English Edition
    Library / Philosophy and Religion

    Katha Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    कठोपनिषत्

    kaṭhopaniṣat


    ॥ अथ कठोपनिषद् ॥

    oṃ
    ॥ atha kaṭhopaniṣad ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । sahavīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    Part I
    Canto I

    Part I
    Canto I

    ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
    तस्य ह नचिकेता नाम पुत्र आस ॥ १॥

    oṃ uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau ।
    tasya ha naciketā nāma putra āsa ॥ 1॥

    तँ ह कुमारँ सन्तं दक्षिणासु
    नीयमानासु श्रद्धाविवेश सोऽमन्यत ॥ २॥

    tam̐ ha kumāram̐ santaṃ dakṣiṇāsu
    nīyamānāsu śraddhāviveśa so'manyata ॥ 2॥

    पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
    अनन्दा नाम ते लोकास्तान् स गच्छति ता ददत् ॥ ३॥

    pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ ।
    anandā nāma te lokāstān sa gacchati tā dadat ॥ 3॥

    स होवाच पितरं तत कस्मै मां दास्यसीति ।
    द्वितीयं तृतीयं तँ होवाच मृत्यवे त्वा ददामीति ॥ ४॥

    sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti ।
    dvitīyaṃ tṛtīyaṃ tam̐ hovāca mṛtyave tvā dadāmīti ॥ 4॥

    बहूनामेमि प्रथमो बहूनामेमि मध्यमः ।
    किँ स्विद्यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ॥ ५॥

    bahūnāmemi prathamo bahūnāmemi madhyamaḥ ।
    kim̐ svidyamasya kartavyaṃ yanmayā'dya kariṣyati ॥ 5॥

    अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
    सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६॥

    anupaśya yathā pūrve pratipaśya tathā'pare ।
    sasyamiva martyaḥ pacyate sasyamivājāyate punaḥ ॥ 6॥

    वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
    तस्यैताँ शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७॥

    vaiśvānaraḥ praviśatyatithirbrāhmaṇo gṛhān ।
    tasyaitām̐ śāntiṃ kurvanti hara vaivasvatodakam ॥ 7॥

    आशाप्रतीक्षे संगतँ सूनृतां
    चेष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
    एतद्वृङ्क्ते पुरुषस्याल्पमेधसो
    यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८॥

    āśāpratīkṣe saṃgatam̐ sūnṛtāṃ
    ceṣṭāpūrte putrapaśūm̐śca sarvān ।
    etadvṛṅkte puruṣasyālpamedhaso
    yasyānaśnanvasati brāhmaṇo gṛhe ॥ 8॥

    तिस्रो रात्रीर्यदवात्सीर्गृहे मे-
    ऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
    नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु
    तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९॥

    tisro rātrīryadavātsīrgṛhe me-
    'naśnan brahmannatithirnamasyaḥ ।
    namaste'stu brahman svasti me'stu
    tasmātprati trīnvarānvṛṇīṣva ॥ 9॥

    शान्तसंकल्पः सुमना यथा स्याद्
    वीतमन्युर्गौतमो माऽभि मृत्यो ।
    त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत
    एतत् त्रयाणां प्रथमं वरं वृणे ॥ १०॥

    śāntasaṃkalpaḥ sumanā yathā syād
    vītamanyurgautamo mā'bhi mṛtyo ।
    tvatprasṛṣṭaṃ mā'bhivadetpratīta
    etat trayāṇāṃ prathamaṃ varaṃ vṛṇe ॥ 10॥

    यथा पुरस्ताद् भविता प्रतीत
    औद्दालकिरारुणिर्मत्प्रसृष्टः ।
    सुखँ रात्रीः शयिता वीतमन्युः
    त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥ ११॥

    yathā purastād bhavitā pratīta
    auddālakirāruṇirmatprasṛṣṭaḥ ।
    sukham̐ rātrīḥ śayitā vītamanyuḥ
    tvāṃ dadṛśivānmṛtyumukhāt pramuktam ॥ 11॥

    स्वर्गे लोके न भयं किंचनास्ति
    न तत्र त्वं न जरया बिभेति ।
    उभे तीर्त्वाऽशनायापिपासे
    शोकातिगो मोदते स्वर्गलोके ॥ १२॥

    svarge loke na bhayaṃ kiṃcanāsti
    na tatra tvaṃ na jarayā bibheti ।
    ubhe tīrtvā'śanāyāpipāse
    śokātigo modate svargaloke ॥ 12॥

    स त्वमग्निँ स्वर्ग्यमध्येषि मृत्यो
    प्रब्रूहि त्वँ श्रद्दधानाय मह्यम् ।
    स्वर्गलोका अमृतत्वं भजन्त
    एतद् द्वितीयेन वृणे वरेण ॥ १३॥

    sa tvamagnim̐ svargyamadhyeṣi mṛtyo
    prabrūhi tvam̐ śraddadhānāya mahyam ।
    svargalokā amṛtatvaṃ bhajanta
    etad dvitīyena vṛṇe vareṇa ॥ 13॥

    प्र ते ब्रवीमि तदु मे निबोध
    स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
    अनन्तलोकाप्तिमथो प्रतिष्ठां
    विद्धि त्वमेतं निहितं गुहायाम् ॥ १४॥

    pra te bravīmi tadu me nibodha
    svargyamagniṃ naciketaḥ prajānan ।
    anantalokāptimatho pratiṣṭhāṃ
    viddhi tvametaṃ nihitaṃ guhāyām ॥ 14॥

    लोकादिमग्निं तमुवाच तस्मै
    या इष्टका यावतीर्वा यथा वा ।
    स चापि तत्प्रत्यवदद्यथोक्तं
    अथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥

    lokādimagniṃ tamuvāca tasmai
    yā iṣṭakā yāvatīrvā yathā vā ।
    sa cāpi tatpratyavadadyathoktaṃ
    athāsya mṛtyuḥ punarevāha tuṣṭaḥ ॥ 15॥

    तमब्रवीत् प्रीयमाणो महात्मा
    वरं तवेहाद्य ददामि भूयः ।
    तवैव नाम्ना भविताऽयमग्निः
    सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥

    tamabravīt prīyamāṇo mahātmā
    varaṃ tavehādya dadāmi bhūyaḥ ।
    tavaiva nāmnā bhavitā'yamagniḥ
    sṛṅkāṃ cemāmanekarūpāṃ gṛhāṇa ॥ 16॥

    त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं
    त्रिकर्मकृत्तरति जन्ममृत्यू ।
    ब्रह्मजज्ञं देवमीड्यं विदित्वा
    निचाय्येमाँ शान्तिमत्यन्तमेति ॥ १७॥

    triṇāciketastribhiretya sandhiṃ
    trikarmakṛttarati janmamṛtyū ।
    brahmajajñaṃ devamīḍyaṃ viditvā
    nicāyyemām̐ śāntimatyantameti ॥ 17॥

    त्रिणाचिकेतस्त्रयमेतद्विदित्वा
    य एवं विद्वाँश्चिनुते नाचिकेतम् ।
    स मृत्युपाशान् पुरतः प्रणोद्य
    शोकातिगो मोदते स्वर्गलोके ॥ १८॥

    triṇāciketastrayametadviditvā
    ya evaṃ vidvām̐ścinute nāciketam ।
    sa mṛtyupāśān purataḥ praṇodya
    śokātigo modate svargaloke ॥ 18॥

    एष तेऽग्निर्नचिकेतः स्वर्ग्यो
    यमवृणीथा द्वितीयेन वरेण ।
    एतमग्निं तवैव प्रवक्ष्यन्ति जनासः
    तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥

    eṣa te'gnirnaciketaḥ svargyo
    yamavṛṇīthā dvitīyena vareṇa ।
    etamagniṃ tavaiva pravakṣyanti janāsaḥ
    tṛtīyaṃ varaṃ naciketo vṛṇīṣva ॥ 19॥

    येयं प्रेते विचिकित्सा मनुष्ये-
    ऽस्तीत्येके नायमस्तीति चैके ।
    एतद्विद्यामनुशिष्टस्त्वयाऽहं
    वराणामेष वरस्तृतीयः ॥ २०॥

    yeyaṃ prete vicikitsā manuṣye-
    'stītyeke nāyamastīti caike ।
    etadvidyāmanuśiṣṭastvayā'haṃ
    varāṇāmeṣa varastṛtīyaḥ ॥ 20॥

    देवैरत्रापि विचिकित्सितं पुरा
    न हि सुविज्ञेयमणुरेष धर्मः ।
    अन्यं वरं नचिकेतो वृणीष्व
    मा मोपरोत्सीरति मा सृजैनम् ॥ २१॥

    devairatrāpi vicikitsitaṃ purā
    na hi suvijñeyamaṇureṣa dharmaḥ ।
    anyaṃ varaṃ naciketo vṛṇīṣva
    mā moparotsīrati mā sṛjainam ॥ 21॥

    देवैरत्रापि विचिकित्सितं किल
    त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
    वक्ता चास्य त्वादृगन्यो न लभ्यो
    नान्यो वरस्तुल्य एतस्य कश्चित् ॥ २२॥

    devairatrāpi vicikitsitaṃ kila
    tvaṃ ca mṛtyo yanna sujñeyamāttha ।
    vaktā cāsya tvādṛganyo na labhyo
    nānyo varastulya etasya kaścit ॥ 22॥

    शतायुषः पुत्रपौत्रान्वृणीष्वा
    बहून्पशून् हस्तिहिरण्यमश्वान् ।
    भूमेर्महदायतनं वृणीष्व
    स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥

    śatāyuṣaḥ putrapautrānvṛṇīṣvā
    bahūnpaśūn hastihiraṇyamaśvān ।
    bhūmermahadāyatanaṃ vṛṇīṣva
    svayaṃ ca jīva śarado yāvadicchasi ॥ 23॥

    एतत्तुल्यं यदि मन्यसे वरं
    वृणीष्व वित्तं चिरजीविकां च ।
    महाभूमौ नचिकेतस्त्वमेधि
    कामानां त्वा कामभाजं करोमि ॥ २४॥

    etattulyaṃ yadi manyase varaṃ
    vṛṇīṣva vittaṃ cirajīvikāṃ ca ।
    mahābhūmau naciketastvamedhi
    kāmānāṃ tvā kāmabhājaṃ karomi ॥ 24॥

    ये ये कामा दुर्लभा मर्त्यलोके
    सर्वान् कामाँश्छन्दतः प्रार्थयस्व ।
    इमा रामाः सरथाः सतूर्या
    न हीदृशा लम्भनीया मनुष्यैः ।
    आभिर्मत्प्रत्ताभिः परिचारयस्व
    नचिकेतो मरणं माऽनुप्राक्षीः ॥ २५॥

    ye ye kāmā durlabhā martyaloke
    sarvān kāmām̐śchandataḥ prārthayasva ।
    imā rāmāḥ sarathāḥ satūryā
    na hīdṛśā lambhanīyā manuṣyaiḥ ।
    ābhirmatprattābhiḥ paricārayasva
    naciketo maraṇaṃ mā'nuprākṣīḥ ॥ 25॥

    श्वोभावा मर्त्यस्य यदन्तकैतत्
    सर्वेंद्रियाणां जरयंति तेजः ।
    अपि सर्वं जीवितमल्पमेव
    तवैव वाहास्तव नृत्यगीते ॥ २६॥

    śvobhāvā martyasya yadantakaitat
    sarveṃdriyāṇāṃ jarayaṃti tejaḥ ।
    api sarvaṃ jīvitamalpameva
    tavaiva vāhāstava nṛtyagīte ॥ 26॥

    न वित्तेन तर्पणीयो मनुष्यो
    लप्स्यामहे वित्तमद्राक्ष्म चेत्त्वा ।
    जीविष्यामो यावदीशिष्यसि त्वं
    वरस्तु मे वरणीयः स एव ॥ २७॥

    na vittena tarpaṇīyo manuṣyo
    lapsyāmahe vittamadrākṣma cettvā ।
    jīviṣyāmo yāvadīśiṣyasi tvaṃ
    varastu me varaṇīyaḥ sa eva ॥ 27॥

    अजीर्यताममृतानामुपेत्य
    जीर्यन्मर्त्यः क्वधःस्थः प्रजानन् ।
    अभिध्यायन् वर्णरतिप्रमोदान्
    अतिदीर्घे जीविते को रमेत ॥ २८॥

    ajīryatāmamṛtānāmupetya
    jīryanmartyaḥ kvadhaḥsthaḥ prajānan ।
    abhidhyāyan varṇaratipramodān
    atidīrghe jīvite ko rameta ॥ 28॥

    यस्मिन्निदं विचिकित्सन्ति मृत्यो
    यत्साम्पराये महति ब्रूहि नस्तत् ।
    योऽयं वरो गूढमनुप्रविष्टो
    नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥

    yasminnidaṃ vicikitsanti mṛtyo
    yatsāmparāye mahati brūhi nastat ।
    yo'yaṃ varo gūḍhamanupraviṣṭo
    nānyaṃ tasmānnaciketā vṛṇīte ॥ 29॥

    ॥ इति काठकोपनिषदि प्रथमाध्याये प्रथमा वल्ली ॥

    ॥ iti kāṭhakopaniṣadi prathamādhyāye prathamā vallī ॥

    Part I
    Canto II

    Part I
    Canto II

    अन्यच्छ्रेयोऽन्यदुतैव प्रेय-
    स्ते उभे नानार्थे पुरुषँ सिनीतः ।
    तयोः श्रेय आददानस्य साधु
    भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १॥

    anyacchreyo'nyadutaiva preya-
    ste ubhe nānārthe puruṣam̐ sinītaḥ ।
    tayoḥ śreya ādadānasya sādhu
    bhavati hīyate'rthādya u preyo vṛṇīte ॥ 1॥

    श्रेयश्च प्रेयश्च मनुष्यमेतः
    तौ सम्परीत्य विविनक्ति धीरः ।
    श्रेयो हि धीरोऽभि प्रेयसो वृणीते
    प्रेयो मन्दो योगक्षेमाद्वृणीते ॥ २॥

    śreyaśca preyaśca manuṣyametaḥ
    tau samparītya vivinakti dhīraḥ ।
    śreyo hi dhīro'bhi preyaso vṛṇīte
    preyo mando yogakṣemādvṛṇīte ॥ 2॥

    स त्वं प्रियान्प्रियरूपांश्च कामान्
    अभिध्यायन्नचिकेतोऽत्यस्राक्षीः ।
    नैतां सृङ्कां वित्तमयीमवाप्तो
    यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३॥

    sa tvaṃ priyānpriyarūpāṃśca kāmān
    abhidhyāyannaciketo'tyasrākṣīḥ ।
    naitāṃ sṛṅkāṃ vittamayīmavāpto
    yasyāṃ majjanti bahavo manuṣyāḥ ॥ 3॥

    दूरमेते विपरीते विषूची
    अविद्या या च विद्येति ज्ञाता ।
    विद्याभीप्सिनं नचिकेतसं मन्ये
    न त्वा कामा बहवोऽलोलुपन्त ॥ ४॥

    dūramete viparīte viṣūcī
    avidyā yā ca vidyeti jñātā ।
    vidyābhīpsinaṃ naciketasaṃ manye
    na tvā kāmā bahavo'lolupanta ॥ 4॥

    अविद्यायामन्तरे वर्तमानाः
    स्वयं धीराः पण्डितंमन्यमानाः ।
    दन्द्रम्यमाणाः परियन्ति मूढा
    अन्धेनैव नीयमाना यथान्धाः ॥ ५॥

    avidyāyāmantare vartamānāḥ
    svayaṃ dhīrāḥ paṇḍitaṃmanyamānāḥ ।
    dandramyamāṇāḥ pariyanti mūḍhā
    andhenaiva nīyamānā yathāndhāḥ ॥ 5॥

    न साम्परायः प्रतिभाति बालं
    प्रमाद्यन्तं वित्तमोहेन मूढम् ।
    अयं लोको नास्ति पर इति मानी
    पुनः पुनर्वशमापद्यते मे ॥ ६॥

    na sāmparāyaḥ pratibhāti bālaṃ
    pramādyantaṃ vittamohena mūḍham ।
    ayaṃ loko nāsti para iti mānī
    punaḥ punarvaśamāpadyate me ॥ 6॥

    श्रवणायापि बहुभिर्यो न लभ्यः
    शृण्वन्तोऽपि बहवो यं न विद्युः ।
    आश्चर्यो वक्ता कुशलोऽस्य लब्धा
    आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७॥

    śravaṇāyāpi bahubhiryo na labhyaḥ
    śṛṇvanto'pi bahavo yaṃ na vidyuḥ ।
    āścaryo vaktā kuśalo'sya labdhā
    āścaryo jñātā kuśalānuśiṣṭaḥ ॥ 7॥

    न नरेणावरेण प्रोक्त एष
    सुविज्ञेयो बहुधा चिन्त्यमानः ।
    अनन्यप्रोक्ते गतिरत्र नास्ति
    अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥ ८॥

    na nareṇāvareṇa prokta eṣa
    suvijñeyo bahudhā cintyamānaḥ ।
    ananyaprokte gatiratra nāsti
    aṇīyān hyatarkyamaṇupramāṇāt ॥ 8॥

    नैषा तर्केण मतिरापनेया
    प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
    यां त्वमापः सत्यधृतिर्बतासि
    त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९॥

    naiṣā tarkeṇa matirāpaneyā
    proktānyenaiva sujñānāya preṣṭha ।
    yāṃ tvamāpaḥ satyadhṛtirbatāsi
    tvādṛṅno bhūyānnaciketaḥ praṣṭā ॥ 9॥

    जानाम्यहं शेवधिरित्यनित्यं
    न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।
    ततो मया नाचिकेतश्चितोऽग्निः
    अनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥ १०॥

    jānāmyahaṃ śevadhirityanityaṃ
    na hyadhruvaiḥ prāpyate hi dhruvaṃ tat ।
    tato mayā nāciketaścito'gniḥ
    anityairdravyaiḥ prāptavānasmi nityam ॥ 10॥

    कामस्याप्तिं जगतः प्रतिष्ठां
    क्रतोरानन्त्यमभयस्य पारम् ।
    स्तोममहदुरुगायं प्रतिष्ठां दृष्ट्वा
    धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११॥

    kāmasyāptiṃ jagataḥ pratiṣṭhāṃ
    kratorānantyamabhayasya pāram ।
    stomamahadurugāyaṃ pratiṣṭhāṃ dṛṣṭvā
    dhṛtyā dhīro naciketo'tyasrākṣīḥ ॥ 11॥

    तं दुर्दर्शं गूढमनुप्रविष्टं
    गुहाहितं गह्वरेष्ठं पुराणम् ।
    अध्यात्मयोगाधिगमेन देवं
    मत्वा धीरो हर्षशोकौ जहाति ॥ १२॥

    taṃ durdarśaṃ gūḍhamanupraviṣṭaṃ
    guhāhitaṃ gahvareṣṭhaṃ purāṇam ।
    adhyātmayogādhigamena devaṃ
    matvā dhīro harṣaśokau jahāti ॥ 12॥

    एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः
    प्रवृह्य धर्म्यमणुमेतमाप्य ।
    स मोदते मोदनीयँ हि लब्ध्वा
    विवृतँ सद्म नचिकेतसं मन्ये ॥ १३॥

    etacchrutvā samparigṛhya martyaḥ
    pravṛhya dharmyamaṇumetamāpya ।
    sa modate modanīyam̐ hi labdhvā
    vivṛtam̐ sadma naciketasaṃ manye ॥ 13॥

    अन्यत्र धर्मादन्यत्राधर्मा-
    दन्यत्रास्मात्कृताकृतात् ।
    अन्यत्र भूताच्च भव्याच्च
    यत्तत्पश्यसि तद्वद ॥ १४॥

    anyatra dharmādanyatrādharmā-
    danyatrāsmātkṛtākṛtāt ।
    anyatra bhūtācca bhavyācca
    yattatpaśyasi tadvada ॥ 14॥

    सर्वे वेदा यत्पदमामनन्ति
    तपा्ँसि सर्वाणि च यद्वदन्ति ।
    यदिच्छन्तो ब्रह्मचर्यं चरन्ति
    तत्ते पद्ँ संग्रहेण ब्रवीम्योमित्येतत् ॥ १५॥

    sarve vedā yatpadamāmananti
    tapām̐si sarvāṇi ca yadvadanti ।
    yadicchanto brahmacaryaṃ caranti
    tatte padam̐ saṃgraheṇa bravīmyomityetat ॥ 15॥

    एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
    एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ॥ १६॥

    etaddhyevākṣaraṃ brahma etaddhyevākṣaraṃ param ।
    etaddhyevākṣaraṃ jñātvā yo yadicchati tasya tat ॥ 16॥

    एतदालम्बनँ श्रेष्ठमेतदालम्बनं परम् ।
    एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७॥

    etadālambanam̐ śreṣṭhametadālambanaṃ param ।
    etadālambanaṃ jñātvā brahmaloke mahīyate ॥ 17॥

    न जायते म्रियते वा विपश्चिन्
    नायं कुतश्चिन्न बभूव कश्चित् ।
    अजो नित्यः शाश्वतोऽयं पुराणो
    न हन्यते हन्यमाने शरीरे ॥ १८॥

    na jāyate mriyate vā vipaścin
    nāyaṃ kutaścinna babhūva kaścit ।
    ajo nityaḥ śāśvato'yaṃ purāṇo
    na hanyate hanyamāne śarīre ॥ 18॥

    हन्ता चेन्मन्यते हन्तुँ हतश्चेन्मन्यते हतम् ।
    उभौ तौ न विजानीतो नायँ हन्ति न हन्यते ॥ १९॥

    hantā cenmanyate hantum̐ hataścenmanyate hatam ।
    ubhau tau na vijānīto nāyam̐ hanti na hanyate ॥ 19॥

    अणोरणीयान्महतो महीया-
    नात्माऽस्य जन्तोर्निहितो गुहायाम् ।
    तमक्रतुः पश्यति वीतशोको
    धातुप्रसादान्महिमानमात्मनः ॥ २०॥

    aṇoraṇīyānmahato mahīyā-
    nātmā'sya jantornihito guhāyām ।
    tamakratuḥ paśyati vītaśoko
    dhātuprasādānmahimānamātmanaḥ ॥ 20॥

    आसीनो दूरं व्रजति शयानो याति सर्वतः ।
    कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१॥

    āsīno dūraṃ vrajati śayāno yāti sarvataḥ ।
    kastaṃ madāmadaṃ devaṃ madanyo jñātumarhati ॥ 21॥

    अशरीरँ शरीरेष्वनवस्थेष्ववस्थितम् ।
    महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२॥

    aśarīram̐ śarīreṣvanavastheṣvavasthitam ।
    mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥ 22॥

    नायमात्मा प्रवचनेन लभ्यो
    न मेधया न बहुना श्रुतेन ।
    यमेवैष वृणुते तेन लभ्यः
    तस्यैष आत्मा विवृणुते तनू्ँ स्वाम् ॥ २३॥

    nāyamātmā pravacanena labhyo
    na medhayā na bahunā śrutena ।
    yamevaiṣa vṛṇute tena labhyaḥ
    tasyaiṣa ātmā vivṛṇute tanūm̐ svām ॥ 23॥

    नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
    नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥ २४॥

    nāvirato duścaritānnāśānto nāsamāhitaḥ ।
    nāśāntamānaso vā'pi prajñānenainamāpnuyāt ॥ 24॥

    यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
    मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५॥

    yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ ।
    mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ ॥ 25॥

    इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली ॥

    iti kāṭhakopaniṣadi prathamādhyāye dvitīyā vallī ॥

    Part I
    Canto III

    Part I
    Canto III

    ऋतं पिबन्तौ सुकृतस्य लोके
    गुहां प्रविष्टौ परमे परार्धे ।
    छायातपौ ब्रह्मविदो वदन्ति
    पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ १॥

    ṛtaṃ pibantau sukṛtasya loke
    guhāṃ praviṣṭau parame parārdhe ।
    chāyātapau brahmavido vadanti
    pañcāgnayo ye ca triṇāciketāḥ ॥ 1॥

    यः सेतुरीजानानामक्षरं ब्रह्म यत् परम् ।
    अभयं तितीर्षतां पारं नाचिकेतँ शकेमहि ॥ २॥

    yaḥ seturījānānāmakṣaraṃ brahma yat param ।
    abhayaṃ titīrṣatāṃ pāraṃ nāciketam̐ śakemahi ॥ 2॥

    आत्मानँ रथितं विद्धि शरीरँ रथमेव तु ।
    बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ३॥

    ātmānam̐ rathitaṃ viddhi śarīram̐ rathameva tu ।
    buddhiṃ tu sārathiṃ viddhi manaḥ pragrahameva ca ॥ 3॥

    इन्द्रियाणि हयानाहुर्विषयाँ स्तेषु गोचरान् ।
    आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ४॥

    indriyāṇi hayānāhurviṣayām̐ steṣu gocarān ।
    ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ ॥ 4॥

    यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा ।
    तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ५॥

    yastvavijñānavānbhavatyayuktena manasā sadā ।
    tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ॥ 5॥

    यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा ।
    तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ६॥

    yastu vijñānavānbhavati yuktena manasā sadā ।
    tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ॥ 6॥

    यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः ।
    न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ७॥

    yastvavijñānavānbhavatyamanaskaḥ sadā'śuciḥ ।
    na sa tatpadamāpnoti saṃsāraṃ cādhigacchati ॥ 7॥

    यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः ।
    स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ८॥

    yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ ।
    sa tu tatpadamāpnoti yasmādbhūyo na jāyate ॥ 8॥

    विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।
    सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ९॥

    vijñānasārathiryastu manaḥ pragrahavānnaraḥ ।
    so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṃ padam ॥ 9॥

    इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
    मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ १०॥

    indriyebhyaḥ parā hyarthā arthebhyaśca paraṃ manaḥ ।
    manasastu parā buddhirbuddherātmā mahānparaḥ ॥ 10॥

    महतः परमव्यक्तमव्यक्तात्पुरुषः परः ।
    पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ११॥

    mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ ।
    puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ ॥ 11॥

    एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते ।
    दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ १२॥

    eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśate ।
    dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ॥ 12॥

    यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
    ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ १३॥

    yacchedvāṅmanasī prājñastadyacchejjñāna ātmani ।
    jñānamātmani mahati niyacchettadyacchecchānta ātmani ॥ 13॥

    उत्तिष्ठत जाग्रत
    प्राप्य वरान्निबोधत ।
    क्षुरस्य धारा निशिता दुरत्यया
    दुर्गं पथस्तत्कवयो वदन्ति ॥ १४॥

    uttiṣṭhata jāgrata
    prāpya varānnibodhata ।
    kṣurasya dhārā niśitā duratyayā
    durgaṃ pathastatkavayo vadanti ॥ 14॥

    अशब्दमस्पर्शमरूपमव्ययं
    तथाऽरसं नित्यमगन्धवच्च यत् ।
    अनाद्यनन्तं महतः परं ध्रुवं
    निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ १५॥

    aśabdamasparśamarūpamavyayaṃ
    tathā'rasaṃ nityamagandhavacca yat ।
    anādyanantaṃ mahataḥ paraṃ dhruvaṃ
    nicāyya tanmṛtyumukhāt pramucyate ॥ 15॥

    नाचिकेतमुपाख्यानं मृत्युप्रोक्तँ सनातनम् ।
    उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ १६॥

    nāciketamupākhyānaṃ mṛtyuproktam̐ sanātanam ।
    uktvā śrutvā ca medhāvī brahmaloke mahīyate ॥ 16॥

    य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि ।
    प्रयतः श्राद्धकाले वा तदानन्त्याय कल्पते ।
    तदानन्त्याय कल्पत इति ॥ १७॥

    ya imaṃ paramaṃ guhyaṃ śrāvayed brahmasaṃsadi ।
    prayataḥ śrāddhakāle vā tadānantyāya kalpate ।
    tadānantyāya kalpata iti ॥ 17॥

    इति काठकोपनिषदि प्रथमाध्याये तृतीया वल्ली ॥

    iti kāṭhakopaniṣadi prathamādhyāye tṛtīyā vallī ॥

    Part II
    Canto I

    Part II
    Canto I

    पराञ्चि खानि व्यतृणत् स्वयम्भू-
    स्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
    कश्चिद्धीरः प्रत्यगात्मानमैक्ष-
    दावृत्तचक्षुरमृतत्वमिच्छन् ॥ १॥

    parāñci khāni vyatṛṇat svayambhū-
    stasmātparāṅpaśyati nāntarātman ।
    kaściddhīraḥ pratyagātmānamaikṣa-
    dāvṛttacakṣuramṛtatvamicchan ॥ 1॥

    पराचः कामाननुयन्ति बाला-
    स्ते मृत्योर्यन्ति विततस्य पाशम् ।
    अथ धीरा अमृतत्वं विदित्वा
    ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥ २॥

    parācaḥ kāmānanuyanti bālā-
    ste mṛtyoryanti vitatasya pāśam ।
    atha dhīrā amṛtatvaṃ viditvā
    dhruvamadhruveṣviha na prārthayante ॥ 2॥

    येन रूपं रसं गन्धं शब्दान् स्पर्शा्ँश्च मैथुनान् ।
    एतेनैव विजानाति किमत्र परिशिष्यते । एतद्वै तत् ॥ ३॥

    yena rūpaṃ rasaṃ gandhaṃ śabdān sparśām̐śca maithunān ।
    etenaiva vijānāti kimatra pariśiṣyate । etadvai tat ॥ 3॥

    स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।
    महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ४॥

    svapnāntaṃ jāgaritāntaṃ cobhau yenānupaśyati ।
    mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati ॥ 4॥

    य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् ।
    ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ ५॥

    ya imaṃ madhvadaṃ veda ātmānaṃ jīvamantikāt ।
    īśānaṃ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 5॥

    यः पूर्वं तपसो जातमद्भ्यः पूर्वमजायत ।
    गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत । एतद्वै तत् ॥ ६॥

    yaḥ pūrvaṃ tapaso jātamadbhyaḥ pūrvamajāyata ।
    guhāṃ praviśya tiṣṭhantaṃ yo bhūtebhirvyapaśyata । etadvai tat ॥ 6॥

    या प्राणेन संभवत्यदितिर्देवतामयी ।
    गुहां प्रविश्य तिष्ठन्तीं या भूतेभिर्व्यजायत । एतद्वै तत् ॥ ७॥

    yā prāṇena saṃbhavatyaditirdevatāmayī ।
    guhāṃ praviśya tiṣṭhantīṃ yā bhūtebhirvyajāyata । etadvai tat ॥ 7॥

    अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
    दिवे दिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः । एतद्वै तत् ॥ ८॥

    araṇyornihito jātavedā garbha iva subhṛto garbhiṇībhiḥ ।
    dive dive īḍyo jāgṛvadbhirhaviṣmadbhirmanuṣyebhiragniḥ । etadvai tat ॥ 8॥

    यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति ।
    तं देवाः सर्वेऽर्पितास्तदु नात्येति कश्चन । एतद्वै तत् ॥ ९॥

    yataścodeti sūryo'staṃ yatra ca gacchati ।
    taṃ devāḥ sarve'rpitāstadu nātyeti kaścana । etadvai tat ॥ 9॥

    यदेवेह तदमुत्र यदमुत्र तदन्विह ।
    मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति ॥ १०॥

    yadeveha tadamutra yadamutra tadanviha ।
    mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati ॥ 10॥

    मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन ।
    मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥ ११॥

    manasaivedamāptavyaṃ neha nānā'sti kiṃcana ।
    mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati ॥ 11॥

    अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।
    ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥ १२॥

    aṅguṣṭhamātraḥ puruṣo madhya ātmani tiṣṭhati ।
    īśānaṃ bhūtabhavyasya na tato vijugupsate । etadvai tat ॥ 12॥

    अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः ।
    ईशानो भूतभव्यस्य स एवाद्य स उ श्वः । एतद्वै तत् ॥ १३॥

    aṅguṣṭhamātraḥ puruṣo jyotirivādhūmakaḥ ।
    īśāno bhūtabhavyasya sa evādya sa u śvaḥ । etadvai tat ॥ 13॥

    यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
    एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥ १४॥

    yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati ।
    evaṃ dharmān pṛthak paśyaṃstānevānuvidhāvati ॥ 14॥

    यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति ।
    एवं मुनेर्विजानत आत्मा भवति गौतम ॥ १५॥

    yathodakaṃ śuddhe śuddhamāsiktaṃ tādṛgeva bhavati ।
    evaṃ munervijānata ātmā bhavati gautama ॥ 15॥

    इति काठकोपनिषदि द्वितीयाध्याये प्रथमा वल्ली ॥

    iti kāṭhakopaniṣadi dvitīyādhyāye prathamā vallī ॥

    Part II
    Canto II

    Part II
    Canto II

    पुरमेकादशद्वारमजस्यावक्रचेतसः ।
    अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥

    puramekādaśadvāramajasyāvakracetasaḥ ।
    anuṣṭhāya na śocati vimuktaśca vimucyate । etadvai tat ॥ 1॥

    हँसः शुचिषद्वसुरान्तरिक्षसद-्
    होता वेदिषदतिथिर्दुरोणसत् ।
    नृषद्वरसदृतसद्व्योमसद्
    अब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ २॥

    ham̐saḥ śuciṣadvasurāntarikṣasad-
    hotā vediṣadatithirduroṇasat ।
    nṛṣadvarasadṛtasadvyomasad
    abjā gojā ṛtajā adrijā ṛtaṃ bṛhat ॥ 2॥

    ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।
    मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥

    ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati ।
    madhye vāmanamāsīnaṃ viśve devā upāsate ॥ 3॥

    अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।
    देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥

    asya visraṃsamānasya śarīrasthasya dehinaḥ ।
    dehādvimucyamānasya kimatra pariśiṣyate । etadvai tat ॥ 4॥

    न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
    इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ५॥

    na prāṇena nāpānena martyo jīvati kaścana ।
    itareṇa tu jīvanti yasminnetāvupāśritau ॥ 5॥

    हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।
    यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ६॥

    hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam ।
    yathā ca maraṇaṃ prāpya ātmā bhavati gautama ॥ 6॥

    योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
    स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ॥ ७॥

    yonimanye prapadyante śarīratvāya dehinaḥ ।
    sthāṇumanye'nusaṃyanti yathākarma yathāśrutam ॥ 7॥

    य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
    तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
    तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ ८॥

    ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ ।
    tadeva śukraṃ tadbrahma tadevāmṛtamucyate ।
    tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 8॥

    अग्निर्यथैको भुवनं प्रविष्टो
    रूपं रूपं प्रतिरूपो बभूव ।
    एकस्तथा सर्वभूतान्तरात्मा
    रूपं रूपं प्रतिरूपो बहिश्च ॥ ९॥

    agniryathaiko bhuvanaṃ praviṣṭo
    rūpaṃ rūpaṃ pratirūpo babhūva ।
    ekastathā sarvabhūtāntarātmā
    rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 9॥

    वायुर्यथैको भुवनं प्रविष्टो
    रूपं रूपं प्रतिरूपो बभूव ।
    एकस्तथा सर्वभूतान्तरात्मा
    रूपं रूपं प्रतिरूपो बहिश्च ॥ १०॥

    vāyuryathaiko bhuvanaṃ praviṣṭo
    rūpaṃ rūpaṃ pratirūpo babhūva ।
    ekastathā sarvabhūtāntarātmā
    rūpaṃ rūpaṃ pratirūpo bahiśca ॥ 10॥

    सूर्यो यथा सर्वलोकस्य चक्षुः
    न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
    एकस्तथा सर्वभूतान्तरात्मा
    न लिप्यते लोकदुःखेन बाह्यः ॥ ११॥

    sūryo yathā sarvalokasya cakṣuḥ
    na lipyate cākṣuṣairbāhyadoṣaiḥ ।
    ekastathā sarvabhūtāntarātmā
    na lipyate lokaduḥkhena bāhyaḥ ॥ 11॥

    एको वशी सर्वभूतान्तरात्मा
    एकं रूपं बहुधा यः करोति ।
    तमात्मस्थं येऽनुपश्यन्ति धीराः
    तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥

    eko vaśī sarvabhūtāntarātmā
    ekaṃ rūpaṃ bahudhā yaḥ karoti ।
    tamātmasthaṃ ye'nupaśyanti dhīrāḥ
    teṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12॥

    नित्योऽनित्यानां चेतनश्चेतनानाम्
    एको बहूनां यो विदधाति कामान् ।
    तमात्मस्थं येऽनुपश्यन्ति धीराः
    तेषां शान्तिः शाश्वती नेतरेषाम् ॥ १३॥

    nityo'nityānāṃ cetanaścetanānām
    eko bahūnāṃ yo vidadhāti kāmān ।
    tamātmasthaṃ ye'nupaśyanti dhīrāḥ
    teṣāṃ śāntiḥ śāśvatī netareṣām ॥ 13॥

    तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् ।
    कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ १४॥

    tadetaditi manyante'nirdeśyaṃ paramaṃ sukham ।
    kathaṃ nu tadvijānīyāṃ kimu bhāti vibhāti vā ॥ 14॥

    न तत्र सूर्यो भाति न चन्द्रतारकं
    नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
    तमेव भान्तमनुभाति सर्वं
    तस्य भासा सर्वमिदं विभाति ॥ १५॥

    na tatra sūryo bhāti na candratārakaṃ
    nemā vidyuto bhānti kuto'yamagniḥ ।
    tameva bhāntamanubhāti sarvaṃ
    tasya bhāsā sarvamidaṃ vibhāti ॥ 15॥

    इति काठकोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥

    iti kāṭhakopaniṣadi dvitīyādhyāye dvitīyā vallī ॥

    Part II
    Canto III

    Part II
    Canto III

    ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।
    तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
    तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥

    ūrdhvamūlo'vākśākha eṣo'śvatthaḥ sanātanaḥ ।
    tadeva śukraṃ tadbrahma tadevāmṛtamucyate ।
    tasmim̐llokāḥ śritāḥ sarve tadu nātyeti kaścana । etadvai tat ॥ 1॥

    यदिदं किं च जगत् सर्वं प्राण एजति निःसृतम् ।
    महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ॥ २॥

    yadidaṃ kiṃ ca jagat sarvaṃ prāṇa ejati niḥsṛtam ।
    mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti ॥ 2॥

    भयादस्याग्निस्तपति भयात्तपति सूर्यः ।
    भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ३॥

    bhayādasyāgnistapati bhayāttapati sūryaḥ ।
    bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ ॥ 3॥

    इह चेदशकद्बोद्धुं प्राक्षरीरस्य विस्रसः ।
    ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ४॥

    iha cedaśakadboddhuṃ prākṣarīrasya visrasaḥ ।
    tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥ 4॥

    यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
    यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके
    छायातपयोरिव ब्रह्मलोके ॥ ५॥

    yathā''darśe tathā''tmani yathā svapne tathā pitṛloke ।
    yathā'psu parīva dadṛśe tathā gandharvaloke
    chāyātapayoriva brahmaloke ॥ 5॥

    इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।
    पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ६॥

    indriyāṇāṃ pṛthagbhāvamudayāstamayau ca yat ।
    pṛthagutpadyamānānāṃ matvā dhīro na śocati ॥ 6॥

    इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।
    सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ७॥

    indriyebhyaḥ paraṃ mano manasaḥ sattvamuttamam ।
    sattvādadhi mahānātmā mahato'vyaktamuttamam ॥ 7॥

    अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।
    यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ॥ ८॥

    avyaktāttu paraḥ puruṣo vyāpako'liṅga eva ca ।
    yaṃ jñātvā mucyate janturamṛtatvaṃ ca gacchati ॥ 8॥

    न संदृशे तिष्ठति रूपमस्य
    न चक्षुषा पश्यति कश्चनैनम् ।
    हृदा मनीषा मनसाऽभिक्लृप्तो
    य एतद्विदुरमृतास्ते भवन्ति ॥ ९॥

    na saṃdṛśe tiṣṭhati rūpamasya
    na cakṣuṣā paśyati kaścanainam ।
    hṛdā manīṣā manasā'bhiklṛpto
    ya etadviduramṛtāste bhavanti ॥ 9॥

    यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
    बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ १०॥

    yadā pañcāvatiṣṭhante jñānāni manasā saha ।
    buddhiśca na viceṣṭate tāmāhuḥ paramāṃ gatim ॥ 10॥

    तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
    अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११॥

    tāṃ yogamiti manyante sthirāmindriyadhāraṇām ।
    apramattastadā bhavati yogo hi prabhavāpyayau ॥ 11॥

    नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
    अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ १२॥

    naiva vācā na manasā prāptuṃ śakyo na cakṣuṣā ।
    astīti bruvato'nyatra kathaṃ tadupalabhyate ॥ 12॥

    अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।
    अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ १३॥

    astītyevopalabdhavyastattvabhāvena cobhayoḥ ।
    astītyevopalabdhasya tattvabhāvaḥ prasīdati ॥ 13॥

    यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
    अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ १४॥

    yadā sarve pramucyante kāmā ye'sya hṛdi śritāḥ ।
    atha martyo'mṛto bhavatyatra brahma samaśnute ॥ 14॥

    यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः ।
    अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ १५॥

    yadā sarve prabhidyante hṛdayasyeha granthayaḥ ।
    atha martyo'mṛto bhavatyetāvaddhyanuśāsanam ॥ 15॥

    शतं चैका च हृदयस्य नाड्य-
    स्तासां मूर्धानमभिनिःसृतैका ।
    तयोर्ध्वमायन्नमृतत्वमेति
    विष्वङ्ङन्या उत्क्रमणे भवन्ति ॥ १६॥

    śataṃ caikā ca hṛdayasya nāḍya-
    stāsāṃ mūrdhānamabhiniḥsṛtaikā ।
    tayordhvamāyannamṛtatvameti
    viṣvaṅṅanyā utkramaṇe bhavanti ॥ 16॥

    अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
    सदा जनानां हृदये संनिविष्टः ।
    तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।
    तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ॥ १७॥

    aṅguṣṭhamātraḥ puruṣo'ntarātmā
    sadā janānāṃ hṛdaye saṃniviṣṭaḥ ।
    taṃ svāccharīrātpravṛhenmuñjādiveṣīkāṃ dhairyeṇa ।
    taṃ vidyācchukramamṛtaṃ taṃ vidyācchukramamṛtamiti ॥ 17॥

    मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा
    विद्यामेतां योगविधिं च कृत्स्नम् ।
    ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु-
    रन्योऽप्येवं यो विदध्यात्ममेव ॥ १८॥

    mṛtyuproktāṃ naciketo'tha labdhvā
    vidyāmetāṃ yogavidhiṃ ca kṛtsnam ।
    brahmaprāpto virajo'bhūdvimṛtyu-
    ranyo'pyevaṃ yo vidadhyātmameva ॥ 18॥

    सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ १९॥

    saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥ 19॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति काठकोपनिषदि द्वितीयाध्याये तृतीया वल्ली ॥

    iti kāṭhakopaniṣadi dvitīyādhyāye tṛtīyā vallī ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । sahavīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ तत् सत् ॥

    oṃ tat sat ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact