ślakṣṇaṃ vāyoḥ
    ślakṣṇaṃ balavadindrasya krauñcaṃ bṛhaspaterapadhvāntaṃ
    varuṇasya tānsarvānevopaseveta vāruṇaṃ tveva varjayet ॥ 2.22.1॥

    अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां
    पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः
    स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि
    मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२॥

    amṛtatvaṃ devebhya āgāyānītyāgāyetsvadhāṃ
    pitṛbhya āśāṃ manuṣyebhyastṛṇodakaṃ paśubhyaḥ
    svargaṃ lokaṃ yajamānāyānnamātmana āgāyānītyetāni
    manasā dhyāyannapramattaḥ stuvīta ॥ 2.22.2॥

    सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः
    प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं
    यदि स्वरेषूपालभेतेन्द्र्ँशरणं प्रपन्नोऽभूवं
    स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३॥

    sarve svarā indrasyātmānaḥ sarva ūṣmāṇaḥ
    prajāpaterātmānaḥ sarve sparśā mṛtyorātmānastaṃ
    yadi svareṣūpālabhetendram̐śaraṇaṃ prapanno'bhūvaṃ
    sa tvā prati vakṣyatītyenaṃ brūyāt ॥ 2.22.3॥

    अथ यद्येनमूष्मसूपालभेत प्रजापति्ँशरणं
    प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं
    ब्रूयादथ यद्येन्ँ स्पर्शेषूपालभेत मृत्यु्ँ शरणं
    प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात्
    ॥ २.२२.४॥

    atha yadyenamūṣmasūpālabheta prajāpatim̐śaraṇaṃ
    prapanno'bhūvaṃ sa tvā prati pekṣyatītyenaṃ
    brūyādatha yadyenam̐ sparśeṣūpālabheta mṛtyum̐ śaraṇaṃ
    prapanno'bhūvaṃ sa tvā prati dhakṣyatītyenaṃ brūyāt
    ॥ 2.22.4॥

    सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं
    ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता
    वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा
    लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं
    परिहराणीति ॥ २.२२.५॥

    sarve svarā ghoṣavanto balavanto vaktavyā indre balaṃ
    dadānīti sarva ūṣmāṇo'grastā anirastā vivṛtā
    vaktavyāḥ prajāpaterātmānaṃ paridadānīti sarve sparśā
    leśenānabhinihitā vaktavyā mṛtyorātmānaṃ
    pariharāṇīti ॥ 2.22.5॥

    ॥ इति द्वाविंशः खण्डः ॥

    ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥

    त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप
    एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी
    तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व
    एते पुण्यलोका भवन्ति ब्रह्मस्ँस्थोऽमृतत्वमेति ॥ २.२३.१॥

    trayo dharmaskandhā yajño'dhyayanaṃ dānamiti prathamastapa
    eva dvitīyo brahmacāryācāryakulavāsī
    tṛtīyo'tyantamātmānamācāryakule'vasādayansarva
    ete puṇyalokā bhavanti brahmasam̐stho'mṛtatvameti ॥ 2.23.1॥

    प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या
    सम्प्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि
    सम्प्रास्र्वन्त भूर्भुवः स्वरिति ॥ २.२३.२॥

    prajāpatirlokānabhyatapattebhyo'bhitaptebhyastrayī vidyā
    samprāsravattāmabhyatapattasyā abhitaptāyā etānyakṣarāṇi
    samprāsrvanta bhūrbhuvaḥ svariti ॥ 2.23.2॥

    तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
    सम्प्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि
    संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेद्ँ
    सर्वमोंकार एवेद्ँ सर्वम् ॥ २.२३.३॥

    tānyabhyatapattebhyo'bhitaptebhya oṃkāraḥ
    samprāsravattadyathā śaṅkunā sarvāṇi parṇāni
    saṃtṛṇṇānyevamoṃkāreṇa sarvā vāksaṃtṛṇṇoṃkāra evedam̐
    sarvamoṃkāra evedam̐ sarvam ॥ 2.23.3॥

    ॥ इति त्रयोविंशः खण्डः ॥

    ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥

    ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवन्ँ रुद्राणां
    माध्यंदिन्ँ सवनमादित्यानां च विश्वेषां च
    देवानां तृतीयसवनम् ॥ २.२४.१॥

    brahmavādino vadanti yadvasūnāṃ prātaḥ savanam̐ rudrāṇāṃ
    mādhyaṃdinam̐ savanamādityānāṃ ca viśveṣāṃ ca
    devānāṃ tṛtīyasavanam ॥ 2.24.1॥

    क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं
    कुर्यादथ विद्वान्कुर्यात् ॥ २.२४.२॥

    kva tarhi yajamānasya loka iti sa yastaṃ na vidyātkathaṃ
    kuryādatha vidvānkuryāt ॥ 2.24.2॥

    पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
    गार्हपत्यस्योदाङ्मुख उपविश्य स वासव्ँ
    सामाभिगायति ॥ २.२४.३॥

    purā prātaranuvākasyopākaraṇājjaghanena
    gārhapatyasyodāṅmukha upaviśya sa vāsavam̐
    sāmābhigāyati ॥ 2.24.3॥

    लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वय्ँ
    रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११
    इति ॥ २.२४.४॥

    lo3kadvāramapāvā3rṇū 33 paśyema tvā vayam̐
    rā 33333 hu 3 m ā 33 jyā 3 yo 3 ā 32111
    iti ॥ 2.24.4॥

    अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते
    लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
    एतास्मि ॥ २.२४.५॥

    atha juhoti namo'gnaye pṛthivīkṣite lokakṣite
    lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
    etāsmi ॥ 2.24.5॥

    अत्र यजमानः परस्तादायुषः स्वाहापजहि
    परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवन्ँ
    सम्प्रयच्छन्ति ॥ २.२४.६॥

    atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
    parighamityuktvottiṣṭhati tasmai vasavaḥ prātaḥsavanam̐
    samprayacchanti ॥ 2.24.6॥

    पुरा माध्यंदिनस्य
    सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख
    उपविश्य स रौद्र्ँसामाभिगायति ॥ २.२४.७॥

    purā mādhyaṃdinasya
    savanasyopākaraṇājjaghanenāgnīdhrīyasyodaṅmukha
    upaviśya sa raudram̐sāmābhigāyati ॥ 2.24.7॥

    लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं
    वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति
    ॥ २.२४.८॥

    lo3kadvāramapāvā3rṇū33 paśyema tvā vayaṃ
    vairā33333 hu3m ā33jyā 3yo3ā32111iti
    ॥ 2.24.8॥

    अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते
    लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
    एतास्मि ॥ २.२४.९॥

    atha juhoti namo vāyave'ntarikṣakṣite lokakṣite
    lokaṃ me yajamānāya vindaiṣa vai yajamānasya loka
    etāsmi ॥ 2.24.9॥

    अत्र यजमानः परस्तादायुषः स्वाहापजहि
    परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा
    माध्यंदिन्ँसवन्ँसम्प्रयच्छन्ति ॥ २.२४.१०॥

    atra yajamānaḥ parastādāyuṣaḥ svāhāpajahi
    parighamityuktvottiṣṭhati tasmai rudrā
    mādhyaṃdinam̐savanam̐samprayacchanti ॥ 2.24.10॥

    पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख
    उपविश्य स आदित्य्ँस वैश्वदेव्ँ सामाभिगायति
    ॥ २.२४.११॥

    purā tṛtīyasavanasyopākaraṇājjaghanenāhavanīyasyodaṅmukha
    upaviśya sa ādityam̐sa vaiśvadevam̐ sāmābhigāyati
    ॥ 2.24.11॥

    लो३कद्वारमपावा३र्णू३३पश्येम त्वा वय्ँ स्वारा
    ३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति
    ॥ २.२४.१२॥

    lo3kadvāramapāvā3rṇū33paśyema tvā vayam̐ svārā
    33333 hu3m ā33 jyā3 yo3ā 32111 iti
    ॥ 2.24.12॥

    आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम
    त्वा वय्ँसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११
    इति ॥ २.२४.१३॥

    ādityamatha vaiśvadevaṃ lo3kadvāramapāvā3rṇū33 paśyema
    tvā vayam̐sāmrā33333 hu3m ā33 jyā3yo3ā 32111
    iti ॥ 2.24.13॥

    अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
    दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय
    विन्दत ॥ २.२४.१४॥

    atha juhoti nama ādityebhyaśca viśvebhyaśca devebhyo
    divikṣidbhyo lokakṣidbhyo lokaṃ me yajamānāya
    vindata ॥ 2.24.14॥

    एष वै यजमानस्य लोक एतास्म्यत्र यजमानः
    परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति
    ॥ २.२४.१५॥

    eṣa vai yajamānasya loka etāsmyatra yajamānaḥ
    parastādāyuṣaḥ svāhāpahata parighamityuktvottiṣṭhati
    ॥ 2.24.15॥

    तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवन्ँ
    सम्प्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद
    य एवं वेद ॥ २.२४.१६॥

    tasmā ādityāśca viśve ca devāstṛtīyasavanam̐
    samprayacchantyeṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda
    ya evaṃ veda ॥ 2.24.16॥

    ॥ इति चतुर्विंशः खण्डः ॥

    ॥ iti caturviṃśaḥ khaṇḍaḥ ॥

    ॥ इति द्वितीयोऽध्यायः ॥

    ॥ iti dvitīyo'dhyāyaḥ ॥

    ॥ तृतीयोऽध्यायः ॥

    ॥ tṛtīyo'dhyāyaḥ ॥

    असौ वा आदित्यो देवमधु तस्य द्यौरेव
    तिरश्चीनव्ँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ ३.१.१॥

    asau vā ādityo devamadhu tasya dyaureva
    tiraścīnavam̐śo'ntarikṣamapūpo marīcayaḥ putrāḥ ॥ 3.1.1॥

    तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।
    ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता
    आपस्ता वा एता ऋचः ॥ ३.१.२॥

    tasya ye prāñco raśmayastā evāsya prācyo madhunāḍyaḥ ।
    ṛca eva madhukṛta ṛgveda eva puṣpaṃ tā amṛtā
    āpastā vā etā ṛcaḥ ॥ 3.1.2॥

    एतमृग्वेदमभ्यतप्ँस्तस्याभितप्तस्य यशस्तेज
    इन्द्रियं वीर्यमन्नाद्य्ँरसोऽजायत ॥ ३.१.३॥

    etamṛgvedamabhyatapam̐stasyābhitaptasya yaśasteja
    indriyaṃ vīryamannādyam̐raso'jāyata ॥ 3.1.3॥

    तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
    एतद्यदेतदादित्यस्य रोहित्ँरूपम् ॥ ३.१.४॥

    tadvyakṣarattadādityamabhito'śrayattadvā
    etadyadetadādityasya rohitam̐rūpam ॥ 3.1.4॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा
    मधुनाड्यो यजू्ँष्येव मधुकृतो यजुर्वेद एव पुष्पं
    ता अमृत आपः ॥ ३.२.१॥

    atha ye'sya dakṣiṇā raśmayastā evāsya dakṣiṇā
    madhunāḍyo yajūm̐ṣyeva madhukṛto yajurveda eva puṣpaṃ
    tā amṛta āpaḥ ॥ 3.2.1॥

    तानि वा एतानि यजू्ँष्येतं
    यजुर्वेदमभ्यतप्ँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
    वीर्यमन्नाद्य्ँरसोजायत ॥ ३.२.२॥

    tāni vā etāni yajūm̐ṣyetaṃ
    yajurvedamabhyatapam̐stasyābhitaptasya yaśasteja indriyaṃ
    vīryamannādyam̐rasojāyata ॥ 3.2.2॥

    तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
    एतद्यदेतदादित्यस्य शुक्ल्ँ रूपम् ॥ ३.२.३॥

    tadvyakṣarattadādityamabhito'śrayattadvā
    etadyadetadādityasya śuklam̐ rūpam ॥ 3.2.3॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो
    मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं
    ता अमृता आपः ॥ ३.३.१॥

    atha ye'sya pratyañco raśmayastā evāsya pratīcyo
    madhunāḍyaḥ sāmānyeva madhukṛtaḥ sāmaveda eva puṣpaṃ
    tā amṛtā āpaḥ ॥ 3.3.1॥

    तानि वा एतानि सामान्येत्ँ
    सामवेदमभ्यतप्ँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
    वीर्यमन्नाद्य्ँरसोऽजायत ॥ ३.३.२॥

    tāni vā etāni sāmānyetam̐
    sāmavedamabhyatapam̐stasyābhitaptasya yaśasteja indriyaṃ
    vīryamannādyam̐raso'jāyata ॥ 3.3.2॥

    तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
    एतद्यदेतदादित्यस्य कृष्ण्ँरूपम् ॥ ३.३.३॥

    tadvyakṣarattadādityamabhito'śrayattadvā
    etadyadetadādityasya kṛṣṇam̐rūpam ॥ 3.3.3॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो
    मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत
    इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३.४.१॥

    atha ye'syodañco raśmayastā evāsyodīcyo
    madhunāḍyo'tharvāṅgirasa eva madhukṛta
    itihāsapurāṇaṃ puṣpaṃ tā amṛtā āpaḥ ॥ 3.4.1॥

    ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतप्ँ
    स्तस्याभितप्तस्य यशस्तेज इन्द्रियां
    वीर्यमन्नाद्य्ँरसोऽजायत ॥ ३.४.२॥

    te vā ete'tharvāṅgirasa etaditihāsapūrāṇamabhyatapam̐
    stasyābhitaptasya yaśasteja indriyāṃ
    vīryamannādyam̐raso'jāyata ॥ 3.4.2॥

    तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
    एतद्यदेतदादित्यस्य परं कृष्ण्ँरूपम् ॥ ३.४.३॥

    tadvyakṣarattadādityamabhito'śrayattadvā
    etadyadetadādityasya paraṃ kṛṣṇam̐rūpam ॥ 3.4.3॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा
    मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव
    पुष्पं ता अमृता आपः ॥ ३.५.१॥

    atha ye'syordhvā raśmayastā evāsyordhvā
    madhunāḍyo guhyā evādeśā madhukṛto brahmaiva
    puṣpaṃ tā amṛtā āpaḥ ॥ 3.5.1॥

    ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतप्ँ
    स्तस्याभितप्तस्य यशस्तेज इन्द्रियं
    वीर्यमन्नाद्य्ँरसोऽजायत ॥ ३.५.२॥

    te vā ete guhyā ādeśā etadbrahmābhyatapam̐
    stasyābhitaptasya yaśasteja indriyaṃ
    vīryamannādyam̐raso'jāyata ॥ 3.5.2॥

    तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
    एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३॥

    tadvyakṣarattadādityamabhito'śrayattadvā
    etadyadetadādityasya madhye kṣobhata iva ॥ 3.5.3॥

    ते वा एते रसाना्ँरसा वेदा हि रसास्तेषामेते
    रसास्तानि वा एतान्यमृतानाममृतानि वेदा
    ह्यमृतास्तेषामेतान्यमृतानि ॥ ३.५.४॥

    te vā ete rasānām̐rasā vedā hi rasāsteṣāmete
    rasāstāni vā etānyamṛtānāmamṛtāni vedā
    hyamṛtāsteṣāmetānyamṛtāni ॥ 3.5.4॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै
    देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा
    तृप्यन्ति ॥ ३.६.१॥

    tadyatprathamamamṛtaṃ tadvasava upajīvantyagninā mukhena na vai
    devā aśnanti na pibantyetadevāmṛtaṃ dṛṣṭvā
    tṛpyanti ॥ 3.6.1॥

    त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.६.२॥

    ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3.6.2॥

    स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव
    मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव
    रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.६.३॥

    sa ya etadevamamṛtaṃ veda vasūnāmevaiko bhūtvāgninaiva
    mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa ya etadeva
    rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3.6.3॥

    स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
    वसूनामेव तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ३.६.४॥

    sa yāvadādityaḥ purastādudetā paścādastametā
    vasūnāmeva tāvadādhipatyam̐svārājyaṃ paryetā ॥ 3.6.4॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण
    मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
    दृष्ट्वा तृप्यन्ति ॥ ३.७.१॥

    atha yaddvitīyamamṛtaṃ tadrudrā upajīvantīndreṇa
    mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
    dṛṣṭvā tṛpyanti ॥ 3.7.1॥

    त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.७.२॥

    ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3.7.2॥

    स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव
    मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
    रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.७.३॥

    sa ya etadevamamṛtaṃ veda rudrāṇāmevaiko bhūtvendreṇaiva
    mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
    rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3.7.3॥

    स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
    द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव
    तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ३.७.४॥

    sa yāvadādityaḥ purastādudetā paścādastametā
    dvistāvaddakṣiṇata udetottarato'stametā rudrāṇāmeva
    tāvadādhipatyam̐svārājyaṃ paryetā ॥ 3.7.4॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन
    मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
    दृष्ट्वा तृप्यन्ति ॥ ३.८.१॥

    atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena
    mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
    dṛṣṭvā tṛpyanti ॥ 3.8.1॥

    त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.८.२॥

    ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3.8.2॥

    स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव
    मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
    रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.८.३॥

    sa ya etadevamamṛtaṃ vedādityānāmevaiko bhūtvā varuṇenaiva
    mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
    rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3.8.3॥

    स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता
    द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव
    तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ३.८.४॥

    sa yāvadādityo dakṣiṇata udetottarato'stametā
    dvistāvatpaścādudetā purastādastametādityānāmeva
    tāvadādhipatyam̐svārājyaṃ paryetā ॥ 3.8.4॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन
    मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
    दृष्ट्वा तृप्यन्ति ॥ ३.९.१॥

    atha yaccaturthamamṛtaṃ tanmaruta upajīvanti somena
    mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
    dṛṣṭvā tṛpyanti ॥ 3.9.1॥

    त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.९.२॥

    ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3.9.2॥

    स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव
    मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
    रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.९.३॥

    sa ya etadevamamṛtaṃ veda marutāmevaiko bhūtvā somenaiva
    mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
    rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3.9.3॥

    स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता
    द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव
    तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ३.९.४॥

    sa yāvadādityaḥ paścādudetā purastādastametā
    dvistāvaduttarata udetā dakṣiṇato'stametā marutāmeva
    tāvadādhipatym̐svārājyaṃ paryetā ॥ 3.9.4॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा
    मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
    दृष्ट्वा तृप्यन्ति ॥ ३.१०.१॥

    atha yatpañcamamamṛtaṃ tatsādhyā upajīvanti brahmaṇā
    mukhena na vai devā aśnanti na pibantyetadevāmṛtaṃ
    dṛṣṭvā tṛpyanti ॥ 3.10.1॥

    त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.१०.२॥

    ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti ॥ 3.10.2॥

    स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा
    ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
    रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.१०.३॥

    sa ya etadevamamṛtaṃ veda sādhyānāmevaiko bhūtvā
    brahmaṇaiva mukhenaitadevāmṛtaṃ dṛṣṭvā tṛpyati sa etadeva
    rūpamabhisaṃviśatyetasmādrūpādudeti ॥ 3.10.3॥

    स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता
    द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव
    तावदाधिपत्य्ँस्वाराज्यं पर्येता ॥ ३.१०.४॥

    sa yāvadāditya uttarata udetā dakṣiṇato'stametā
    dvistāvadūrdhvaṃ udetārvāgastametā sādhyānāmeva
    tāvadādhipatyam̐svārājyaṃ paryetā ॥ 3.10.4॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव
    मध्ये स्थाता तदेष श्लोकः ॥ ३.११.१॥

    atha tata ūrdhva udetya naivodetā nāstametaikala eva
    madhye sthātā tadeṣa ślokaḥ ॥ 3.11.1॥

    न वै तत्र न निम्लोच नोदियाय कदाचन ।
    देवास्तेनाह्ँसत्येन मा विराधिषि ब्रह्मणेति ॥ ३.११.२॥

    na vai tatra na nimloca nodiyāya kadācana ।
    devāstenāham̐satyena mā virādhiṣi brahmaṇeti ॥ 3.11.2॥

    न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै
    भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३.११.३॥

    na ha vā asmā udeti na nimlocati sakṛddivā haivāsmai
    bhavati ya etāmevaṃ brahmopaniṣadaṃ veda ॥ 3.11.3॥

    तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे
    मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय
    पिता ब्रह्म प्रोवाच ॥ ३.११.४॥

    taddhaitadbrahmā prajāpataya uvāca prajāpatirmanave
    manuḥ prajābhyastaddhaitaduddālakāyāruṇaye jyeṣṭhāya putrāya
    pitā brahma provāca ॥ 3.11.4॥

    इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म
    प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३.११.५॥

    idaṃ vāva tajjyeṣṭhāya putrāya pitā brahma
    prabrūyātpraṇāyyāya vāntevāsine ॥ 3.11.5॥

    नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां
    धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव
    ततो भूय इति ॥ ३.११.६॥

    nānyasmai kasmaicana yadyapyasmā imāmadbhiḥ parigṛhītāṃ
    dhanasya pūrṇāṃ dadyādetadeva tato bhūya ityetadeva
    tato bhūya iti ॥ 3.11.6॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    गायत्री वा ईद्ँ सर्वं भूतं यदिदं किं च वाग्वै गायत्री
    वाग्वा इद्ँ सर्वं भूतं गायति च त्रायते च ॥ ३.१२.१॥

    gāyatrī vā īdam̐ sarvaṃ bhūtaṃ yadidaṃ kiṃ ca vāgvai gāyatrī
    vāgvā idam̐ sarvaṃ bhūtaṃ gāyati ca trāyate ca ॥ 3.12.1॥

    या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्या्ँ हीद्ँ
    सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३.१२.२॥

    yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivyasyām̐ hīdam̐
    sarvaṃ bhūtaṃ pratiṣṭhitametāmeva nātiśīyate ॥ 3.12.2॥

    या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे
    शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
    नातिशीयन्ते ॥ ३.१२.३॥

    yā vai sā pṛthivīyaṃ vāva sā yadidamasminpuruṣe
    śarīramasminhīme prāṇāḥ pratiṣṭhitā etadeva
    nātiśīyante ॥ 3.12.3॥

    यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः
    पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
    नातिशीयन्ते ॥ ३.१२.४॥

    yadvai tatpuruṣe śarīramidaṃ vāva tadyadidamasminnantaḥ
    puruṣe hṛdayamasminhīme prāṇāḥ pratiṣṭhitā etadeva
    nātiśīyante ॥ 3.12.4॥

    सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्
    ॥ ३.१२.५॥

    saiṣā catuṣpadā ṣaḍvidhā gāyatrī tadetadṛcābhyanūktam
    ॥ 3.12.5॥

    तावानस्य महिमा ततो ज्याया्ँश्च पूरुषः ।
    पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३.१२.६॥

    tāvānasya mahimā tato jyāyām̐śca pūruṣaḥ ।
    pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divīti ॥ 3.12.6॥

    यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा
    पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३.१२.७॥

    yadvai tadbrahmetīdaṃ vāva tadyoyaṃ bahirdhā
    puruṣādākāśo yo vai sa bahirdhā puruṣādākāśaḥ ॥ 3.12.7॥

    अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः
    पुरुष आकाशः ॥ ३.१२.८॥

    ayaṃ vāva sa yo'yamantaḥ puruṣa akāśo yo vai so'ntaḥ
    puruṣa ākāśaḥ ॥ 3.12.8॥

    अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति
    पूर्णमप्रवर्तिनी्ँश्रियं लभते य एवं वेद ॥ ३.१२.९॥

    ayaṃ vāva sa yo'yamantarhṛdaya ākāśastadetatpūrṇamapravarti
    pūrṇamapravartinīm̐śriyaṃ labhate ya evaṃ veda ॥ 3.12.9॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः
    स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः
    स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत
    तेजस्व्यन्नादो भवति य एवं वेद ॥ ३.१३.१॥

    tasya ha vā etasya hṛdayasya pañca devasuṣayaḥ
    sa yo'sya prāṅsuṣiḥ sa prāṇastaccakṣuḥ
    sa ādityastadetattejo'nnādyamityupāsīta
    tejasvyannādo bhavati ya evaṃ veda ॥ 3.13.1॥

    अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्र्ँ
    स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत
    श्रीमान्यशस्वी भवति य एवं वेद ॥ ३.१३.२॥

    atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotram̐
    sa candramāstadetacchrīśca yaśaścetyupāsīta
    śrīmānyaśasvī bhavati ya evaṃ veda ॥ 3.13.2॥

    अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः
    सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत
    ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३.१३.३॥

    atha yo'sya pratyaṅsuṣiḥ so'pānaḥ
    sā vākso'gnistadetadbrahmavarcasamannādyamityupāsīta
    brahmavarcasyannādo bhavati ya evaṃ veda ॥ 3.13.3॥

    अथ योऽस्योदङ्सुषिः स समानस्तन्मनः
    स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत
    कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३.१३.४॥

    atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ
    sa parjanyastadetatkīrtiśca vyuṣṭiścetyupāsīta
    kīrtimānvyuṣṭimānbhavati ya evaṃ veda ॥ 3.13.4॥

    अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः
    स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी
    महस्वान्भवति य एवं वेद ॥ ३.१३.५॥

    atha yo'syordhvaḥ suṣiḥ sa udānaḥ sa vāyuḥ
    sa ākāśastadetadojaśca mahaścetyupāsītaujasvī
    mahasvānbhavati ya evaṃ veda ॥ 3.13.5॥

    ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य
    द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
    लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते
    स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
    लोकस्य द्वारपान्वेद ॥ ३.१३.६॥

    te vā ete pañca brahmapuruṣāḥ svargasya lokasya
    dvārapāḥ sa ya etānevaṃ pañca brahmapuruṣānsvargasya
    lokasya dvārapānvedāsya kule vīro jāyate pratipadyate
    svargaṃ lokaṃ ya etānevaṃ pañca brahmapuruṣānsvargasya
    lokasya dvārapānveda ॥ 3.13.6॥

    अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु
    सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव
    तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३.१३.७॥

    atha yadataḥ paro divo jyotirdīpyate viśvataḥ pṛṣṭheṣu
    sarvataḥ pṛṣṭheṣvanuttameṣūttameṣu lokeṣvidaṃ vāva
    tadyadidamasminnantaḥ puruṣe jyotiḥ ॥ 3.13.7॥

    तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे स्ँस्पर्शेनोष्णिमानं
    विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव
    नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च
    श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद
    य एवं वेद ॥ ३.१३.८॥

    tasyaiṣā dṛṣṭiryatritadasmiñcharīre sam̐sparśenoṣṇimānaṃ
    vijānāti tasyaiṣā śrutiryatraitatkarṇāvapigṛhya ninadamiva
    nadathurivāgneriva jvalata upaśṛṇoti tadetaddṛṣṭaṃ ca
    śrutaṃ cetyupāsīta cakṣuṣyaḥ śruto bhavati ya evaṃ veda
    ya evaṃ veda ॥ 3.13.8॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
    अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मि्ँल्लोके
    पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत
    ॥ ३.१४.१॥

    sarvaṃ khalvidaṃ brahma tajjalāniti śānta upāsīta ।
    atha khalu kratumayaḥ puruṣo yathākraturasmim̐lloke
    puruṣo bhavati tathetaḥ pretya bhavati sa kratuṃ kurvīta
    ॥ 3.14.1॥

    मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प
    आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
    सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३.१४.२॥

    manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa
    ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
    sarvamidamabhyatto'vākyanādaraḥ ॥ 3.14.2॥

    एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा
    सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष
    म आत्मान्तर्हृदये ज्यायान्पृथिव्या
    ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो
    लोकेभ्यः ॥ ३.१४.३॥

    eṣa ma ātmāntarhṛdaye'ṇīyānvrīhervā yavādvā
    sarṣapādvā śyāmākādvā śyāmākataṇḍulādvaiṣa
    ma ātmāntarhṛdaye jyāyānpṛthivyā
    jyāyānantarikṣājjyāyāndivo jyāyānebhyo
    lokebhyaḥ ॥ 3.14.3॥

    सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
    सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय
    एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा
    न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः
    ॥ ३.१४.४॥

    sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ
    sarvamidamabhyātto'vākyanādara eṣa ma ātmāntarhṛdaya
    etadbrahmaitamitaḥ pretyābhisaṃbhavitāsmīti yasya syādaddhā
    na vicikitsāstīti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ
    ॥ 3.14.4॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो
    ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिल्ँ स एष कोशो
    वसुधानस्तस्मिन्विश्वमिद्ँ श्रितम् ॥ ३.१५.१॥

    antarikṣodaraḥ kośo bhūmibudhno na jīryati diśo
    hyasya sraktayo dyaurasyottaraṃ bilam̐ sa eṣa kośo
    vasudhānastasminviśvamidam̐ śritam ॥ 3.15.1॥

    तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा
    राज्ञी नाम प्रतीची सुभूता नामोदीची तासां
    वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न
    पुत्ररोद्ँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं
    वेद मा पुत्ररोद्ँरुदम् ॥ ३.१५.२॥

    tasya prācī digjuhūrnāma sahamānā nāma dakṣiṇā
    rājñī nāma pratīcī subhūtā nāmodīcī tāsāṃ
    vāyurvatsaḥ sa ya etamevaṃ vāyuṃ diśāṃ vatsaṃ veda na
    putrarodam̐ roditi so'hametamevaṃ vāyuṃ diśāṃ vatsaṃ
    veda mā putrarodam̐rudam ॥ 3.15.2॥

    अरिष्टं कोशं प्रपद्येऽमुनामुनामुना
    प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना
    भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना
    ॥ ३.१५.३॥

    ariṣṭaṃ kośaṃ prapadye'munāmunāmunā
    prāṇaṃ prapadye'munāmunāmunā bhūḥ prapadye'munāmunāmunā
    bhuvaḥ prapadye'munāmunāmunā svaḥ prapadye'munāmunāmunā
    ॥ 3.15.3॥

    स यदवोचं प्राणं प्रपद्य इति प्राणो वा इद्ँ सर्वं
    भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३.१५.४॥

    sa yadavocaṃ prāṇaṃ prapadya iti prāṇo vā idam̐ sarvaṃ
    bhūtaṃ yadidaṃ kiṃca tameva tatprāpatsi ॥ 3.15.4॥

    अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं
    प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.५॥

    atha yadavocaṃ bhūḥ prapadya iti pṛthivīṃ prapadye'ntarikṣaṃ
    prapadye divaṃ prapadya ityeva tadavocam ॥ 3.15.5॥

    अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं
    प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.६॥

    atha yadavocaṃ bhuvaḥ prapadya ityagniṃ prapadye vāyuṃ
    prapadya ādityaṃ prapadya ityeva tadavocam ॥ 3.15.6॥

    अथ यदवोच्ँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये
    सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३.१५.७॥

    atha yadavocam̐svaḥ prapadya ityṛgvedaṃ prapadye yajurvedaṃ prapadye
    sāmavedaṃ prapadya ityeva tadavocaṃ tadavocam ॥ 3.15.7॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    पुरुषो वाव यज्ञस्तस्य यानि चतुर्वि्ँशति वर्षाणि
    तत्प्रातःसवनं चतुर्वि्ँशत्यक्षरा गायत्री गायत्रं
    प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव
    एते हीद्ँसर्वं वासयन्ति ॥ ३.१६.१॥

    puruṣo vāva yajñastasya yāni caturvim̐śati varṣāṇi
    tatprātaḥsavanaṃ caturvim̐śatyakṣarā gāyatrī gāyatraṃ
    prātaḥsavanaṃ tadasya vasavo'nvāyattāḥ prāṇā vāva vasava
    ete hīdam̐sarvaṃ vāsayanti ॥ 3.16.1॥

    तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
    वसव इदं मे प्रातःसवनं माध्यंदिन्ँसवनमनुसंतनुतेति
    माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
    तत एत्यगदो ह भवति ॥ ३.१६.२॥

    taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
    vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinam̐savanamanusaṃtanuteti
    māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyetyuddhaiva
    tata etyagado ha bhavati ॥ 3.16.2॥

    अथ यानि चतुश्चत्वारि्ँशद्वर्षाणि तन्माध्यंदिन्ँ
    सवनं चतुश्चत्वारि्ँशदक्षरा त्रिष्टुप्त्रैष्टुभं
    माध्यंदिन्ँसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा
    वाव रुद्रा एते हीद्ँसर्व्ँरोदयन्ति ॥ ३.१६.३॥

    atha yāni catuścatvārim̐śadvarṣāṇi tanmādhyaṃdinam̐
    savanaṃ catuścatvārim̐śadakṣarā triṣṭuptraiṣṭubhaṃ
    mādhyaṃdinam̐savanaṃ tadasya rudrā anvāyattāḥ prāṇā
    vāva rudrā ete hīdam̐sarvam̐rodayanti ॥ 3.16.3॥

    तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा
    इदं मे माध्यंदिन्ँसवनं तृतीयसवनमनुसंतनुतेति
    माहं प्राणाना्ँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
    तत एत्यगदो ह भवति ॥ ३.१६.४॥

    taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā rudrā
    idaṃ me mādhyaṃdinam̐savanaṃ tṛtīyasavanamanusaṃtanuteti
    māhaṃ prāṇānām̐rudrāṇāṃ madhye yajño vilopsīyetyuddhaiva
    tata etyagado ha bhavati ॥ 3.16.4॥

    अथ यान्यष्टाचत्वारि्ँशद्वर्षाणि
    तत्तृतीयसवनमष्टाचत्वारि्ँशदक्षरा
    जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः
    प्राणा वावादित्या एते हीद्ँसर्वमाददते ॥ ३.१६.५॥

    atha yānyaṣṭācatvārim̐śadvarṣāṇi
    tattṛtīyasavanamaṣṭācatvārim̐śadakṣarā
    jagatī jāgataṃ tṛtīyasavanaṃ tadasyādityā anvāyattāḥ
    prāṇā vāvādityā ete hīdam̐sarvamādadate ॥ 3.16.5॥

    तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
    अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं
    प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
    तत एत्यगदो हैव भवति ॥ ३.१६.६॥

    taṃ cedetasminvayasi kiṃcidupatapetsa brūyātprāṇā
    adityā idaṃ me tṛtīyasavanamāyuranusaṃtanuteti māhaṃ
    prāṇānāmādityānāṃ madhye yajño vilopsīyetyuddhaiva
    tata etyagado haiva bhavati ॥ 3.16.6॥

    एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः
    स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति
    स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं
    वर्षशतं जीवति य एवं वेद ॥ ३.१६.७॥

    etaddha sma vai tadvidvānāha mahidāsa aitareyaḥ
    sa kiṃ ma etadupatapasi yo'hamanena na preṣyāmīti
    sa ha ṣoḍaśaṃ varṣaśatamajīvatpra ha ṣoḍaśaṃ
    varṣaśataṃ jīvati ya evaṃ veda ॥ 3.16.7॥

    ॥ इति षोडशः खण्डः ॥

    ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥

    स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य
    दीक्षाः ॥ ३.१७.१॥

    sa yadaśiśiṣati yatpipāsati yanna ramate tā asya
    dīkṣāḥ ॥ 3.17.1॥

    अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३.१७.२॥

    atha yadaśnāti yatpibati yadramate tadupasadaireti ॥ 3.17.2॥

    अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव
    तदेति ॥ ३.१७.३॥

    atha yaddhasati yajjakṣati yanmaithunaṃ carati stutaśastraireva
    tadeti ॥ 3.17.3॥

    अथ यत्तपो दानमार्जवमहि्ँसा सत्यवचनमिति
    ता अस्य दक्षिणाः ॥ ३.१७.४॥

    atha yattapo dānamārjavamahim̐sā satyavacanamiti
    tā asya dakṣiṇāḥ ॥ 3.17.4॥

    तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य
    तन्मरणमेवावभृथः ॥ ३.१७.५॥

    tasmādāhuḥ soṣyatyasoṣṭeti punarutpādanamevāsya
    tanmaraṇamevāvabhṛthaḥ ॥ 3.17.5॥

    तद्धैतद्घोर् आङ्गिरसः कृष्णाय
    देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव
    सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि
    प्राणस्ँशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३.१७.६॥

    taddhaitadghor āṅgirasaḥ kṛṣṇāya
    devakīputrāyoktvovācāpipāsa eva sa babhūva
    so'ntavelāyāmetattrayaṃ pratipadyetākṣitamasyacyutamasi
    prāṇasam̐śitamasīti tatraite dve ṛcau bhavataḥ ॥ 3.17.6॥

    आदित्प्रत्नस्य रेतसः ।
    उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तर्ँस्वः
    पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म
    ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३.१७.७॥

    āditpratnasya retasaḥ ।
    udvayaṃ tamasaspari jyotiḥ paśyanta uttaram̐svaḥ
    paśyanta uttaraṃ devaṃ devatrā sūryamaganma
    jyotiruttamamiti jyotiruttamamiti ॥ 3.17.7॥

    ॥ इति सप्तदशः खण्डः ॥

    ॥ iti saptadaśaḥ khaṇḍaḥ ॥

    मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो
    ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च
    ॥ ३.१८.१॥

    mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo
    brahmetyubhayamādiṣṭaṃ bhavatyadhyātmaṃ cādhidaivataṃ ca
    ॥ 3.18.1॥

    तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः
    पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः
    पादो वायुः पादा अदित्यः पादो दिशः पाद
    इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च
    ॥ ३.१८.२॥

    tadetaccatuṣpādbrahma vākpādaḥ prāṇaḥ pādaścakṣuḥ
    pādaḥ śrotraṃ pāda ityadhyātmamathādhidaivatamagniḥ
    pādo vāyuḥ pādā adityaḥ pādo diśaḥ pāda
    ityubhayamevādiṣṭaṃ bhavatyadhyātmaṃ caivādhidaivataṃ ca
    ॥ 3.18.2॥

    वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा
    भाति च तपति च भाति च तपति च कीर्त्या यशसा
    ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.३॥

    vāgeva brahmaṇaścaturthaḥ pādaḥ so'gninā jyotiṣā
    bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
    brahmavarcasena ya evaṃ veda ॥ 3.18.3॥

    प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा
    भाति च तपति च् भाति च तपति च कीर्त्या यशसा
    ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.४॥

    prāṇa eva brahmaṇaścaturthaḥ pādaḥ sa vāyunā jyotiṣā
    bhāti ca tapati c bhāti ca tapati ca kīrtyā yaśasā
    brahmavarcasena ya evaṃ veda ॥ 3.18.4॥

    चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा
    भाति च तपति च भाति च तपति च कीर्त्या यशसा
    ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.५॥

    cakṣureva brahmaṇaścaturthaḥ pādaḥ sa ādityena jyotiṣā
    bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
    brahmavarcasena ya evaṃ veda ॥ 3.18.5॥

    श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा
    भाति च तपति च भाति च तपति च कीर्त्या यशसा
    ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३.१८.६॥

    śrotrameva brahmaṇaścaturthaḥ pādaḥ sa digbhirjyotiṣā
    bhāti ca tapati ca bhāti ca tapati ca kīrtyā yaśasā
    brahmavarcasena ya evaṃ veda ya evaṃ veda ॥ 3.18.6॥

    ॥ इति अष्टादशः खण्डः ॥

    ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥

    आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र
    आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत
    तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले
    रजतं च सुवर्णं चाभवताम् ॥ ३.१९.१॥

    ādityo brahmetyādeśastasyopavyākhyānamasadevedamagra
    āsīt । tatsadāsīttatsamabhavattadāṇḍaṃ niravartata
    tatsaṃvatsarasya mātrāmaśayata tannirabhidyata te āṇḍakapāle
    rajataṃ ca suvarṇaṃ cābhavatām ॥ 3.19.1॥

    तद्यद्रजत्ँ सेयं पृथिवी यत्सुवर्ण्ँ सा द्यौर्यज्जरायु
    ते पर्वता यदुल्ब्ँ समेघो नीहारो या धमनयस्ता
    नद्यो यद्वास्तेयमुदक्ँ स समुद्रः ॥ ३.१९.२॥

    tadyadrajatam̐ seyaṃ pṛthivī yatsuvarṇam̐ sā dyauryajjarāyu
    te parvatā yadulbam̐ samegho nīhāro yā dhamanayastā
    nadyo yadvāsteyamudakam̐ sa samudraḥ ॥ 3.19.2॥

    अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा
    उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च
    कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा
    उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः
    ॥ ३.१९.३॥

    atha yattadajāyata so'sāvādityastaṃ jāyamānaṃ ghoṣā
    ulūlavo'nūdatiṣṭhantsarvāṇi ca bhūtāni sarve ca
    kāmāstasmāttasyodayaṃ prati pratyāyanaṃ prati ghoṣā
    ulūlavo'nūttiṣṭhanti sarvāṇi ca bhūtāni sarve ca kāmāḥ
    ॥ 3.19.3॥

    स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह
    यदेन्ँ साधवो घोषा आ च गच्छेयुरुप च
    निम्रेडेरन्निम्रेडेरन् ॥ ३.१९.४॥

    sa ya etamevaṃ vidvānādityaṃ brahmetyupāste'bhyāśo ha
    yadenam̐ sādhavo ghoṣā ā ca gaccheyurupa ca
    nimreḍerannimreḍeran ॥ 3.19.4॥

    ॥ इति एकोनविंशः खण्डः ॥

    ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥

    ॥ इति तृतीयोऽध्यायः ॥

    ॥ iti tṛtīyo'dhyāyaḥ ॥

    ॥ चतुर्थोऽध्यायः ॥

    ॥ caturtho'dhyāyaḥ ॥

    जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस
    स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव
    मेऽन्नमत्स्यन्तीति ॥ ४.१.१॥

    jānaśrutirha pautrāyaṇaḥ śraddhādeyo bahudāyī bahupākya āsa
    sa ha sarvata āvasathānmāpayāṃcakre sarvata eva
    me'nnamatsyantīti ॥ 4.1.1॥

    अथ ह्ँसा निशायामतिपेतुस्तद्धैव्ँ ह्ँ सोह्ँ समभ्युवाद
    हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य
    समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा
    मा प्रधाक्षीरिति ॥ ४.१.२॥

    atha ham̐sā niśāyāmatipetustaddhaivam̐ ham̐ soham̐ samabhyuvāda
    ho ho'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya
    samaṃ divā jyotirātataṃ tanmā prasāṅkṣī stattvā
    mā pradhākṣīriti ॥ 4.1.2॥

    तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्त्ँ सयुग्वानमिव
    रैक्वमात्थेति यो नु कथ्ँ सयुग्वा रैक्व इति ॥ ४.१.३॥

    tamu ha paraḥ pratyuvāca kamvara enametatsantam̐ sayugvānamiva
    raikvamāttheti yo nu katham̐ sayugvā raikva iti ॥ 4.1.3॥

    यथा कृतायविजितायाधरेयाः संयन्त्येवमेन्ँ सर्वं
    तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
    यत्स वेद स मयैतदुक्त इति ॥ ४.१.४॥

    yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenam̐ sarvaṃ
    tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
    yatsa veda sa mayaitadukta iti ॥ 4.1.4॥

    तदु ह जानश्रुतिः पौत्रायण उपशुश्राव
    स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव
    रैक्वमात्थेति यो नु कथ्ँ सयुग्वा रैक्व इति ॥ ४.१.५॥

    tadu ha jānaśrutiḥ pautrāyaṇa upaśuśrāva
    sa ha saṃjihāna eva kṣattāramuvācāṅgāre ha sayugvānamiva
    raikvamāttheti yo nu katham̐ sayugvā raikva iti ॥ 4.1.5॥

    यथा कृतायविजितायाधरेयाः संयन्त्येवमेन्ँ सर्वं
    तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
    यत्स वेद स मयैतदुक्त इति ॥ ४.१.६॥

    yathā kṛtāyavijitāyādhareyāḥ saṃyantyevamenam̐ sarvaṃ
    tadabhisamaiti yatkiṃca prajāḥ sādhu kurvanti yastadveda
    yatsa veda sa mayaitadukta iti ॥ 4.1.6॥

    स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय त्ँ होवाच
    यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४.१.७॥

    sa ha kṣattānviṣya nāvidamiti pratyeyāya tam̐ hovāca
    yatrāre brāhmaṇasyānveṣaṇā tadenamarccheti ॥ 4.1.7॥

    सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश
    त्ँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व
    इत्यह्ँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति
    प्रत्येयाय ॥ ४.१.८ ॥

    so'dhastācchakaṭasya pāmānaṃ kaṣamāṇamupopaviveśa
    tam̐ hābhyuvāda tvaṃ nu bhagavaḥ sayugvā raikva
    ityaham̐ hyarā3 iti ha pratijajñe sa ha kṣattāvidamiti
    pratyeyāya ॥ 4.1.8 ॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां
    निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे त्ँ हाभ्युवाद
    ॥ ४.२.१॥

    tadu ha jānaśrutiḥ pautrāyaṇaḥ ṣaṭśatāni gavāṃ
    niṣkamaśvatarīrathaṃ tadādāya praticakrame tam̐ hābhyuvāda
    ॥ 4.2.1॥

    रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु
    म एतां भगवो देवता्ँ शाधि यां देवतामुपास्स इति
    ॥ ४.२.२॥

    raikvemāni ṣaṭśatāni gavāmayaṃ niṣko'yamaśvatarīratho'nu
    ma etāṃ bhagavo devatām̐ śādhi yāṃ devatāmupāssa iti
    ॥ 4.2.2॥

    तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह
    गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः
    सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय
    प्रतिचक्रमे ॥ ४.२.३॥

    tamu ha paraḥ pratyuvācāha hāretvā śūdra tavaiva saha
    gobhirastviti tadu ha punareva jānaśrutiḥ pautrāyaṇaḥ
    sahasraṃ gavāṃ niṣkamaśvatarīrathaṃ duhitaraṃ tadādāya
    praticakrame ॥ 4.2.3॥

    त्ँ हाभ्युवाद रैक्वेद्ँ सहस्रं गवामयं
    निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो
    यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४.२.४ ॥

    tam̐ hābhyuvāda raikvedam̐ sahasraṃ gavāmayaṃ
    niṣko'yamaśvatarīratha iyaṃ jāyāyaṃ grāmo
    yasminnāsse'nveva mā bhagavaḥ śādhīti ॥ 4.2.4 ॥

    तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव
    मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम
    महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४.२.५ ॥

    tasyā ha mukhamupodgṛhṇannuvācājahāremāḥ śūdrānenaiva
    mukhenālāpayiṣyathā iti te haite raikvaparṇā nāma
    mahāvṛṣeṣu yatrāsmā uvāsa sa tasmai hovāca ॥ 4.2.5 ॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति
    यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति
    वायुमेवाप्येति ॥ ४.३.१॥

    vāyurvāva saṃvargo yadā vā agnirudvāyati vāyumevāpyeti
    yadā sūryo'stameti vāyumevāpyeti yadā candro'stameti
    vāyumevāpyeti ॥ 4.3.1॥

    यदाप उच्छुष्यन्ति वायुमेवापियन्ति
    वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४.३.२॥

    yadāpa ucchuṣyanti vāyumevāpiyanti
    vāyurhyevaitānsarvānsaṃvṛṅkta ityadhidaivatam ॥ 4.3.2॥

    अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव
    वागप्येति प्राणं चक्षुः प्राण्ँ श्रोत्रं प्राणं मनः प्राणो
    ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४.३.३॥

    athādhyātmaṃ prāṇo vāva saṃvargaḥ sa yadā svapiti prāṇameva
    vāgapyeti prāṇaṃ cakṣuḥ prāṇam̐ śrotraṃ prāṇaṃ manaḥ prāṇo
    hyevaitānsarvānsaṃvṛṅkta iti ॥ 4.3.3॥

    तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु
    ॥ ४.३.४॥

    tau vā etau dvau saṃvargau vāyureva deveṣu prāṇaḥ prāṇeṣu
    ॥ 4.3.4॥

    अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं
    परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः
    ॥ ४.३.५॥

    atha ha śaunakaṃ ca kāpeyamabhipratāriṇaṃ ca kākṣaseniṃ
    pariviṣyamāṇau brahmacārī bibhikṣe tasmā u ha na dadatuḥ
    ॥ 4.3.5॥

    स होवाच महात्मनश्चतुरो देव एकः कः स जगार
    भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या
    अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा
    एतन्न दत्तमिति ॥ ४.३.६॥

    sa hovāca mahātmanaścaturo deva ekaḥ kaḥ sa jagāra
    bhuvanasya gopāstaṃ kāpeya nābhipaśyanti martyā
    abhipratārinbahudhā vasantaṃ yasmai vā etadannaṃ tasmā
    etanna dattamiti ॥ 4.3.6॥

    तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां
    जनिता प्रजाना्ँ हिरण्यद्ँष्ट्रो बभसोऽनसूरिर्महान्तमस्य
    महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं
    ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४.३.७॥

    tadu ha śaunakaḥ kāpeyaḥ pratimanvānaḥ pratyeyāyātmā devānāṃ
    janitā prajānām̐ hiraṇyadam̐ṣṭro babhaso'nasūrirmahāntamasya
    mahimānamāhuranadyamāno yadanannamattīti vai vayaṃ
    brahmacārinnedamupāsmahe dattāsmai bhikṣāmiti ॥ 4.3.7॥

    तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश
    सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृत्ँ सैषा
    विराडन्नादी तयेद्ँ सर्वं दृष्ट्ँ सर्वमस्येदं दृष्टं
    भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४.३.८॥

    tasma u ha daduste vā ete pañcānye pañcānye daśa
    santastatkṛtaṃ tasmātsarvāsu dikṣvannameva daśa kṛtam̐ saiṣā
    virāḍannādī tayedam̐ sarvaṃ dṛṣṭam̐ sarvamasyedaṃ dṛṣṭaṃ
    bhavatyannādo bhavati ya evaṃ veda ya evaṃ veda ॥ 4.3.8॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे
    ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति
    ॥ ४.४.१॥

    satyakāmo ha jābālo jabālāṃ mātaramāmantrayāṃcakre
    brahmacaryaṃ bhavati vivatsyāmi kiṃgotro nvahamasmīti
    ॥ 4.4.1॥

    सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि
    बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
    साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
    सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो
    ब्रवीथा इति ॥ ४.४.२॥

    sā hainamuvāca nāhametadveda tāta yadgotrastvamasi
    bahvahaṃ carantī paricāriṇī yauvane tvāmalabhe
    sāhametanna veda yadgotrastvamasi jabālā tu nāmāhamasmi
    satyakāmo nāma tvamasi sa satyakāma eva jābālo
    bravīthā iti ॥ 4.4.2॥

    स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति
    वत्स्याम्युपेयां भगवन्तमिति ॥ ४.४.३॥

    sa ha hāridrumataṃ gautamametyovāca brahmacaryaṃ bhagavati
    vatsyāmyupeyāṃ bhagavantamiti ॥ 4.4.3॥

    त्ँ होवाच किंगोत्रो नु सोम्यासीति स होवाच
    नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातर्ँ
    सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने
    त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
    नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽह्ँ
    सत्यकामो जाबालोऽस्मि भो इति ॥ ४.४.४॥

    tam̐ hovāca kiṃgotro nu somyāsīti sa hovāca
    nāhametadveda bho yadgotro'hamasmyapṛcchaṃ mātaram̐
    sā mā pratyabravīdbahvahaṃ carantī paricariṇī yauvane
    tvāmalabhe sāhametanna veda yadgotrastvamasi jabālā tu
    nāmāhamasmi satyakāmo nāma tvamasīti so'ham̐
    satyakāmo jābālo'smi bho iti ॥ 4.4.4॥

    त्ँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिध्ँ
    सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
    कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः
    सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच
    नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
    सहस्र्ँ सम्पेदुः ॥ ४.४.५॥

    tam̐ hovāca naitadabrāhmaṇo vivaktumarhati samidham̐
    somyāharopa tvā neṣye na satyādagā iti tamupanīya
    kṛśānāmabalānāṃ catuḥśatā gā nirākṛtyovācemāḥ
    somyānusaṃvrajeti tā abhiprasthāpayannuvāca
    nāsahasreṇāvarteyeti sa ha varṣagaṇaṃ provāsa tā yadā
    sahasram̐ sampeduḥ ॥ 4.4.5॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति
    भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्र्ँ स्मः
    प्रापय न आचार्यकुलम् ॥ ४.५.१॥

    atha hainamṛṣabho'bhyuvāda satyakāma3 iti
    bhagava iti ha pratiśuśrāva prāptāḥ somya sahasram̐ smaḥ
    prāpaya na ācāryakulam ॥ 4.5.1॥

    ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
    तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
    दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः
    पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४.५.२॥

    brahmaṇaśca te pādaṃ bravāṇīti bravītu me bhagavāniti
    tasmai hovāca prācī dikkalā pratīcī dikkalā
    dakṣiṇā dikkalodīcī dikkalaiṣa vai somya catuṣkalaḥ
    pādo brahmaṇaḥ prakāśavānnāma ॥ 4.5.2॥

    स य एतमेवं विद्वा्ँश्चतुष्कलं पादं ब्रह्मणः
    प्रकाशवानित्युपास्ते प्रकाशवानस्मि्ँल्लोके भवति
    प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वा्ँश्चतुष्कलं
    पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४.५.३॥

    sa ya etamevaṃ vidvām̐ścatuṣkalaṃ pādaṃ brahmaṇaḥ
    prakāśavānityupāste prakāśavānasmim̐lloke bhavati
    prakāśavato ha lokāñjayati ya etamevaṃ vidvām̐ścatuṣkalaṃ
    pādaṃ brahmaṇaḥ prakāśavānityupāste ॥ 4.5.3॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    अग्निष्टे पादं वक्तेति स ह श्वोभूते ग
    आभिप्रस्थापयांचकार ता यत्राभि सायं
    बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
    पश्चादग्नेः प्राङुपोपविवेश ॥ ४.६.१॥

    agniṣṭe pādaṃ vakteti sa ha śvobhūte ga
    ābhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
    babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
    paścādagneḥ prāṅupopaviveśa ॥ 4.6.1॥

    तमग्निरभ्युवाद सत्यकाम३ इति भगव इति
    ह प्रतिशुश्राव ॥ ४.६.२॥

    tamagnirabhyuvāda satyakāma3 iti bhagava iti
    ha pratiśuśrāva ॥ 4.6.2॥

    ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
    तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला
    समुद्रः कलैष वै सोम्य चतुष्कलः पादो
    ब्रह्मणोऽनन्तवान्नाम ॥ ४.६.३॥

    brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
    tasmai hovāca pṛthivī kalāntarikṣaṃ kalā dyauḥ kalā
    samudraḥ kalaiṣa vai somya catuṣkalaḥ pādo
    brahmaṇo'nantavānnāma ॥ 4.6.3॥

    स य एतमेवं विद्वा्ँश्चतुष्कलं पादं
    ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मि्ँल्लोके
    भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वा्ँश्चतुष्कलं
    पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४.६.४॥

    sa ya etamevaṃ vidvām̐ścatuṣkalaṃ pādaṃ
    brahmaṇo'nantavānityupāste'nantavānasmim̐lloke
    bhavatyanantavato ha lokāñjayati ya etamevaṃ vidvām̐ścatuṣkalaṃ
    pādaṃ brahmaṇo'nantavānityupāste ॥ 4.6.4॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    ह्ँसस्ते पादं वक्तेति स ह श्वोभूते गा
    अभिप्रस्थापयांचकार ता यत्राभि सायं
    बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
    पश्चादग्नेः प्राङुपोपविवेश ॥ ४.७.१॥

    ham̐saste pādaṃ vakteti sa ha śvobhūte gā
    abhiprasthāpayāṃcakāra tā yatrābhi sāyaṃ
    babhūvustatrāgnimupasamādhāya gā uparudhya samidhamādhāya
    paścādagneḥ prāṅupopaviveśa ॥ 4.7.1॥

    त्ँह्ँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव
    इति ह प्रतिशुश्राव ॥ ४.७.२॥

    tam̐ham̐sa upanipatyābhyuvāda satyakāma3 iti bhagava
    iti ha pratiśuśrāva ॥ 4.7.2॥

    ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
    तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला
    विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो
    ज्योतिष्मान्नाम ॥ ४.७.३॥

    brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
    tasmai hovācāgniḥ kalā sūryaḥ kalā candraḥ kalā
    vidyutkalaiṣa vai somya catuṣkalaḥ pādo brahmaṇo
    jyotiṣmānnāma ॥ 4.7.3॥

    स य एतमेवं विद्वा्ँश्चतुष्कलं पादं ब्रह्मणो
    ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मि्ँल्लोके भवति
    ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वा्ँश्चतुष्कलं
    पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४.७.४॥

    sa ya etamevaṃ vidvām̐ścatuṣkalaṃ pādaṃ brahmaṇo
    jyotiṣmānityupāste jyotiṣmānasmim̐lloke bhavati
    jyotiṣmato ha lokāñjayati ya etamevaṃ vidvām̐ścatuṣkalaṃ
    pādaṃ brahmaṇo jyotiṣmānityupāste ॥ 4.7.4॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार
    ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा
    उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४.८.१॥

    madguṣṭe pādaṃ vakteti sa ha śvobhūte gā abhiprasthāpayāṃcakāra
    tā yatrābhi sāyaṃ babhūvustatrāgnimupasamādhāya gā
    uparudhya samidhamādhāya paścādagneḥ prāṅupopaviveśa ॥ 4.8.1॥

    तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति
    ह प्रतिशुश्राव ॥ ४.८.२॥

    taṃ madgurupanipatyābhyuvāda satyakāma3 iti bhagava iti
    ha pratiśuśrāva ॥ 4.8.2॥

    ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
    तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः
    कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम
    ॥ ४.८.३॥

    brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavāniti
    tasmai hovāca prāṇaḥ kalā cakṣuḥ kalā śrotraṃ kalā manaḥ
    kalaiṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavānnāma
    ॥ 4.8.3॥

    स यै एतमेवं विद्वा्ँश्चतुष्कलं पादं ब्रह्मण
    आयतनवानित्युपास्त आयतनवानस्मि्ँल्लोके
    भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं
    विद्वा्ँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते
    ॥ ४.८.४॥

    sa yai etamevaṃ vidvām̐ścatuṣkalaṃ pādaṃ brahmaṇa
    āyatanavānityupāsta āyatanavānasmim̐lloke
    bhavatyāyatanavato ha lokāñjayati ya etamevaṃ
    vidvām̐ścatuṣkalaṃ pādaṃ brahmaṇa āyatanavānityupāste
    ॥ 4.8.4॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति
    भगव इति ह प्रतिशुश्राव ॥ ४.९.१॥

    prāpa hācaryakulaṃ tamācaryo'bhyuvāda satyakāma3 iti
    bhagava iti ha pratiśuśrāva ॥ 4.9.1॥

    ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये
    मनुष्येभ्य इति ह प्रतिजज्ञे भगवा्ँस्त्वेव मे कामे ब्रूयात्
    ॥ ४.९.२॥

    brahmavidiva vai somya bhāsi ko nu tvānuśaśāsetyanye
    manuṣyebhya iti ha pratijajñe bhagavām̐stveva me kāme brūyāt
    ॥ 4.9.2॥

    श्रुत्ँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता
    साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन
    वीयायेति वीयायेति ॥ ४.९.३॥

    śrutam̐hyeva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā
    sādhiṣṭhaṃ prāpatīti tasmai haitadevovācātra ha na kiṃcana
    vīyāyeti vīyāyeti ॥ 4.9.3॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    उपकोसलो ह वै कामलायनः सत्यकामे जाबाले
    ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार
    स ह स्मान्यानन्तेवासिनः समावर्तय्ँस्तं ह स्मैव न
    समावर्तयति ॥ ४.१०.१॥

    upakosalo ha vai kāmalāyanaḥ satyakāme jābāle
    brahmacāryamuvāsa tasya ha dvādaśa vārṣāṇyagnīnparicacāra
    sa ha smānyānantevāsinaḥ samāvartayam̐staṃ ha smaiva na
    samāvartayati ॥ 4.10.1॥

    तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा
    त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव
    प्रवासांचक्रे ॥ ४.१०.२॥

    taṃ jāyovāca tapto brahmacārī kuśalamagnīnparicacārīnmā
    tvāgnayaḥ paripravocanprabrūhyasmā iti tasmai hāprocyaiva
    pravāsāṃcakre ॥ 4.10.2॥

    स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच
    ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच
    बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः
    प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४.१०.३॥

    sa ha vyādhinānaśituṃ dadhre tamācāryajāyovāca
    brahmacārinnaśāna kiṃ nu nāśnāsīti sa hovāca
    bahava ime'sminpuruṣe kāmā nānātyayā vyādhībhiḥ
    pratipūrṇo'smi nāśiṣyāmīti ॥ 4.10.3॥

    अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः
    पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म
    कं ब्रह्म खं ब्रह्मेति ॥ ४.१०.४॥

    atha hāgnayaḥ samūdire tapto brahmacārī kuśalaṃ naḥ
    paryacārīddhantāsmai prabravāmeti tasmai hocuḥ prāṇo brahma
    kaṃ brahma khaṃ brahmeti ॥ 4.10.4॥

    स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न
    विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव
    कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४.१०.५॥

    sa hovāca vijānāmyahaṃ yatprāṇo brahma kaṃ ca tu khaṃ ca na
    vijānāmīti te hocuryadvāva kaṃ tadeva khaṃ yadeva khaṃ tadeva
    kamiti prāṇaṃ ca hāsmai tadākāśaṃ cocuḥ ॥ 4.10.5॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य
    इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स
    एवाहमस्मीति ॥ ४.११.१॥

    atha hainaṃ gārhapatyo'nuśaśāsa pṛthivyagnirannamāditya
    iti ya eṣa āditye puruṣo dṛśyate so'hamasmi sa
    evāhamasmīti ॥ 4.11.1॥

    स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
    सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
    वयं तं भुञ्जामोऽस्मि्ँश्च लोकेऽमुष्मि्ँश्च य एतमेवं
    विद्वानुपास्ते ॥ ४.११.२॥

    sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
    sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
    vayaṃ taṃ bhuñjāmo'smim̐śca loke'muṣmim̐śca ya etamevaṃ
    vidvānupāste ॥ 4.11.2॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि
    चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि
    स एवाहमस्मीति ॥ ४.१२.१॥

    atha hainamanvāhāryapacano'nuśaśāsāpo diśo nakṣatrāṇi
    candramā iti ya eṣa candramasi puruṣo dṛśyate so'hamasmi
    sa evāhamasmīti ॥ 4.12.1॥

    स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
    सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
    वयं तं भुञ्जामोऽस्मि्ँश्च लोकेऽमुष्मि्ँश्च य एतमेवं
    विद्वानुपास्ते ॥ ४.१२.२॥

    sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
    sarvamāyureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
    vayaṃ taṃ bhuñjāmo'smim̐śca loke'muṣmim̐śca ya etamevaṃ
    vidvānupāste ॥ 4.12.2॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति
    य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स
    एवाहमस्मीति ॥ ४.१३.१॥

    atha hainamāhavanīyo'nuśaśāsa prāṇa ākāśo dyaurvidyuditi
    ya eṣa vidyuti puruṣo dṛśyate so'hamasmi sa
    evāhamasmīti ॥ 4.13.1॥

    स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
    सर्वमयुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
    वयं तं भुञ्जामोऽस्मि्ँश्च लोकेऽमुष्मि्ँश्च य एतमेवं
    विद्वानुपास्ते ॥ ४.१३.२॥

    sa ya etamevaṃ vidvānupāste'pahate pāpakṛtyāṃ lokī bhavati
    sarvamayureti jyogjīvati nāsyāvarapuruṣāḥ kṣīyanta upa
    vayaṃ taṃ bhuñjāmo'smim̐śca loke'muṣmim̐śca ya etamevaṃ
    vidvānupāste ॥ 4.13.2॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    ते होचुरुपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या
    चाचार्यस्तु ते गतिं वक्तेत्याजगाम
    हास्याचार्यस्तमाचार्योऽभ्युवादोपकोसल३ इति
    ॥ ४.१४.१॥

    te hocurupakosalaiṣā somya te'smadvidyātmavidyā
    cācāryastu te gatiṃ vaktetyājagāma
    hāsyācāryastamācāryo'bhyuvādopakosala3 iti
    ॥ 4.14.1॥

    भगव इति ह प्रतिशुश्राव ब्रह्मविद इव सोम्य ते मुखं भाति
    को नु त्वानुशशासेति को नु मानुशिष्याद्भो इतीहापेव
    निह्नुत इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे
    किं नु सोम्य किल तेऽवोचन्निति ॥ ४.१४.२॥

    bhagava iti ha pratiśuśrāva brahmavida iva somya te mukhaṃ bhāti
    ko nu tvānuśaśāseti ko nu mānuśiṣyādbho itīhāpeva
    nihnuta ime nūnamīdṛśā anyādṛśā itīhāgnīnabhyūde
    kiṃ nu somya kila te'vocanniti ॥ 4.14.2॥

    इदमिति ह प्रतिजज्ञे लोकान्वाव किल सोम्य तेऽवोचन्नहं
    तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त
    एवमेवंविदि पापं कर्म न श्लिष्यत इति ब्रवीतु मे
    भगवानिति तस्मै होवाच ॥ ४.१४.३॥

    idamiti ha pratijajñe lokānvāva kila somya te'vocannahaṃ
    tu te tadvakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta
    evamevaṃvidi pāpaṃ karma na śliṣyata iti bravītu me
    bhagavāniti tasmai hovāca ॥ 4.14.3॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति
    होवाचैतदमृतमभयमेतद्ब्रह्मेति
    तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव
    गच्छति ॥ ४.१५.१॥

    ya eṣo'kṣiṇi puruṣo dṛśyata eṣa ātmeti
    hovācaitadamṛtamabhayametadbrahmeti
    tadyadyapyasminsarpirvodakaṃ vā siñcati vartmanī eva
    gacchati ॥ 4.15.1॥

    एत्ँ संयद्वाम इत्याचक्षत एत्ँ हि सर्वाणि
    वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति
    य एवं वेद ॥ ४.१५.२॥

    etam̐ saṃyadvāma ityācakṣata etam̐ hi sarvāṇi
    vāmānyabhisaṃyanti sarvāṇyenaṃ vāmānyabhisaṃyanti
    ya evaṃ veda ॥ 4.15.2॥

    एष उ एव वामनीरेष हि सर्वाणि वामानि नयति
    सर्वाणि वामानि नयति य एवं वेद ॥ ४.१५.३॥

    eṣa u eva vāmanīreṣa hi sarvāṇi vāmāni nayati
    sarvāṇi vāmāni nayati ya evaṃ veda ॥ 4.15.3॥

    एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति
    सर्वेषु लोकेषु भाति य एवं वेद ॥ ४.१५.४॥

    eṣa u eva bhāmanīreṣa hi sarveṣu lokeṣu bhāti
    sarveṣu lokeṣu bhāti ya evaṃ veda ॥ 4.15.4॥

    अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च
    नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न
    आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
    मासा्ँस्तान्मासेभ्यः संवत्सर्ँ
    संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं
    तत् पुरुषोऽमानवः स एनान्ब्रह्म गमयत्येष देवपथो
    ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते
    नावर्तन्ते ॥ ४.१५.५॥

    atha yadu caivāsmiñchavyaṃ kurvanti yadi ca
    nārciṣamevābhisaṃbhavantyarciṣo'harahna
    āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
    māsām̐stānmāsebhyaḥ saṃvatsaram̐
    saṃvatsarādādityamādityāccandramasaṃ candramaso vidyutaṃ
    tat puruṣo'mānavaḥ sa enānbrahma gamayatyeṣa devapatho
    brahmapatha etena pratipadyamānā imaṃ mānavamāvartaṃ nāvartante
    nāvartante ॥ 4.15.5॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    एष ह वै यज्ञो योऽयं पवते एष ह यन्निद्ँ सर्वं पुनाति
    यदेष यन्निद्ँ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य
    मनश्च वाक्च वर्तनी ॥ ४.१६.१॥

    eṣa ha vai yajño yo'yaṃ pavate eṣa ha yannidam̐ sarvaṃ punāti
    yadeṣa yannidam̐ sarvaṃ punāti tasmādeṣa eva yajñastasya
    manaśca vākca vartanī ॥ 4.16.1॥

    तयोरन्यतरां मनसा स्ँस्करोति ब्रह्मा वाचा
    होताध्वर्युरुद्गातान्यतरा्ँस यत्रौपाकृते प्रातरनुवाके
    पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४.१६.२॥

    tayoranyatarāṃ manasā sam̐skaroti brahmā vācā
    hotādhvaryurudgātānyatarām̐sa yatraupākṛte prātaranuvāke
    purā paridhānīyāyā brahmā vyavadati ॥ 4.16.2॥

    अन्यतरामेव वर्तनी्ँ स्ँस्करोति हीयतेऽन्यतरा
    स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो
    रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञ्ँ रिष्यन्तं
    यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४.१६.३॥

    anyatarāmeva vartanīm̐ sam̐skaroti hīyate'nyatarā
    sa yathaikapādvrajanratho vaikena cakreṇa vartamāno
    riṣyatyevamasya yajñoriṣyati yajñam̐ riṣyantaṃ
    yajamāno'nuriṣyati sa iṣṭvā pāpīyānbhavati ॥ 4.16.3॥

    अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा
    व्यवदत्युभे एव वर्तनी स्ँस्कुर्वन्ति न हीयतेऽन्यतरा
    ॥ ४.१६.४॥

    atha yatropākṛte prātaranuvāke na purā paridhānīyāyā brahmā
    vyavadatyubhe eva vartanī sam̐skurvanti na hīyate'nyatarā
    ॥ 4.16.4॥

    स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः
    प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं
    यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४.१६.५॥

    sa yathobhayapādvrajanratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ
    pratitiṣṭhatyevamasya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ
    yajamāno'nupratitiṣṭhati sa iṣṭvā śreyānbhavati ॥ 4.16.5॥

    ॥ इति षोडशः खण्डः ॥

    ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥

    प्रजापतिर्लोकानभ्यतपत्तेषां तप्यमानाना्ँ
    रसान्प्रावृहदग्निं पृथिव्या वायुमन्तरिक्षातादित्यं दिवः
    ॥ ४.१७.१॥

    prajāpatirlokānabhyatapatteṣāṃ tapyamānānām̐
    rasānprāvṛhadagniṃ pṛthivyā vāyumantarikṣātādityaṃ divaḥ
    ॥ 4.17.1॥

    स एतास्तिस्रो देवता अभ्यतपत्तासां तप्यमानाना्ँ
    रसान्प्रावृहदग्नेरृचो वायोर्यजू्ँषि सामान्यादित्यात्
    ॥ ४.१७.२॥

    sa etāstisro devatā abhyatapattāsāṃ tapyamānānām̐
    rasānprāvṛhadagnerṛco vāyoryajūm̐ṣi sāmānyādityāt
    ॥ 4.17.2॥

    स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया
    रसान्प्रावृहद्भूरित्यृग्भ्यो भुवरिति यजुर्भ्यः स्वरिति
    सामभ्यः ॥ ४.१७.३॥

    sa etāṃ trayīṃ vidyāmabhyatapattasyāstapyamānāyā
    rasānprāvṛhadbhūrityṛgbhyo bhuvariti yajurbhyaḥ svariti
    sāmabhyaḥ ॥ 4.17.3॥

    तद्यदृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयादृचामेव
    तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्ट्ँ संदधाति
    ॥ ४.१७.४॥

    tadyadṛkto riṣyedbhūḥ svāheti gārhapatye juhuyādṛcāmeva
    tadrasenarcāṃ vīryeṇarcāṃ yajñasya viriṣṭam̐ saṃdadhāti
    ॥ 4.17.4॥

    स यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ
    जुहुयाद्यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य
    विरिष्ट्ँ संदधाति ॥ ४.१७.५॥

    sa yadi yajuṣṭo riṣyedbhuvaḥ svāheti dakṣiṇāgnau
    juhuyādyajuṣāmeva tadrasena yajuṣāṃ vīryeṇa yajuṣāṃ yajñasya
    viriṣṭam̐ saṃdadhāti ॥ 4.17.5॥

    अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये
    जुहुयात्साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य
    विरिष्टं संदधाति ॥ ४.१७.६॥

    atha yadi sāmato riṣyetsvaḥ svāhetyāhavanīye
    juhuyātsāmnāmeva tadrasena sāmnāṃ vīryeṇa sāmnāṃ yajñasya
    viriṣṭaṃ saṃdadhāti ॥ 4.17.6॥

    तद्यथा लवणेन सुवर्ण्ँ संदध्यात्सुवर्णेन रजत्ँ
    रजतेन त्रपु त्रपुणा सीस्ँ सीसेन लोहं लोहेन दारु
    दारु चर्मणा ॥ ४.१७.७॥

    tadyathā lavaṇena suvarṇam̐ saṃdadhyātsuvarṇena rajatam̐
    rajatena trapu trapuṇā sīsam̐ sīsena lohaṃ lohena dāru
    dāru carmaṇā ॥ 4.17.7॥

    एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया
    वीर्येण यज्ञस्य विरिष्ट्ँ संदधाति भेषजकृतो ह वा
    एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४.१७.८॥

    evameṣāṃ lokānāmāsāṃ devatānāmasyāstrayyā vidyāyā
    vīryeṇa yajñasya viriṣṭam̐ saṃdadhāti bheṣajakṛto ha vā
    eṣa yajño yatraivaṃvidbrahmā bhavati ॥ 4.17.8॥

    एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवत्येवंविद्ँ
    ह वा एषा ब्रह्माणमनुगाथा यतो यत आवर्तते
    तत्तद्गच्छति ॥ ४.१७.९॥

    eṣa ha vā udakpravaṇo yajño yatraivaṃvidbrahmā bhavatyevaṃvidam̐
    ha vā eṣā brahmāṇamanugāthā yato yata āvartate
    tattadgacchati ॥ 4.17.9॥

    मानवो ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षत्येवंविद्ध
    वै ब्रह्मा यज्ञं यजमान्ँ सर्वा्ँश्चर्त्विजोऽभिरक्षति
    तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम्
    ॥ ४.१७.१०॥

    mānavo brahmaivaika ṛtvikkurūnaśvābhirakṣatyevaṃviddha
    vai brahmā yajñaṃ yajamānam̐ sarvām̐ścartvijo'bhirakṣati
    tasmādevaṃvidameva brahmāṇaṃ kurvīta nānevaṃvidaṃ nānevaṃvidam
    ॥ 4.17.10॥

    ॥ इति चतुर्थोऽध्यायः ॥

    ॥ iti caturtho'dhyāyaḥ ॥

    ॥ पञ्चमोऽध्यायः ॥

    ॥ pañcamo'dhyāyaḥ ॥

    यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च
    भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५.१.१॥

    yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca ha vai śreṣṭhaśca
    bhavati prāṇo vāva jyeṣṭhaśca śreṣṭhaśca ॥ 5.1.1॥

    यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति
    वाग्वाव वसिष्ठः ॥ ५.१.२॥

    yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati
    vāgvāva vasiṣṭhaḥ ॥ 5.1.2॥

    यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मि्ँश्च
    लोकेऽमुष्मि्ँश्च चक्षुर्वाव प्रतिष्ठा ॥ ५.१.३॥

    yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhatyasmim̐śca
    loke'muṣmim̐śca cakṣurvāva pratiṣṭhā ॥ 5.1.3॥

    यो ह वै सम्पदं वेद स्ँहास्मै कामाः पद्यन्ते
    दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ॥ ५.१.४॥

    yo ha vai sampadaṃ veda sam̐hāsmai kāmāḥ padyante
    daivāśca mānuṣāśca śrotraṃ vāva sampat ॥ 5.1.4॥

    यो ह वा आयतनं वेदायतन्ँ ह स्वानां भवति
    मनो ह वा आयतनम् ॥ ५.१.५॥

    yo ha vā āyatanaṃ vedāyatanam̐ ha svānāṃ bhavati
    mano ha vā āyatanam ॥ 5.1.5॥

    अथ ह प्राणा अह्ँश्रेयसि व्यूदिरेऽह्ँश्रेयानस्म्यह्ँ
    श्रेयानस्मीति ॥ ५.१.६॥

    atha ha prāṇā aham̐śreyasi vyūdire'ham̐śreyānasmyaham̐
    śreyānasmīti ॥ 5.1.6॥

    ते ह प्राणाः प्रजापतिं पितरमेत्योचुर्भगवन्को नः
    श्रेष्ठ इति तान्होवाच यस्मिन्व उत्क्रान्ते शरीरं
    पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५.१.७॥

    te ha prāṇāḥ prajāpatiṃ pitarametyocurbhagavanko naḥ
    śreṣṭha iti tānhovāca yasminva utkrānte śarīraṃ
    pāpiṣṭhataramiva dṛśyeta sa vaḥ śreṣṭha iti ॥ 5.1.7॥

    सा ह वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच
    कथमशकतर्ते मज्जीवितुमिति यथा कला अवदन्तः
    प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण
    ध्यायन्तो मनसैवमिति प्रविवेश ह वाक् ॥ ५.१.८॥

    sā ha vāguccakrāma sā saṃvatsaraṃ proṣya paryetyovāca
    kathamaśakatarte majjīvitumiti yathā kalā avadantaḥ
    prāṇantaḥ prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa
    dhyāyanto manasaivamiti praviveśa ha vāk ॥ 5.1.8॥

    चक्षुर्होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
    कथमशकतर्ते मज्जीवितुमिति यथान्धा अपश्यन्तः
    प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण
    ध्यायन्तो मनसैवमिति प्रविवेश ह चक्षुः ॥ ५.१.९॥

    cakṣurhoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
    kathamaśakatarte majjīvitumiti yathāndhā apaśyantaḥ
    prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa
    dhyāyanto manasaivamiti praviveśa ha cakṣuḥ ॥ 5.1.9॥

    श्रोत्र्ँ होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
    कथमशकतर्ते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः
    प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
    ध्यायन्तो मनसैवमिति प्रविवेश ह श्रोत्रम् ॥ ५.१.१०॥

    śrotram̐ hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
    kathamaśakatarte majjīvitumiti yathā badhirā aśṛṇvantaḥ
    prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
    dhyāyanto manasaivamiti praviveśa ha śrotram ॥ 5.1.10॥

    मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाच
    कथमशकतर्ते मज्जीवितुमिति यथा बाला अमनसः
    प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
    शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश ह मनः ॥ ५.१.११॥

    mano hoccakrāma tatsaṃvatsaraṃ proṣya paryetyovāca
    kathamaśakatarte majjīvitumiti yathā bālā amanasaḥ
    prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
    śṛṇvantaḥ śrotreṇaivamiti praviveśa ha manaḥ ॥ 5.1.11॥

    अथ ह प्राण उच्चिक्रमिषन्स यथा सुहयः
    पड्वीशशङ्कून्संखिदेदेवमितरान्प्राणान्समखिदत्त्ँ
    हाभिसमेत्योचुर्भगवन्नेधि त्वं नः श्रेष्ठोऽसि
    मोत्क्रमीरिति ॥ ५.१.१२॥

    atha ha prāṇa uccikramiṣansa yathā suhayaḥ
    paḍvīśaśaṅkūnsaṃkhidedevamitarānprāṇānsamakhidattam̐
    hābhisametyocurbhagavannedhi tvaṃ naḥ śreṣṭho'si
    motkramīriti ॥ 5.1.12॥

    अथ हैनं वागुवाच यदहं वसिष्ठोऽस्मि त्वं
    तद्वसिष्ठोऽसीत्यथ हैनं चक्षुरुवाच यदहं
    प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५.१.१३॥

    atha hainaṃ vāguvāca yadahaṃ vasiṣṭho'smi tvaṃ
    tadvasiṣṭho'sītyatha hainaṃ cakṣuruvāca yadahaṃ
    pratiṣṭhāsmi tvaṃ tatpratiṣṭhāsīti ॥ 5.1.13॥

    अथ हैन्ँश्रोत्रमुवाच यदहं सम्पदस्मि त्वं
    तत्सम्पदसीत्यथ हैनं मन उवाच यदहमायतनमस्मि
    त्वं तदायतनमसीति ॥ ५.१.१४॥

    atha hainam̐śrotramuvāca yadahaṃ sampadasmi tvaṃ
    tatsampadasītyatha hainaṃ mana uvāca yadahamāyatanamasmi
    tvaṃ tadāyatanamasīti ॥ 5.1.14॥

    न वै वाचो न चक्षू्ँषि न श्रोत्राणि न
    मना्ँसीत्याचक्षते प्राणा इत्येवाचक्षते प्राणो
    ह्येवैतानि सर्वाणि भवति ॥ ५.१.१५॥

    na vai vāco na cakṣūm̐ṣi na śrotrāṇi na
    manām̐sītyācakṣate prāṇā ityevācakṣate prāṇo
    hyevaitāni sarvāṇi bhavati ॥ 5.1.15॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    स होवाच किं मेऽन्नं भविष्यतीति यत्किंचिदिदमा
    श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो
    ह वै नाम प्रत्यक्षं न ह वा एवंविदि किंचनानन्नं
    भवतीति ॥ ५.२.१॥

    sa hovāca kiṃ me'nnaṃ bhaviṣyatīti yatkiṃcididamā
    śvabhya ā śakunibhya iti hocustadvā etadanasyānnamano
    ha vai nāma pratyakṣaṃ na ha vā evaṃvidi kiṃcanānannaṃ
    bhavatīti ॥ 5.2.1॥

    स होवाच किं मे वासो भविष्यतीत्याप इति
    होचुस्तस्माद्वा एतदशिष्यन्तः
    पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति
    लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५.२.२॥

    sa hovāca kiṃ me vāso bhaviṣyatītyāpa iti
    hocustasmādvā etadaśiṣyantaḥ
    purastāccopariṣṭāccādbhiḥ paridadhati
    lambhuko ha vāso bhavatyanagno ha bhavati ॥ 5.2.2॥

    तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच
    यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः
    प्ररोहेयुः पलाशानीति ॥ ५.२.३॥

    taddhaitatsatyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca
    yadyapyenacchuṣkāya sthāṇave brūyājjāyerannevāsmiñchākhāḥ
    praroheyuḥ palāśānīti ॥ 5.2.3॥

    अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्या्ँ
    रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय
    श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे
    सम्पातमवनयेत् ॥ ५.२.४॥

    atha yadi mahajjigamiṣedamāvāsyāyāṃ dīkṣitvā paurṇamāsyām̐
    rātrau sarvauṣadhasya manthaṃ dadhimadhunorupamathya jyeṣṭhāya
    śreṣṭhāya svāhetyagnāvājyasya hutvā manthe
    sampātamavanayet ॥ 5.2.4॥

    वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे
    सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा
    मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा
    मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा
    मन्थे सम्पातमवनयेत् ॥ ५.२.५॥

    vasiṣṭhāya svāhetyagnāvājyasya hutvā manthe
    sampātamavanayetpratiṣṭhāyai svāhetyagnāvājyasya hutvā
    manthe sampātamavanayetsampade svāhetyagnāvājyasya hutvā
    manthe sampātamavanayedāyatanāya svāhetyagnāvājyasya hutvā
    manthe sampātamavanayet ॥ 5.2.5॥

    अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा
    हि ते सर्वमिद्ँ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः
    स मा ज्यैष्ठ्य्ँ श्रैष्ठ्य्ँ राज्यमाधिपत्यं
    गमयत्वहमेवेद्ँ सर्वमसानीति ॥ ५.२.६॥

    atha pratisṛpyāñjalau manthamādhāya japatyamo nāmāsyamā
    hi te sarvamidam̐ sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ
    sa mā jyaiṣṭhyam̐ śraiṣṭhyam̐ rājyamādhipatyaṃ
    gamayatvahamevedam̐ sarvamasānīti ॥ 5.2.6॥

    अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीमह
    इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठ्ँ
    सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति
    निर्णिज्य क्ँसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा
    स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं
    पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५.२.७॥

    atha khalvetayarcā paccha ācāmati tatsaviturvṛṇīmaha
    ityācāmati vayaṃ devasya bhojanamityācāmati śreṣṭham̐
    sarvadhātamamityācāmati turaṃ bhagasya dhīmahīti sarvaṃ pibati
    nirṇijya kam̐saṃ camasaṃ vā paścādagneḥ saṃviśati carmaṇi vā
    sthaṇḍile vā vācaṃyamo'prasāhaḥ sa yadi striyaṃ
    paśyetsamṛddhaṃ karmeti vidyāt ॥ 5.2.7॥

    तदेष श्लोको यदा कर्मसु काम्येषु स्त्रिय्ँ स्वप्नेषु
    पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने
    तस्मिन्स्वप्ननिदर्शने ॥ ५.२.८॥

    tadeṣa śloko yadā karmasu kāmyeṣu striyam̐ svapneṣu
    paśyanti samṛddhiṃ tatra jānīyāttasminsvapnanidarśane
    tasminsvapnanidarśane ॥ 5.2.8॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    श्वेतकेतुर्हारुणेयः पञ्चालाना्ँ समितिमेयाय
    त्ँ ह प्रवाहणो जैवलिरुवाच कुमारानु
    त्वाशिषत्पितेत्यनु हि भगव इति ॥ ५.३.१॥

    śvetaketurhāruṇeyaḥ pañcālānām̐ samitimeyāya
    tam̐ ha pravāhaṇo jaivaliruvāca kumārānu
    tvāśiṣatpitetyanu hi bhagava iti ॥ 5.3.1॥

    वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति वेत्थ
    यथा पुनरावर्तन्त३ इति न भगव इति वेत्थ
    पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना३ इति
    न भगव इति ॥ ५.३.२॥

    vettha yadito'dhi prajāḥ prayantīti na bhagava iti vettha
    yathā punarāvartanta3 iti na bhagava iti vettha
    pathordevayānasya pitṛyāṇasya ca vyāvartanā3 iti
    na bhagava iti ॥ 5.3.2॥

    वेत्थ यथासौ लोको न सम्पूर्यत३ इति न भगव इति
    वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो
    भवन्तीति नैव भगव इति ॥ ५.३.३ ॥

    vettha yathāsau loko na sampūryata3 iti na bhagava iti
    vettha yathā pañcamyāmāhutāvāpaḥ puruṣavacaso
    bhavantīti naiva bhagava iti ॥ 5.3.3 ॥

    अथानु किमनुशिष्ठोऽवोचथा यो हीमानि न
    विद्यात्कथ्ँ सोऽनुशिष्टो ब्रुवीतेति स हायस्तः
    पितुरर्धमेयाय त्ँ होवाचाननुशिष्य वाव किल मा
    भगवानब्रवीदनु त्वाशिषमिति ॥ ५.३.४ ॥

    athānu kimanuśiṣṭho'vocathā yo hīmāni na
    vidyātkatham̐ so'nuśiṣṭo bruvīteti sa hāyastaḥ
    piturardhameyāya tam̐ hovācānanuśiṣya vāva kila mā
    bhagavānabravīdanu tvāśiṣamiti ॥ 5.3.4 ॥

    पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत्तेषां
    नैकंचनाशकं विवक्तुमिति स होवाच यथा मा त्वं
    तदैतानवदो यथाहमेषां नैकंचन वेद
    यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५.३.५॥

    pañca mā rājanyabandhuḥ praśnānaprākṣītteṣāṃ
    naikaṃcanāśakaṃ vivaktumiti sa hovāca yathā mā tvaṃ
    tadaitānavado yathāhameṣāṃ naikaṃcana veda
    yadyahamimānavediṣyaṃ kathaṃ te nāvakṣyamiti ॥ 5.3.5॥

    स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हां चकार
    स ह प्रातः सभाग उदेयाय त्ँ होवाच मानुषस्य
    भगवन्गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव
    राजन्मानुषं वित्तं यामेव कुमारस्यान्ते
    वाचमभाषथास्तामेव मे ब्रूहीति स ह कृच्छ्री बभूव
    ॥ ५.३.६॥

    sa ha gautamo rājño'rdhameyāya tasmai ha prāptāyārhāṃ cakāra
    sa ha prātaḥ sabhāga udeyāya tam̐ hovāca mānuṣasya
    bhagavangautama vittasya varaṃ vṛṇīthā iti sa hovāca tavaiva
    rājanmānuṣaṃ vittaṃ yāmeva kumārasyānte
    vācamabhāṣathāstāmeva me brūhīti sa ha kṛcchrī babhūva
    ॥ 5.3.6॥

    त्ँ ह चिरं वसेत्याज्ञापयांचकार त्ँ होवाच
    यथा मा त्वं गौतमावदो यथेयं न प्राक्त्वत्तः पुरा विद्या
    ब्राह्मणान्गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव
    प्रशासनमभूदिति तस्मै होवाच ॥ ५.३.७
    ॥ इति तृतीयः खण्डः ॥

    tam̐ ha ciraṃ vasetyājñāpayāṃcakāra tam̐ hovāca
    yathā mā tvaṃ gautamāvado yatheyaṃ na prāktvattaḥ purā vidyā
    brāhmaṇāngacchati tasmādu sarveṣu lokeṣu kṣatrasyaiva
    praśāsanamabhūditi tasmai hovāca ॥ 5.3.7
    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    असौ वाव लोको गौतमाग्निस्तस्यादित्य एव
    समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि
    विस्फुलिङ्गाः ॥ ५.४.१॥

    asau vāva loko gautamāgnistasyāditya eva
    samidraśmayo dhūmo'hararciścandramā aṅgārā nakṣatrāṇi
    visphuliṅgāḥ ॥ 5.4.1॥

    तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति
    तस्या अहुतेः सोमो राजा संभवति ॥ ५.४.२ ॥

    tasminnetasminnagnau devāḥ śraddhāṃ juhvati
    tasyā ahuteḥ somo rājā saṃbhavati ॥ 5.4.2 ॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो
    विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५.५.१॥

    parjanyo vāva gautamāgnistasya vāyureva samidabhraṃ dhūmo
    vidyudarciraśaniraṅgārāhrādanayo visphuliṅgāḥ ॥ 5.5.1॥

    तस्मिन्नेतस्मिन्नग्नौ देवाः सोम्ँ राजानं जुह्वति
    तस्या आहुतेर्वर्ष्ँ संभवति ॥ ५.५.२॥

    tasminnetasminnagnau devāḥ somam̐ rājānaṃ juhvati
    tasyā āhutervarṣam̐ saṃbhavati ॥ 5.5.2॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव
    समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा
    अवान्तरदिशो विस्फुलिङ्गाः ॥ ५.६.१॥

    pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva
    samidākāśo dhūmo rātrirarcirdiśo'ṅgārā
    avāntaradiśo visphuliṅgāḥ ॥ 5.6.1॥

    तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति
    तस्या आहुतेरन्न्ँ संभवति ॥ ५.६.२॥

    tasminnetasminnagnau devā varṣaṃ juhvati
    tasyā āhuterannam̐ saṃbhavati ॥ 5.6.2॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    पुरुषो वाव गौतमाग्निस्तस्य वागेव समित्प्राणो धूमो
    जिह्वार्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ॥ ५.७.१॥

    puruṣo vāva gautamāgnistasya vāgeva samitprāṇo dhūmo
    jihvārciścakṣuraṅgārāḥ śrotraṃ visphuliṅgāḥ ॥ 5.7.1॥

    तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या
    आहुते रेतः सम्भवति ॥ ५.७.२॥

    tasminnetasminnagnau devā annaṃ juhvati tasyā
    āhute retaḥ sambhavati ॥ 5.7.2॥

    ॥ इति सपतमः खण्डः ॥

    ॥ iti sapatamaḥ khaṇḍaḥ ॥

    योषा वाव गौतमाग्निस्तस्या उपस्थ एव समिद्यदुपमन्त्रयते
    स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
    विस्फुलिङ्गाः ॥ ५.८.१॥

    yoṣā vāva gautamāgnistasyā upastha eva samidyadupamantrayate
    sa dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā
    visphuliṅgāḥ ॥ 5.8.1॥

    तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति
    तस्या आहुतेर्गर्भः संभवति ॥ ५.८.२ ॥

    tasminnetasminnagnau devā reto juhvati
    tasyā āhutergarbhaḥ saṃbhavati ॥ 5.8.2 ॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति
    स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा
    यावद्वाथ जायते ॥ ५.९.१॥

    iti tu pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti
    sa ulbāvṛto garbho daśa vā nava vā māsānantaḥ śayitvā
    yāvadvātha jāyate ॥ 5.9.1॥

    स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय
    एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५.९.२॥

    sa jāto yāvadāyuṣaṃ jīvati taṃ pretaṃ diṣṭamito'gnaya
    eva haranti yata eveto yataḥ saṃbhūto bhavati ॥ 5.9.2॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    तद्य इत्थं विदुः। ये चेमेऽरण्ये श्रद्धा तप इत्युपासते
    तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न
    आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति
    मासा्ँस्तान् ॥ ५.१०.१॥

    tadya itthaṃ viduḥ। ye ceme'raṇye śraddhā tapa ityupāsate
    te'rciṣamabhisaṃbhavantyarciṣo'harahna
    āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅeti
    māsām̐stān ॥ 5.10.1॥

    मासेभ्यः संवत्सर्ँ संवत्सरादादित्यमादित्याच्चन्द्रमसं
    चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म
    गमयत्येष देवयानः पन्था इति ॥ ५.१०.२॥

    māsebhyaḥ saṃvatsaram̐ saṃvatsarādādityamādityāccandramasaṃ
    candramaso vidyutaṃ tatpuruṣo'mānavaḥ sa enānbrahma
    gamayatyeṣa devayānaḥ panthā iti ॥ 5.10.2॥

    अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते
    धूममभिसंभवन्ति धूमाद्रात्रि्ँ
    रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति
    मासा्ँस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३॥

    atha ya ime grāma iṣṭāpūrte dattamityupāsate te
    dhūmamabhisaṃbhavanti dhūmādrātrim̐
    rātreraparapakṣamaparapakṣādyānṣaḍdakṣiṇaiti
    māsām̐stānnaite saṃvatsaramabhiprāpnuvanti ॥ 5.10.3॥

    मासेभ्यः पितृलोकं पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष
    सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति ॥ ५.१०.४॥

    māsebhyaḥ pitṛlokaṃ pitṛlokādākāśamākāśāccandramasameṣa
    somo rājā taddevānāmannaṃ taṃ devā bhakṣayanti ॥ 5.10.4॥

    तस्मिन्यवात्सम्पातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते
    यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति
    धूमो भूत्वाभ्रं भवति ॥ ५.१०.५॥

    tasminyavātsampātamuṣitvāthaitamevādhvānaṃ punarnivartante
    yathetamākāśamākāśādvāyuṃ vāyurbhūtvā dhūmo bhavati
    dhūmo bhūtvābhraṃ bhavati ॥ 5.10.5॥

    अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति
    त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति
    जायन्तेऽतो वै खलु दुर्निष्प्रपतरं यो यो ह्यन्नमत्ति
    यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५.१०.६॥

    abhraṃ bhūtvā megho bhavati megho bhūtvā pravarṣati
    ta iha vrīhiyavā oṣadhivanaspatayastilamāṣā iti
    jāyante'to vai khalu durniṣprapataraṃ yo yo hyannamatti
    yo retaḥ siñcati tadbhūya eva bhavati ॥ 5.10.6॥

    तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां
    योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं
    वाथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां
    योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा
    चण्डालयोनिं वा ॥ ५.१०.७॥

    tadya iha ramaṇīyacaraṇā abhyāśo ha yatte ramaṇīyāṃ
    yonimāpadyeranbrāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ
    vātha ya iha kapūyacaraṇā abhyāśo ha yatte kapūyāṃ
    yonimāpadyerañśvayoniṃ vā sūkarayoniṃ vā
    caṇḍālayoniṃ vā ॥ 5.10.7॥

    अथैतयोः पथोर्न कतरेणचन तानीमानि
    क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व
    म्रियस्वेत्येतत्तृतीय्ँस्थानं तेनासौ लोको न सम्पूर्यते
    तस्माज्जुगुप्सेत तदेष श्लोकः ॥ ५.१०.८॥

    athaitayoḥ pathorna katareṇacana tānīmāni
    kṣudrāṇyasakṛdāvartīni bhūtāni bhavanti jāyasva
    mriyasvetyetattṛtīyam̐sthānaṃ tenāsau loko na sampūryate
    tasmājjugupseta tadeṣa ślokaḥ ॥ 5.10.8॥

    स्तेनो हिरण्यस्य सुरां पिब्ँश्च गुरोस्तल्पमावसन्ब्रह्महा
    चैते पतन्ति चत्वारः पञ्चमश्चाचर्ँस्तैरिति ॥ ५.१०.९॥

    steno hiraṇyasya surāṃ pibam̐śca gurostalpamāvasanbrahmahā
    caite patanti catvāraḥ pañcamaścācaram̐stairiti ॥ 5.10.9॥

    अथ ह य एतानेवं पञ्चाग्नीन्वेद न सह
    तैरप्याचरन्पाप्मना लिप्यते शुद्धः पूतः पुण्यलोको भवति
    य एवं वेद य एवं वेद ॥ ५.१०.१०॥

    atha ha ya etānevaṃ pañcāgnīnveda na saha
    tairapyācaranpāpmanā lipyate śuddhaḥ pūtaḥ puṇyaloko bhavati
    ya evaṃ veda ya evaṃ veda ॥ 5.10.10॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    प्राचीनशाल औपमन्यवः सत्ययज्ञः
    पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो
    बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः
    समेत्य मीमा्ँसां चक्रुः को न आत्मा किं ब्रह्मेति ॥ ५.११.१॥

    prācīnaśāla aupamanyavaḥ satyayajñaḥ
    pauluṣirindradyumno bhāllaveyo janaḥ śārkarākṣyo
    buḍila āśvatarāśviste haite mahāśālā mahāśrotriyāḥ
    sametya mīmām̐sāṃ cakruḥ ko na ātmā kiṃ brahmeti ॥ 5.11.1॥

    ते ह सम्पादयांचक्रुरुद्दालको वै भगवन्तोऽयमारुणिः
    सम्प्रतीममात्मानं वैश्वानरमध्येति त्ँ
    हन्ताभ्यागच्छामेति त्ँ हाभ्याजग्मुः ॥ ५.११.२॥

    te ha sampādayāṃcakruruddālako vai bhagavanto'yamāruṇiḥ
    sampratīmamātmānaṃ vaiśvānaramadhyeti tam̐
    hantābhyāgacchāmeti tam̐ hābhyājagmuḥ ॥ 5.11.2॥

    स ह सम्पादयांचकार प्रक्ष्यन्ति मामिमे
    महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये
    हन्ताहमन्यमभ्यनुशासानीति ॥ ५.११.३॥

    sa ha sampādayāṃcakāra prakṣyanti māmime
    mahāśālā mahāśrotriyāstebhyo na sarvamiva pratipatsye
    hantāhamanyamabhyanuśāsānīti ॥ 5.11.3॥

    तान्होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः
    सम्प्रतीममात्मानं वैश्वानरमध्येति
    त्ँहन्ताभ्यागच्छामेति त्ँहाभ्याजग्मुः ॥ ५.११.४॥

    tānhovācāśvapatirvai bhagavanto'yaṃ kaikeyaḥ
    sampratīmamātmānaṃ vaiśvānaramadhyeti
    tam̐hantābhyāgacchāmeti tam̐hābhyājagmuḥ ॥ 5.11.4॥

    तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयांचकार
    स ह प्रातः संजिहान उवाच न मे स्तेनो जनपदे न
    कर्दर्यो न मद्यपो नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी
    कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा
    ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि
    वसन्तु भगवन्त इति ॥ ५.११.५॥

    tebhyo ha prāptebhyaḥ pṛthagarhāṇi kārayāṃcakāra
    sa ha prātaḥ saṃjihāna uvāca na me steno janapade na
    kardaryo na madyapo nānāhitāgnirnāvidvānna svairī svairiṇī
    kuto yakṣyamāṇo vai bhagavanto'hamasmi yāvadekaikasmā
    ṛtvije dhanaṃ dāsyāmi tāvadbhagavadbhyo dāsyāmi
    vasantu bhagavanta iti ॥ 5.11.5॥

    ते होचुर्येन हैवार्थेन पुरुषश्चरेत्त्ँहैव
    वदेदात्मानमेवेमं वैश्वानर्ँ सम्प्रत्यध्येषि तमेव नो
    ब्रूहीति ॥ ५.११.६॥

    te hocuryena haivārthena puruṣaścarettam̐haiva
    vadedātmānamevemaṃ vaiśvānaram̐ sampratyadhyeṣi tameva no
    brūhīti ॥ 5.11.6॥

    तान्होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः
    पूर्वाह्णे प्रतिचक्रमिरे तान्हानुपनीयैवैतदुवाच ॥ ५.११.७॥

    tānhovāca prātarvaḥ prativaktāsmīti te ha samitpāṇayaḥ
    pūrvāhṇe praticakramire tānhānupanīyaivaitaduvāca ॥ 5.11.7॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो
    राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं
    त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले
    दृश्यते ॥ ५.१२.१॥

    aupamanyava kaṃ tvamātmānamupāssa iti divameva bhagavo
    rājanniti hovācaiṣa vai sutejā ātmā vaiśvānaro yaṃ
    tvamātmānamupāsse tasmāttava sutaṃ prasutamāsutaṃ kule
    dṛśyate ॥ 5.12.1॥

    अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
    ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
    मूधा त्वेष आत्मन इति होवाच मूर्धा ते
    व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५.१२.२॥

    atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
    brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
    mūdhā tveṣa ātmana iti hovāca mūrdhā te
    vyapatiṣyadyanmāṃ nāgamiṣya iti ॥ 5.12.2॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं
    त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति
    होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं
    त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले
    दृश्यते ॥ ५.१३.१॥

    atha hovāca satyayajñaṃ pauluṣiṃ prācīnayogya kaṃ
    tvamātmānamupāssa ityādityameva bhagavo rājanniti
    hovācaiṣa vai viśvarūpa ātmā vaiśvānaro yaṃ
    tvamātmānamupāsse tasmāttava bahu viśvarūpaṃ kule
    dṛśyate ॥ 5.13.1॥

    प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि
    प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले
    य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुषेतदात्मन इति
    होवाचान्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५.१३.२॥

    pravṛtto'śvatarīratho dāsīniṣko'tsyannaṃ paśyasi
    priyamattyannaṃ paśyati priyaṃ bhavatyasya brahmavarcasaṃ kule
    ya etamevamātmānaṃ vaiśvānaramupāste cakṣuṣetadātmana iti
    hovācāndho'bhaviṣyo yanmāṃ nāgamiṣya iti ॥ 5.13.2॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    अथ होवाचेन्द्रद्युम्नं भाल्लवेयं वैयाघ्रपद्य कं
    त्वमात्मानमुपास्स इति वायुमेव भगवो राजन्निति
    होवाचैष वै पृथग्वर्त्मात्मा वैश्वानरो यं
    त्वमात्मानमुपास्से तस्मात्त्वां पृथग्बलय आयन्ति
    पृथग्रथश्रेणयोऽनुयन्ति ॥ ५.१४.१॥

    atha hovācendradyumnaṃ bhāllaveyaṃ vaiyāghrapadya kaṃ
    tvamātmānamupāssa iti vāyumeva bhagavo rājanniti
    hovācaiṣa vai pṛthagvartmātmā vaiśvānaro yaṃ
    tvamātmānamupāsse tasmāttvāṃ pṛthagbalaya āyanti
    pṛthagrathaśreṇayo'nuyanti ॥ 5.14.1॥

    अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
    ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
    प्राणस्त्वेष आत्मन इति होवाच प्राणस्त
    उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५.१४.२॥

    atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
    brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
    prāṇastveṣa ātmana iti hovāca prāṇasta
    udakramiṣyadyanmāṃ nāgamiṣya iti ॥ 5.14.2॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    अथ होवाच जन्ँशार्कराक्ष्य कं त्वमात्मानमुपास्स
    इत्याकाशमेव भगवो राजन्निति होवाचैष वै बहुल
    आत्मा वैश्वानरो यं त्वमात्मानमुपस्से तस्मात्त्वं
    बहुलोऽसि प्रजया च धनेन च ॥ ५.१५.१॥

    atha hovāca janam̐śārkarākṣya kaṃ tvamātmānamupāssa
    ityākāśameva bhagavo rājanniti hovācaiṣa vai bahula
    ātmā vaiśvānaro yaṃ tvamātmānamupasse tasmāttvaṃ
    bahulo'si prajayā ca dhanena ca ॥ 5.15.1॥

    अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
    ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
    संदेहस्त्वेष आत्मन इति होवाच संदेहस्ते व्यशीर्यद्यन्मां
    नागमिष्य इति ॥ ५.१५.२॥

    atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
    brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
    saṃdehastveṣa ātmana iti hovāca saṃdehaste vyaśīryadyanmāṃ
    nāgamiṣya iti ॥ 5.15.2॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    अथ होवाच बुडिलमाश्वतराश्विं वैयाघ्रपद्य कं
    त्वमात्मानमुपास्स इत्यप एव भगवो राजन्निति होवाचैष
    वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से
    तस्मात्त्व्ँरयिमान्पुष्टिमानसि ॥ ५.१६.१॥

    atha hovāca buḍilamāśvatarāśviṃ vaiyāghrapadya kaṃ
    tvamātmānamupāssa ityapa eva bhagavo rājanniti hovācaiṣa
    vai rayirātmā vaiśvānaro yaṃ tvamātmānamupāsse
    tasmāttvam̐rayimānpuṣṭimānasi ॥ 5.16.1॥

    अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
    ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
    बस्तिस्त्वेष आत्मन इति होवाच बस्तिस्ते व्यभेत्स्यद्यन्मां
    नागमिष्य इति ॥ ५.१६.२॥

    atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
    brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
    bastistveṣa ātmana iti hovāca bastiste vyabhetsyadyanmāṃ
    nāgamiṣya iti ॥ 5.16.2॥

    ॥ इति षोडशः खण्डः ॥

    ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥

    अथ होवाचोद्दालकमारुणिं गौतम कं त्वमात्मानमुपस्स
    इति पृथिवीमेव भगवो राजन्निति होवाचैष वै
    प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से
    तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ५.१७.१॥

    atha hovācoddālakamāruṇiṃ gautama kaṃ tvamātmānamupassa
    iti pṛthivīmeva bhagavo rājanniti hovācaiṣa vai
    pratiṣṭhātmā vaiśvānaro yaṃ tvamātmānamupāsse
    tasmāttvaṃ pratiṣṭhito'si prajayā ca paśubhiśca 5.17.1॥

    अत्स्यन्नं पश्यसि प्रियमत्त्यन्नं पश्यति प्रियं भवत्यस्य
    ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते
    पादौ त्वेतावात्मन इति होवाच पादौ ते व्यम्लास्येतां
    यन्मां नागमिष्य इति ५.१७.२॥

    atsyannaṃ paśyasi priyamattyannaṃ paśyati priyaṃ bhavatyasya
    brahmavarcasaṃ kule ya etamevamātmānaṃ vaiśvānaramupāste
    pādau tvetāvātmana iti hovāca pādau te vyamlāsyetāṃ
    yanmāṃ nāgamiṣya iti 5.17.2॥

    ॥ इति सप्तदशः खण्डः ॥

    ॥ iti saptadaśaḥ khaṇḍaḥ ॥

    तान्होवाचैते वै खलु यूयं पृथगिवेममात्मानं
    वैश्वानरं विद्वा्ँसोऽन्नमत्थ यस्त्वेतमेवं
    प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु
    लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५.१८.१॥

    tānhovācaite vai khalu yūyaṃ pṛthagivemamātmānaṃ
    vaiśvānaraṃ vidvām̐so'nnamattha yastvetamevaṃ
    prādeśamātramabhivimānamātmānaṃ vaiśvānaramupāste sa sarveṣu
    lokeṣu sarveṣu bhūteṣu sarveṣvātmasvannamatti ॥ 5.18.1॥

    तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव
    सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो
    बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि
    बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः
    ॥ ५.१८.२॥

    tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva
    sutejāścakṣurviśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho
    bahulo bastireva rayiḥ pṛthivyeva pādāvura eva vedirlomāni
    barhirhṛdayaṃ gārhapatyo mano'nvāhāryapacana āsyamāhavanīyaḥ
    ॥ 5.18.2॥

    ॥ इति अष्टादशः खण्डः ॥

    ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥

    तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीय्ँ स यां
    प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति
    प्राणस्तृप्यति ॥ ५.१९.१॥

    tadyadbhaktaṃ prathamamāgacchettaddhomīyam̐ sa yāṃ
    prathamāmāhutiṃ juhuyāttāṃ juhuyātprāṇāya svāheti
    prāṇastṛpyati ॥ 5.19.1॥

    प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि
    तृप्यत्यादित्यस्तृप्यत्यादित्ये तृप्यति द्यौस्तृप्यति
    दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति
    तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
    ब्रह्मवर्चसेनेति ॥ ५.१९.२॥

    prāṇe tṛpyati cakṣustṛpyati cakṣuṣi
    tṛpyatyādityastṛpyatyāditye tṛpyati dyaustṛpyati
    divi tṛpyantyāṃ yatkiṃca dyauścādityaścādhitiṣṭhatastattṛpyati
    tasyānutṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
    brahmavarcaseneti ॥ 5.19.2॥

    ॥ इति एकोनविंशः खण्डः ॥

    ॥ iti ekonaviṃśaḥ khaṇḍaḥ ॥

    अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति
    व्यानस्तृप्यति ॥ ५.२०.१॥

    atha yāṃ dvitīyāṃ juhuyāttāṃ juhuyādvyānāya svāheti
    vyānastṛpyati ॥ 5.20.1॥

    व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति
    चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति
    दिक्षु तृप्यन्तीषु यत्किंच दिशश्च चन्द्रमाश्चाधितिष्ठन्ति
    तत्तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन
    तेजसा ब्रह्मवर्चसेनेति ॥ ५.२०.२॥

    vyāne tṛpyati śrotraṃ tṛpyati śrotre tṛpyati
    candramāstṛpyati candramasi tṛpyati diśastṛpyanti
    dikṣu tṛpyantīṣu yatkiṃca diśaśca candramāścādhitiṣṭhanti
    tattṛpyati tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena
    tejasā brahmavarcaseneti ॥ 5.20.2॥

    ॥ इति विंशः खण्डः ॥

    ॥ iti viṃśaḥ khaṇḍaḥ ॥

    अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय
    स्वाहेत्यपानस्तृप्यति ॥ ५.२१.१॥

    atha yāṃ tṛtīyāṃ juhuyāttāṃ juhuyādapānāya
    svāhetyapānastṛpyati ॥ 5.21.1॥

    अपाने तृप्यति वाक्तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यत्यग्नौ
    तृप्यति पृथिवी तृप्यति पृथिव्यां तृप्यन्त्यां यत्किंच
    पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति
    तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा
    ब्रह्मवर्चसेनेति ॥ ५.२१.२॥

    apāne tṛpyati vāktṛpyati vāci tṛpyantyāmagnistṛpyatyagnau
    tṛpyati pṛthivī tṛpyati pṛthivyāṃ tṛpyantyāṃ yatkiṃca
    pṛthivī cāgniścādhitiṣṭhatastattṛpyati
    tasyānu tṛptiṃ tṛpyati prajayā paśubhirannādyena tejasā
    brahmavarcaseneti ॥ 5.21.2॥

    ॥ इति एकविंशः खण्डः ॥

    ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥

    अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति
    समानस्तृप्यति ॥ ५.२२.१॥

    atha yāṃ caturthīṃ juhuyāttāṃ juhuyātsamānāya svāheti
    samānastṛpyati ॥ 5.22.1॥

    समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति
    पर्जन्ये तृप्यति विद्युत्तृप्यति विद्युति तृप्यन्त्यां यत्किंच
    विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं
    तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति
    ॥ ५.२२.२ ॥

    samāne tṛpyati manastṛpyati manasi tṛpyati parjanyastṛpyati
    parjanye tṛpyati vidyuttṛpyati vidyuti tṛpyantyāṃ yatkiṃca
    vidyucca parjanyaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
    tṛpyati prajayā paśubhirannādyena tejasā brahmavarcaseneti
    ॥ 5.22.2 ॥

    ॥ इति द्वाविंशः खण्डः ॥

    ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥

    अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय
    स्वाहेत्युदानस्तृप्यति ॥ ५.२३.१॥

    atha yāṃ pañcamīṃ juhuyāttāṃ juhuyādudānāya
    svāhetyudānastṛpyati ॥ 5.23.1॥

    उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति
    वायौ तृप्यत्याकाशस्तृप्यत्याकाशे तृप्यति यत्किंच
    वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति तस्यानु तृप्तिं
    तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन
    ॥ ५.२३.२॥

    udāne tṛpyati tvaktṛpyati tvaci tṛpyantyāṃ vāyustṛpyati
    vāyau tṛpyatyākāśastṛpyatyākāśe tṛpyati yatkiṃca
    vāyuścākāśaścādhitiṣṭhatastattṛpyati tasyānu tṛptiṃ
    tṛpyati prajayā paśubhirannādyena tejasā brahmavarcasena
    ॥ 5.23.2॥

    ॥ इति त्रयोविंशः खण्डः ॥

    ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥

    स य इदमविद्वाग्निहोत्रं जुहोति यथाङ्गारानपोह्य
    भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५.२४.१॥

    sa ya idamavidvāgnihotraṃ juhoti yathāṅgārānapohya
    bhasmani juhuyāttādṛktatsyāt ॥ 5.24.1॥

    अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु
    सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५.२४.२॥

    atha ya etadevaṃ vidvānagnihotraṃ juhoti tasya sarveṣu lokeṣu
    sarveṣu bhūteṣu sarveṣvātmasu hutaṃ bhavati ॥ 5.24.2॥

    तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैव्ँहास्य सर्वे
    पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति
    ॥ ५.२४.३॥

    tadyatheṣīkātūlamagnau protaṃ pradūyetaivam̐hāsya sarve
    pāpmānaḥ pradūyante ya etadevaṃ vidvānagnihotraṃ juhoti
    ॥ 5.24.3॥

    तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं
    प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरे हुत्ँ स्यादिति
    तदेष श्लोकः ॥ ५.२४.४॥

    tasmādu haivaṃvidyadyapi caṇḍālāyocchiṣṭaṃ
    prayacchedātmani haivāsya tadvaiśvānare hutam̐ syāditi
    tadeṣa ślokaḥ ॥ 5.24.4॥

    यथेह क्षुधिता बाला मातरं पर्युपासत एव्ँ सर्वाणि
    भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ॥ ५.२४.५॥

    yatheha kṣudhitā bālā mātaraṃ paryupāsata evam̐ sarvāṇi
    bhūtānyagnihotramupāsata ityagnihotramupāsata iti ॥ 5.24.5॥

    ॥ इति चतुर्विंशः खण्डः ॥

    ॥ iti caturviṃśaḥ khaṇḍaḥ ॥

    ॥ इति पञ्चमोऽध्यायः ॥

    ॥ iti pañcamo'dhyāyaḥ ॥

    ॥ षष्ठोऽध्यायः ॥

    ॥ ṣaṣṭho'dhyāyaḥ ॥

    श्वेतकेतुर्हारुणेय आस त्ँ ह पितोवाच श्वेतकेतो
    वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य
    ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१॥

    śvetaketurhāruṇeya āsa tam̐ ha pitovāca śvetaketo
    vasa brahmacaryaṃ na vai somyāsmatkulīno'nanūcya
    brahmabandhuriva bhavatīti ॥ 6.1.1॥

    स ह द्वादशवर्ष उपेत्य चतुर्वि्ँशतिवर्षः
    सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध
    एयाय त्ँह पितोवाच ॥ ६.१.२॥

    sa ha dvādaśavarṣa upetya caturvim̐śativarṣaḥ
    sarvānvedānadhītya mahāmanā anūcānamānī stabdha
    eyāya tam̐ha pitovāca ॥ 6.1.2॥

    श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी
    स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुत्ँ श्रुतं
    भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः
    स आदेशो भवतीति ॥ ६.१.३॥

    śvetaketo yannu somyedaṃ mahāmanā anūcānamānī
    stabdho'syuta tamādeśamaprākṣyaḥ yenāśrutam̐ śrutaṃ
    bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ
    sa ādeśo bhavatīti ॥ 6.1.3॥

    यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञात्ँ
    स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्
    ॥ ६.१.४॥

    yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātam̐
    syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam
    ॥ 6.1.4॥

    यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञात्ँ
    स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव
    सत्यम् ॥ ६.१.५॥

    yathā somyaikena lohamaṇinā sarvaṃ lohamayaṃ vijñātam̐
    syādvācārambhaṇaṃ vikāro nāmadheyaṃ lohamityeva
    satyam ॥ 6.1.5॥

    यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञात्ँ
    स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव
    सत्यमेव्ँसोम्य स आदेशो भवतीति ॥ ६.१.६॥

    yathā somyikena nakhanikṛntanena sarvaṃ kārṣṇāyasaṃ vijñātam̐
    syādvācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasamityeva
    satyamevam̐somya sa ādeśo bhavatīti ॥ 6.1.6॥

    न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं
    मे नावक्ष्यन्निति भगवा्ँस्त्वेव मे तद्ब्रवीत्विति तथा
    सोम्येति होवाच ॥ ६.१.७॥

    na vai nūnaṃ bhagavantasta etadavediṣuryaddhyetadavediṣyankathaṃ
    me nāvakṣyanniti bhagavām̐stveva me tadbravītviti tathā
    somyeti hovāca ॥ 6.1.7॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।
    तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं
    तस्मादसतः सज्जायत ॥ ६.२.१॥

    sadeva somyedamagra āsīdekamevādvitīyam ।
    taddhaika āhurasadevedamagra āsīdekamevādvitīyaṃ
    tasmādasataḥ sajjāyata ॥ 6.2.1॥

    कुतस्तु खलु सोम्यैव्ँस्यादिति होवाच कथमसतः
    सज्जायेतेति। सत्त्वेव सोम्येदमग्र
    आसीदेकमेवाद्वितीयम् ॥ ६.२.२॥

    kutastu khalu somyaivam̐syāditi hovāca kathamasataḥ
    sajjāyeteti। sattveva somyedamagra
    āsīdekamevādvitīyam ॥ 6.2.2॥

    तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत तत्तेज
    ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत ।
    तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव
    तदध्यापो जायन्ते ॥ ६.२.३॥

    tadaikṣata bahu syāṃ prajāyeyeti tattejo'sṛjata tatteja
    aikṣata bahu syāṃ prajāyeyeti tadapo'sṛjata ।
    tasmādyatra kvaca śocati svedate vā puruṣastejasa eva
    tadadhyāpo jāyante ॥ 6.2.3॥

    ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता
    अन्नमसृजन्त तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं
    भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६.२.४॥

    tā āpa aikṣanta bahvyaḥ syāma prajāyemahīti tā
    annamasṛjanta tasmādyatra kva ca varṣati tadeva bhūyiṣṭhamannaṃ
    bhavatyadbhya eva tadadhyannādyaṃ jāyate ॥ 6.2.4॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    तेषां खल्वेषां भूतानां त्रीण्येव बीजानि
    भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६.३.१॥

    teṣāṃ khalveṣāṃ bhūtānāṃ trīṇyeva bījāni
    bhavantyāṇḍajaṃ jīvajamudbhijjamiti ॥ 6.3.1॥

    सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन
    जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६.३.२॥

    seyaṃ devataikṣata hantāhamimāstisro devatā anena
    jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti ॥ 6.3.2॥

    तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति सेयं
    देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य
    नामरूपे व्याकरोत् ॥ ६.३.३॥

    tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇīti seyaṃ
    devatemāstisro devatā anenaiva jīvenātmanānupraviśya
    nāmarūpe vyākarot ॥ 6.3.3॥

    तासां त्रिवृतं त्रिवृतमेकैकामकरोद्यथा तु खलु
    सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति
    तन्मे विजानीहीति ॥ ६.३.४ ॥

    tāsāṃ trivṛtaṃ trivṛtamekaikāmakarodyathā tu khalu
    somyemāstisro devatāstrivṛttrivṛdekaikā bhavati
    tanme vijānīhīti ॥ 6.3.4 ॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    यदग्ने रोहित्ँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
    यत्कृष्णं तदन्नस्यापागादग्नेरग्नित्वं वाचारम्भणं
    विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.१॥

    yadagne rohitam̐rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
    yatkṛṣṇaṃ tadannasyāpāgādagneragnitvaṃ vācārambhaṇaṃ
    vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6.4.1॥

    यदादित्यस्य रोहित्ँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
    यत्कृष्णं तदन्नस्यापागादादित्यादादित्यत्वं वाचारम्भणं
    विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.२॥

    yadādityasya rohitam̐rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
    yatkṛṣṇaṃ tadannasyāpāgādādityādādityatvaṃ vācārambhaṇaṃ
    vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6.4.2॥

    यच्छन्द्रमसो रोहित्ँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
    यत्कृष्णं तदन्नस्यापागाच्चन्द्राच्चन्द्रत्वं वाचारम्भणं
    विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.३॥

    yacchandramaso rohitam̐rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
    yatkṛṣṇaṃ tadannasyāpāgāccandrāccandratvaṃ vācārambhaṇaṃ
    vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6.4.3॥

    यद्विद्युतो रोहित्ँरूपं तेजसस्तद्रूपं यच्छुक्लं तदपां
    यत्कृष्णं तदन्नस्यापागाद्विद्युतो विद्युत्त्वं वाचारम्भणं
    विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६.४.४॥

    yadvidyuto rohitam̐rūpaṃ tejasastadrūpaṃ yacchuklaṃ tadapāṃ
    yatkṛṣṇaṃ tadannasyāpāgādvidyuto vidyuttvaṃ vācārambhaṇaṃ
    vikāro nāmadheyaṃ trīṇi rūpāṇītyeva satyam ॥ 6.4.4॥

    एतद्ध स्म वै तद्विद्वा्ँस आहुः पूर्वे महाशाला
    महाश्रोत्रिया न नोऽद्य
    कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो
    विदांचक्रुः ॥ ६.४.५॥

    etaddha sma vai tadvidvām̐sa āhuḥ pūrve mahāśālā
    mahāśrotriyā na no'dya
    kaścanāśrutamamatamavijñātamudāhariṣyatīti hyebhyo
    vidāṃcakruḥ ॥ 6.4.5॥

    यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदांचक्रुर्यदु
    शुक्लमिवाभूदित्यपा्ँरूपमिति तद्विदांचक्रुर्यदु
    कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदांचक्रुः ॥ ६.४.६॥

    yadu rohitamivābhūditi tejasastadrūpamiti tadvidāṃcakruryadu
    śuklamivābhūdityapām̐rūpamiti tadvidāṃcakruryadu
    kṛṣṇamivābhūdityannasya rūpamiti tadvidāṃcakruḥ ॥ 6.4.6॥

    यद्वविज्ञातमिवाभूदित्येतासामेव देवताना्ँसमास इति
    तद्विदांचक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः
    पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति
    ॥ ६.४.७॥

    yadvavijñātamivābhūdityetāsāmeva devatānām̐samāsa iti
    tadvidāṃcakruryathā tu khalu somyemāstisro devatāḥ
    puruṣaṃ prāpya trivṛttrivṛdekaikā bhavati tanme vijānīhīti
    ॥ 6.4.7॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो
    धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मा्ँसं
    योऽणिष्ठस्तन्मनः ॥ ६.५.१॥

    annamaśitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
    dhātustatpurīṣaṃ bhavati yo madhyamastanmām̐saṃ
    yo'ṇiṣṭhastanmanaḥ ॥ 6.5.1॥

    आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो
    धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः
    स प्राणः ॥ ६.५.२॥

    āpaḥ pītāstredhā vidhīyante tāsāṃ yaḥ sthaviṣṭho
    dhātustanmūtraṃ bhavati yo madhyamastallohitaṃ yo'ṇiṣṭhaḥ
    sa prāṇaḥ ॥ 6.5.2॥

    तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो
    धातुस्तदस्थि भवति यो मध्यमः स मज्जा
    योऽणिष्ठः सा वाक् ॥ ६.५.३॥

    tejo'śitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho
    dhātustadasthi bhavati yo madhyamaḥ sa majjā
    yo'ṇiṣṭhaḥ sā vāk ॥ 6.5.3॥

    अन्नमय्ँहि सोम्य मनः आपोमयः प्राणस्तेजोमयी
    वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा
    सोम्येति होवाच ॥ ६.५.४॥

    annamayam̐hi somya manaḥ āpomayaḥ prāṇastejomayī
    vāgiti bhūya eva mā bhagavānvijñāpayatviti tathā
    somyeti hovāca ॥ 6.5.4॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    दध्नः सोम्य मथ्यमानस्य योऽणिमा स उर्ध्वः समुदीषति
    तत्सर्पिर्भवति ॥ ६.६.१॥

    dadhnaḥ somya mathyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
    tatsarpirbhavati ॥ 6.6.1॥

    एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स उर्ध्वः
    समुदीषति तन्मनो भवति ॥ ६.६.२॥

    evameva khalu somyānnasyāśyamānasya yo'ṇimā sa urdhvaḥ
    samudīṣati tanmano bhavati ॥ 6.6.2॥

    अपा्ँसोम्य पीयमानानां योऽणिमा स उर्ध्वः समुदीषति
    सा प्राणो भवति ॥ ६.६.३ ॥

    apām̐somya pīyamānānāṃ yo'ṇimā sa urdhvaḥ samudīṣati
    sā prāṇo bhavati ॥ 6.6.3 ॥

    तेजसः सोम्याश्यमानस्य योऽणिमा स उर्ध्वः समुदीषति
    सा वाग्भवति ॥ ६.६.४॥

    tejasaḥ somyāśyamānasya yo'ṇimā sa urdhvaḥ samudīṣati
    sā vāgbhavati ॥ 6.6.4॥

    अन्नमय्ँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति
    भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच
    ॥ ६.६.६॥

    annamayam̐ hi somya mana āpomayaḥ prāṇastejomayī vāgiti
    bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca
    ॥ 6.6.6॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः
    काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत
    इति ॥ ६.७.१॥

    ṣoḍaśakalaḥ somya puruṣaḥ pañcadaśāhāni māśīḥ
    kāmamapaḥ pibāpomayaḥ prāṇo napibato vicchetsyata
    iti ॥ 6.7.1॥

    स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि
    भो इत्यृचः सोम्य यजू्ँषि सामानीति स होवाच न वै
    मा प्रतिभान्ति भो इति ॥ ६.७.२॥

    sa ha pañcadaśāhāni naśātha hainamupasasāda kiṃ bravīmi
    bho ityṛcaḥ somya yajūm̐ṣi sāmānīti sa hovāca na vai
    mā pratibhānti bho iti ॥ 6.7.2॥

    त्ँ होवाच यथा सोम्य महतोऽभ्या हितस्यैकोऽङ्गारः
    खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु
    दहेदेव्ँसोम्य ते षोडशानां कलानामेका कलातिशिष्टा
    स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति
    ॥ ६.७.३॥

    tam̐ hovāca yathā somya mahato'bhyā hitasyaiko'ṅgāraḥ
    khadyotamātraḥ pariśiṣṭaḥ syāttena tato'pi na bahu
    dahedevam̐somya te ṣoḍaśānāṃ kalānāmekā kalātiśiṣṭā
    syāttayaitarhi vedānnānubhavasyaśānātha me vijñāsyasīti
    ॥ 6.7.3॥

    स हशाथ हैनमुपससाद त्ँ ह यत्किंच पप्रच्छ
    सर्व्ँह प्रतिपेदे ॥ ६.७.४॥

    sa haśātha hainamupasasāda tam̐ ha yatkiṃca papraccha
    sarvam̐ha pratipede ॥ 6.7.4॥

    त्ँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं
    खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय
    प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६.७.५॥

    tam̐ hovāca yathā somya mahato'bhyāhitasyaikamaṅgāraṃ
    khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇairupasamādhāya
    prājvalayettena tato'pi bahu dahet ॥ 6.7.5॥

    एव्ँ सोम्य ते षोडशानां कलानामेका
    कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वाली
    तयैतर्हि वेदाननुभवस्यन्नमय्ँहि सोम्य मन आपोमयः
    प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति
    ॥ ६.७.६॥

    evam̐ somya te ṣoḍaśānāṃ kalānāmekā
    kalātiśiṣṭābhūtsānnenopasamāhitā prājvālī
    tayaitarhi vedānanubhavasyannamayam̐hi somya mana āpomayaḥ
    prāṇastejomayī vāgiti taddhāsya vijajñāviti vijajñāviti
    ॥ 6.7.6॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य
    विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा
    सम्पन्नो भवति स्वमपीतो भवति तस्मादेन्ँ
    स्वपितीत्याचक्षते स्व्ँह्यपीतो भवति ॥ ६.८.१॥

    uddālako hāruṇiḥ śvetaketuṃ putramuvāca svapnāntaṃ me somya
    vijānīhīti yatraitatpuruṣaḥ svapiti nāma satā somya tadā
    sampanno bhavati svamapīto bhavati tasmādenam̐
    svapitītyācakṣate svam̐hyapīto bhavati ॥ 6.8.1॥

    स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं
    पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत
    एवमेव खलु सोम्य तन्मनो दिशं दिशं
    पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते
    प्राणबन्धन्ँ हि सोम्य मन इति ॥ ६.८.२ ॥

    sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ
    patitvānyatrāyatanamalabdhvā bandhanamevopaśrayata
    evameva khalu somya tanmano diśaṃ diśaṃ
    patitvānyatrāyatanamalabdhvā prāṇamevopaśrayate
    prāṇabandhanam̐ hi somya mana iti ॥ 6.8.2 ॥

    अशनापिपासे मे सोम्य विजानीहीति
    यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते
    तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप
    आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतित्ँ सोम्य
    विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.३॥

    aśanāpipāse me somya vijānīhīti
    yatraitatpuruṣo'śiśiṣati nāmāpa eva tadaśitaṃ nayante
    tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tadapa
    ācakṣate'śanāyeti tatritacchuṅgamutpatitam̐ somya
    vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6.8.3॥

    तस्य क्व मूल्ँ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन
    शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो
    मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ
    सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः
    सत्प्रतिष्ठाः ॥ ६.८.४॥

    tasya kva mūlam̐ syādanyatrānnādevameva khalu somyānnena
    śuṅgenāpo mūlamanvicchādbhiḥ somya śuṅgena tejo
    mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
    sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ
    satpratiṣṭhāḥ ॥ 6.8.4॥

    अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते
    तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज
    आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतित्ँ सोम्य
    विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.५॥

    atha yatraitatpuruṣaḥ pipāsati nāma teja eva tatpītaṃ nayate
    tadyathā gonāyo'śvanāyaḥ puruṣanāya ityevaṃ tatteja
    ācaṣṭa udanyeti tatraitadeva śuṅgamutpatitam̐ somya
    vijānīhi nedamamūlaṃ bhaviṣyatīti ॥ 6.8.5॥

    तस्य क्व मूल्ँ स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो
    मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ
    सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा
    यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य
    त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य
    सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे
    प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६.८.६॥

    tasya kva mūlam̐ syādanyatrādbhy'dbhiḥ somya śuṅgena tejo
    mūlamanviccha tejasā somya śuṅgena sanmūlamanviccha
    sanmūlāḥ somyemāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhā
    yathā tu khalu somyemāstisro devatāḥ puruṣaṃ prāpya
    trivṛttrivṛdekaikā bhavati taduktaṃ purastādeva bhavatyasya
    somya puruṣasya prayato vāṅmanasi sampadyate manaḥ prāṇe
    prāṇastejasi tejaḥ parasyāṃ devatāyām ॥ 6.8.6॥

    स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स
    आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा
    भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.८.७॥

    sa ya eṣo'ṇimaitadātmyamidam̐ sarvaṃ tatsatyam̐ sa
    ātmā tattvamasi śvetaketo iti bhūya eva mā
    bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6.8.7॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां
    वृक्षाणा्ँरसान्समवहारमेकता्ँरसं गमयन्ति ॥ ६.९.१॥

    yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ
    vṛkṣāṇām̐rasānsamavahāramekatām̐rasaṃ gamayanti ॥ 6.9.1॥

    ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य
    रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु
    सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति
    सम्पद्यामह इति ॥ ६.९.२ ॥

    te yathā tatra na vivekaṃ labhante'muṣyāhaṃ vṛkṣasya
    raso'smyamuṣyāhaṃ vṛkṣasya raso'smītyevameva khalu
    somyemāḥ sarvāḥ prajāḥ sati sampadya na viduḥ sati
    sampadyāmaha iti ॥ 6.9.2 ॥

    त इह व्यघ्रो वा सि्ँहो वा वृको वा वराहो वा कीटो वा
    पतङ्गो वा द्ँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति
    ॥ ६.९.३ ॥

    ta iha vyaghro vā sim̐ho vā vṛko vā varāho vā kīṭo vā
    pataṅgo vā dam̐śo vā maśako vā yadyadbhavanti tadābhavanti
    ॥ 6.9.3 ॥

    स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा
    तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
    तथा सोम्येति होवाच ॥ ६.९.४॥

    sa ya eṣo'ṇimaitadātmyamidam̐ sarvaṃ tatsatyam̐ sa ātmā
    tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
    tathā somyeti hovāca ॥ 6.9.4॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते
    पश्चात्प्रतीच्यस्ताः समुद्रात्समुद्रमेवापियन्ति स समुद्र
    एव भवति ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति
    ॥ ६.१०.१॥

    imāḥ somya nadyaḥ purastātprācyaḥ syandante
    paścātpratīcyastāḥ samudrātsamudramevāpiyanti sa samudra
    eva bhavati tā yathā tatra na viduriyamahamasmīyamahamasmīti
    ॥ 6.10.1॥

    एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः
    सत आगच्छामह इति त इह व्याघ्रो वा सि्ँहो वा
    वृको वा वराहो वा कीटो वा पतङ्गो वा द्ँशो वा मशको वा
    यद्यद्भवन्ति तदाभवन्ति ॥ ६.१०.२॥

    evameva khalu somyemāḥ sarvāḥ prajāḥ sata āgamya na viduḥ
    sata āgacchāmaha iti ta iha vyāghro vā sim̐ho vā
    vṛko vā varāho vā kīṭo vā pataṅgo vā dam̐śo vā maśako vā
    yadyadbhavanti tadābhavanti ॥ 6.10.2॥

    स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा
    तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
    तथा सोम्येति होवाच ॥ ६.१०.३॥

    sa ya eṣo'ṇimaitadātmyamidam̐ sarvaṃ tatsatyam̐ sa ātmā
    tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
    tathā somyeti hovāca ॥ 6.10.3॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो
    मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स
    एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति
    ॥ ६.११.१॥

    asya somya mahato vṛkṣasya yo mūle'bhyāhanyājjīvansravedyo
    madhye'bhyāhanyājjīvansravedyo'gre'bhyāhanyājjīvansravetsa
    eṣa jīvenātmanānuprabhūtaḥ pepīyamāno modamānastiṣṭhati
    ॥ 6.11.1॥

    अस्य यदेका्ँ शाखां जीवो जहात्यथ सा शुष्यति
    द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा
    शुष्यति सर्वं जहाति सर्वः शुष्यति ॥ ६.११.२॥

    asya yadekām̐ śākhāṃ jīvo jahātyatha sā śuṣyati
    dvitīyāṃ jahātyatha sā śuṣyati tṛtīyāṃ jahātyatha sā
    śuṣyati sarvaṃ jahāti sarvaḥ śuṣyati ॥ 6.11.2॥

    एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं
    म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिद्ँ
    सर्वं तत्सत्य्ँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव
    मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.११.३॥

    evameva khalu somya viddhīti hovāca jīvāpetaṃ vāva kiledaṃ
    mriyate na jīvo mriyate iti sa ya eṣo'ṇimaitadātmyamidam̐
    sarvaṃ tatsatyam̐ sa ātmā tattvamasi śvetaketo iti bhūya eva
    mā bhagavānvijñāpayatviti tathā somyeti hovāca ॥ 6.11.3॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    न्यग्रोधफलमत आहरेतीदं भगव इति भिन्द्धीति भिन्नं
    भगव इति किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव
    इत्यासामङ्गैकां भिन्द्धीति भिन्ना भगव इति किमत्र
    पश्यसीति न किंचन भगव इति ॥ ६.१२.१॥

    nyagrodhaphalamata āharetīdaṃ bhagava iti bhinddhīti bhinnaṃ
    bhagava iti kimatra paśyasītyaṇvya ivemā dhānā bhagava
    ityāsāmaṅgaikāṃ bhinddhīti bhinnā bhagava iti kimatra
    paśyasīti na kiṃcana bhagava iti ॥ 6.12.1॥

    त्ँ होवाच यं वै सोम्यैतमणिमानं न निभालयस
    एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति
    श्रद्धत्स्व सोम्येति ॥ ६.१२.२॥

    tam̐ hovāca yaṃ vai somyaitamaṇimānaṃ na nibhālayasa
    etasya vai somyaiṣo'ṇimna evaṃ mahānyagrodhastiṣṭhati
    śraddhatsva somyeti ॥ 6.12.2॥

    स य एषोऽणिमैतदात्म्यमिदद्ँ सर्वं तत्सत्य्ँ स आत्मा
    तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
    तथा सोम्येति होवाच ॥ ६.१२.३॥

    sa ya eṣo'ṇimaitadātmyamidadm̐ sarvaṃ tatsatyam̐ sa ātmā
    tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
    tathā somyeti hovāca ॥ 6.12.3॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति
    स ह तथा चकार त्ँ होवाच यद्दोषा लवणमुदकेऽवाधा
    अङ्ग तदाहरेति तद्धावमृश्य न विवेद ॥ ६.१३.१॥

    lavaṇametadudake'vadhāyātha mā prātarupasīdathā iti
    sa ha tathā cakāra tam̐ hovāca yaddoṣā lavaṇamudake'vādhā
    aṅga tadāhareti taddhāvamṛśya na viveda ॥ 6.13.1॥

    यथा विलीनमेवाङ्गास्यान्तादाचामेति कथमिति लवणमिति
    मध्यादाचामेति कथमिति लवणमित्यन्तादाचामेति
    कथमिति लवणमित्यभिप्रास्यैतदथ मोपसीदथा इति
    तद्ध तथा चकार तच्छश्वत्संवर्तते त्ँ होवाचात्र
    वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६.१३.२॥

    yathā vilīnamevāṅgāsyāntādācāmeti kathamiti lavaṇamiti
    madhyādācāmeti kathamiti lavaṇamityantādācāmeti
    kathamiti lavaṇamityabhiprāsyaitadatha mopasīdathā iti
    taddha tathā cakāra tacchaśvatsaṃvartate tam̐ hovācātra
    vāva kila tatsomya na nibhālayase'traiva kileti ॥ 6.13.2॥

    स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा
    तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
    तथा सोम्येति होवाच ॥ ६.१३.३॥

    sa ya eṣo'ṇimaitadātmyamidam̐ sarvaṃ tatsatyam̐ sa ātmā
    tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
    tathā somyeti hovāca ॥ 6.13.3॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं
    ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा
    प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो
    विसृष्टः ॥ ६.१४.१॥

    yathā somya puruṣaṃ gandhārebhyo'bhinaddhākṣamānīya taṃ
    tato'tijane visṛjetsa yathā tatra prāṅvodaṅvādharāṅvā
    pratyaṅvā pradhmāyītābhinaddhākṣa ānīto'bhinaddhākṣo
    visṛṣṭaḥ ॥ 6.14.1॥

    तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा
    एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन्पण्डितो मेधावी
    गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद
    तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति
    ॥ ६.१४.२॥

    tasya yathābhinahanaṃ pramucya prabrūyādetāṃ diśaṃ gandhārā
    etāṃ diśaṃ vrajeti sa grāmādgrāmaṃ pṛcchanpaṇḍito medhāvī
    gandhārānevopasampadyetaivamevehācāryavānpuruṣo veda
    tasya tāvadeva ciraṃ yāvanna vimokṣye'tha sampatsya iti
    ॥ 6.14.2॥

    स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स आत्मा
    तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
    तथा सोम्येति होवाच ॥ ६.१४.३॥

    sa ya eṣo'ṇimaitadātmyamidam̐ sarvaṃ tatsatyam̐ sa ātmā
    tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
    tathā somyeti hovāca ॥ 6.14.3॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    पुरुष्ँ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि
    मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते
    मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां
    तावज्जानाति ॥ ६.१५.१॥

    puruṣam̐ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi
    māṃ jānāsi māmiti tasya yāvanna vāṅmanasi sampadyate
    manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyāṃ
    tāvajjānāti ॥ 6.15.1॥

    अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि
    तेजः परस्यां देवतायामथ न जानाति ॥ ६.१५.२॥

    atha yadāsya vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi
    tejaḥ parasyāṃ devatāyāmatha na jānāti ॥ 6.15.2॥

    स य एषोऽणिमैतदात्म्यमिद्ँ सर्वं तत् सत्य्ँ स आत्मा
    तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति
    तथा सोम्येति होवाच ॥ ६.१५.३॥

    sa ya eṣo'ṇimaitadātmyamidam̐ sarvaṃ tat satyam̐ sa ātmā
    tattvamasi śvetaketo iti bhūya eva mā bhagavānvijñāpayatviti
    tathā somyeti hovāca ॥ 6.15.3॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    पुरुष्ँ सोम्योत
    हस्तगृहीतमानयन्त्यपहार्षीत्स्तेयमकार्षीत्परशुमस्मै
    तपतेति स यदि तस्य कर्ता भवति तत एवानृतमात्मानं
    कुरुते सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय
    परशुं तप्तं प्रतिगृह्णाति स दह्यतेऽथ हन्यते ॥ ६.१६.१॥

    puruṣam̐ somyota
    hastagṛhītamānayantyapahārṣītsteyamakārṣītparaśumasmai
    tapateti sa yadi tasya kartā bhavati tata evānṛtamātmānaṃ
    kurute so'nṛtābhisaṃdho'nṛtenātmānamantardhāya
    paraśuṃ taptaṃ pratigṛhṇāti sa dahyate'tha hanyate ॥ 6.16.1॥

    अथ यदि तस्याकर्ता भवति ततेव सत्यमात्मानं कुरुते
    स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं
    प्रतिगृह्णाति सन दह्यतेऽथ मुच्यते ॥ ६.१६.२॥

    atha yadi tasyākartā bhavati tateva satyamātmānaṃ kurute
    sa satyābhisandhaḥ satyenātmānamantardhāya paraśuṃ taptaṃ
    pratigṛhṇāti sana dahyate'tha mucyate ॥ 6.16.2॥

    स यथा तत्र नादाह्येतैतदात्म्यमिद्ँ सर्वं तत्सत्य्ँ स
    आत्मा तत्त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति
    विजज्ञाविति ॥ ६.१६.३॥

    sa yathā tatra nādāhyetaitadātmyamidam̐ sarvaṃ tatsatyam̐ sa
    ātmā tattvamasi śvetaketo iti taddhāsya vijajñāviti
    vijajñāviti ॥ 6.16.3॥

    ॥ इति षोडशः खण्डः ॥

    ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥

    ॥ इति षष्ठोऽध्यायः ॥

    ॥ iti ṣaṣṭho'dhyāyaḥ ॥

    ॥ सप्तमोऽध्यायः ॥

    ॥ saptamo'dhyāyaḥ ॥

    अधीहि भगव इति होपससाद सनत्कुमारं नारदस्त्ँ
    होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति
    स होवाच ॥ ७.१.१॥

    adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradastam̐
    hovāca yadvettha tena mopasīda tatasta ūrdhvaṃ vakṣyāmīti
    sa hovāca ॥ 7.1.1॥

    ऋग्वेदं भगवोऽध्येमि यजुर्वेद्ँ सामवेदमाथर्वणं
    चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य्ँ राशिं
    दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां
    भूतविद्यां क्षत्रविद्यां नक्षत्रविद्या्ँ
    सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७.१.२॥

    ṛgvedaṃ bhagavo'dhyemi yajurvedam̐ sāmavedamātharvaṇaṃ
    caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryam̐ rāśiṃ
    daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ
    bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyām̐
    sarpadevajanavidyāmetadbhagavo'dhyemi ॥ 7.1.2॥

    सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुत्ँ ह्येव मे
    भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः
    शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति
    त्ँ होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७.१.३॥

    so'haṃ bhagavo mantravidevāsmi nātmavicchrutam̐ hyeva me
    bhagavaddṛśebhyastarati śokamātmaviditi so'haṃ bhagavaḥ
    śocāmi taṃ mā bhagavāñchokasya pāraṃ tārayatviti
    tam̐ hovāca yadvai kiṃcaitadadhyagīṣṭhā nāmaivaitat ॥ 7.1.3॥

    नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ
    इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो
    निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या
    क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या
    नामैवैतन्नामोपास्स्वेति ॥ ७.१.४ ॥

    nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaścaturtha
    itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśirdaivo
    nidhirvākovākyamekāyanaṃ devavidyā brahmavidyā bhūtavidyā
    kṣatravidyā nakṣatravidyā sarpadevajanavidyā
    nāmaivaitannāmopāssveti ॥ 7.1.4 ॥

    स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य
    यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति
    भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.१.५॥

    sa yo nāma brahmetyupāste yāvannāmno gataṃ tatrāsya
    yathākāmacāro bhavati yo nāma brahmetyupāste'sti
    bhagavo nāmno bhūya iti nāmno vāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.1.5॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेद्ँ
    सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं
    पित्र्य्ँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां
    ब्रह्मविद्यां भूतविद्यां क्षत्रविद्या्ँ सर्पदेवजनविद्यां
    दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च
    देवा्ँश्च मनुष्या्ँश्च पशू्ँश्च वया्ँसि च
    तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं
    धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च
    हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो
    नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु
    न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति
    वाचमुपास्स्वेति ॥ ७.२.१॥

    vāgvāva nāmno bhūyasī vāgvā ṛgvedaṃ vijñāpayati yajurvedam̐
    sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ
    pitryam̐rāśiṃ daivaṃ nidhiṃ vākovākyamekāyanaṃ devavidyāṃ
    brahmavidyāṃ bhūtavidyāṃ kṣatravidyām̐ sarpadevajanavidyāṃ
    divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca
    devām̐śca manuṣyām̐śca paśūm̐śca vayām̐si ca
    tṛṇavanaspatīñśvāpadānyākīṭapataṅgapipīlakaṃ
    dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
    hṛdayajñaṃ cāhṛdayajñaṃ ca yadvai vāṅnābhaviṣyanna dharmo
    nādharmo vyajñāpayiṣyanna satyaṃ nānṛtaṃ na sādhu nāsādhu
    na hṛdayajño nāhṛdayajño vāgevaitatsarvaṃ vijñāpayati
    vācamupāssveti ॥ 7.2.1॥

    स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य
    यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति
    भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.२.२॥

    sa yo vācaṃ brahmetyupāste yāvadvāco gataṃ tatrāsya
    yathākāmacāro bhavati yo vācaṃ brahmetyupāste'sti
    bhagavo vāco bhūya iti vāco vāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.2.2॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले
    द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च
    मनोऽनुभवति स यदा मनसा मनस्यति
    मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते
    पुत्रा्ँश्च पशू्ँश्चेच्छेयेत्यथेच्छत इमं च
    लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको
    मनो हि ब्रह्म मन उपास्स्वेति ॥ ७.३.१ ॥

    mano vāva vāco bhūyo yathā vai dve vāmalake dve vā kole
    dvau vākṣau muṣṭiranubhavatyevaṃ vācaṃ ca nāma ca
    mano'nubhavati sa yadā manasā manasyati
    mantrānadhīyīyetyathādhīte karmāṇi kurvīyetyatha kurute
    putrām̐śca paśūm̐śceccheyetyathecchata imaṃ ca
    lokamamuṃ ceccheyetyathecchate mano hyātmā mano hi loko
    mano hi brahma mana upāssveti ॥ 7.3.1 ॥

    स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य
    यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति
    भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति
    तन्मे भगवान्ब्रवीत्विति ॥ ७.३.२॥

    sa yo mano brahmetyupāste yāvanmanaso gataṃ tatrāsya
    yathākāmacāro bhavati yo mano brahmetyupāste'sti
    bhagavo manaso bhūya iti manaso vāva bhūyo'stīti
    tanme bhagavānbravītviti ॥ 7.3.2॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    संकल्पो वाव मनसो भूयान्यदा वै संकल्पयतेऽथ
    मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि
    मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.४.१॥

    saṃkalpo vāva manaso bhūyānyadā vai saṃkalpayate'tha
    manasyatyatha vācamīrayati tāmu nāmnīrayati nāmni
    mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7.4.1॥

    तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि
    संकल्पे प्रतिष्ठितानि समकॢपतां द्यावापृथिवी
    समकल्पेतां वायुश्चाकाशं च समकल्पन्तापश्च
    तेजश्च तेषा्ँ सं कॢप्त्यै वर्ष्ँ संकल्पते
    वर्षस्य संकॢप्त्या अन्न्ँ संकल्पतेऽन्नस्य सं कॢप्त्यै
    प्राणाः संकल्पन्ते प्राणाना्ँ सं कॢप्त्यै मन्त्राः संकल्पन्ते
    मन्त्राणा्ँ सं कॢप्त्यै कर्माणि संकल्पन्ते कर्मणां
    संकॢप्त्यै लोकः संकल्पते लोकस्य सं कॢप्त्यै सर्व्ँ
    संकल्पते स एष संकल्पः संकल्पमुपास्स्वेति ॥ ७.४.२ ॥

    tāni ha vā etāni saṃkalpaikāyanāni saṃkalpātmakāni
    saṃkalpe pratiṣṭhitāni samakḷpatāṃ dyāvāpṛthivī
    samakalpetāṃ vāyuścākāśaṃ ca samakalpantāpaśca
    tejaśca teṣām̐ saṃ kḷptyai varṣam̐ saṃkalpate
    varṣasya saṃkḷptyā annam̐ saṃkalpate'nnasya saṃ kḷptyai
    prāṇāḥ saṃkalpante prāṇānām̐ saṃ kḷptyai mantrāḥ saṃkalpante
    mantrāṇām̐ saṃ kḷptyai karmāṇi saṃkalpante karmaṇāṃ
    saṃkḷptyai lokaḥ saṃkalpate lokasya saṃ kḷptyai sarvam̐
    saṃkalpate sa eṣa saṃkalpaḥ saṃkalpamupāssveti ॥ 7.4.2 ॥

    स यः संकल्पं ब्रह्मेत्युपास्ते संकॢप्तान्वै स लोकान्ध्रुवान्ध्रुवः
    प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
    यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः
    संकल्पं ब्रह्मेत्युपास्तेऽस्ति भगवः संकल्पाद्भूय इति
    संकल्पाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.४.३॥

    sa yaḥ saṃkalpaṃ brahmetyupāste saṃkḷptānvai sa lokāndhruvāndhruvaḥ
    pratiṣṭhitān pratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
    yāvatsaṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ
    saṃkalpaṃ brahmetyupāste'sti bhagavaḥ saṃkalpādbhūya iti
    saṃkalpādvāva bhūyo'stīti tanme bhagavānbravītviti ॥ 7.4.3॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    चित्तं वाव सं कल्पाद्भूयो यदा वै चेतयतेऽथ
    संकल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति
    नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ ७.५.१॥

    cittaṃ vāva saṃ kalpādbhūyo yadā vai cetayate'tha
    saṃkalpayate'tha manasyatyatha vācamīrayati tāmu nāmnīrayati
    nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi ॥ 7.5.1॥

    तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते
    प्रतिष्ठितानि तस्माद्यद्यपि बहुविदचित्तो भवति
    नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं
    विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पविच्चित्तवान्भवति
    तस्मा एवोत शुश्रूषन्ते चित्त्ँह्येवैषामेकायनं
    चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ ७.५.२ ॥

    tāni ha vā etāni cittaikāyanāni cittātmāni citte
    pratiṣṭhitāni tasmādyadyapi bahuvidacitto bhavati
    nāyamastītyevainamāhuryadayaṃ veda yadvā ayaṃ
    vidvānnetthamacittaḥ syādityatha yadyalpaviccittavānbhavati
    tasmā evota śuśrūṣante cittam̐hyevaiṣāmekāyanaṃ
    cittamātmā cittaṃ pratiṣṭhā cittamupāssveti ॥ 7.5.2 ॥

    स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्ध्रुवान्ध्रुवः
    प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति
    यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं
    ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद्वाव
    भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.५.३॥

    sa yaścittaṃ brahmetyupāste cittānvai sa lokāndhruvāndhruvaḥ
    pratiṣṭhitānpratiṣṭhito'vyathamānānavyathamāno'bhisidhyati
    yāvaccittasya gataṃ tatrāsya yathākāmacāro bhavati yaścittaṃ
    brahmetyupāste'sti bhagavaścittādbhūya iti cittādvāva
    bhūyo'stīti tanme bhagavānbravītviti ॥ 7.5.3॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी
    ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो
    ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां
    महत्तां प्राप्नुवन्ति ध्यानापादा्ँशा इवैव ते भवन्त्यथ
    येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो
    ध्यानापादा्ँशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७.६.१॥

    dhyānaṃ vāva cittādbhūyo dhyāyatīva pṛthivī
    dhyāyatīvāntarikṣaṃ dhyāyatīva dyaurdhyāyantīvāpo
    dhyāyantīva parvatā devamanuṣyāstasmādya iha manuṣyāṇāṃ
    mahattāṃ prāpnuvanti dhyānāpādām̐śā ivaiva te bhavantyatha
    ye'lpāḥ kalahinaḥ piśunā upavādinaste'tha ye prabhavo
    dhyānāpādām̐śā ivaiva te bhavanti dhyānamupāssveti ॥ 7.6.1॥

    स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य
    यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति
    भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति
    तन्मे भगवान्ब्रवीत्विति ॥ ७.६.२॥

    sa yo dhyānaṃ brahmetyupāste yāvaddhyānasya gataṃ tatrāsya
    yathākāmacāro bhavati yo dhyānaṃ brahmetyupāste'sti
    bhagavo dhyānādbhūya iti dhyānādvāva bhūyo'stīti
    tanme bhagavānbravītviti ॥ 7.6.2॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति
    यजुर्वेद्ँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं
    पञ्चमं वेदानां वेदं पित्र्य्ँराशिं दैवं निधिं
    वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां
    क्षत्रविद्यां नक्षत्रविद्या्ँसर्पदेवजनविद्यां दिवं च
    पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवा्ँश्च
    मनुष्या्ँश्च पशू्ँश्च वया्ँसि च
    तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं
    धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च
    हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं
    च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७.७.१ ॥

    vijñānaṃ vāva dhyānādbhūyaḥ vijñānena vā ṛgvedaṃ vijānāti
    yajurvedam̐ sāmavedamātharvaṇaṃ caturthamitihāsapurāṇaṃ
    pañcamaṃ vedānāṃ vedaṃ pitryam̐rāśiṃ daivaṃ nidhiṃ
    vākovākyamekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ
    kṣatravidyāṃ nakṣatravidyām̐sarpadevajanavidyāṃ divaṃ ca
    pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaśca tejaśca devām̐śca
    manuṣyām̐śca paśūm̐śca vayām̐si ca
    tṛṇavanaspatīñchvāpadānyākīṭapataṅgapipīlakaṃ
    dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca
    hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokamamuṃ
    ca vijñānenaiva vijānāti vijñānamupāssveti ॥ 7.7.1 ॥

    स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स
    लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य
    यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो
    विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.७.२॥

    sa yo vijñānaṃ brahmetyupāste vijñānavato vai sa
    lokāñjñānavato'bhisidhyati yāvadvijñānasya gataṃ tatrāsya
    yathākāmacāro bhavati yo vijñānaṃ brahmetyupāste'sti bhagavo
    vijñānādbhūya iti vijñānādvāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.7.2॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    बलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवतामेको
    बलवानाकम्पयते स यदा बली भवत्यथोत्थाता
    भवत्युत्तिष्ठन्परिचरिता भवति परिचरन्नुपसत्ता
    भवत्युपसीदन्द्रष्टा भवति श्रोता भवति मन्ता भवति
    बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी
    तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन
    देवमनुष्या बलेन पशवश्च वया्ँसि च तृणवनस्पतयः
    श्वापदान्याकीटपतङ्गपिपीलकं बलेन लोकस्तिष्ठति
    बलमुपास्स्वेति ॥ ७.८.१॥

    balaṃ vāva vijñānādbhūyo'pi ha śataṃ vijñānavatāmeko
    balavānākampayate sa yadā balī bhavatyathotthātā
    bhavatyuttiṣṭhanparicaritā bhavati paricarannupasattā
    bhavatyupasīdandraṣṭā bhavati śrotā bhavati mantā bhavati
    boddhā bhavati kartā bhavati vijñātā bhavati balena vai pṛthivī
    tiṣṭhati balenāntarikṣaṃ balena dyaurbalena parvatā balena
    devamanuṣyā balena paśavaśca vayām̐si ca tṛṇavanaspatayaḥ
    śvāpadānyākīṭapataṅgapipīlakaṃ balena lokastiṣṭhati
    balamupāssveti ॥ 7.8.1॥

    स यो बलं ब्रह्मेत्युपास्ते यावद्बलस्य गतं तत्रास्य
    यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो
    बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.८.२॥

    sa yo balaṃ brahmetyupāste yāvadbalasya gataṃ tatrāsya
    yathākāmacāro bhavati yo balaṃ brahmetyupāste'sti bhagavo
    balādbhūya iti balādvāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.8.2॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश
    रात्रीर्नाश्नीयाद्यद्यु ह
    जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता
    भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता
    भवति बोद्धा भवति कर्ता भवति विज्ञाता
    भवत्यन्नमुपास्स्वेति ॥ ७.९.१॥

    annaṃ vāva balādbhūyastasmādyadyapi daśa
    rātrīrnāśnīyādyadyu ha
    jīvedathavādraṣṭāśrotāmantāboddhākartāvijñātā
    bhavatyathānnasyāyai draṣṭā bhavati śrotā bhavati mantā
    bhavati boddhā bhavati kartā bhavati vijñātā
    bhavatyannamupāssveti ॥ 7.9.1॥

    स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स
    लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य
    यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति
    भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.९.२॥

    sa yo'nnaṃ brahmetyupāste'nnavato vai sa
    lokānpānavato'bhisidhyati yāvadannasya gataṃ tatrāsya
    yathākāmacāro bhavati yo'nnaṃ brahmetyupāste'sti
    bhagavo'nnādbhūya ityannādvāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.9.2॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति
    व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा
    सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु
    भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं
    यद्द्यौर्यत्पर्वता यद्देवमनुष्यायत्पशवश्च वया्ँसि च
    तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप
    एवेमा मूर्ता अप उपास्स्वेति ॥ ७.१०.१॥

    āpo vāvānnādbhūyastasmādyadā suvṛṣṭirna bhavati
    vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatītyatha yadā
    suvṛṣṭirbhavatyānandinaḥ prāṇā bhavantyannaṃ bahu
    bhaviṣyatītyāpa evemā mūrtā yeyaṃ pṛthivī yadantarikṣaṃ
    yaddyauryatparvatā yaddevamanuṣyāyatpaśavaśca vayām̐si ca
    tṛṇavanaspatayaḥ śvāpadānyākīṭapataṅgapipīlakamāpa
    evemā mūrtā apa upāssveti ॥ 7.10.1॥

    स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामा्ँस्तृप्तिमान्भवति
    यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो
    ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव
    भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१०.२॥

    sa yo'po brahmetyupāsta āpnoti sarvānkāmām̐stṛptimānbhavati
    yāvadapāṃ gataṃ tatrāsya yathākāmacāro bhavati yo'po
    brahmetyupāste'sti bhagavo'dbhyo bhūya ityadbhyo vāva
    bhūyo'stīti tanme bhagavānbravītviti ॥ 7.10.2॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति
    तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव
    तत्पूर्वं दर्शयित्वाथापः सृजते तदेतदूर्ध्वाभिश्च
    तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते
    स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः
    सृजते तेज उपास्स्वेति ॥ ७.११.१॥

    tejo vāvādbhyo bhūyastadvā etadvāyumāgṛhyākāśamabhitapati
    tadāhurniśocati nitapati varṣiṣyati vā iti teja eva
    tatpūrvaṃ darśayitvāthāpaḥ sṛjate tadetadūrdhvābhiśca
    tiraścībhiśca vidyudbhirāhrādāścaranti tasmādāhurvidyotate
    stanayati varṣiṣyati vā iti teja eva tatpūrvaṃ darśayitvāthāpaḥ
    sṛjate teja upāssveti ॥ 7.11.1॥

    स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो
    लोकान्भास्वतोऽपहततमस्कानभिसिध्यति यावत्तेजसो गतं
    तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति
    भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.११.२॥

    sa yastejo brahmetyupāste tejasvī vai sa tejasvato
    lokānbhāsvato'pahatatamaskānabhisidhyati yāvattejaso gataṃ
    tatrāsya yathākāmacāro bhavati yastejo brahmetyupāste'sti
    bhagavastejaso bhūya iti tejaso vāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.11.2॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ
    विद्युन्नक्षत्राण्यग्निराकाशेनाह्वयत्याकाशेन
    शृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशे न रमत
    आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति
    ॥ ७.१२.१॥

    ākāśo vāva tejaso bhūyānākāśe vai sūryācandramasāvubhau
    vidyunnakṣatrāṇyagnirākāśenāhvayatyākāśena
    śṛṇotyākāśena pratiśṛṇotyākāśe ramata ākāśe na ramata
    ākāśe jāyata ākāśamabhijāyata ākāśamupāssveti
    ॥ 7.12.1॥

    स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स
    लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति
    यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति
    य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति
    आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति
    ॥ ७.१२.२॥

    sa ya ākāśaṃ brahmetyupāsta ākāśavato vai sa
    lokānprakāśavato'saṃbādhānurugāyavato'bhisidhyati
    yāvadākāśasya gataṃ tatrāsya yathākāmacāro bhavati
    ya ākāśaṃ brahmetyupāste'sti bhagava ākāśādbhūya iti
    ākāśādvāva bhūyo'stīti tanme bhagavānbravītviti
    ॥ 7.12.2॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न
    स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा
    वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण
    वै पुत्रान्विजानाति स्मरेण पशून्स्मरमुपास्स्वेति ॥ ७.१३.१॥

    smaro vāvākāśādbhūyastasmādyadyapi bahava āsīranna
    smaranto naiva te kaṃcana śṛṇuyurna manvīranna vijānīranyadā
    vāva te smareyuratha śṛṇuyuratha manvīrannatha vijānīransmareṇa
    vai putrānvijānāti smareṇa paśūnsmaramupāssveti ॥ 7.13.1॥

    स यः स्मरं ब्रह्मेत्युपास्ते यावत्स्मरस्य गतं तत्रास्य
    यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवः
    स्मराद्भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे
    भगवान्ब्रवीत्विति ॥ ७.१३.२॥

    sa yaḥ smaraṃ brahmetyupāste yāvatsmarasya gataṃ tatrāsya
    yathākāmacāro bhavati yaḥ smaraṃ brahmetyupāste'sti bhagavaḥ
    smarādbhūya iti smarādvāva bhūyo'stīti tanme
    bhagavānbravītviti ॥ 7.13.2॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    आशा वाव स्मराद्भूयस्याशेद्धो वै स्मरो मन्त्रानधीते
    कर्माणि कुरुते पुत्रा्ँश्च पशू्ँश्चेच्छत इमं च
    लोकममुं चेच्छत आशामुपास्स्वेति ॥ ७.१४.१॥

    āśā vāva smarādbhūyasyāśeddho vai smaro mantrānadhīte
    karmāṇi kurute putrām̐śca paśūm̐ścecchata imaṃ ca
    lokamamuṃ cecchata āśāmupāssveti ॥ 7.14.1॥

    स य आशां ब्रह्मेत्युपास्त आशयास्य सर्वे कामाः
    समृध्यन्त्यमोघा हास्याशिषो भवन्ति यावदाशाया
    गतं तत्रास्य यथाकामचारो भवति य आशां
    ब्रह्मेत्युपास्तेऽस्ति भगव आशाया भूय इत्याशाया वाव
    भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१४.२॥

    sa ya āśāṃ brahmetyupāsta āśayāsya sarve kāmāḥ
    samṛdhyantyamoghā hāsyāśiṣo bhavanti yāvadāśāyā
    gataṃ tatrāsya yathākāmacāro bhavati ya āśāṃ
    brahmetyupāste'sti bhagava āśāyā bhūya ityāśāyā vāva
    bhūyo'stīti tanme bhagavānbravītviti ॥ 7.14.2॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता
    एवमस्मिन्प्राणे सर्व्ँसमर्पितं प्राणः प्राणेन याति
    प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो
    माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः
    प्राणो ब्राह्मणः ॥ ७.१५.१॥

    prāṇo vā āśāyā bhūyānyathā vā arā nābhau samarpitā
    evamasminprāṇe sarvam̐samarpitaṃ prāṇaḥ prāṇena yāti
    prāṇaḥ prāṇaṃ dadāti prāṇāya dadāti prāṇo ha pitā prāṇo
    mātā prāṇo bhrātā prāṇaḥ svasā prāṇa ācāryaḥ
    prāṇo brāhmaṇaḥ ॥ 7.15.1॥

    स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं
    वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह
    धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै
    त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा
    वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७.१५.२॥

    sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ
    vā brāhmaṇaṃ vā kiṃcidbhṛśamiva pratyāha
    dhiktvāstvityevainamāhuḥ pitṛhā vai tvamasi mātṛhā vai
    tvamasi bhrātṛhā vai tvamasi svasṛhā vai tvamasyācāryahā
    vai tvamasi brāhmaṇahā vai tvamasīti ॥ 7.15.2॥

    अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं
    व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति
    न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति
    न ब्राह्मणहासीति ॥ ७.१५.३॥

    atha yadyapyenānutkrāntaprāṇāñchūlena samāsaṃ
    vyatiṣaṃdahennaivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti
    na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti
    na brāhmaṇahāsīti ॥ 7.15.3॥

    प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं
    मन्वान एवं विजानन्नतिवादी भवति तं
    चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत
    ॥ ७.१५.४॥

    prāṇo hyevaitāni sarvāṇi bhavati sa vā eṣa evaṃ paśyannevaṃ
    manvāna evaṃ vijānannativādī bhavati taṃ
    cedbrūyurativādyasītyativādyasmīti brūyānnāpahnuvīta
    ॥ 7.15.4॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः
    सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं
    भगवो विजिज्ञास इति ॥ ७.१६.१॥

    eṣa tu vā ativadati yaḥ satyenātivadati so'haṃ bhagavaḥ
    satyenātivadānīti satyaṃ tveva vijijñāsitavyamiti satyaṃ
    bhagavo vijijñāsa iti ॥ 7.16.1॥

    ॥ इति षोडशः खण्डः ॥

    ॥ iti ṣoḍaśaḥ khaṇḍaḥ ॥

    यदा वै विजानात्यथ सत्यं वदति नाविजानन्सत्यं वदति
    विजानन्नेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति
    विज्ञानं भगवो विजिज्ञास इति ॥ ७.१७.१॥

    yadā vai vijānātyatha satyaṃ vadati nāvijānansatyaṃ vadati
    vijānanneva satyaṃ vadati vijñānaṃ tveva vijijñāsitavyamiti
    vijñānaṃ bhagavo vijijñāsa iti ॥ 7.17.1॥

    ॥ इति सप्तदशः खण्डः ॥

    ॥ iti saptadaśaḥ khaṇḍaḥ ॥

    यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव
    विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो
    विजिज्ञास इति ॥ ७.१८.१॥

    yadā vai manute'tha vijānāti nāmatvā vijānāti matvaiva
    vijānāti matistveva vijijñāsitavyeti matiṃ bhagavo
    vijijñāsa iti ॥ 7.18.1॥

    ॥ इति अष्टादशः खण्डः ॥

    ॥ iti aṣṭādaśaḥ khaṇḍaḥ ॥

    यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते
    श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति
    श्रद्धां भगवो विजिज्ञास इति ॥ ७.१९.१॥

    yadā vai śraddadhātyatha manute nāśraddadhanmanute
    śraddadhadeva manute śraddhā tveva vijijñāsitavyeti
    śraddhāṃ bhagavo vijijñāsa iti ॥ 7.19.1॥

    ॥ इति एकोनविंशतितमः खण्डः ॥

    ॥ iti ekonaviṃśatitamaḥ khaṇḍaḥ ॥

    यदा वै निस्तिष्ठत्यथ श्रद्दधाति
    नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति
    निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो
    विजिज्ञास इति ॥ ७.२०.१॥

    yadā vai nistiṣṭhatyatha śraddadhāti
    nānistiṣṭhañchraddadhāti nistiṣṭhanneva śraddadhāti
    niṣṭhā tveva vijijñāsitavyeti niṣṭhāṃ bhagavo
    vijijñāsa iti ॥ 7.20.1॥

    ॥ इति विंशतितमः खण्डः ॥

    ॥ iti viṃśatitamaḥ khaṇḍaḥ ॥

    यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति
    कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति
    कृतिं भगवो विजिज्ञास इति ॥ ७.२१.१॥

    yadā vai karotyatha nistiṣṭhati nākṛtvā nistiṣṭhati
    kṛtvaiva nistiṣṭhati kṛtistveva vijijñāsitavyeti
    kṛtiṃ bhagavo vijijñāsa iti ॥ 7.21.1॥

    ॥ इति एकविंशः खण्डः ॥

    ॥ iti ekaviṃśaḥ khaṇḍaḥ ॥

    यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति
    सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति
    सुखं भगवो विजिज्ञास इति ॥ ७.२२.१॥

    yadā vai sukhaṃ labhate'tha karoti nāsukhaṃ labdhvā karoti
    sukhameva labdhvā karoti sukhaṃ tveva vijijñāsitavyamiti
    sukhaṃ bhagavo vijijñāsa iti ॥ 7.22.1॥

    ॥ इति द्वाविंशः खण्डः ॥

    ॥ iti dvāviṃśaḥ khaṇḍaḥ ॥

    यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं
    भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो
    विजिज्ञास इति ॥ ७.२३.१॥

    yo vai bhūmā tatsukhaṃ nālpe sukhamasti bhūmaiva sukhaṃ
    bhūmā tveva vijijñāsitavya iti bhūmānaṃ bhagavo
    vijijñāsa iti ॥ 7.23.1॥

    ॥ इति त्रयोविंशः खण्डः ॥

    ॥ iti trayoviṃśaḥ khaṇḍaḥ ॥

    यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स
    भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति
    तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्य्ँ स
    भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि यदि वा
    न महिम्नीति ॥ ७.२४.१॥

    yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa
    bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti
    tadalpaṃ yo vai bhūmā tadamṛtamatha yadalpaṃ tanmartym̐ sa
    bhagavaḥ kasminpratiṣṭhita iti sve mahimni yadi vā
    na mahimnīti ॥ 7.24.1॥

    गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं
    क्षेत्राण्यायतनानीति नाहमेवं ब्रवीमि ब्रवीमीति
    होवाचान्योह्यन्यस्मिन्प्रतिष्ठित इति ॥ ७.२४.२॥

    goaśvamiha mahimetyācakṣate hastihiraṇyaṃ dāsabhāryaṃ
    kṣetrāṇyāyatanānīti nāhamevaṃ bravīmi bravīmīti
    hovācānyohyanyasminpratiṣṭhita iti ॥ 7.24.2॥

    ॥ इति चतुर्विंशः खण्डः ॥

    ॥ iti caturviṃśaḥ khaṇḍaḥ ॥

    स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स
    दक्षिणतः स उत्तरतः स एवेद्ँ सर्वमित्यथातोऽहंकारादेश
    एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं
    दक्षिणतोऽहमुत्तरतोऽहमेवेद्ँ सर्वमिति ॥ ७.२५.१॥

    sa evādhastātsa upariṣṭātsa paścātsa purastātsa
    dakṣiṇataḥ sa uttarataḥ sa evedam̐ sarvamityathāto'haṃkārādeśa
    evāhamevādhastādahamupariṣṭādahaṃ paścādahaṃ purastādahaṃ
    dakṣiṇato'hamuttarato'hamevedam̐ sarvamiti ॥ 7.25.1॥

    अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा
    पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत
    आत्मैवेद्ँ सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं
    विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स
    स्वराड्भवति तस्य सर्वेषु लोकेषु कामचारो भवति
    अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति
    तेषा्ँ सर्वेषु लोकेष्वकामचारो भवति ॥ ७.२५.२॥

    athāta ātmādeśa evātmaivādhastādātmopariṣṭādātmā
    paścādātmā purastādātmā dakṣiṇata ātmottarata
    ātmaivedam̐ sarvamiti sa vā eṣa evaṃ paśyannevaṃ manvāna evaṃ
    vijānannātmaratirātmakrīḍa ātmamithuna ātmānandaḥ sa
    svarāḍbhavati tasya sarveṣu lokeṣu kāmacāro bhavati
    atha ye'nyathāto viduranyarājānaste kṣayyalokā bhavanti
    teṣām̐ sarveṣu lokeṣvakāmacāro bhavati ॥ 7.25.2॥

    ॥ इति पञ्चविंशः खण्डः ॥

    ॥ iti pañcaviṃśaḥ khaṇḍaḥ ॥

    तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत
    आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश
    आत्मतस्तेज आत्मत आप आत्मत
    आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो
    विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः
    संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा
    आत्मतः कर्माण्यात्मत एवेद्ँसर्वमिति ॥ ७.२६.१॥

    tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata
    ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa
    ātmatasteja ātmata āpa ātmata
    āvirbhāvatirobhāvāvātmato'nnamātmato balamātmato
    vijñānamātmato dhyānamātmataścittamātmataḥ
    saṃkalpa ātmato mana ātmato vāgātmato nāmātmato mantrā
    ātmataḥ karmāṇyātmata evedam̐sarvamiti ॥ 7.26.1॥

    तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखता्ँ
    सर्व्ँ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति
    स एकधा भवति त्रिधा भवति पञ्चधा
    सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः
    शतं च दश चैकश्च सहस्राणि च
    वि्ँशतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः
    स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै
    मृदितकषायाय तमसस्पारं दर्शयति
    भगवान्सनत्कुमारस्त्ँ स्कन्द इत्याचक्षते
    त्ँ स्कन्द इत्याचक्षते ॥ ७.२६.२॥

    tadeṣa śloko na paśyo mṛtyuṃ paśyati na rogaṃ nota duḥkhatām̐
    sarvam̐ ha paśyaḥ paśyati sarvamāpnoti sarvaśa iti
    sa ekadhā bhavati tridhā bhavati pañcadhā
    saptadhā navadhā caiva punaścaikādaśaḥ smṛtaḥ
    śataṃ ca daśa caikaśca sahasrāṇi ca
    vim̐śatirāhāraśuddhau sattvaśuddhau dhruvā smṛtiḥ
    smṛtilambhe sarvagranthīnāṃ vipramokṣastasmai
    mṛditakaṣāyāya tamasaspāraṃ darśayati
    bhagavānsanatkumārastam̐ skanda ityācakṣate
    tam̐ skanda ityācakṣate ॥ 7.26.2॥

    ॥ इति षड्विंशः खण्डः ॥

    ॥ iti ṣaḍviṃśaḥ khaṇḍaḥ ॥

    ॥ इति सप्तमोऽध्यायः ॥

    ॥ iti saptamo'dhyāyaḥ ॥

    ॥ अष्टमोऽध्यायः ॥

    ॥ aṣṭamo'dhyāyaḥ ॥

    अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
    दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं
    तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१॥

    atha yadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
    daharo'sminnantarākāśastasminyadantastadanveṣṭavyaṃ
    tadvāva vijijñāsitavyamiti ॥ 8.1.1॥

    तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
    दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं
    यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८.१.२॥

    taṃ cedbrūyuryadidamasminbrahmapure daharaṃ puṇḍarīkaṃ veśma
    daharo'sminnantarākāśaḥ kiṃ tadatra vidyate yadanveṣṭavyaṃ
    yadvāva vijijñāsitavyamiti sa brūyāt ॥ 8.1.2॥

    यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय अकाश
    उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते
    उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ
    विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं
    तदस्मिन्समाहितमिति ॥ ८.१.३॥

    yāvānvā ayamākāśastāvāneṣo'ntarhṛdaya akāśa
    ubhe asmindyāvāpṛthivī antareva samāhite
    ubhāvagniśca vāyuśca sūryācandramasāvubhau
    vidyunnakṣatrāṇi yaccāsyehāsti yacca nāsti sarvaṃ
    tadasminsamāhitamiti ॥ 8.1.3॥

    तं चेद्ब्रूयुरस्मि्ँश्चेदिदं ब्रह्मपुरे सर्व्ँ समाहित्ँ
    सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरा वाप्नोति
    प्रध्व्ँसते वा किं ततोऽतिशिष्यत इति ॥ ८.१.४॥

    taṃ cedbrūyurasmim̐ścedidaṃ brahmapure sarvam̐ samāhitam̐
    sarvāṇi ca bhūtāni sarve ca kāmā yadaitajjarā vāpnoti
    pradhvam̐sate vā kiṃ tato'tiśiṣyata iti ॥ 8.1.4॥

    स ब्रूयात्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत
    एतत्सत्यं ब्रह्मपुरमस्मिकामाः समाहिताः एष
    आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
    विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पो यथा ह्येवेह
    प्रजा अन्वाविशन्ति यथानुशासनम् यं यमन्तमभिकामा
    भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति
    ॥ ८.१.५॥

    sa brūyātnāsya jarayaitajjīryati na vadhenāsya hanyata
    etatsatyaṃ brahmapuramasmikāmāḥ samāhitāḥ eṣa
    ātmāpahatapāpmā vijaro vimṛtyurviśoko
    vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpo yathā hyeveha
    prajā anvāviśanti yathānuśāsanam yaṃ yamantamabhikāmā
    bhavanti yaṃ janapadaṃ yaṃ kṣetrabhāgaṃ taṃ tamevopajīvanti
    ॥ 8.1.5॥

    तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो
    लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येता्ँश्च
    सत्यान्कामा्ँस्तेषा्ँ सर्वेषु लोकेष्वकामचारो
    भवत्यथ य इहात्मानमनिवुद्य व्रजन्त्येत्ँश्च
    सत्यान्कामा्ँस्तेषा्ँ सर्वेषु लोकेषु कामचारो भवति
    ॥ ८.१.६॥

    tadyatheha karmajito lokaḥ kṣīyata evamevāmutra puṇyajito
    lokaḥ kṣīyate tadya ihātmānamanuvidya vrajantyetām̐śca
    satyānkāmām̐steṣām̐ sarveṣu lokeṣvakāmacāro
    bhavatyatha ya ihātmānamanivudya vrajantyetam̐śca
    satyānkāmām̐steṣām̐ sarveṣu lokeṣu kāmacāro bhavati
    ॥ 8.1.6॥

    ॥ इति प्रथमः खण्डः ॥

    ॥ iti prathamaḥ khaṇḍaḥ ॥

    स यदि पितृलोककामो भवति संकल्पादेवास्य पितरः
    समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८.२.१॥

    sa yadi pitṛlokakāmo bhavati saṃkalpādevāsya pitaraḥ
    samuttiṣṭhanti tena pitṛlokena sampanno mahīyate ॥ 8.2.1॥

    अथ यदि मातृलोककामो भवति संकल्पादेवास्य मातरः
    समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८.२.२॥

    atha yadi mātṛlokakāmo bhavati saṃkalpādevāsya mātaraḥ
    samuttiṣṭhanti tena mātṛlokena sampanno mahīyate ॥ 8.2.2॥

    अथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः
    समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८.२.३॥॥

    atha yadi bhrātṛlokakāmo bhavati saṃkalpādevāsya bhrātaraḥ
    samuttiṣṭhanti tena bhrātṛlokena sampanno mahīyate ॥ 8.2.3॥॥

    अथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसारः
    समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८.२.४॥

    atha yadi svasṛlokakāmo bhavati saṃkalpādevāsya svasāraḥ
    samuttiṣṭhanti tena svasṛlokena sampanno mahīyate ॥ 8.2.4॥

    अथ यदि सखिलोककामो भवति संकल्पादेवास्य सखायः
    समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८.२.५॥

    atha yadi sakhilokakāmo bhavati saṃkalpādevāsya sakhāyaḥ
    samuttiṣṭhanti tena sakhilokena sampanno mahīyate ॥ 8.2.5॥

    अथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य
    गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो
    महीयते ॥ ८.२.६॥

    atha yadi gandhamālyalokakāmo bhavati saṃkalpādevāsya
    gandhamālye samuttiṣṭhatastena gandhamālyalokena sampanno
    mahīyate ॥ 8.2.6॥

    अथ यद्यन्नपानलोककामो भवति संकल्पादेवास्यान्नपाने
    समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८.२.७॥

    atha yadyannapānalokakāmo bhavati saṃkalpādevāsyānnapāne
    samuttiṣṭhatastenānnapānalokena sampanno mahīyate ॥ 8.2.7॥

    अथ यदि गीतवादित्रलोककामो भवति संकल्पादेवास्य
    गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो
    महीयते ॥ ८.२.८॥

    atha yadi gītavāditralokakāmo bhavati saṃkalpādevāsya
    gītavāditre samuttiṣṭhatastena gītavāditralokena sampanno
    mahīyate ॥ 8.2.8॥

    अथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः
    समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८.२.९॥

    atha yadi strīlokakāmo bhavati saṃkalpādevāsya striyaḥ
    samuttiṣṭhanti tena strīlokena sampanno mahīyate ॥ 8.2.9॥

    यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य
    संकल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८.२.१०॥

    yaṃ yamantamabhikāmo bhavati yaṃ kāmaṃ kāmayate so'sya
    saṃkalpādeva samuttiṣṭhati tena sampanno mahīyate ॥ 8.2.10॥

    ॥ इति द्वितीयः खण्डः ॥

    ॥ iti dvitīyaḥ khaṇḍaḥ ॥

    त इमे सत्याः कामा अनृतापिधानास्तेषा्ँ सत्याना्ँ
    सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह
    दर्शनाय लभते ॥ ८.३.१॥

    ta ime satyāḥ kāmā anṛtāpidhānāsteṣām̐ satyānām̐
    satāmanṛtamapidhānaṃ yo yo hyasyetaḥ praiti na tamiha
    darśanāya labhate ॥ 8.3.1॥

    अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न
    लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः
    कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा
    उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा
    अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि
    प्रत्यूढाः ॥ ८.३.२॥

    atha ye cāsyeha jīvā ye ca pretā yaccānyadicchanna
    labhate sarvaṃ tadatra gatvā vindate'tra hyasyaite satyāḥ
    kāmā anṛtāpidhānāstadyathāpi hiraṇyanidhiṃ nihitamakṣetrajñā
    uparyupari sañcaranto na vindeyurevamevemāḥ sarvāḥ prajā
    aharahargacchantya etaṃ brahmalokaṃ na vindantyanṛtena hi
    pratyūḍhāḥ ॥ 8.3.2॥

    स वा एष आत्मा हृदि तस्यैतदेव निरुक्त्ँ हृद्ययमिति
    तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८.३.३॥

    sa vā eṣa ātmā hṛdi tasyaitadeva niruktam̐ hṛdyayamiti
    tasmāddhṛdayamaharaharvā evaṃvitsvargaṃ lokameti ॥ 8.3.3॥

    अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं
    ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति
    होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य
    ब्रह्मणो नाम सत्यमिति ॥ ८.३.४॥

    atha ya eṣa samprasādo'smāccharīrātsamutthāya paraṃ
    jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmeti
    hovācaitadamṛtamabhayametadbrahmeti tasya ha vā etasya
    brahmaṇo nāma satyamiti ॥ 8.3.4॥

    तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति
    तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे
    यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा
    एवंवित्स्वर्गं लोकमेति ॥ ८.३.५॥

    tāni ha vā etāni trīṇyakṣarāṇi satīyamiti
    tadyatsattadamṛtamatha yatti tanmartyamatha yadyaṃ tenobhe
    yacchati yadanenobhe yacchati tasmādyamaharaharvā
    evaṃvitsvargaṃ lokameti ॥ 8.3.5॥

    ॥ इति तृतीयः खण्डः ॥

    ॥ iti tṛtīyaḥ khaṇḍaḥ ॥

    अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय
    नैत्ँ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न
    सुकृतं न दुष्कृत्ँ सर्वे पाप्मानोऽतो
    निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८.४.१॥

    atha ya ātmā sa seturdhṛtireṣāṃ lokānāmasaṃbhedāya
    naitam̐ setumahorātre tarato na jarā na mṛtyurna śoko na
    sukṛtaṃ na duṣkṛtam̐ sarve pāpmāno'to
    nivartante'pahatapāpmā hyeṣa brahmalokaḥ ॥ 8.4.1॥

    तस्माद्वा एत्ँ सेतुं तीर्त्वान्धः सन्ननन्धो भवति
    विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति
    तस्माद्वा एत्ँ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते
    सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८.४.२॥

    tasmādvā etam̐ setuṃ tīrtvāndhaḥ sannanandho bhavati
    viddhaḥ sannaviddho bhavatyupatāpī sannanupatāpī bhavati
    tasmādvā etam̐ setuṃ tīrtvāpi naktamaharevābhiniṣpadyate
    sakṛdvibhāto hyevaiṣa brahmalokaḥ ॥ 8.4.2॥

    तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति
    तेषामेवैष ब्रह्मलोकस्तेषा्ँ सर्वेषु लोकेषु कामचारो
    भवति ॥ ८.४.३॥

    tadya evaitaṃ brahmalokaṃ brahmacaryeṇānuvindanti
    teṣāmevaiṣa brahmalokasteṣām̐ sarveṣu lokeṣu kāmacāro
    bhavati ॥ 8.4.3॥

    ॥ इति चतुर्थः खण्डः ॥

    ॥ iti caturthaḥ khaṇḍaḥ ॥

    अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण
    ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते
    ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते
    ॥ ८.५.१॥

    atha yadyajña ityācakṣate brahmacaryameva tadbrahmacaryeṇa
    hyeva yo jñātā taṃ vindate'tha yadiṣṭamityācakṣate
    brahmacaryameva tadbrahmacaryeṇa hyeveṣṭvātmānamanuvindate
    ॥ 8.5.1॥

    अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण
    ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते
    ब्रह्मचर्यमेव तब्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते '॥ ८.५.२॥

    atha yatsattrāyaṇamityācakṣate brahmacaryameva tadbrahmacaryeṇa
    hyeva sata ātmanastrāṇaṃ vindate'tha yanmaunamityācakṣate
    brahmacaryameva tabbrahmacaryeṇa hyevātmānamanuvidya manute '॥ 8.5.2॥

    अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष
    ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ
    यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै
    ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं
    मदीय्ँ सरस्तदश्वत्थः सोमसवनस्तदपराजिता
    पूर्ब्रह्मणः प्रभुविमित्ँ हिरण्मयम् ॥ ८.५.३॥

    atha yadanāśakāyanamityācakṣate brahmacaryameva tadeṣa
    hyātmā na naśyati yaṃ brahmacaryeṇānuvindate'tha
    yadaraṇyāyanamityācakṣate brahmacaryameva tadaraśca ha vai
    ṇyaścārṇavau brahmaloke tṛtīyasyāmito divi tadairaṃ
    madīyam̐ sarastadaśvatthaḥ somasavanastadaparājitā
    pūrbrahmaṇaḥ prabhuvimitam̐ hiraṇmayam ॥ 8.5.3॥

    तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके
    ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषा्ँ
    सर्वेषु लोकेषु कामचारो भवति ॥ ८.५.४॥

    tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke
    brahmacaryeṇānuvindanti teṣāmevaiṣa brahmalokasteṣām̐
    sarveṣu lokeṣu kāmacāro bhavati ॥ 8.5.4॥

    ॥ इति पञ्चमः खण्डः ॥

    ॥ iti pañcamaḥ khaṇḍaḥ ॥

    अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति
    शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः
    पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः
    ॥ ८.६.१॥

    atha yā etā hṛdayasya nāḍyastāḥ piṅgalasyāṇimnastiṣṭhanti
    śuklasya nīlasya pītasya lohitasyetyasau vā ādityaḥ
    piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ
    ॥ 8.6.1॥

    तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं
    चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं
    चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता
    आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः
    ॥ ८.६.२॥

    tadyathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ
    caivamevaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ
    cāmuṣmādādityātpratāyante tā āsu nāḍīṣu sṛptā
    ābhyo nāḍībhyaḥ pratāyante te'muṣminnāditye sṛptāḥ
    ॥ 8.6.2॥

    तद्यत्रैतत्सुप्तः समस्त्ः सम्प्रसन्नः स्वप्नं न विजानात्यासु
    तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति
    तेजसा हि तदा सम्पन्नो भवति ॥ ८.६.३॥

    tadyatraitatsuptaḥ samastḥ samprasannaḥ svapnaṃ na vijānātyāsu
    tadā nāḍīṣu sṛpto bhavati taṃ na kaścana pāpmā spṛśati
    tejasā hi tadā sampanno bhavati ॥ 8.6.3॥

    अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना
    आहुर्जानासि मां जानासि मामिति स
    यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति
    ॥ ८.६.४॥

    atha yatraitadabalimānaṃ nīto bhavati tamabhita āsīnā
    āhurjānāsi māṃ jānāsi māmiti sa
    yāvadasmāccharīrādanutkrānto bhavati tāvajjānāti
    ॥ 8.6.4॥

    अथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव
    रश्मिभिरूर्ध्वमाक्रमते स ओमिति वा होद्वा मीयते
    स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छत्येतद्वै खलु
    लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८.६.५॥

    atha yatraitadasmāccharīrādutkrāmatyathaitaireva
    raśmibhirūrdhvamākramate sa omiti vā hodvā mīyate
    sa yāvatkṣipyenmanastāvadādityaṃ gacchatyetadvai khalu
    lokadvāraṃ viduṣāṃ prapadanaṃ nirodho'viduṣām ॥ 8.6.5॥

    तदेष श्लोकः । शतं चैका च हृदयस्य नाड्यस्तासां
    मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति
    विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८.६.६॥

    tadeṣa ślokaḥ । śataṃ caikā ca hṛdayasya nāḍyastāsāṃ
    mūrdhānamabhiniḥsṛtaikā । tayordhvamāyannamṛtatvameti
    viṣvaṅṅanyā utkramaṇe bhavantyutkramaṇe bhavanti ॥ 8.6.6॥

    ॥ इति षष्ठः खण्डः ॥

    ॥ iti ṣaṣṭhaḥ khaṇḍaḥ ॥

    य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
    विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः
    स विजिज्ञासितव्यः स सर्वा्ँश्च लोकानाप्नोति
    सर्वा्ँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह
    प्रजापतिरुवाच ॥ ८.७.१॥

    ya ātmāpahatapāpmā vijaro vimṛtyurviśoko
    vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
    sa vijijñāsitavyaḥ sa sarvām̐śca lokānāpnoti
    sarvām̐śca kāmānyastamātmānamanuvidya vijānātīti ha
    prajāpatiruvāca ॥ 8.7.1॥

    तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त
    तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वा्ँश्च
    लोकानाप्नोति सर्वा्ँश्च कामानितीन्द्रो हैव
    देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ
    हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः
    ॥ ८.७.२॥

    taddhobhaye devāsurā anububudhire te hocurhanta
    tamātmānamanvecchāmo yamātmānamanviṣya sarvām̐śca
    lokānāpnoti sarvām̐śca kāmānitīndro haiva
    devānāmabhipravavrāja virocano'surāṇāṃ tau
    hāsaṃvidānāveva samitpāṇī prajāpatisakāśamājagmatuḥ
    ॥ 8.7.2॥

    तौ ह द्वात्रि्ँशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह
    प्रजापतिरुवाच किमिच्छन्तावास्तमिति तौ होचतुर्य
    आत्मापहतपाप्मा विजरो विमृत्युर्विशोको
    विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः
    स विजिज्ञासितव्यः स सर्वा्ँश्च लोकानाप्नोति सर्वा्ँश्च
    कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो
    वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८.७.३॥

    tau ha dvātrim̐śataṃ varṣāṇi brahmacaryamūṣatustau ha
    prajāpatiruvāca kimicchantāvāstamiti tau hocaturya
    ātmāpahatapāpmā vijaro vimṛtyurviśoko
    vijighatso'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so'nveṣṭavyaḥ
    sa vijijñāsitavyaḥ sa sarvām̐śca lokānāpnoti sarvām̐śca
    kāmānyastamātmānamanuvidya vijānātīti bhagavato vaco
    vedayante tamicchantāvavāstamiti ॥ 8.7.3॥

    तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत
    एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं
    भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष
    इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच
    ॥ ८.७.४॥

    tau ha prajāpatiruvāca ya eṣo'kṣiṇi puruṣo dṛśyata
    eṣa ātmeti hovācaitadamṛtamabhayametadbrahmetyatha yo'yaṃ
    bhagavo'psu parikhyāyate yaścāyamādarśe katama eṣa
    ityeṣa u evaiṣu sarveṣvanteṣu parikhyāyata iti hovāca
    ॥ 8.7.4॥

    ॥ इति सप्तमः खण्डः ॥

    ॥ iti saptamaḥ khaṇḍaḥ ॥

    उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे
    प्रब्रूतमिति तौ होदशरावेऽवेक्षांचक्राते तौ ह
    प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः
    सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ
    नखेभ्यः प्रतिरूपमिति ॥ ८.८.१॥

    udaśarāva ātmānamavekṣya yadātmano na vijānīthastanme
    prabrūtamiti tau hodaśarāve'vekṣāṃcakrāte tau ha
    prajāpatiruvāca kiṃ paśyatha iti tau hocatuḥ
    sarvamevedamāvāṃ bhagava ātmānaṃ paśyāva ā lomabhyaḥ ā
    nakhebhyaḥ pratirūpamiti ॥ 8.8.1॥

    तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ
    भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलंकृतौ
    सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षांचक्राते
    तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८.८.२॥

    tau ha prajāpatiruvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau
    bhūtvodaśarāve'vekṣethāmiti tau ha sādhvalaṃkṛtau
    suvasanau pariṣkṛtau bhūtvodaśarāve'vekṣāṃcakrāte
    tau ha prajāpatiruvāca kiṃ paśyatha iti ॥ 8.8.2॥

    तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ
    परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलंकृतौ सुवसनौ
    परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति
    तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८.८.३॥

    tau hocaturyathaivedamāvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau
    pariṣkṛtau sva evamevemau bhagavaḥ sādhvalaṃkṛtau suvasanau
    pariṣkṛtāvityeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti
    tau ha śāntahṛdayau pravavrajatuḥ ॥ 8.8.3॥

    तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य
    व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते
    पराभविष्यन्तीति स ह शान्तहृदय एव
    विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं
    प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह
    महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति
    ॥ ८.८.४॥

    tau hānvīkṣya prajāpatiruvācānupalabhyātmānamananuvidya
    vrajato yatara etadupaniṣado bhaviṣyanti devā vāsurā vā te
    parābhaviṣyantīti sa ha śāntahṛdaya eva
    virocano'surāñjagāma tebhyo haitāmupaniṣadaṃ
    provācātmaiveha mahayya ātmā paricarya ātmānameveha
    mahayannātmānaṃ paricarannubhau lokāvavāpnotīmaṃ cāmuṃ ceti
    ॥ 8.8.4॥

    तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो
    बतेत्यसुराणा्ँ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया
    वसनेनालंकारेणेति स्ँस्कुर्वन्त्येतेन ह्यमुं लोकं
    जेष्यन्तो मन्यन्ते ॥ ८.८.५॥

    tasmādapyadyehādadānamaśraddadhānamayajamānamāhurāsuro
    batetyasurāṇām̐ hyeṣopaniṣatpretasya śarīraṃ bhikṣayā
    vasanenālaṃkāreṇeti sam̐skurvantyetena hyamuṃ lokaṃ
    jeṣyanto manyante ॥ 8.8.5॥

    ॥ इति अष्टमः खण्डः ॥

    ॥ iti aṣṭamaḥ khaṇḍaḥ ॥

    अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव
    खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति
    सुवसने सुवसनः परिष्कृते परिष्कृत
    एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे
    परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति
    नाहमत्र भोग्यं पश्यामीति ॥ ८.९.१॥

    atha hendro'prāpyaiva devānetadbhayaṃ dadarśa yathaiva
    khalvayamasmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
    suvasane suvasanaḥ pariṣkṛte pariṣkṛta
    evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ parivṛkṇe
    parivṛkṇo'syaiva śarīrasya nāśamanveṣa naśyati
    nāhamatra bhogyaṃ paśyāmīti ॥ 8.9.1॥

    स समित्पाणिः पुनरेयाय त्ँ ह प्रजापतिरुवाच
    मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन
    किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं
    भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति
    सुवसने सुवसनः परिष्कृते परिष्कृत
    एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः
    परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष
    नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८.९.२॥

    sa samitpāṇiḥ punareyāya tam̐ ha prajāpatiruvāca
    maghavanyacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena
    kimicchanpunarāgama iti sa hovāca yathaiva khalvayaṃ
    bhagavo'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati
    suvasane suvasanaḥ pariṣkṛte pariṣkṛta
    evamevāyamasminnandhe'ndho bhavati srāme srāmaḥ
    parivṛkṇe parivṛkṇo'syaiva śarīrasya nāśamanveṣa
    naśyati nāhamatra bhogyaṃ paśyāmīti ॥ 8.9.2॥

    एवमेवैष मघवन्निति होवाचैतं त्वेव ते
    भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रि्ँशतं वर्षाणीति
    स हापराणि द्वात्रि्ँशतं वर्षाण्युवास तस्मै होवाच
    ॥ ८.९.३॥

    evamevaiṣa maghavanniti hovācaitaṃ tveva te
    bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātrim̐śataṃ varṣāṇīti
    sa hāparāṇi dvātrim̐śataṃ varṣāṇyuvāsa tasmai hovāca
    ॥ 8.9.3॥

    ॥ इति नवमः खण्डः ॥

    ॥ iti navamaḥ khaṇḍaḥ ॥

    य एष स्वप्ने महीयमानश्चरत्येष आत्मेति
    होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः
    प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श
    तद्यद्यपीद्ँ शरीरमन्धं भवत्यनन्धः स भवति यदि
    स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.१॥

    ya eṣa svapne mahīyamānaścaratyeṣa ātmeti
    hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
    pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa
    tadyadyapīdam̐ śarīramandhaṃ bhavatyanandhaḥ sa bhavati yadi
    srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati ॥ 8.10.1॥

    न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं
    विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र
    भोग्यं पश्यामीति ॥ ८.१०.२॥

    na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
    vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
    bhogyaṃ paśyāmīti ॥ 8.10.2॥

    स समित्पाणिः पुनरेयाय त्ँ ह प्रजापतिरुवाच
    मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम
    इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः
    स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति
    ॥ ८.१०.३॥

    sa samitpāṇiḥ punareyāya tam̐ ha prajāpatiruvāca
    maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama
    iti sa hovāca tadyadyapīdaṃ bhagavaḥ śarīramandhaṃ bhavatyanandhaḥ
    sa bhavati yadi srāmamasrāmo naivaiṣo'sya doṣeṇa duṣyati
    ॥ 8.10.3॥

    न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं
    विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र
    भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते
    भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रि्ँशतं वर्षाणीति
    स हापराणि द्वात्रि्ँशतं वर्षाण्युवास तस्मै होवाच
    ॥ ८.१०.४॥

    na vadhenāsya hanyate nāsya srāmyeṇa srāmo ghnanti tvevainaṃ
    vicchādayantīvāpriyavetteva bhavatyapi roditīva nāhamatra
    bhogyaṃ paśyāmītyevamevaiṣa maghavanniti hovācaitaṃ tveva te
    bhūyo'nuvyākhyāsyāmi vasāparāṇi dvātrim̐śataṃ varṣāṇīti
    sa hāparāṇi dvātrim̐śataṃ varṣāṇyuvāsa tasmai hovāca
    ॥ 8.10.4॥

    ॥ इति दशमः खण्डः ॥

    ॥ iti daśamaḥ khaṇḍaḥ ॥

    तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्येष
    आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः
    प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह
    खल्वयमेव्ँ सम्प्रत्यात्मानं जानात्ययमहमस्मीति
    नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र
    भोग्यं पश्यामीति ॥ ८.११.१॥

    tadyatraitatsuptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa
    ātmeti hovācaitadamṛtamabhayametadbrahmeti sa ha śāntahṛdayaḥ
    pravavrāja sa hāprāpyaiva devānetadbhayaṃ dadarśa nāha
    khalvayamevam̐ sampratyātmānaṃ jānātyayamahamasmīti
    no evemāni bhūtāni vināśamevāpīto bhavati nāhamatra
    bhogyaṃ paśyāmīti ॥ 8.11.1॥

    स समित्पाणिः पुनरेयाय त्ँ ह प्रजापतिरुवाच
    मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति
    स होवाच नाह खल्वयं भगव एव्ँ सम्प्रत्यात्मानं
    जानात्ययमहमस्मीति नो एवेमानि भूतानि
    विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति
    ॥ ८.११.२॥

    sa samitpāṇiḥ punareyāya tam̐ ha prajāpatiruvāca
    maghavanyacchāntahṛdayaḥ prāvrājīḥ kimicchanpunarāgama iti
    sa hovāca nāha khalvayaṃ bhagava evam̐ sampratyātmānaṃ
    jānātyayamahamasmīti no evemāni bhūtāni
    vināśamevāpīto bhavati nāhamatra bhogyaṃ paśyāmīti
    ॥ 8.11.2॥

    एवमेवैष मघवन्निति होवाचैतं त्वेव ते
    भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि
    पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास
    तान्येकशत्ँ सम्पेदुरेतत्तद्यदाहुरेकशत्ँ ह वै वर्षाणि
    मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८.११.३॥

    evamevaiṣa maghavanniti hovācaitaṃ tveva te
    bhūyo'nuvyākhyāsyāmi no evānyatraitasmādvasāparāṇi
    pañca varṣāṇīti sa hāparāṇi pañca varṣāṇyuvāsa
    tānyekaśatam̐ sampeduretattadyadāhurekaśatam̐ ha vai varṣāṇi
    maghavānprajāpatau brahmacaryamuvāsa tasmai hovāca ॥ 8.11.3॥

    ॥ इति एकादशः खण्डः ॥

    ॥ iti ekādaśaḥ khaṇḍaḥ ॥

    मघवन्मर्त्यं वा इद्ँ शरीरमात्तं मृत्युना
    तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै
    सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः
    प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न
    प्रियाप्रिये स्पृशतः ॥ ८.१२.१॥

    maghavanmartyaṃ vā idam̐ śarīramāttaṃ mṛtyunā
    tadasyāmṛtasyāśarīrasyātmano'dhiṣṭhānamātto vai
    saśarīraḥ priyāpriyābhyāṃ na vai saśarīrasya sataḥ
    priyāpriyayorapahatirastyaśarīraṃ vāva santaṃ na
    priyāpriye spṛśataḥ ॥ 8.12.1॥

    अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि
    तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसम्पद्य
    स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८.१२.२॥।

    aśarīro vāyurabhraṃ vidyutstanayitnuraśarīrāṇyetāni
    tadyathaitānyamuṣmādākāśātsamutthāya paraṃ jyotirupasampadya
    svena rūpeṇābhiniṣpadyante ॥ 8.12.2॥।

    एवमेवैष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं
    ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः
    स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा
    ज्ञातिभिर्वा नोपजन्ँ स्मरन्निद्ँ शरीर्ँ स यथा
    प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे
    प्राणो युक्तः ॥ ८.१२.३॥

    evamevaiṣa samprasādo'smāccharīrātsamutthāya paraṃ
    jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamapuruṣaḥ
    sa tatra paryeti jakṣatkrīḍanramamāṇaḥ strībhirvā yānairvā
    jñātibhirvā nopajanam̐ smarannidam̐ śarīram̐ sa yathā
    prayogya ācaraṇe yukta evamevāyamasmiñcharīre
    prāṇo yuktaḥ ॥ 8.12.3॥

    अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः
    पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा
    गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स
    आत्माभिव्याहाराय वागथ यो वेदेद्ँ शृणवानीति
    स आत्मा श्रवणाय श्रोत्रम् ॥ ८.१२.४॥

    atha yatraitadākāśamanuviṣaṇṇaṃ cakṣuḥ sa cākṣuṣaḥ
    puruṣo darśanāya cakṣuratha yo vededaṃ jighrāṇīti sa ātmā
    gandhāya ghrāṇamatha yo vededamabhivyāharāṇīti sa
    ātmābhivyāhārāya vāgatha yo vededam̐ śṛṇavānīti
    sa ātmā śravaṇāya śrotram ॥ 8.12.4॥

    अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः
    स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते
    य एते ब्रह्मलोके ॥ ८.१२.५॥

    atha yo vededaṃ manvānīti sātmā mano'sya daivaṃ cakṣuḥ
    sa vā eṣa etena daivena cakṣuṣā manasaitānkāmānpaśyanramate
    ya ete brahmaloke ॥ 8.12.5॥

    तं वा एतं देवा आत्मानमुपासते तस्मात्तेषा्ँ सर्वे च
    लोका आत्ताः सर्वे च कामाः स सर्वा्ँश्च लोकानाप्नोति
    सर्वा्ँश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह
    प्र्जापतिरुवाच प्रजापतिरुवाच ॥ ८.१२.६॥

    taṃ vā etaṃ devā ātmānamupāsate tasmātteṣām̐ sarve ca
    lokā āttāḥ sarve ca kāmāḥ sa sarvām̐śca lokānāpnoti
    sarvām̐śca kāmānyastamātmānamanuvidya vijānātīti ha
    prjāpatiruvāca prajāpatiruvāca ॥ 8.12.6॥

    ॥ इति द्वादशः खण्डः ॥

    ॥ iti dvādaśaḥ khaṇḍaḥ ॥

    श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्येऽश्व
    इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य
    धूत्वा शरीरमकृतं कृतात्मा
    ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८.१३.१॥

    śyāmācchabalaṃ prapadye śabalācchyāmaṃ prapadye'śva
    iva romāṇi vidhūya pāpaṃ candra iva rāhormukhātpramucya
    dhūtvā śarīramakṛtaṃ kṛtātmā
    brahmalokamabhisaṃbhavāmītyabhisaṃbhavāmīti ॥ 8.13.1॥

    ॥ इति त्रयोदशः खण्डः ॥

    ॥ iti trayodaśaḥ khaṇḍaḥ ॥

    आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा
    तद्ब्रह्म तदमृत्ँ स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये
    यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशोविशां
    यशोऽहमनुप्रापत्सि स हाहं यशसां यशः
    श्येतमदत्कमदत्क्ँ श्येतं लिन्दु माभिगां लिन्दु
    माभिगाम् ॥ ८.१४.१॥

    ākāśo vai nāma nāmarūpayornirvahitā te yadantarā
    tadbrahma tadamṛtam̐ sa ātmā prajāpateḥ sabhāṃ veśma prapadye
    yaśo'haṃ bhavāmi brāhmaṇānāṃ yaśo rājñāṃ yaśoviśāṃ
    yaśo'hamanuprāpatsi sa hāhaṃ yaśasāṃ yaśaḥ
    śyetamadatkamadatkam̐ śyetaṃ lindu mābhigāṃ lindu
    mābhigām ॥ 8.14.1॥

    ॥ इति चतुर्दशः खण्डः ॥

    ॥ iti caturdaśaḥ khaṇḍaḥ ॥

    तधैतद्ब्रह्मा प्रजापतयै उवाच प्रजापतिर्मनवे मनुः
    प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः
    कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे
    स्वाध्यायमधीयानो धर्मिकान्विदधदात्मनि सर्वैन्द्रियाणि
    सम्प्रतिष्ठाप्याहि्ँसन्सर्व भूतान्यन्यत्र तीर्थेभ्यः
    स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते
    न च पुनरावर्तते न च पुनरावर्तते ॥ ८.१५.१॥

    tadhaitadbrahmā prajāpatayai uvāca prajāpatirmanave manuḥ
    prajābhyaḥ ācāryakulādvedamadhītya yathāvidhānaṃ guroḥ
    karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe
    svādhyāyamadhīyāno dharmikānvidadhadātmani sarvaindriyāṇi
    sampratiṣṭhāpyāhim̐sansarva bhūtānyanyatra tīrthebhyaḥ
    sa khalvevaṃ vartayanyāvadāyuṣaṃ brahmalokamabhisampadyate
    na ca punarāvartate na ca punarāvartate ॥ 8.15.1॥

    ॥ इति पञ्चदशः खण्डः ॥

    ॥ iti pañcadaśaḥ khaṇḍaḥ ॥

    ॥ इति अष्टमोऽध्यायः ॥

    ॥ iti aṣṭamo'dhyāyaḥ ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
    तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaśckṣuḥ
    śrotramatho balamindriyāṇi ca sarvāṇi ।
    sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma
    nirākarodanikāraṇamastvanikāraṇaṃ me'stu ।
    tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति छान्दोग्योऽपनिषद् ॥

    ॥ iti chāndogyo'paniṣad ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact