English Edition
    Library / Philosophy and Religion

    Brihadaranyaka Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    बृहदारण्यकोपनिषत्

    bṛhadāraṇyakopaniṣat

    काण्व पाठः ।

    kāṇva pāṭhaḥ ।

    A मधु काण्ड[उपदेश काण्ड]
    अध्याय I ब्राह्मण i-vi मन्त्राः ८० 1-...
    अध्याय II ब्राह्मण i-vi मन्त्राः ६६ 1-...
    B मुनि [याज्ञवल्क्य] काण्ड [उपपत्ति काण्ड]
    अध्याय III ब्राह्मण i-ix मन्त्राः ९२ 1-...
    अध्याय IV ब्राह्मण i-vi मन्त्राः ९२ 1-...
    C खिल काण्ड[उपासना काण्ड]
    अध्याय V ब्राह्मण i-xv मन्त्राः ३३ 1-...
    अध्याय VI ब्राह्मण i-v मन्त्राः ७५ 1-...

    A madhu kāṇḍa[upadeśa kāṇḍa]
    adhyāya I brāhmaṇa i-vi mantrāḥ 80 1-...
    adhyāya II brāhmaṇa i-vi mantrāḥ 66 1-...
    B muni [yājñavalkya] kāṇḍa [upapatti kāṇḍa]
    adhyāya III brāhmaṇa i-ix mantrāḥ 92 1-...
    adhyāya IV brāhmaṇa i-vi mantrāḥ 92 1-...
    C khila kāṇḍa[upāsanā kāṇḍa]
    adhyāya V brāhmaṇa i-xv mantrāḥ 33 1-...
    adhyāya VI brāhmaṇa i-v mantrāḥ 75 1-...

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदुच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamaducyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथ प्रथमोऽध्यायः ।

    atha prathamo'dhyāyaḥ ।

    अथ प्रथमं ब्राह्मणम् ।

    atha prathamaṃ brāhmaṇam ।

    मन्त्र १ [I.i.1]
    उषा वा अश्वस्य मेध्यस्य शिरः । सूर्यश्चक्षुर्वातः प्राणो
    व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य । द्यौः
    पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे
    अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च
    पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो
    मा्ँसान्यूवध्य्ँ सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च
    पर्वता ओषधयश्च वनस्पतयश्च लोमान्युद्यन्पूर्वार्धो
    निम्लोचञ्जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते
    तत्स्तनयति यन्मेहति तद्वर्षति वागेवास्य वाक् ॥ १॥

    mantra 1 [I.i.1]
    uṣā vā aśvasya medhyasya śiraḥ । sūryaścakṣurvātaḥ prāṇo
    vyāttamagnirvaiśvānaraḥ saṃvatsara ātmā'śvasya medhyasya । dyauḥ
    pṛṣṭhamantarikṣamudaraṃ pṛthivī pājasyaṃ diśaḥ pārśve
    avāntaradiśaḥ parśava ṛtavo'ṅgāni māsāścārdhamāsāśca
    parvāṇyahorātrāṇi pratiṣṭhā nakṣatrāṇyasthīni nabho
    mām̐sānyūvadhyam̐ sikatāḥ sindhavo gudā yakṛcca klomānaśca
    parvatā oṣadhayaśca vanaspatayaśca lomānyudyanpūrvārdho
    nimlocañjaghanārdho yadvijṛmbhate tadvidyotate yadvidhūnute
    tatstanayati yanmehati tadvarṣati vāgevāsya vāk ॥ 1॥

    मन्त्र २ [I.i.2]
    अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनी
    रात्रिरेनं पश्चान्महिमाऽन्वजायत तस्यापरे समुद्रे योनिरेतौ वा अश्वं
    महिमानावभितः सम्बभूवतुर्हयो भूत्वा देवानवहद् वाजी गन्धर्वान्
    अर्वाऽसुरान् अश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ २॥

    mantra 2 [I.i.2]
    aharvā aśvaṃ purastānmahimā'nvajāyata tasya pūrve samudre yonī
    rātrirenaṃ paścānmahimā'nvajāyata tasyāpare samudre yoniretau vā aśvaṃ
    mahimānāvabhitaḥ sambabhūvaturhayo bhūtvā devānavahad vājī gandharvān
    arvā'surān aśvo manuṣyān samudra evāsya bandhuḥ samudro yoniḥ ॥ 2॥

    इति प्रथमं ब्राहमणम् ॥

    iti prathamaṃ brāhamaṇam ॥

    अथ द्वितीयं ब्राह्मणम् ।

    atha dvitīyaṃ brāhmaṇam ।

    मन्त्र १ [I.ii.1]
    नैवेह किंचनाग्र आसीन् मृत्युनैवेदमावृतमासीदशनाययाऽशनाया
    हि मृत्युस्तन्मनोऽकुरुताऽऽत्मन्वी स्यामिति । सोऽर्चन्नचरत्
    तस्यार्चत आपोऽजायन्तार्चते वै मे कमभूदिति । तदेवार्क्यस्यार्कत्वम् ।
    क्ँ ह वा अस्मै भवति य एवमेतदर्कस्यार्कत्वं वेद ॥ १॥

    mantra 1 [I.ii.1]
    naiveha kiṃcanāgra āsīn mṛtyunaivedamāvṛtamāsīdaśanāyayā'śanāyā
    hi mṛtyustanmano'kurutā''tmanvī syāmiti । so'rcannacarat
    tasyārcata āpo'jāyantārcate vai me kamabhūditi । tadevārkyasyārkatvam ।
    kam̐ ha vā asmai bhavati ya evametadarkasyārkatvaṃ veda ॥ 1॥

    मन्त्र २[I.ii.2]
    आपो वा अर्क तद्यदपा्ँ शर आसीत् तत्समहन्यत । सा पृथिव्यभवत्
    तस्यामश्राम्यत् तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः ॥ २॥

    mantra 2[I.ii.2]
    āpo vā arka tadyadapām̐ śara āsīt tatsamahanyata । sā pṛthivyabhavat
    tasyāmaśrāmyat tasya śrāntasya taptasya tejo raso niravartatāgniḥ ॥ 2॥

    मन्त्र ३ [I.ii.3]
    स त्रेधाऽऽत्मानं व्यकुरुताऽऽदित्यं तृतीयं वायुं तृतीय्ँ ।
    स एष प्राणस्त्रेधा विहितस्तस्य प्राची दिक्षिरोऽसौ चासौ चेर्माव
    अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ दक्षिणा चोदीची
    च पार्श्वे द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः स एषोऽप्सु
    प्रतिष्ठितो यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ ३॥

    mantra 3 [I.ii.3]
    sa tredhā''tmānaṃ vyakurutā''dityaṃ tṛtīyaṃ vāyuṃ tṛtīyam̐ ।
    sa eṣa prāṇastredhā vihitastasya prācī dikṣiro'sau cāsau cermāva
    athāsya pratīcī dikpucchamasau cāsau ca sakthyau dakṣiṇā codīcī
    ca pārśve dyauḥ pṛṣṭhamantarikṣamudaramiyamuraḥ sa eṣo'psu
    pratiṣṭhito yatra kva caiti tadeva pratitiṣṭhatyevaṃ vidvān ॥ 3॥

    मन्त्र ४[I.ii.4]
    सोऽकामयत द्वितीयो म आत्मा जायेतेति । स मनसा वाचं
    मिथुन्ँ समभवदशनाया मृत्युस्तद्यद्रेत आसीत् स
    संवत्सरोऽभवन् न ह पुरा ततः संवत्सर आस । तमेतावन्तं
    कालमबिभर्यावान्संवत्सरस्तमेतावतः कालस्य परस्तादसृजत ।
    तं जातमभिव्याददात् स भाणकरोत् सैव वागभवत् ॥ ४॥

    mantra 4[I.ii.4]
    so'kāmayata dvitīyo ma ātmā jāyeteti । sa manasā vācaṃ
    mithunam̐ samabhavadaśanāyā mṛtyustadyadreta āsīt sa
    saṃvatsaro'bhavan na ha purā tataḥ saṃvatsara āsa । tametāvantaṃ
    kālamabibharyāvānsaṃvatsarastametāvataḥ kālasya parastādasṛjata ।
    taṃ jātamabhivyādadāt sa bhāṇakarot saiva vāgabhavat ॥ 4॥

    मन्त्र ५[I.ii.5]
    स ऐक्षत यदि वा इममभिम्ँस्ये कनीयोऽन्नं करिष्य इति ।
    स तया वाचा तेनाऽऽत्मनेद्ँ सर्वमसृजत यदिदं
    किञ्चर्चो यजू्ँषि सामानि छन्दा्ँसि यज्ञान् प्रजाः
    पशून् स यद्यदेवासृजत तत्तदत्तुमध्रियत । सर्वं वा अत्तीति
    तददितेरदितित्व्ँ । सर्वस्यैतस्यात्ता भवति सर्वमस्यान्नं भवति
    य एवमेतददितेरदितित्वं वेद ॥ ५॥

    mantra 5[I.ii.5]
    sa aikṣata yadi vā imamabhimam̐sye kanīyo'nnaṃ kariṣya iti ।
    sa tayā vācā tenā''tmanedam̐ sarvamasṛjata yadidaṃ
    kiñcarco yajūm̐ṣi sāmāni chandām̐si yajñān prajāḥ
    paśūn sa yadyadevāsṛjata tattadattumadhriyata । sarvaṃ vā attīti
    tadaditeradititvam̐ । sarvasyaitasyāttā bhavati sarvamasyānnaṃ bhavati
    ya evametadaditeradititvaṃ veda ॥ 5॥

    मन्त्र ६[I.ii.6]
    सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति । सोऽश्राम्यत् स
    तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् प्राणा
    वै यशो वीर्यम् । तत् प्राणेषूत्क्रान्तेषु शरीर्ँ श्वयितुमध्रियत
    तस्य शरीर एव मन आसीत् ॥ ६॥

    mantra 6[I.ii.6]
    so'kāmayata bhūyasā yajñena bhūyo yajeyeti । so'śrāmyat sa
    tapo'tapyata । tasya śrāntasya taptasya yaśo vīryamudakrāmat prāṇā
    vai yaśo vīryam । tat prāṇeṣūtkrānteṣu śarīram̐ śvayitumadhriyata
    tasya śarīra eva mana āsīt ॥ 6॥

    मन्त्र ७[I.ii.7]
    सोऽकामयत मेध्यं म इद्ँ स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः
    समभवद् यदश्वत् तन्मेध्यमभूदिति । तदेवाश्वमेधस्याश्वमेधत्वं
    एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत ।
    त्ँ संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः
    प्रत्यौहत् तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्त एष ह वा
    अश्वमेधो य एष तपति तस्य संवत्सर आत्माऽयमग्निरर्कस्तस्येमे लोका
    आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप
    पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्याऽऽत्मा
    भवत्येतासां देवतानामेको भवति ॥ ७॥

    mantra 7[I.ii.7]
    so'kāmayata medhyaṃ ma idam̐ syādātmanvyanena syāmiti । tato'śvaḥ
    samabhavad yadaśvat tanmedhyamabhūditi । tadevāśvamedhasyāśvamedhatvaṃ
    eṣa ha vā aśvamedhaṃ veda ya enamevaṃ veda । tamanavarudhyaivāmanyata ।
    tam̐ saṃvatsarasya parastādātmana ālabhata । paśūndevatābhyaḥ
    pratyauhat tasmātsarvadevatyaṃ prokṣitaṃ prājāpatyamālabhanta eṣa ha vā
    aśvamedho ya eṣa tapati tasya saṃvatsara ātmā'yamagnirarkastasyeme lokā
    ātmānastāvetāvarkāśvamedhau । so punarekaiva devatā bhavati mṛtyurevāpa
    punarmṛtyuṃ jayati nainaṃ mṛtyurāpnoti mṛtyurasyā''tmā
    bhavatyetāsāṃ devatānāmeko bhavati ॥ 7॥

    इति द्वितीयं ब्राह्मणम् ॥

    iti dvitīyaṃ brāhmaṇam ॥

    अथ तृतीयं ब्राह्मणम् ।

    atha tṛtīyaṃ brāhmaṇam ।

    मन्त्र १ [I.iii.1]
    द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एव देवा ज्यायसा
    असुरास्त एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्तासुरान्यज्ञ
    उद्गीथेनात्ययामेति ॥ १॥

    mantra 1 [I.iii.1]
    dvayā ha prājāpatyā devāścāsurāśca । tataḥ kānīyasā eva devā jyāyasā
    asurāsta eṣu lokeṣvaspardhanta । te ha devā ūcurhantāsurānyajña
    udgīthenātyayāmeti ॥ 1॥

    मन्त्र २[I.iii.2]
    ते ह वाचमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यो वागुदगायद् यो वाचि
    भोगस्तं देवेभ्य आगायद् यत्कल्याणं वदति तदात्मने । ते विदुरनेन
    वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य पाप्मनाऽविध्यन् स यः स
    पाप्मा यदेवेदमप्रतिरूपं वदति स एव स पाप्मा ॥ २॥

    mantra 2[I.iii.2]
    te ha vācamūcustvaṃ na udgāyeti । tatheti । tebhyo vāgudagāyad yo vāci
    bhogastaṃ devebhya āgāyad yatkalyāṇaṃ vadati tadātmane । te viduranena
    vai na udgātrā'tyeṣyantīti । tamabhidrutya pāpmanā'vidhyan sa yaḥ sa
    pāpmā yadevedamapratirūpaṃ vadati sa eva sa pāpmā ॥ 2॥

    मन्त्र ३[I.iii.3]
    अथ ह प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः प्राण उदगायद्
    यः प्राणे भोगस्तं देवेभ्य आगायद् यत्कल्याणं जिघ्रति तदात्मने ।
    ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
    पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति स एव
    स पाप्मा ॥ ३॥

    mantra 3[I.iii.3]
    atha ha prāṇamūcustvaṃ na udgāyeti । tatheti । tebhyaḥ prāṇa udagāyad
    yaḥ prāṇe bhogastaṃ devebhya āgāyad yatkalyāṇaṃ jighrati tadātmane ।
    te viduranena vai na udgātrā'tyeṣyantīti । tamabhidrutya
    pāpmanā'vidhyan sa yaḥ sa pāpmā yadevedamapratirūpaṃ jighrati sa eva
    sa pāpmā ॥ 3॥

    मन्त्र ४[I.iii.4]
    अथ ह चक्षुरूचुस्त्वं न उद्गायेति । तथेति । तेभ्यश्चक्षुरुदगायद्
    यश्चक्षुषि भोगस्तं देवेभ्य आगायद् यत्कल्याणं पश्यति
    तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
    पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति स एव
    स पाप्मा ॥ ४॥

    mantra 4[I.iii.4]
    atha ha cakṣurūcustvaṃ na udgāyeti । tatheti । tebhyaścakṣurudagāyad
    yaścakṣuṣi bhogastaṃ devebhya āgāyad yatkalyāṇaṃ paśyati
    tadātmane । te viduranena vai na udgātrā'tyeṣyantīti । tamabhidrutya
    pāpmanā'vidhyan sa yaḥ sa pāpmā yadevedamapratirūpaṃ paśyati sa eva
    sa pāpmā ॥ 4॥

    मन्त्र ५[I.iii.5]
    अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति । तथेति । तेभ्यः श्रोत्रमुदगायद्
    यः श्रोत्रे भोगस्तं देवेभ्य आगायद् यत्कल्याण्ँ शृणोति
    तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
    पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूप्ँ शृणोति स
    एव स पाप्मा ॥ ५॥

    mantra 5[I.iii.5]
    atha ha śrotramūcustvaṃ na udgāyeti । tatheti । tebhyaḥ śrotramudagāyad
    yaḥ śrotre bhogastaṃ devebhya āgāyad yatkalyāṇam̐ śṛṇoti
    tadātmane । te viduranena vai na udgātrā'tyeṣyantīti । tamabhidrutya
    pāpmanā'vidhyan sa yaḥ sa pāpmā yadevedamapratirūpam̐ śṛṇoti sa
    eva sa pāpmā ॥ 5॥

    मन्त्र ६[I.iii.6]
    अथ ह मन ऊचुस्त्वं न उद्गायेति । तथेति । तेभ्यो मन उदगायद्
    यो मनसि भोगस्तं देवेभ्य आगायद् यत्कल्याण्ँ सङ्कल्पयति
    तदात्मने । ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
    पाप्मनाऽविध्यन् स यः स पाप्मा यदेवेदमप्रतिरूप्ँ सङ्कल्पयति स
    एव स पाप्मैवमु खल्वेता देवताः पाप्मभिरुपासृजन् पाप्मभिसुपासृजन्
    एवमेनाः पाप्मनाऽविध्यन् ॥ ६॥

    mantra 6[I.iii.6]
    atha ha mana ūcustvaṃ na udgāyeti । tatheti । tebhyo mana udagāyad
    yo manasi bhogastaṃ devebhya āgāyad yatkalyāṇam̐ saṅkalpayati
    tadātmane । te viduranena vai na udgātrā'tyeṣyantīti । tamabhidrutya
    pāpmanā'vidhyan sa yaḥ sa pāpmā yadevedamapratirūpam̐ saṅkalpayati sa
    eva sa pāpmaivamu khalvetā devatāḥ pāpmabhirupāsṛjan pāpmabhisupāsṛjan
    evamenāḥ pāpmanā'vidhyan ॥ 6॥

    मन्त्र ७[I.iii.7]
    अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति । तथेति । तेभ्य एष
    प्राण उदगायत् ते विदुरनेन वै न उद्गात्राऽत्येष्यन्तीति । तमभिद्रुत्य
    पाप्मनाविध्यन् । स यथाश्मानमृत्वा लोष्टो विध्व्ँसेतैव्ँ
    हैव विध्व्ँसमाना विष्वञ्चो विनेशुस्ततो देवा अभवन् पराऽसुराः ।
    भवत्यात्मना पराऽस्य द्विषन्भ्रातृव्यो भवति य एवं वेद ॥ ७॥

    mantra 7[I.iii.7]
    atha hemamāsanyaṃ prāṇamūcustvaṃ na udgāyeti । tatheti । tebhya eṣa
    prāṇa udagāyat te viduranena vai na udgātrā'tyeṣyantīti । tamabhidrutya
    pāpmanāvidhyan । sa yathāśmānamṛtvā loṣṭo vidhvam̐setaivam̐
    haiva vidhvam̐samānā viṣvañco vineśustato devā abhavan parā'surāḥ ।
    bhavatyātmanā parā'sya dviṣanbhrātṛvyo bhavati ya evaṃ veda ॥ 7॥

    मन्त्र ८[I.iii.8]
    ते होचुः क्व नु सोऽभूद् यो न इत्थमसक्तेत्ययमास्येऽन्तरिति सोऽयास्य
    आङ्गिरसोऽङ्गाना्ँ हि रसः ॥ ८॥

    mantra 8[I.iii.8]
    te hocuḥ kva nu so'bhūd yo na itthamasaktetyayamāsye'ntariti so'yāsya
    āṅgiraso'ṅgānām̐ hi rasaḥ ॥ 8॥

    मन्त्र ९[I.iii.9]
    सा वा एषा देवता दूर्नाम दूर्ँ ह्यस्या मृत्युर्दूर्ँ ह वा
    अस्मान्मृत्युर्भवति य एवं वेद ॥ ९॥

    mantra 9[I.iii.9]
    sā vā eṣā devatā dūrnāma dūram̐ hyasyā mṛtyurdūram̐ ha vā
    asmānmṛtyurbhavati ya evaṃ veda ॥ 9॥

    मन्त्र १०[I.iii.10]
    सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्राऽऽसां
    दिशामन्तस्तद्गमयां चकार तदासां पाप्मनो विन्यदधात् तस्मान्न
    जनमियान् नान्तमियान् नेत्पाप्मानं मृत्युमन्ववायानीति ॥ १०॥

    mantra 10[I.iii.10]
    sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyumapahatya yatrā''sāṃ
    diśāmantastadgamayāṃ cakāra tadāsāṃ pāpmano vinyadadhāt tasmānna
    janamiyān nāntamiyān netpāpmānaṃ mṛtyumanvavāyānīti ॥ 10॥

    मन्त्र ११[I.iii.11]
    सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना
    मृत्युमत्यवहत् ॥ ११॥

    mantra 11[I.iii.11]
    sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyumapahatyāthainā
    mṛtyumatyavahat ॥ 11॥

    मन्त्र १२[I.iii.12]
    स वै वाचमेव प्रथमामत्यवहत् सा यदा मृत्युमत्यमुच्यत
    सोऽग्निरभवत् सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ १२॥

    mantra 12[I.iii.12]
    sa vai vācameva prathamāmatyavahat sā yadā mṛtyumatyamucyata
    so'gnirabhavat so'yamagniḥ pareṇa mṛtyumatikrānto dīpyate ॥ 12॥

    मन्त्र १३[I.iii.13]
    अथ प्राणमत्यवहत् स यदा मृत्युमत्यमुच्यत स वायुरभवत् सोऽयं
    वायुः परेण मृत्युमतिक्रान्तः पवते ॥ १३॥

    mantra 13[I.iii.13]
    atha prāṇamatyavahat sa yadā mṛtyumatyamucyata sa vāyurabhavat so'yaṃ
    vāyuḥ pareṇa mṛtyumatikrāntaḥ pavate ॥ 13॥

    मन्त्र १४[I.iii.14]
    अथ चक्षुरत्यवहत् तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत्
    सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ १४॥

    mantra 14[I.iii.14]
    atha cakṣuratyavahat tadyadā mṛtyumatyamucyata sa ādityo'bhavat
    so'sāvādityaḥ pareṇa mṛtyumatikrāntastapati ॥ 14॥

    मन्त्र १५[I.iii.15]
    अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत ता
    दिशोऽभव्ँस्ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ १५॥

    mantra 15[I.iii.15]
    atha śrotramatyavahat tadyadā mṛtyumatyamucyata tā
    diśo'bhavam̐stā imā diśaḥ pareṇa mṛtyumatikrāntāḥ ॥ 15॥

    मन्त्र १६[I.iii.16]
    अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत्
    सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भात्येव्ँ ह वा एनमेषा
    देवता मृत्युमतिवहति य एवं वेद ॥ १६॥

    mantra 16[I.iii.16]
    atha mano'tyavahat tadyadā mṛtyumatyamucyata sa candramā abhavat
    so'sau candraḥ pareṇa mṛtyumatikrānto bhātyevam̐ ha vā enameṣā
    devatā mṛtyumativahati ya evaṃ veda ॥ 16॥

    मन्त्र १७[I.iii.17]
    अथाऽऽत्मनेऽन्नाद्यमागायद् यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यत
    इह प्रतितिष्ठति ॥ १७॥

    mantra 17[I.iii.17]
    athā''tmane'nnādyamāgāyad yaddhi kiñcānnamadyate'nenaiva tadadyata
    iha pratitiṣṭhati ॥ 17॥

    मन्त्र १८[I.iii.18]
    ते देवा अब्रुवन्न् एतावद्वा इद्ँ सर्वं यदन्नं तदात्मन
    आगासीरनु नोऽस्मिन्नन्न आभजस्वेति । ते वै माऽभिसंविशतेति ।
    तथेति । त्ँ समन्तं परिण्यविशन्त । तस्माद्यदनेनान्नमत्ति
    तेनैतास्तृप्यन्त्येव्ँ ह वा एन्ँ स्वा अभिसंविशन्ति भर्ता
    स्वाना्ँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
    य उ हैवंविद्ँ स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो
    भवत्यथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स
    हैवालं भार्येभ्यो भवति ॥ १८॥

    mantra 18[I.iii.18]
    te devā abruvann etāvadvā idam̐ sarvaṃ yadannaṃ tadātmana
    āgāsīranu no'sminnanna ābhajasveti । te vai mā'bhisaṃviśateti ।
    tatheti । tam̐ samantaṃ pariṇyaviśanta । tasmādyadanenānnamatti
    tenaitāstṛpyantyevam̐ ha vā enam̐ svā abhisaṃviśanti bhartā
    svānām̐ śreṣṭhaḥ pura etā bhavatyannādo'dhipatirya evaṃ veda ।
    ya u haivaṃvidam̐ sveṣu pratipratirbubhūṣati na haivālaṃ bhāryebhyo
    bhavatyatha ya evaitamanubhavati yo vaitamanu bhāryān bubhūrṣati sa
    haivālaṃ bhāryebhyo bhavati ॥ 18॥

    मन्त्र १९[I.iii.19]
    सोऽयास्य आङ्गिरसोऽङ्गाना्ँ हि रसः । प्राणो वा अङ्गाना्ँ रसः ।
    प्राणो हि वा अङ्गाना्ँ रसस्तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति
    तदेव तच्छुष्यत्येष हि वा अङ्गाना्ँ रसः ॥ १९॥

    mantra 19[I.iii.19]
    so'yāsya āṅgiraso'ṅgānām̐ hi rasaḥ । prāṇo vā aṅgānām̐ rasaḥ ।
    prāṇo hi vā aṅgānām̐ rasastasmādyasmātkasmāccāṅgātprāṇa utkrāmati
    tadeva tacchuṣyatyeṣa hi vā aṅgānām̐ rasaḥ ॥ 19॥

    मन्त्र २०[I.iii.20]
    एष उ एव बृहस्पतिर्वाग्वै बृहती तस्या एष पतिस्तस्मादु
    बृहस्पतिः ॥ २०॥

    mantra 20[I.iii.20]
    eṣa u eva bṛhaspatirvāgvai bṛhatī tasyā eṣa patistasmādu
    bṛhaspatiḥ ॥ 20॥

    मन्त्र २१[I.iii.21]
    एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु
    ब्रह्मणस्पतिः ॥ २१॥

    mantra 21[I.iii.21]
    eṣa u eva brahmaṇaspatirvāgvai brahma tasyā eṣa patistasmādu
    brahmaṇaspatiḥ ॥ 21॥

    मन्त्र २२[I.iii.22]
    एष उ एव साम वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
    यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः
    समोऽनेन सर्वेण तस्माद्वेव सामाश्नुते साम्नः सायुज्य्ँ सलोकतां
    य एवमेतत्साम वेद ॥ २२॥

    mantra 22[I.iii.22]
    eṣa u eva sāma vāgvai sāmaiṣa sā cāmaśceti tatsāmnaḥ sāmatvam ।
    yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhistribhirlokaiḥ
    samo'nena sarveṇa tasmādveva sāmāśnute sāmnaḥ sāyujyam̐ salokatāṃ
    ya evametatsāma veda ॥ 22॥

    मन्त्र २३[I.iii.23]
    एष उ वा उद्गीथः । प्राणो वा उत् प्राणेन हीद्ँ सर्वमुत्तब्धम् ।
    वागेव गीथोच्च गीथा चेति स उद्गीथः ॥ २३॥

    mantra 23[I.iii.23]
    eṣa u vā udgīthaḥ । prāṇo vā ut prāṇena hīdam̐ sarvamuttabdham ।
    vāgeva gīthocca gīthā ceti sa udgīthaḥ ॥ 23॥

    मन्त्र २४[I.iii.24]
    तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाचायं त्यस्य
    राजा मूर्धानं विपातयताद् यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
    वाचा च ह्येव स प्राणेन चोदगायदिति ॥ २४॥

    mantra 24[I.iii.24]
    taddhāpi brahmadattaścaikitāneyo rājānaṃ bhakṣayannuvācāyaṃ tyasya
    rājā mūrdhānaṃ vipātayatād yadito'yāsya āṅgiraso'nyenodagāyaditi ।
    vācā ca hyeva sa prāṇena codagāyaditi ॥ 24॥

    मन्त्र २५[I.iii.25]
    तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् । तस्य वै स्वर
    एव स्वम् । तस्मादार्त्विज्यं करिष्यन्वाचि स्वरमिच्छेत तया वाचा
    स्वरसम्पन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त
    एवाथो यस्य स्वं भवति । भवति हास्य स्वं य एवमेतत्साम्नः स्वं
    वेद ॥ २५॥

    mantra 25[I.iii.25]
    tasya haitasya sāmno yaḥ svaṃ veda bhavati hāsya svam । tasya vai svara
    eva svam । tasmādārtvijyaṃ kariṣyanvāci svaramiccheta tayā vācā
    svarasampannayā''rtvijyaṃ kuryāt tasmādyajñe svaravantaṃ didṛkṣanta
    evātho yasya svaṃ bhavati । bhavati hāsya svaṃ ya evametatsāmnaḥ svaṃ
    veda ॥ 25॥

    मन्त्र २६[I.iii.26]
    तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् । तस्य वै
    स्वर एव सुवर्णम् । भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं
    वेद ॥ २६॥

    mantra 26[I.iii.26]
    tasya haitasya sāmno yaḥ suvarṇaṃ veda bhavati hāsya suvarṇam । tasya vai
    svara eva suvarṇam । bhavati hāsya suvarṇaṃ ya evametatsāmnaḥ suvarṇaṃ
    veda ॥ 26॥

    मन्त्र २७[I.iii.27]
    तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति । तस्य
    वै वागेव प्रतिष्ठा वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते
    ऽन्न इत्यु हैक आहुः ॥ २७॥

    mantra 27[I.iii.27]
    tasya haitasya sāmno yaḥ pratiṣṭhāṃ veda prati ha tiṣṭhati । tasya
    vai vāgeva pratiṣṭhā vāci hi khalveṣa etatprāṇaḥ pratiṣṭhito gīyate
    'nna ityu haika āhuḥ ॥ 27॥

    मन्त्र २८[I.iii.28]
    अथातः पवमानानामेवाभ्यारोहः । स वै खलु प्रस्तोता साम
    प्रस्तौति । स यत्र प्रस्तुयात् तदेतानि जपेदसतो मा सद् गमय
    तमसो मा ज्योतिर्गमय मृत्योर्माऽमृतं गमयेति । स यदाहासतो मा
    सद्गमयेति मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमयामृतं
    मा कुर्वित्येवैतदाह । तमसो मा ज्योतिर्गमयेति मृत्युर्वै तमो
    ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
    मृत्योर्मामृतं गमयेति नात्र तिरोहितमिवास्त्यथ यानीतराणि
    स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् तस्मादु तेषु वरं वृणीत यं
    कामं कामयेत त्ँ । स एष एवंविदुद्गाताऽऽत्मने वा यजमानाय वा
    यं कामं कामयते तमागायति । तद्धैतल्लोकजिदेव न हैवालोक्यताया
    आशास्ति य एवमेतत्साम वेद ॥ २८॥

    mantra 28[I.iii.28]
    athātaḥ pavamānānāmevābhyārohaḥ । sa vai khalu prastotā sāma
    prastauti । sa yatra prastuyāt tadetāni japedasato mā sad gamaya
    tamaso mā jyotirgamaya mṛtyormā'mṛtaṃ gamayeti । sa yadāhāsato mā
    sadgamayeti mṛtyurvā asat sadamṛtaṃ mṛtyormā'mṛtaṃ gamayāmṛtaṃ
    mā kurvityevaitadāha । tamaso mā jyotirgamayeti mṛtyurvai tamo
    jyotiramṛtaṃ mṛtyormāmṛtaṃ gamayāmṛtaṃ mā kurvityevaitadāha ।
    mṛtyormāmṛtaṃ gamayeti nātra tirohitamivāstyatha yānītarāṇi
    stotrāṇi teṣvātmane'nnādyamāgāyet tasmādu teṣu varaṃ vṛṇīta yaṃ
    kāmaṃ kāmayeta tam̐ । sa eṣa evaṃvidudgātā''tmane vā yajamānāya vā
    yaṃ kāmaṃ kāmayate tamāgāyati । taddhaitallokajideva na haivālokyatāyā
    āśāsti ya evametatsāma veda ॥ 28॥

    इति तृतीयं ब्राह्मणम् ॥

    iti tṛtīyaṃ brāhmaṇam ॥

    अथ चतुर्थं ब्राह्मणम् ।

    atha caturthaṃ brāhmaṇam ।

    मन्त्र १ [I.iv.1]
    आत्मैवेदमग्र आसीत्पुरुषविधः । सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्
    सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् । तस्मादप्येतर्ह्यामन्त्रितो
    ऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति । स
    यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान्पाप्मन औषत् तस्मात्पुरुषः । ओषति ह
    वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ १॥

    mantra 1 [I.iv.1]
    ātmaivedamagra āsītpuruṣavidhaḥ । so'nuvīkṣya nānyadātmano'paśyat
    so'hamasmītyagre vyāharat tato'hannāmābhavat । tasmādapyetarhyāmantrito
    'hamayamityevāgra uktvā'thānyannāma prabrūte yadasya bhavati । sa
    yatpūrvo'smātsarvasmātsarvānpāpmana auṣat tasmātpuruṣaḥ । oṣati ha
    vai sa taṃ yo'smātpūrvo bubhūṣati ya evaṃ veda ॥ 1॥

    मन्त्र २[I.iv.2]
    सोऽबिभेत् तस्मादेकाकी बिभेति । स हायमीक्षां चक्रे यन्मदन्यन्नास्ति
    कस्मान्नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद्ध्यभेष्यत्
    द्वितीयाद्वै भयं भवति ॥ २॥

    mantra 2[I.iv.2]
    so'bibhet tasmādekākī bibheti । sa hāyamīkṣāṃ cakre yanmadanyannāsti
    kasmānnu bibhemīti । tata evāsya bhayaṃ vīyāya । kasmāddhyabheṣyat
    dvitīyādvai bhayaṃ bhavati ॥ 2॥

    मन्त्र ३[I.iv.3]
    स वै नैव रेमे तस्मादेकाकी न रमते । स द्वितीयमैच्छत्
    स हैतावानास यथा स्त्रीपुमा्ँसौ सम्परिष्वक्तौ ।
    स इममेवाऽऽत्मानं द्वेधाऽपातयत् । ततः पतिश्च पत्नी
    चाभवताम् । तस्मादिदमर्धबृगलमिव स्व इति ह स्माऽऽह
    याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव । ता्ँ समभवत्
    ततो मनुष्या अजायन्त ॥ ३॥

    mantra 3[I.iv.3]
    sa vai naiva reme tasmādekākī na ramate । sa dvitīyamaicchat
    sa haitāvānāsa yathā strīpumām̐sau sampariṣvaktau ।
    sa imamevā''tmānaṃ dvedhā'pātayat । tataḥ patiśca patnī
    cābhavatām । tasmādidamardhabṛgalamiva sva iti ha smā''ha
    yājñavalkyastasmādayamākāśaḥ striyā pūryata eva । tām̐ samabhavat
    tato manuṣyā ajāyanta ॥ 3॥

    मन्त्र ४[I.iv.4]
    सो हेयमीक्षां चक्रे कथं नु माऽऽत्मन एव जनयित्वा
    सम्भवति । हन्त तिरोऽसानीति । सा गौरभवद् ऋषभ
    इतरस्ता्ँ समेवाभवत् ततो गावोऽजायन्त । वडवेतराऽभवद्
    अश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्ता्ँ समेवाभवत्
    तत एकशफमजायत अजेतराऽभवद् वस्त इतरोऽविरितरा मेष
    इतरस्ता्ँ समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च
    मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४॥

    mantra 4[I.iv.4]
    so heyamīkṣāṃ cakre kathaṃ nu mā''tmana eva janayitvā
    sambhavati । hanta tiro'sānīti । sā gaurabhavad ṛṣabha
    itarastām̐ samevābhavat tato gāvo'jāyanta । vaḍavetarā'bhavad
    aśvavṛṣa itaro gardabhītarā gardabha itarastām̐ samevābhavat
    tata ekaśaphamajāyata ajetarā'bhavad vasta itaro'viritarā meṣa
    itarastām̐ samevābhavat tato'jāvayo'jāyantaivameva yadidaṃ kiñca
    mithunamā pipīlikābhyastatsarvamasṛjata ॥ 4॥

    मन्त्र ५[I.iv.5]
    सोऽवेदहं वाव सृष्टिरस्म्यह्ँ हीद्ँ सर्वमसृक्षीति ।
    ततः सृष्टिरभवत् सृष्ट्या्ँ हास्यैतस्यां भवति य एवं वेद ॥ ५॥

    mantra 5[I.iv.5]
    so'vedahaṃ vāva sṛṣṭirasmyaham̐ hīdam̐ sarvamasṛkṣīti ।
    tataḥ sṛṣṭirabhavat sṛṣṭyām̐ hāsyaitasyāṃ bhavati ya evaṃ veda ॥ 5॥

    मन्त्र ६[I.iv.6]
    अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां
    चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका
    हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं
    देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ
    यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोमः । एतावद्वा
    इद्ँ सर्वमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः ।
    सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः
    सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्या्ँ हास्यैतस्यां
    भवति य एवं वेद ॥ ६॥

    mantra 6[I.iv.6]
    athetyabhyamanthat sa mukhācca yonerhastābhyāṃ
    cāgnimasṛjata । tasmādetadubhayamalomakamantarato'lomakā
    hi yonirantaratastadyadidamāhuramuṃ yajāmuṃ yajetyekaikaṃ
    devametasyaiva sā visṛṣṭireṣa u hyeva sarve devā atha
    yatkiñcedamārdraṃ tadretaso'sṛjata tadu somaḥ । etāvadvā
    idam̐ sarvamannaṃ caivānnādaśca soma evānnamagnirannādaḥ ।
    saiṣā brahmaṇo'tisṛṣṭiryacchreyaso devānasṛjatātha yanmartyaḥ
    sannamṛtānasṛjata tasmādatisṛṣṭiratisṛṣṭyām̐ hāsyaitasyāṃ
    bhavati ya evaṃ veda ॥ 6॥

    मन्त्र ७[I.iv.7]
    तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियतासौ
    नामाऽयमिद्ँरूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव
    व्याक्रियतेऽसौ नामायमिद्ँरूप इति । स एष इह प्रविष्ट आ
    नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद् विश्वम्भरो वा
    विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि सः प्राणन्नेव प्राणो
    नाम भवति वदन्वाक् पश्यंश्चक्षुः शृण्वञ्ह्रोत्रं मन्वानो
    मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स
    वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते
    सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन
    ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्ति्ँ श्लोकं
    विन्दते य एवं वेद ॥ ७॥

    mantra 7[I.iv.7]
    taddhedaṃ tarhyavyākṛtamāsīt tannāmarūpābhyāmeva vyākriyatāsau
    nāmā'yamidam̐rūpa iti । tadidamapyetarhi nāmarūpābhyāmeva
    vyākriyate'sau nāmāyamidam̐rūpa iti । sa eṣa iha praviṣṭa ā
    nakhāgrebhyo yathā kṣuraḥ kṣuradhāne'vahitaḥ syād viśvambharo vā
    viśvambharakulāye taṃ na paśyantyakṛtsno hi saḥ prāṇanneva prāṇo
    nāma bhavati vadanvāk paśyaṃścakṣuḥ śṛṇvañhrotraṃ manvāno
    manastānyasyaitāni karmanāmānyeva । sa yo'ta ekaikamupāste na sa
    vedākṛtsno hyeṣo'ta ekaikena bhavatyātmetyevopāsītātra hyete
    sarva ekaṃ bhavanti । tadetatpadanīyamasya sarvasya yadayamātmā'nena
    hyetatsarvaṃ veda । yathā ha vai padenānuvindedevaṃ kīrtim̐ ślokaṃ
    vindate ya evaṃ veda ॥ 7॥

    मन्त्र ८[I.iv.8]
    तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं
    यदयमात्मा । स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रिय्ँ
    रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत । स य
    आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ ८॥

    mantra 8[I.iv.8]
    tadetatpreyaḥ putrāt preyo vittāt preyo'nyasmāt sarvasmādantarataraṃ
    yadayamātmā । sa yo'nyamātmanaḥ priyaṃ bruvāṇaṃ brūyāt priyam̐
    rotsyatītīśvaro ha tathaiva syādātmānameva priyamupāsīta । sa ya
    ātmānameva priyamupāste na hāsya priyaṃ pramāyukaṃ bhavati ॥ 8॥

    मन्त्र ९[I.iv.9]
    तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु
    तद्ब्रह्मावेद् यस्मात्तत्सर्वमभवदिति ॥ ९॥

    mantra 9[I.iv.9]
    tadāhuryadbrahmavidyayā sarvaṃ bhaviṣyanto manuṣyā manyante kimu
    tadbrahmāved yasmāttatsarvamabhavaditi ॥ 9॥

    मन्त्र १०[I.iv.10]
    ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति ।
    तस्मात्तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्
    तथर्षीणां तथा मनुष्याणाम् । तद्धैतत्पश्यन्नृषिर्वामदेवः
    प्रतिपेदेऽहं मनुरभव्ँ सूर्यश्चेति । तदिदमप्येतर्हि
    य एवं वेदाहं ब्रह्मास्मीति इति स इद्ँ सर्वं भवति तस्य ह
    न देवाश्चनाभूत्या ईशत आत्मा ह्येषा्ँ स भवत्यथ योऽन्यां
    देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद । यथा पशुरेव्ँ
    स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः
    पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति
    किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १०॥
    मनुष्यास्विद्युर्मन्त्र ११

    mantra 10[I.iv.10]
    brahma vā idamagra āsīt tadātmānamevāvedahaṃ brahmāsmīti ।
    tasmāttatsarvamabhavat tadyo yo devānāṃ pratyabudhyata sa eva tadabhavat
    tatharṣīṇāṃ tathā manuṣyāṇām । taddhaitatpaśyannṛṣirvāmadevaḥ
    pratipede'haṃ manurabhavam̐ sūryaśceti । tadidamapyetarhi
    ya evaṃ vedāhaṃ brahmāsmīti iti sa idam̐ sarvaṃ bhavati tasya ha
    na devāścanābhūtyā īśata ātmā hyeṣām̐ sa bhavatyatha yo'nyāṃ
    devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda । yathā paśurevam̐
    sa devānām । yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyurevamekaikaḥ
    puruṣo devānbhunaktyekasminneva paśāvādīyamāne'priyaṃ bhavati
    kimu bahuṣu tasmādeṣāṃ tanna priyaṃ yadetanmanuṣyā vidyuḥ ॥ 10॥
    manuṣyāsvidyurmantra 11

    मन्त्र ११[I.iv.11]
    ब्रह्म वा इदमग्र आसीदेकमेव । तदेक्ँ सन्न व्यभवत् तच्छ्रेयो
    रूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो
    रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति
    तस्माद्ब्राह्मणः क्षत्रियमधस्तादुपास्ते राजसूये । क्षत्र एव तद्यशो
    दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां
    गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एन्ँ हिनस्ति
    स्वा्ँ स योनिमृच्छति । स पापीयान्भवति यथा श्रेया्ँस्ँ
    हि्ँसित्वा ॥ ११॥

    mantra 11[I.iv.11]
    brahma vā idamagra āsīdekameva । tadekam̐ sanna vyabhavat tacchreyo
    rūpamatyasṛjata kṣatraṃ yānyetāni devatrā kṣatrāṇīndro varuṇaḥ somo
    rudraḥ parjanyo yamo mṛtyurīśāna iti । tasmātkṣatrātparaṃ nāsti
    tasmādbrāhmaṇaḥ kṣatriyamadhastādupāste rājasūye । kṣatra eva tadyaśo
    dadhāti saiṣā kṣatrasya yoniryadbrahma । tasmādyadyapi rājā paramatāṃ
    gacchati brahmaivāntata upaniśrayati svāṃ yonim । ya u enam̐ hinasti
    svām̐ sa yonimṛcchati । sa pāpīyānbhavati yathā śreyām̐sam̐
    him̐sitvā ॥ 11॥

    मन्त्र १२[I.iv.12]
    स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश
    आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ १२॥

    mantra 12[I.iv.12]
    sa naiva vyabhavat sa viśamasṛjata yānyetāni devajātāni gaṇaśa
    ākhyāyante vasavo rudrā ādityā viśve devā maruta iti ॥ 12॥

    मन्त्र १३[I.iv.13]
    स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमियं वै
    पूषेय्ँ हीद्ँ सर्वं पुष्यति यदिदं किञ्च ॥ १३॥

    mantra 13[I.iv.13]
    sa naiva vyabhavat sa śaudraṃ varṇamasṛjata pūṣaṇamiyaṃ vai
    pūṣeyam̐ hīdam̐ sarvaṃ puṣyati yadidaṃ kiñca ॥ 13॥

    मन्त्र १४[I.iv.14]
    स नैव व्यभवत् तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
    तदेतत्क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो
    अबलीयान् बलीया्ँसमाश्ँसते धर्मेण यथा राज्ञैवम् । यो वै स
    धर्मः सत्यं वै तत् तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं
    वा वदन्त्ँ सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ १४॥

    mantra 14[I.iv.14]
    sa naiva vyabhavat tacchreyo rūpamatyasṛjata dharmam ।
    tadetatkṣatrasya kṣatraṃ yaddharmastasmāddharmāt paraṃ nāstyatho
    abalīyān balīyām̐samāśam̐sate dharmeṇa yathā rājñaivam । yo vai sa
    dharmaḥ satyaṃ vai tat tasmātsatyaṃ vadantamāhurdharmaṃ vadatīti dharmaṃ
    vā vadantam̐ satyaṃ vadatītyetaddhyevaitadubhayaṃ bhavati ॥ 14॥

    मन्त्र १५[I.iv.15]
    तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्
    ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण
    शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्या्ँ
    हि रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात्स्वं
    लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो
    वाऽननूक्तोऽन्यद्वा कर्माकृतम् । यदि ह वा अप्यनेवंविन्महत्पुण्यं
    कर्म करोति तद्धास्यान्ततः क्षीयत एवाऽऽत्मानमेव लोकमुपासीत । स
    य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवाऽऽत्मनो
    यद्यत्कामयते तत्तत्सृजते ॥ १५॥

    mantra 15[I.iv.15]
    tadetadbrahma kṣatraṃ viṭ śūdrastadagninaiva deveṣu brahmābhavad
    brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyo vaiśyena vaiśyaḥ śūdreṇa
    śūdrastasmādagnāveva deveṣu lokamicchante brāhmaṇe manuṣyeṣvetābhyām̐
    hi rūpābhyāṃ brahmābhavadatha yo ha vā asmāllokātsvaṃ
    lokamadṛṣṭvā praiti sa enamavidito na bhunakti yathā vedo
    vā'nanūkto'nyadvā karmākṛtam । yadi ha vā apyanevaṃvinmahatpuṇyaṃ
    karma karoti taddhāsyāntataḥ kṣīyata evā''tmānameva lokamupāsīta । sa
    ya ātmānameva lokamupāste na hāsya karma kṣīyate'smāddhyevā''tmano
    yadyatkāmayate tattatsṛjate ॥ 15॥

    मन्त्र १६[I.iv.16]
    अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते
    तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत् पितृभ्यो
    निपृणाति अथ यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते
    यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं
    विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वया्ँस्या पिपीलिकाभ्य
    उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेद्
    एव्ँ हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति । तद्वा
    एतद्विदितं मीमा्ँसितम् ॥ १६॥

    mantra 16[I.iv.16]
    atho ayaṃ vā ātmā sarveṣāṃ bhūtānāṃ lokaḥ sa yajjuhoti yadyajate
    tena devānāṃ loko'tha yadanubrūte tena ṛṣīṇāmatha yat pitṛbhyo
    nipṛṇāti atha yatprajāmicchate tena pitṛṇāmatha yanmanuṣyānvāsayate
    yadebhyo'śanaṃ dadāti tena manuṣyāṇāmatha yatpaśubhyastṛṇodakaṃ
    vindati tena paśūnāṃ yadasya gṛheṣu śvāpadā vayām̐syā pipīlikābhya
    upajīvanti tena teṣāṃ loko yathā ha vai svāya lokāyāriṣṭimicched
    evam̐ haivaṃvide sarvadā sarvāṇi bhūtānyariṣṭimicchanti । tadvā
    etadviditaṃ mīmām̐sitam ॥ 16॥

    मन्त्र १७[I.iv.17]
    आत्मैवेदमग्र आसीदेक एव । सोऽकामयत जाया मे स्यादथ प्रजायेयाथ
    वित्तं मे स्यात् अथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छ्ँश्चनातो
    भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ
    वित्तं मे स्यादथ कर्म कुर्वीयेति । स यावदप्येतेषामेकैकं
    न प्राप्नोत्यकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन
    एवास्याऽऽत्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा
    हि तद्विन्दते श्रोत्रं दैव्ँ श्रोत्रेण हि तच्छृणोत्यात्मैवास्य
    कर्माऽऽत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः
    पाङ्क्तः पुरुषः पाङ्क्तमिद्ँ सर्वं यदिदं किञ्च । तदिद्ँ
    सर्वमाप्नोति य एवं वेद ॥ १७॥

    mantra 17[I.iv.17]
    ātmaivedamagra āsīdeka eva । so'kāmayata jāyā me syādatha prajāyeyātha
    vittaṃ me syāt atha karma kurvīyetyetāvānvai kāmo neccham̐ścanāto
    bhūyo vindet tasmādapyetarhyekākī kāmayate jāyā me syādatha prajāyeyātha
    vittaṃ me syādatha karma kurvīyeti । sa yāvadapyeteṣāmekaikaṃ
    na prāpnotyakṛtsna eva tāvan manyate । tasyo kṛtsnatā । mana
    evāsyā''tmā vāgjāyā prāṇaḥ prajā cakṣurmānuṣaṃ vittaṃ cakṣuṣā
    hi tadvindate śrotraṃ daivam̐ śrotreṇa hi tacchṛṇotyātmaivāsya
    karmā''tmanā hi karma karoti । sa eṣa pāṅkto yajñaḥ pāṅktaḥ paśuḥ
    pāṅktaḥ puruṣaḥ pāṅktamidam̐ sarvaṃ yadidaṃ kiñca । tadidam̐
    sarvamāpnoti ya evaṃ veda ॥ 17॥

    इति चतुर्थं ब्राह्मणम् ॥

    iti caturthaṃ brāhmaṇam ॥

    अथ पञ्चमं ब्राह्मणम् ।

    atha pañcamaṃ brāhmaṇam ।

    मन्त्र १[I.v.1]
    यत्सप्तान्नानि मेधया तपसाऽऽजनयत्पिता । एकमस्य साधारणं द्वे
    देवानभाजयत् ॥ त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
    तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ॥ कस्मात्तानि
    न क्षीयन्तेऽद्यमानानि सर्वदा । यो वै तामक्षितिं वेद सोऽन्नमत्ति
    प्रतीकेन स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १॥

    mantra 1[I.v.1]
    yatsaptānnāni medhayā tapasā''janayatpitā । ekamasya sādhāraṇaṃ dve
    devānabhājayat ॥ trīṇyātmane'kuruta paśubhya ekaṃ prāyacchat ।
    tasmintsarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na ॥ kasmāttāni
    na kṣīyante'dyamānāni sarvadā । yo vai tāmakṣitiṃ veda so'nnamatti
    pratīkena sa devānapigacchati sa ūrjamupajīvatīti ślokāḥ ॥ 1॥

    मन्त्र २[I.v.2]
    यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेति मेधया हि तपसाजनयत्
    पितैकमस्य साधारणमितीदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
    स य एतदुपास्ते न स पाप्मनो व्यावर्तते मिश्र्ँ ह्येतत् । द्वे
    देवानभाजयदिति हुतं च प्रहुतं च तस्माद् देवेभ्यो जुह्वति च प्र
    च जुह्वत्यथो आहुर्दर्शपूर्णमासाविति । तस्मान्नेष्टियाजुकः स्यात् ।
    पशुभ्य एकं प्रायच्छदिति तत्पयः । पयो ह्येवाग्रे मनुष्याश्च
    पशवश्चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वै वाग्रे
    प्रतिलेहयन्ति स्तनं वाऽनुधापयन्त्यथ वत्सं जातमाहुरतृणाद
    इति । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि
    हीद्ँ सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद्यदिदमाहुः
    संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति न तथा विद्याद्
    यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् सर्व्ँ
    हि देवेभ्योऽन्नाद्यं प्रयच्छति । कस्मात्तानि न क्षीयन्तेऽद्यमानानि
    सर्वदेति पुरुषो वा अक्षितिः स हीदमन्नं पुनः पुनर्जनयते ।
    यो वै तामक्षितिं वेदेति पुरुषो वा अक्षितिः । स हीदमन्नं धिया
    धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात् क्षीयेत ह । सोऽन्नमत्ति
    प्रतीकेनेति मुखं प्रतीकं मुखेनेत्येतत् स देवानपिगच्छति स
    ऊर्जमुपजीवतीति प्रश्ँसा ॥ २॥

    mantra 2[I.v.2]
    yatsaptānnāni medhayā tapasā'janayatpiteti medhayā hi tapasājanayat
    pitaikamasya sādhāraṇamitīdamevāsya tatsādhāraṇamannaṃ yadidamadyate ।
    sa ya etadupāste na sa pāpmano vyāvartate miśram̐ hyetat । dve
    devānabhājayaditi hutaṃ ca prahutaṃ ca tasmād devebhyo juhvati ca pra
    ca juhvatyatho āhurdarśapūrṇamāsāviti । tasmānneṣṭiyājukaḥ syāt ।
    paśubhya ekaṃ prāyacchaditi tatpayaḥ । payo hyevāgre manuṣyāśca
    paśavaścopajīvanti । tasmāt kumāraṃ jātaṃ ghṛtaṃ vai vāgre
    pratilehayanti stanaṃ vā'nudhāpayantyatha vatsaṃ jātamāhuratṛṇāda
    iti । tasminsarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti payasi
    hīdam̐ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na । tadyadidamāhuḥ
    saṃvatsaraṃ payasā juhvadapa punarmṛtyuṃ jayatīti na tathā vidyād
    yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṃ vidvān sarvam̐
    hi devebhyo'nnādyaṃ prayacchati । kasmāttāni na kṣīyante'dyamānāni
    sarvadeti puruṣo vā akṣitiḥ sa hīdamannaṃ punaḥ punarjanayate ।
    yo vai tāmakṣitiṃ vedeti puruṣo vā akṣitiḥ । sa hīdamannaṃ dhiyā
    dhiyā janayate karmabhiryaddhaitanna kuryāt kṣīyeta ha । so'nnamatti
    pratīkeneti mukhaṃ pratīkaṃ mukhenetyetat sa devānapigacchati sa
    ūrjamupajīvatīti praśam̐sā ॥ 2॥

    मन्त्र ३[I.v.3]
    त्रीण्यात्मनेऽकुरुतेति मनो वाचं प्राणं तान्यात्मनेऽकुरुतान्यत्रमना
    अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति
    मनसा शृणोति । कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा
    धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव । तस्मादपि
    पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वागेव
    सैषा ह्यन्तमायत्तैषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन
    इत्येतत्सर्वं प्राण एवैतन्मयो वा अयमात्मा वाङ्मयो मनोमयः प्राणमयः ॥ ३॥

    mantra 3[I.v.3]
    trīṇyātmane'kuruteti mano vācaṃ prāṇaṃ tānyātmane'kurutānyatramanā
    abhūvaṃ nādarśamanyatramanā abhūvaṃ nāśrauṣamiti manasā hyeva paśyati
    manasā śṛṇoti । kāmaḥ saṅkalpo vicikitsā śraddhā'śraddhā
    dhṛtiradhṛtirhrīrdhīrbhīrityetatsarvaṃ mana eva । tasmādapi
    pṛṣṭhata upaspṛṣṭo manasā vijānāti । yaḥ kaśca śabdo vāgeva
    saiṣā hyantamāyattaiṣā hi na । prāṇo'pāno vyāna udānaḥ samāno'na
    ityetatsarvaṃ prāṇa evaitanmayo vā ayamātmā vāṅmayo manomayaḥ prāṇamayaḥ ॥ 3॥

    मन्त्र ४[I.v.4]
    त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ ४॥

    mantra 4[I.v.4]
    trayo lokā eta eva vāgevāyaṃ loko mano'ntarikṣalokaḥ prāṇo'sau lokaḥ ॥ 4॥

    मन्त्र ५[I.v.5.]
    त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ ५॥

    mantra 5[I.v.5.]
    trayo vedā eta eva vāgevargvedo mano yajurvedaḥ prāṇaḥ sāmavedaḥ ॥ 5॥

    मन्त्र ६[I.v.6]
    देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्याः ।

    mantra 6[I.v.6]
    devāḥ pitaro manuṣyā eta eva vāgeva devā manaḥ pitaraḥ prāṇo manuṣyāḥ ।

    मन्त्र ७[I.v.7]
    पिता माता प्रजैत एव मन एव पिता वाङ्माता प्राणः प्रजा ॥ ७॥

    mantra 7[I.v.7]
    pitā mātā prajaita eva mana eva pitā vāṅmātā prāṇaḥ prajā ॥ 7॥

    मन्त्र ८[.I.v.8]
    विज्ञातं विजिज्ञास्यमविज्ञातमेत एव यत्किञ्च विज्ञातं
    वाचस्तद्रूपं वाग्घि विज्ञाता वागेनं तद्भूत्वाऽवति ॥ ८॥

    mantra 8[.I.v.8]
    vijñātaṃ vijijñāsyamavijñātameta eva yatkiñca vijñātaṃ
    vācastadrūpaṃ vāgghi vijñātā vāgenaṃ tadbhūtvā'vati ॥ 8॥

    मन्त्र ९[I.v.9]
    यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपं मनो हि विजिज्ञास्यं मन एनं
    तद्भूत्वाऽवति ॥ ९॥

    mantra 9[I.v.9]
    yatkiñca vijijñāsyaṃ manasastadrūpaṃ mano hi vijijñāsyaṃ mana enaṃ
    tadbhūtvā'vati ॥ 9॥

    मन्त्र १०[I.v.10]
    यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो ह्यविज्ञातः प्राण एनं
    तद्भूत्वाऽवति ॥ १०॥

    mantra 10[I.v.10]
    yatkiñcāvijñātaṃ prāṇasya tadrūpaṃ prāṇo hyavijñātaḥ prāṇa enaṃ
    tadbhūtvā'vati ॥ 10॥

    मन्त्र ११[I.v.11]
    तस्यै वाचः पृथिवी शरीरं ज्योती रूपमयमग्निस्तद्यावत्येव वाक्
    तावती पृथिवी तावानयमग्निः ॥ ११॥

    mantra 11[I.v.11]
    tasyai vācaḥ pṛthivī śarīraṃ jyotī rūpamayamagnistadyāvatyeva vāk
    tāvatī pṛthivī tāvānayamagniḥ ॥ 11॥

    मन्त्र १२[I.v.12]
    अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यस्तद्यावदेव
    मनस्तावती द्यौस्तावानसावादित्यस्तौ मिथुन्ँ समैतां ततः
    प्राणोऽजायत । स इन्द्रः स एषोऽसपत्नो द्वितीयो वै सपत्नो नास्य
    सपत्नो भवति य एवं वेद ॥ १२॥

    mantra 12[I.v.12]
    athaitasya manaso dyauḥ śarīraṃ jyotīrūpamasāvādityastadyāvadeva
    manastāvatī dyaustāvānasāvādityastau mithunam̐ samaitāṃ tataḥ
    prāṇo'jāyata । sa indraḥ sa eṣo'sapatno dvitīyo vai sapatno nāsya
    sapatno bhavati ya evaṃ veda ॥ 12॥

    मन्त्र १३[I.v.13]
    अथैतस्य प्राणस्याऽऽपः शरीरं ज्योतीरूपमसौ चन्द्रस्तद्यावानेव
    प्राणस्तावत्य आपस्तावानसौ चन्द्रः । त एते सर्व एव समाः
    सर्वेऽनन्ताः । स यो हैतानन्तवत उपास्तेऽन्तवन्त्ँ स लोकं
    जयत्यथ यो हैताननन्तानुपास्तेऽनन्त्ँ स लोकं जयति ॥ १३॥

    mantra 13[I.v.13]
    athaitasya prāṇasyā''paḥ śarīraṃ jyotīrūpamasau candrastadyāvāneva
    prāṇastāvatya āpastāvānasau candraḥ । ta ete sarva eva samāḥ
    sarve'nantāḥ । sa yo haitānantavata upāste'ntavantam̐ sa lokaṃ
    jayatyatha yo haitānanantānupāste'nantam̐ sa lokaṃ jayati ॥ 13॥

    मन्त्र १४[I.v.14]
    स एष संवत्सरः प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदश
    कला ध्रुवैवास्य षोडशी कला । स रात्रिभिरेवाऽऽ च पूर्यते
    ऽप च क्षीयते । सोऽमावास्या्ँ रात्रिमेतया षोडश्या कलया
    सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेता्ँ
    रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव
    देवताया अपचित्यै ॥ १४॥ अपचित्यै

    mantra 14[I.v.14]
    sa eṣa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalastasya rātraya eva pañcadaśa
    kalā dhruvaivāsya ṣoḍaśī kalā । sa rātribhirevā'' ca pūryate
    'pa ca kṣīyate । so'māvāsyām̐ rātrimetayā ṣoḍaśyā kalayā
    sarvamidaṃ prāṇabhṛdanupraviśya tataḥ prātarjāyate । tasmādetām̐
    rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyādapi kṛkalāsasyaitasyā eva
    devatāyā apacityai ॥ 14॥ apacityai

    मन्त्र १५[I.v.15]
    यो वै स संवत्सरः प्रजापतिः षोडशकलोऽयमेव स
    योऽयमेवंवित्पुरुषस्तस्य वित्तमेव पञ्चदश कला आत्मैवास्य
    षोडशी कला । स वित्तेनैवाऽऽ च पूर्यतेऽप च क्षीयते ।
    तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् । तस्माद्यद्यपि सर्वज्यानिं
    जीयत आत्मना चेज्जीवति प्रधिनाऽगादित्येवाऽऽहुः ॥ १५॥

    mantra 15[I.v.15]
    yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakalo'yameva sa
    yo'yamevaṃvitpuruṣastasya vittameva pañcadaśa kalā ātmaivāsya
    ṣoḍaśī kalā । sa vittenaivā'' ca pūryate'pa ca kṣīyate ।
    tadetannabhyaṃ yadayamātmā pradhirvittam । tasmādyadyapi sarvajyāniṃ
    jīyata ātmanā cejjīvati pradhinā'gādityevā''huḥ ॥ 15॥

    मन्त्र १६[I.v.16]
    अथ त्रयो वाव लोकाः मनुष्यलोका पितृलोको देवलोक इति । सोऽयं
    मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया
    देवलोको देवलोको वै लोकाना्ँ श्रेष्ठस्तस्माद्विद्यां प्रश्ँसन्ति ॥ १६॥

    mantra 16[I.v.16]
    atha trayo vāva lokāḥ manuṣyalokā pitṛloko devaloka iti । so'yaṃ
    manuṣyalokaḥ putreṇaiva jayyo nānyena karmaṇā karmaṇā pitṛloko vidyayā
    devaloko devaloko vai lokānām̐ śreṣṭhastasmādvidyāṃ praśam̐santi ॥ 16॥

    मन्त्र १७[I.v.17]
    अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म
    त्वं यज्ञस्त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो
    ऽहम् लोक इति । यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
    ये वै के च यज्ञास्तेषा्ँ सर्वेषां यज्ञ इत्येकता ।
    ये वै केच लोकास्तेषा्ँ सर्वेषां लोक इत्येकतैतावद्वा
    इद्ँ सर्वमेतन्मा सर्व्ँ सन्नयमितोऽभुनजदिति ।
    तस्मात् पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासति । स
    यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
    स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति तस्मादेन्ँ
    सर्वस्मात्पुत्रो मुञ्चति । तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिंॅल्लोके
    प्रतितिष्ठत्यथैनमेते दैवाः प्राणा अमृता आविशन्ति ॥ १७॥

    mantra 17[I.v.17]
    athātaḥ samprattiryadā praiṣyanmanyate'tha putramāha tvaṃ brahma
    tvaṃ yajñastvaṃ loka iti । sa putraḥ pratyāhāhaṃ brahmāhaṃ yajño
    'ham loka iti । yadvai kiñcānūktaṃ tasya sarvasya brahmetyekatā ।
    ye vai ke ca yajñāsteṣām̐ sarveṣāṃ yajña ityekatā ।
    ye vai keca lokāsteṣām̐ sarveṣāṃ loka ityekataitāvadvā
    idam̐ sarvametanmā sarvam̐ sannayamito'bhunajaditi ।
    tasmāt putramanuśiṣṭaṃ lokyamāhustasmādenamanuśāsati । sa
    yadaivaṃvidasmāllokātpraityathaibhireva prāṇaiḥ saha putramāviśati ।
    sa yadyanena kiñcidakṣṇayā'kṛtaṃ bhavati tasmādenam̐
    sarvasmātputro muñcati । tasmāt putro nāma । sa putreṇaivāsmiṃlloke
    pratitiṣṭhatyathainamete daivāḥ prāṇā amṛtā āviśanti ॥ 17॥

    मन्त्र १८[I.v.18]
    पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । सा वै दैवी वाग्यया
    यद्यदेव वदति तत्तद्भवति ॥ १८॥

    mantra 18[I.v.18]
    pṛthivyai cainamagneśca daivī vāgāviśati । sā vai daivī vāgyayā
    yadyadeva vadati tattadbhavati ॥ 18॥

    मन्त्र १९[I.v.19]
    दिवश्चैनमादित्याच्च दैवं मन आविशति । तद्वै दैवं मनो
    येनाऽऽनन्द्येव भवत्यथो न शोचति ॥ १९॥

    mantra 19[I.v.19]
    divaścainamādityācca daivaṃ mana āviśati । tadvai daivaṃ mano
    yenā''nandyeva bhavatyatho na śocati ॥ 19॥

    मन्त्र २०[I.v.20]
    अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति । स वै दैवः
    प्राणो यः सञ्चर्ँश्चासञ्चर्ँश्च न व्यथतेऽथो
    न रिष्यति । स एवंवित्सर्वेषां भूतानामात्मा भवति । यथैषा
    देवतैव्ँ स यथैतां देवता्ँ सर्वाणि भूतान्यवन्त्येव्ँ
    हैवंविद्ँ सर्वाणि भूतान्यवन्ति । यदु किञ्चेमाः प्रजाः
    शोचन्त्यमैवाऽऽसां तद्भवति पुण्यमेवामुं गच्छति न ह वै
    देवान्पापं गच्छति ॥ २०॥

    mantra 20[I.v.20]
    adbhyaścainaṃ candramasaśca daivaḥ prāṇa āviśati । sa vai daivaḥ
    prāṇo yaḥ sañcaram̐ścāsañcaram̐śca na vyathate'tho
    na riṣyati । sa evaṃvitsarveṣāṃ bhūtānāmātmā bhavati । yathaiṣā
    devataivam̐ sa yathaitāṃ devatām̐ sarvāṇi bhūtānyavantyevam̐
    haivaṃvidam̐ sarvāṇi bhūtānyavanti । yadu kiñcemāḥ prajāḥ
    śocantyamaivā''sāṃ tadbhavati puṇyamevāmuṃ gacchati na ha vai
    devānpāpaṃ gacchati ॥ 20॥

    मन्त्र २१[I.v.21]
    अथातो व्रतमीमा्ँसा । प्रजापतिर्ह कर्माणि ससृजे । तानि
    सृष्टान्यन्योऽन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्रे
    द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम् । एवमन्यानि
    कर्माणि यथाकर्म । तानि मृत्युः श्रमो भूत्वोपयेमे तान्याप्नोत्
    तान्याप्त्वा मृत्युरवारुन्ध । तस्माच्छ्राम्यत्येव वाक् श्राम्यति
    चक्षुः श्राम्यति श्रोत्रमथेममेव नाऽऽप्नोद् योऽयं
    मध्यमः प्राणस्तानि ज्ञातुं दध्रिरेऽयं वै नः श्रेष्ठो
    यः सञ्चर्ँश्चासञ्चर्ँश्च न व्यथतेऽथो न
    रिष्यति । हन्तास्यैव सर्वे रूपमसामेति । त एतस्यैव सर्वे
    रूपमभव्ँस्तस्मादेत एतेनाऽऽख्यायन्ते प्राणा इति । तेन ह वाव
    तत्कुलमाचक्षते यस्मिन्कुले भवति य एवं वेद । य उ हैवंविदा
    स्पर्धतेऽनुशुष्यत्यनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ २१॥

    mantra 21[I.v.21]
    athāto vratamīmām̐sā । prajāpatirha karmāṇi sasṛje । tāni
    sṛṣṭānyanyo'nyenāspardhanta vadiṣyāmyevāhamiti vāgdadhre
    drakṣyāmyahamiti cakṣuḥ śroṣyāmyahamiti śrotram । evamanyāni
    karmāṇi yathākarma । tāni mṛtyuḥ śramo bhūtvopayeme tānyāpnot
    tānyāptvā mṛtyuravārundha । tasmācchrāmyatyeva vāk śrāmyati
    cakṣuḥ śrāmyati śrotramathemameva nā''pnod yo'yaṃ
    madhyamaḥ prāṇastāni jñātuṃ dadhrire'yaṃ vai naḥ śreṣṭho
    yaḥ sañcaram̐ścāsañcaram̐śca na vyathate'tho na
    riṣyati । hantāsyaiva sarve rūpamasāmeti । ta etasyaiva sarve
    rūpamabhavam̐stasmādeta etenā''khyāyante prāṇā iti । tena ha vāva
    tatkulamācakṣate yasminkule bhavati ya evaṃ veda । ya u haivaṃvidā
    spardhate'nuśuṣyatyanuśuṣya haivāntato mriyata ityadhyātmam ॥ 21॥

    मन्त्र २२[I.v.22]
    अथाधिदैवतं ज्वलिष्याम्येवाहमित्यग्निर्दध्रे तप्स्याम्यहमित्यादित्यो
    भास्याम्यहमिति चन्द्रमा एवमन्या देवता यथादैवत्ँ । स
    यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुर्निम्लोचन्ति
    ह्यन्या देवता न वायुः । सैषाऽनस्तमिता देवता यद्वायुः ॥ २२॥

    mantra 22[I.v.22]
    athādhidaivataṃ jvaliṣyāmyevāhamityagnirdadhre tapsyāmyahamityādityo
    bhāsyāmyahamiti candramā evamanyā devatā yathādaivatam̐ । sa
    yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evametāsāṃ devatānāṃ vāyurnimlocanti
    hyanyā devatā na vāyuḥ । saiṣā'nastamitā devatā yadvāyuḥ ॥ 22॥

    मन्त्र २३[I.v.23]
    अथैष श्लोको भवति यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति
    प्राणाद्वा एष उदेति प्राणेऽस्तमेति तं देवाश्चक्रिरे धर्म्ँ,
    स एवाद्य स उ श्व इति । यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य
    कुर्वन्ति । तस्मादेकमेव व्रतं चरेत् प्राण्याच्चैवापान्याच्च नेन्मा
    पाप्मा मृत्युराप्नवदिति । यद्यु चरेत् समापिपयिषेत् तेनो एतस्यै
    देवतायै सायुज्य्ँ सलोकतां जयति ॥ २३॥

    mantra 23[I.v.23]
    athaiṣa śloko bhavati yataścodeti sūryo'staṃ yatra ca gacchatīti
    prāṇādvā eṣa udeti prāṇe'stameti taṃ devāścakrire dharmam̐,
    sa evādya sa u śva iti । yadvā ete'murhyadhriyanta tadevāpyadya
    kurvanti । tasmādekameva vrataṃ caret prāṇyāccaivāpānyācca nenmā
    pāpmā mṛtyurāpnavaditi । yadyu caret samāpipayiṣet teno etasyai
    devatāyai sāyujyam̐ salokatāṃ jayati ॥ 23॥

    इति पञ्चमं ब्राह्मणम् ॥

    iti pañcamaṃ brāhmaṇam ॥

    अथ षष्ठं ब्राह्मणम् ।

    atha ṣaṣṭhaṃ brāhmaṇam ।

    मन्त्र १[I.vi.1]
    त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वागित्येतदेषामुक्थमतो
    हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषा्ँ सामैतद्धि सर्वैर्नामभिः
    सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १॥

    mantra 1[I.vi.1]
    trayaṃ vā idaṃ nāma rūpaṃ karma । teṣāṃ nāmnāṃ vāgityetadeṣāmukthamato
    hi sarvāṇi nāmānyuttiṣṭhanti । etadeṣām̐ sāmaitaddhi sarvairnāmabhiḥ
    samametadeṣāṃ brahmaitaddhi sarvāṇi nāmāni bibharti ॥ 1॥

    मन्त्र २[I.vi.2]
    अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।
    एतदेषा्ँ सामैतद्धि सर्वै रूपैः समम् । एतदेषां ब्रह्मैतद्धि
    सर्वाणि रूपाणि बिभर्ति ॥ २॥

    mantra 2[I.vi.2]
    atha rūpāṇāṃ cakṣurityetadeṣāmukthamato hi sarvāṇi rūpāṇyuttiṣṭhanti ।
    etadeṣām̐ sāmaitaddhi sarvai rūpaiḥ samam । etadeṣāṃ brahmaitaddhi
    sarvāṇi rūpāṇi bibharti ॥ 2॥

    मन्त्र ३[I.vi.3]
    अथ कर्मणामात्मेत्येतदेषामुक्थमतो हि सर्वाणि
    कर्माण्युत्तिष्ठन्त्येतदेषा्ँ सामैतद्धि सर्वैः कर्मभिः समं
    एतदेषां ब्रह्मैतद्धि सर्वाणि कर्माणि बिभर्ति । तदेतत्त्रय्ँ
    सदेकमयमात्माऽऽत्मो एकः सन्नेतत्त्रयम् । तदेतदमृत्ँ सत्येन
    छन्नम् । प्राणो वा अमृतं नामरूपे सत्यं ताभ्यामयं प्राणश्छन्नः ॥ ३॥

    mantra 3[I.vi.3]
    atha karmaṇāmātmetyetadeṣāmukthamato hi sarvāṇi
    karmāṇyuttiṣṭhantyetadeṣām̐ sāmaitaddhi sarvaiḥ karmabhiḥ samaṃ
    etadeṣāṃ brahmaitaddhi sarvāṇi karmāṇi bibharti । tadetattrayam̐
    sadekamayamātmā''tmo ekaḥ sannetattrayam । tadetadamṛtam̐ satyena
    channam । prāṇo vā amṛtaṃ nāmarūpe satyaṃ tābhyāmayaṃ prāṇaśchannaḥ ॥ 3॥

    इति षष्ठं ब्राह्मणम् ॥

    iti ṣaṣṭhaṃ brāhmaṇam ॥

    ॥ इति बृहदारण्यकोपनिषदि प्रथमोऽध्यायः ॥

    ॥ iti bṛhadāraṇyakopaniṣadi prathamo'dhyāyaḥ ॥

    अथ द्वितीयोऽध्यायः ।

    atha dvitīyo'dhyāyaḥ ।

    अथ प्रथमं ब्राह्मणम् ।

    atha prathamaṃ brāhmaṇam ।

    मन्त्र १[II.i.1]
    ॐ दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यं
    ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मो
    जनको जनक इति वै जना धावन्तीति ॥ १॥

    mantra 1[II.i.1]
    oṃ dṛptabālākirhānūcāno gārgya āsa । sa hovācājātaśatruṃ kāśyaṃ
    brahma te bravāṇīti । sa hovācājātaśatruḥ sahasrametasyāṃ vāci dadmo
    janako janaka iti vai janā dhāvantīti ॥ 1॥

    मन्त्र २[II.i.2]
    स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । अतिष्ठाः सर्वेषां
    भूतानां मूर्धा राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते
    ऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ २॥

    mantra 2[II.i.2]
    sa hovāca gārgyo ya evāsāvāditye puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । atiṣṭhāḥ sarveṣāṃ
    bhūtānāṃ mūrdhā rājeti vā ahametamupāsa iti । sa ya etamevamupāste
    'tiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājā bhavati ॥ 2॥

    मन्त्र ३[II.i.3]
    स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । बृहन् पाण्डरवासाः
    सोमो राजेति वा अहमेतमुपास इति । स य एतमेवमुपास्तेऽहरहर्ह
    सुतः प्रसुतो भवति नास्यान्नं क्षीयते ॥ ३॥

    mantra 3[II.i.3]
    sa hovāca gārgyo ya evāsau candre puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । bṛhan pāṇḍaravāsāḥ
    somo rājeti vā ahametamupāsa iti । sa ya etamevamupāste'haraharha
    sutaḥ prasuto bhavati nāsyānnaṃ kṣīyate ॥ 3॥

    मन्त्र ४[II.i.4]
    स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठास्तेजस्वीति वा अहमेतमुपास
    इति । स य एतमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्य प्रजा
    भवति ॥ ४॥

    mantra 4[II.i.4]
    sa hovāca gārgyo ya evāsau vidyuti puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhāstejasvīti vā ahametamupāsa
    iti । sa ya etamevamupāste tejasvī ha bhavati tejasvinī hāsya prajā
    bhavati ॥ 4॥

    मन्त्र ५[II.i.5]
    स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । पूर्णमप्रवर्तीति
    वा अहमेतमुपास इति । स य एतमेवमुपास्ते पूर्यते प्रजया
    पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ ५॥

    mantra 5[II.i.5]
    sa hovāca gārgyo ya evāyamākāśe puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhāḥ । pūrṇamapravartīti
    vā ahametamupāsa iti । sa ya etamevamupāste pūryate prajayā
    paśubhirnāsyāsmāllokātprajodvartate ॥ 5॥

    मन्त्र ६[II.i.6]
    स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास
    इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । इन्द्रो
    वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति । स य एतमेवमुपास्ते
    जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ ६॥

    mantra 6[II.i.6]
    sa hovāca gārgyo ya evāyaṃ vāyau puruṣa etamevāhaṃ brahmopāsa
    iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । indro
    vaikuṇṭho'parājitā seneti vā ahametamupāsa iti । sa ya etamevamupāste
    jiṣṇurhāparājiṣṇurbhavatyanyatastyajāyī ॥ 6॥

    मन्त्र ७[II.i.7]
    स होवाच गार्ग्यो य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । विषासहिरिति
    वा अहमेतमुपास इति । स य एतमेवमुपास्ते विषासहिर्ह भवति
    विषासहिर्हास्य प्रजा भवति ॥ ७॥

    mantra 7[II.i.7]
    sa hovāca gārgyo ya evāyamagnau puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । viṣāsahiriti
    vā ahametamupāsa iti । sa ya etamevamupāste viṣāsahirha bhavati
    viṣāsahirhāsya prajā bhavati ॥ 7॥

    मन्त्र ८[II.i.8]
    स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास
    इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठाः । प्रतिरूप
    इति वा अहमेतमुपास इति । स य एतमेवमुपास्ते प्रतिरूप्ँ
    हैवैनमुपगच्छति नाप्रतिरूपमथो प्रतिरूपोऽस्माज्जायते ॥ ८॥

    mantra 8[II.i.8]
    sa hovāca gārgyo ya evāyamapsu puruṣa etamevāhaṃ brahmopāsa
    iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhāḥ । pratirūpa
    iti vā ahametamupāsa iti । sa ya etamevamupāste pratirūpam̐
    haivainamupagacchati nāpratirūpamatho pratirūpo'smājjāyate ॥ 8॥

    मन्त्र ९[II.i.9]
    स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । रोचिष्णुरिति
    वा अहमेतमुपास इति । स य एतमेवमुपास्ते रोचिष्णुर्ह
    भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः सन्निगच्छति
    सर्वा्ँस्तानतिरोचते ॥ ९॥

    mantra 9[II.i.9]
    sa hovāca gārgyo ya evāyamādarśe puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । rociṣṇuriti
    vā ahametamupāsa iti । sa ya etamevamupāste rociṣṇurha
    bhavati rociṣṇurhāsya prajā bhavatyatho yaiḥ sannigacchati
    sarvām̐stānatirocate ॥ 9॥

    मन्त्र १०[II.i.10]
    स होवाच गार्ग्यो य एवायं यन्तं पश्चाछब्दोऽनूदेत्येतमेवाहं
    ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । असुरिति
    वा अहमेतमुपास इति । स य एतमेवमुपास्ते सर्व्ँ हैवास्मि्ँल्लोक
    आयुरेति नैनं पुरा कालात्प्राणो जहाति ॥ १०॥

    mantra 10[II.i.10]
    sa hovāca gārgyo ya evāyaṃ yantaṃ paścāchabdo'nūdetyetamevāhaṃ
    brahmopāsa iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । asuriti
    vā ahametamupāsa iti । sa ya etamevamupāste sarvam̐ haivāsmim̐lloka
    āyureti nainaṃ purā kālātprāṇo jahāti ॥ 10॥

    मन्त्र ११[II.i.11]
    स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
    स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । द्वितीयोऽनपग इति
    वा अहमेतमुपास इति । स य एतमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्
    गणश्छिद्यते ॥ ११॥

    mantra 11[II.i.11]
    sa hovāca gārgyo ya evāyaṃ dikṣu puruṣa etamevāhaṃ brahmopāsa iti ।
    sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । dvitīyo'napaga iti
    vā ahametamupāsa iti । sa ya etamevamupāste dvitīyavānha bhavati nāsmād
    gaṇaśchidyate ॥ 11॥

    मन्त्र १२[II.i.12]
    स होवाच गार्ग्यो य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास
    इति । स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा । मृत्युरिति वा
    अहमेतमुपास इति । स य एतमेवमुपास्ते सर्व्ँ हैवास्मि्ँल्लोक
    आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ॥ १२॥

    mantra 12[II.i.12]
    sa hovāca gārgyo ya evāyaṃ chāyāmayaḥ puruṣa etamevāhaṃ brahmopāsa
    iti । sa hovācājātaśatrurmā maitasminsaṃvadiṣṭhā । mṛtyuriti vā
    ahametamupāsa iti । sa ya etamevamupāste sarvam̐ haivāsmim̐lloka
    āyureti nainaṃ purā kālānmṛtyurāgacchati ॥ 12॥

    मन्त्र १३[II.i.13]
    स होवाच गार्ग्यो य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति । स
    होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति ।
    स य एतमेवमुपास्त आत्मन्वी ह भवत्यात्मन्विनी हास्य प्रजा भवति ।
    स ह तूष्णीमास गार्ग्यः ॥ १३॥

    mantra 13[II.i.13]
    sa hovāca gārgyo ya evāyamātmani puruṣa etamevāhaṃ brahmopāsa iti । sa
    hovācājātaśatrurmā maitasminsaṃvadiṣṭhā ātmanvīti vā ahametamupāsa iti ।
    sa ya etamevamupāsta ātmanvī ha bhavatyātmanvinī hāsya prajā bhavati ।
    sa ha tūṣṇīmāsa gārgyaḥ ॥ 13॥

    मन्त्र १४[II.i.14]
    स होवाचाजातशत्रुरेतावन्नू ३ इत्येतावद्धीति । नैतावता विदितं
    भवतीति । स होवाच गार्ग्य उप त्वा यानीति ॥ १४॥

    mantra 14[II.i.14]
    sa hovācājātaśatruretāvannū 3 ityetāvaddhīti । naitāvatā viditaṃ
    bhavatīti । sa hovāca gārgya upa tvā yānīti ॥ 14॥

    मन्त्र १५[II.i.15]
    स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः
    क्षत्रियमुपेयाद् ब्रह्म मे वक्ष्यतीति । व्येव त्वा
    ज्ञपयिष्यामीति । तं पाणावादायोत्तस्थौ । तौ ह पुरुष्ँ
    सुप्तमाजग्मतुस्तमेतैर्नामभिरामन्त्रयांचक्रे बृहन्पाण्डरवासः
    सोम राजन्निति । स नोत्तस्थौ । तं पाणिनाऽऽपेषं बोधयांचकार ।
    स होत्तस्थौ ॥ १५॥

    mantra 15[II.i.15]
    sa hovācājātaśatruḥ pratilomaṃ caitadyadbrāhmaṇaḥ
    kṣatriyamupeyād brahma me vakṣyatīti । vyeva tvā
    jñapayiṣyāmīti । taṃ pāṇāvādāyottasthau । tau ha puruṣam̐
    suptamājagmatustametairnāmabhirāmantrayāṃcakre bṛhanpāṇḍaravāsaḥ
    soma rājanniti । sa nottasthau । taṃ pāṇinā''peṣaṃ bodhayāṃcakāra ।
    sa hottasthau ॥ 15॥

    मन्त्र १६[II.i.16]
    स होवाचाजातशत्रुर्यत्रैष एतत् सुप्तोऽभूद् य एष विज्ञानमयः
    पुरुषः क्वैष तदाऽभूत् कुत एतदागादिति । तदु ह न मेने गार्ग्यः ॥ १६॥

    mantra 16[II.i.16]
    sa hovācājātaśatruryatraiṣa etat supto'bhūd ya eṣa vijñānamayaḥ
    puruṣaḥ kvaiṣa tadā'bhūt kuta etadāgāditi । tadu ha na mene gārgyaḥ ॥ 16॥

    मन्त्र १७[II.i.17]
    स होवाचाजातशत्रुर्यत्रैष एतत्।सुप्तोऽभूद् य एष विज्ञानमयः
    पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय
    आकाशस्तस्मिञ्छेते । तानि यदा गृह्णाति अथ हैतत्पुरुषः
    स्वपिति नाम । तद्गृहीत एव प्राणो भवति गृहीता वाग् गृहीतं
    चक्षुर्गृहीत्ँ श्रोत्रं गृहीतं मनः ॥ १७॥

    mantra 17[II.i.17]
    sa hovācājātaśatruryatraiṣa etat।supto'bhūd ya eṣa vijñānamayaḥ
    puruṣastadeṣāṃ prāṇānāṃ vijñānena vijñānamādāya ya eṣo'ntarhṛdaya
    ākāśastasmiñchete । tāni yadā gṛhṇāti atha haitatpuruṣaḥ
    svapiti nāma । tadgṛhīta eva prāṇo bhavati gṛhītā vāg gṛhītaṃ
    cakṣurgṛhītam̐ śrotraṃ gṛhītaṃ manaḥ ॥ 17॥

    मन्त्र १८[II.i.18]
    स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो
    भवत्युतेव महाब्राह्मण उतेवोच्चावचं निगच्छति । स यथा
    महाराजो जानपदान्गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष
    एतत्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ १८॥ गृहीत्वा
    स्वे शरीरे यथाकामम् परिवर्तते

    mantra 18[II.i.18]
    sa yatraitatsvapnyayā carati te hāsya lokāstaduteva mahārājo
    bhavatyuteva mahābrāhmaṇa utevoccāvacaṃ nigacchati । sa yathā
    mahārājo jānapadāngṛhītvā sve janapade yathākāmaṃ parivartetaivamevaiṣa
    etatprāṇāngṛhītvā sve śarīre yathākāmaṃ parivartate ॥ 18॥ gṛhītvā
    sve śarīre yathākāmam parivartate

    मन्त्र १९[II.i.19]
    अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो
    द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः
    प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा
    महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९॥

    mantra 19[II.i.19]
    atha yadā suṣupto bhavati yadā na kasyacana veda hitā nāma nāḍyo
    dvāsaptatiḥ sahasrāṇi hṛdayātpurītatamabhipratiṣṭhante । tābhiḥ
    pratyavasṛpya purītati śete । sa yathā kumāro vā mahārājo vā
    mahābrāhmaṇo vā'tighnīmānandasya gatvā śayītaivamevaiṣa etacchete ॥ 19॥

    मन्त्र २०[II.i.20]
    स यथोर्णभिस्तन्तुनोच्चरेद् यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा
    व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे
    देवाः सर्वाणि भूतानि व्युच्चरन्ति । सर्वे ॥। व्युच्चरन्ति
    तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २०॥

    mantra 20[II.i.20]
    sa yathorṇabhistantunoccared yathā'gneḥ kṣudrā viṣphuliṅgā
    vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve
    devāḥ sarvāṇi bhūtāni vyuccaranti । sarve ॥। vyuccaranti
    tasyopaniṣatsatyasya satyamiti prāṇā vai satyaṃ teṣāmeṣa satyam ॥ 20॥

    इति प्रथमं ब्राह्मणम् ॥

    iti prathamaṃ brāhmaṇam ॥

    अथ द्वितीयं ब्राह्मणम् ।

    atha dvitīyaṃ brāhmaṇam ।

    मन्त्र १[II.ii.1]
    यो ह वै शिशु्ँ साधान्ँ सप्रत्याधान्ँ सस्थूण्ँ
    सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्ध्ययं वाव
    शिशुर्योऽयं मध्यमः प्राणस्तस्येदमेवाऽऽधानमिदं प्रत्याधानं
    प्राणः स्थूणाऽन्नं दाम ॥ १॥

    mantra 1[II.ii.1]
    yo ha vai śiśum̐ sādhānam̐ sapratyādhānam̐ sasthūṇam̐
    sadāmaṃ veda sapta ha dviṣato bhrātṛvyānavaruṇaddhyayaṃ vāva
    śiśuryo'yaṃ madhyamaḥ prāṇastasyedamevā''dhānamidaṃ pratyādhānaṃ
    prāṇaḥ sthūṇā'nnaṃ dāma ॥ 1॥

    मन्त्र २[II.ii.2]
    तमेताः सप्ताक्षितय उपतिष्ठन्ते तद्या इमा अक्ष्ँल्लोहिन्यो
    राजयस्ताभिरेन्ँ रुद्रोऽन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो
    या कनीनका तयाऽऽदित्यो यत्कृष्णं, तेनाग्निर्यच्छुक्लं तेनेन्द्रो
    ऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरया । नास्यान्नं
    क्षीयते य एवं वेद ॥ २॥

    mantra 2[II.ii.2]
    tametāḥ saptākṣitaya upatiṣṭhante tadyā imā akṣam̐llohinyo
    rājayastābhirenam̐ rudro'nvāyatto'tha yā akṣannāpastābhiḥ parjanyo
    yā kanīnakā tayā''dityo yatkṛṣṇaṃ, tenāgniryacchuklaṃ tenendro
    'dharayainaṃ vartanyā pṛthivyanvāyattā dyauruttarayā । nāsyānnaṃ
    kṣīyate ya evaṃ veda ॥ 2॥

    मन्त्र ३[II.ii.3]
    तदेष श्लोको भवति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन्यशो
    निहितं विश्वरूपम् । तस्याऽऽसत ऋषयः सप्त तीरे वागष्टमी
    ब्रह्मणा संविदानेति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं तच्छिरः
    एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः । तस्मिन्यशो निहितं
    विश्वरूपमिति प्राणा वै यशो निहितं विश्वरूपं प्राणानेतदाह ।
    तस्याऽऽसत ऋषयः सप्त तीर इति प्राणा वा ऋषयः प्राणाणेतदाह ।
    वागष्टमी ब्रह्मणा संविदानेति वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ ३॥

    mantra 3[II.ii.3]
    tadeṣa śloko bhavati । arvāgbilaścamasa ūrdhvabudhnastasminyaśo
    nihitaṃ viśvarūpam । tasyā''sata ṛṣayaḥ sapta tīre vāgaṣṭamī
    brahmaṇā saṃvidāneti । arvāgbilaścamasa ūrdhvabudhna itīdaṃ tacchiraḥ
    eṣa hyarvāgbilaścamasa ūrdhvabudhnaḥ । tasminyaśo nihitaṃ
    viśvarūpamiti prāṇā vai yaśo nihitaṃ viśvarūpaṃ prāṇānetadāha ।
    tasyā''sata ṛṣayaḥ sapta tīra iti prāṇā vā ṛṣayaḥ prāṇāṇetadāha ।
    vāgaṣṭamī brahmaṇā saṃvidāneti vāgghyaṣṭamī brahmaṇā saṃvitte ॥ 3॥

    मन्त्र ४[II.ii.4]
    इमावेव गोतमभरद्वाजावयमेव गोतमोऽयं भरद्वाज इमावेव
    विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमावेव
    वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागेवात्रिर्वाचा
    ह्यन्नमद्यतेऽत्तिर्ह वै नामैतद्यदत्रिरिति । सर्वस्यात्ता भवति
    सर्वमस्यान्नं भवति य एवं वेद ॥ ४॥

    mantra 4[II.ii.4]
    imāveva gotamabharadvājāvayameva gotamo'yaṃ bharadvāja imāveva
    viśvāmitrajamadagnī ayameva viśvāmitro'yaṃ jamadagnirimāveva
    vasiṣṭhakaśyapāvayameva vasiṣṭho'yaṃ kaśyapo vāgevātrirvācā
    hyannamadyate'ttirha vai nāmaitadyadatririti । sarvasyāttā bhavati
    sarvamasyānnaṃ bhavati ya evaṃ veda ॥ 4॥

    इति द्वितीयं ब्राह्मणम् ॥

    iti dvitīyaṃ brāhmaṇam ॥

    अथ तृतीयं ब्राह्मणम् ।

    atha tṛtīyaṃ brāhmaṇam ।

    मन्त्र १[II.iii.1]
    द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च
    स्थितं च यच्च सच्च त्यच्च ॥ १॥

    mantra 1[II.iii.1]
    dve vāva brahmaṇo rūpe mūrtaṃ caivāmūrtaṃ ca martyaṃ cāmṛtaṃ ca
    sthitaṃ ca yacca sacca tyacca ॥ 1॥

    मन्त्र २[II.iii.2]
    तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत्स्थितं
    एतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य
    सत एष रसो य एष तपति सतो ह्येष रसः ॥ २॥

    mantra 2[II.iii.2]
    tadetanmūrtaṃ yadanyadvāyoścāntarikṣāccaitanmartyametatsthitaṃ
    etatsat । tasyaitasya mūrtasyaitasya martyasyaitasya sthitasyaitasya
    sata eṣa raso ya eṣa tapati sato hyeṣa rasaḥ ॥ 2॥

    मन्त्र ३[II.iii.3]
    अथामूर्तं वायुश्चान्तरिक्षं चैतदमृतमेतद्यदेतत्त्यत्
    तस्यैतस्यामूर्तस्यै तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो
    य एष एतस्मिन्मण्डले पुरुषस्तस्य ह्येष रस । इत्यधिदैवतम् ॥ ३॥

    mantra 3[II.iii.3]
    athāmūrtaṃ vāyuścāntarikṣaṃ caitadamṛtametadyadetattyat
    tasyaitasyāmūrtasyai tasyāmṛtasyaitasya yata etasya tyasyaiṣa raso
    ya eṣa etasminmaṇḍale puruṣastasya hyeṣa rasa । ityadhidaivatam ॥ 3॥

    मन्त्र ४[II.iii.4]
    अथाध्यात्ममिदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश
    एतन्मर्त्यमेतत्स्थितमेतत्सत् तस्यैतस्य मूर्तस्यै तस्य
    मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः सतो ह्येष
    रसः ॥ ४॥

    mantra 4[II.iii.4]
    athādhyātmamidameva mūrtaṃ yadanyatprāṇācca yaścāyamantarātmannākāśa
    etanmartyametatsthitametatsat tasyaitasya mūrtasyai tasya
    martyasyaitasya sthitasyaitasya sata eṣa raso yaccakṣuḥ sato hyeṣa
    rasaḥ ॥ 4॥

    मन्त्र ५[II.iii.5]
    अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश एतदमृतमेतद्यद्
    एतत्त्यं तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष
    रसो योऽयं दक्षिणेऽक्षन्पुरुषस्त्यस्य ह्येष रसः ॥ ५॥

    mantra 5[II.iii.5]
    athāmūrtaṃ prāṇaśca yaścāyamantarātmannākāśa etadamṛtametadyad
    etattyaṃ tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa
    raso yo'yaṃ dakṣiṇe'kṣanpuruṣastyasya hyeṣa rasaḥ ॥ 5॥

    मन्त्र ६[II.iii.6]
    तस्य हैतस्य पुरुषस्य रूपम् । यथा माहारजनं वासो यथा पाण्ड्वाविकं
    यथेन्द्रगोपो यथाऽग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्त्ँ ।
    सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेदा थात आदेशो
    नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्त्यथ नामधेय्ँ सत्यस्य
    सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ ६॥

    mantra 6[II.iii.6]
    tasya haitasya puruṣasya rūpam । yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ
    yathendragopo yathā'gnyarciryathā puṇḍarīkaṃ yathā sakṛdvidyuttam̐ ।
    sakṛdvidyutteva ha vā asya śrīrbhavati ya evaṃ vedā thāta ādeśo
    neti neti na hyetasmāditi netyanyat paramastyatha nāmadheyam̐ satyasya
    satyamiti prāṇā vai satyaṃ teṣāmeṣa satyam ॥ 6॥

    इति तृतीयं ब्राह्मणम् ॥

    iti tṛtīyaṃ brāhmaṇam ॥

    अथ चतुर्थं ब्राह्मणम् ।

    atha caturthaṃ brāhmaṇam ।

    मन्त्र १[II.iv.1]
    मैत्रेयीति होवाच याज्ञवल्क्य उद्यास्यन्वा अरेऽहमस्मात्स्थानादस्मि ।
    हन्त तेऽनया कात्यायन्याऽन्तं करवाणीति ॥ १॥

    mantra 1[II.iv.1]
    maitreyīti hovāca yājñavalkya udyāsyanvā are'hamasmātsthānādasmi ।
    hanta te'nayā kātyāyanyā'ntaṃ karavāṇīti ॥ 1॥

    मन्त्र २[II.iv.2]
    सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन
    पूर्णा स्यात् कथं तेनामृता स्यामिति । नेति होवाच याज्ञवल्क्यो
    यथैवोपकरणवतां जीवितं तथैव ते जीवित्ँ स्यादमृतत्वस्य
    तु नाऽऽशाऽस्ति वित्तेनेति ॥ २॥

    mantra 2[II.iv.2]
    sā hovāca maitreyī yannu ma iyaṃ bhagoḥ sarvā pṛthivī vittena
    pūrṇā syāt kathaṃ tenāmṛtā syāmiti । neti hovāca yājñavalkyo
    yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitam̐ syādamṛtatvasya
    tu nā''śā'sti vitteneti ॥ 2॥

    मन्त्र ३[II.iv.3]
    सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव
    भगवान्वेद तदेव मे ब्रूहीति ॥ ३॥

    mantra 3[II.iv.3]
    sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām । yadeva
    bhagavānveda tadeva me brūhīti ॥ 3॥

    मन्त्र ४[II.iv.4]
    स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषस एह्यास्स्व
    व्याख्यास्यामि ते । व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४॥

    mantra 4[II.iv.4]
    sa hovāca yājñavalkyaḥ priyā batāre naḥ satī priyaṃ bhāṣasa ehyāssva
    vyākhyāsyāmi te । vyācakṣāṇasya tu me nididhyāsasveti ॥ 4॥

    मन्त्र ५[II.iv.5]
    स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय
    पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु
    कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया
    भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य
    कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
    न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय
    ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं
    भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां
    कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न
    वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया
    भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु
    कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं
    भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा वा अरे द्रष्टव्यः
    श्रोतव्यो मन्तव्यो निदिध्यासितव्यो । मैत्रेय्यात्मनो वा अरे दर्शनेन
    श्रवणेन मत्या विज्ञानेनेद्ँ सर्वं विदितम् ॥ ५॥

    mantra 5[II.iv.5]
    sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya
    patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu
    kāmāya jāyā priyā bhavati । na vā are putrāṇāṃ kāmāya putrāḥ priyā
    bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya
    kāmāya vittaṃ priyaṃ bhavatyātmanastu kāmāya vittaṃ priyaṃ bhavati ।
    na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavatyātmanastu kāmāya
    brahma priyaṃ bhavati । na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ
    bhavatyātmanastu kāmāya kṣatraṃ priyaṃ bhavati । na vā are lokānāṃ
    kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti । na
    vā are devānāṃ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ priyā
    bhavanti । na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavantyātmanastu
    kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya kāmāya sarvaṃ priyaṃ
    bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā vā are draṣṭavyaḥ
    śrotavyo mantavyo nididhyāsitavyo । maitreyyātmano vā are darśanena
    śravaṇena matyā vijñānenedam̐ sarvaṃ viditam ॥ 5॥

    मन्त्र ६[II.iv.6]
    ब्रह्म तं परादाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं
    परादाद्योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुर्योऽन्यत्रात्मनो
    लोकान्वेद देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद भूतानि तं
    परादुर्योऽन्यत्रात्मनो भूतानि वेद सर्वं तं परादाद् योऽन्यत्रात्मनः
    सर्वं वेदेदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीद्ँ
    सर्वं यदयमात्मा ॥ ६॥

    mantra 6[II.iv.6]
    brahma taṃ parādādyo'nyatrā''tmano brahma veda kṣatraṃ taṃ
    parādādyo'nyatrā''tmanaḥ kṣatraṃ veda lokāstaṃ parāduryo'nyatrātmano
    lokānveda devāstaṃ parāduryo'nyatrātmano devānveda bhūtāni taṃ
    parāduryo'nyatrātmano bhūtāni veda sarvaṃ taṃ parādād yo'nyatrātmanaḥ
    sarvaṃ vededaṃ brahmedaṃ kṣatramime lokā ime devā imāni bhūtānīdam̐
    sarvaṃ yadayamātmā ॥ 6॥

    मन्त्र ७[II.iv.7]
    स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
    दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ७॥

    mantra 7[II.iv.7]
    sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya
    dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 7॥

    मन्त्र ८[II.iv.8]
    स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
    शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ८॥

    mantra 8[II.iv.8]
    sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya
    śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ ॥ 8॥

    मन्त्र ९[II.iv.9]
    स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
    वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९॥

    mantra 9[II.iv.9]
    sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya
    vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 9॥

    मन्त्र १०[II.iv.10]
    स यथाऽऽर्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येवं
    वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुर्वेदः
    सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
    सूत्राण्यनुव्याख्यानानि व्याख्यानान्य्सामवेदसथर्वाङ्गिरससितिहासस्पुराणं
    विद्यासुपनिषदस्श्लोकास्सूत्राणि अनुव्याख्यानानि व्याख्याननि अस्यैवैतानि
    निःश्वसितानि ॥ १०॥

    mantra 10[II.iv.10]
    sa yathā''rdraidhāgnerabhyāhitātpṛthagdhūmā viniścarantyevaṃ
    vā are'sya mahato bhūtasya niḥśvasitametad yadṛgvedo yajurvedaḥ
    sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ
    sūtrāṇyanuvyākhyānāni vyākhyānānysāmavedasatharvāṅgirasasitihāsaspurāṇaṃ
    vidyāsupaniṣadasślokāssūtrāṇi anuvyākhyānāni vyākhyānani asyaivaitāni
    niḥśvasitāni ॥ 10॥

    मन्त्र ११[II.iv.11]
    स यथा सर्वासामपा्ँ समुद्र एकायनमेव्ँ सर्वेषा्ँ
    स्पर्शानां त्वगेकायनमेव्ँ सर्वेषां गन्धानां नासिकैकायनं
    एव्ँ सर्वेषा्ँ रसानां जिह्वैकायनमेव्ँ सर्वेषा्ँ
    रूपाणां चक्षुरेकायनमेव्ँ सर्वेषा्ँ शब्दाना्ँ
    श्रोत्रमेकायनमेव्ँ सर्वेषा्ँ सङ्कल्पानां मन एकायनं
    एव्ँ सर्वासां विद्याना्ँ हृदयमेकायनमेव्ँ सर्वेषां
    कर्मणा्ँ हस्तावेकायनमेव्ँ सर्वेषामानन्दानामुपस्थ एकायनं
    एव्ँ सर्वेषां विसर्गाणां पायुरेकायनमेव्ँ सर्वेषामध्वनां
    पादावेकायनमेव्ँ सर्वेषां वदानां वागेकायनम् ॥ ११॥

    mantra 11[II.iv.11]
    sa yathā sarvāsāmapām̐ samudra ekāyanamevam̐ sarveṣām̐
    sparśānāṃ tvagekāyanamevam̐ sarveṣāṃ gandhānāṃ nāsikaikāyanaṃ
    evam̐ sarveṣām̐ rasānāṃ jihvaikāyanamevam̐ sarveṣām̐
    rūpāṇāṃ cakṣurekāyanamevam̐ sarveṣām̐ śabdānām̐
    śrotramekāyanamevam̐ sarveṣām̐ saṅkalpānāṃ mana ekāyanaṃ
    evam̐ sarvāsāṃ vidyānām̐ hṛdayamekāyanamevam̐ sarveṣāṃ
    karmaṇām̐ hastāvekāyanamevam̐ sarveṣāmānandānāmupastha ekāyanaṃ
    evam̐ sarveṣāṃ visargāṇāṃ pāyurekāyanamevam̐ sarveṣāmadhvanāṃ
    pādāvekāyanamevam̐ sarveṣāṃ vadānāṃ vāgekāyanam ॥ 11॥

    मन्त्र १२[II.iv.12]
    स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न
    हास्योद्ग्रहणायेव न हास्योद्ग्रहणायैव स्याद् यतो यतस्त्वाददीत
    लवणमेवैवं वा अर इदं महद् भूतमनन्तमपारं विज्ञानघन
    एवैतेभ्यो भूतेभ्यः समुत्थाय एतेभ्यस्भूतेभ्यस्समुत्थाय
    तान्येवानुविनश्यति न प्रेत्य सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच
    याज्ञवल्क्यः ॥ १२॥

    mantra 12[II.iv.12]
    sa yathā saindhavakhilya udake prāsta udakamevānuvilīyeta na
    hāsyodgrahaṇāyeva na hāsyodgrahaṇāyaiva syād yato yatastvādadīta
    lavaṇamevaivaṃ vā ara idaṃ mahad bhūtamanantamapāraṃ vijñānaghana
    evaitebhyo bhūtebhyaḥ samutthāya etebhyasbhūtebhyassamutthāya
    tānyevānuvinaśyati na pretya sañjñā'stītyare bravīmīti hovāca
    yājñavalkyaḥ ॥ 12॥

    मन्त्र १३[II.iv.13]
    सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहद् न प्रेत्य सञ्ज्ञाऽस्तीति ।
    स होवाच न वा अरेऽहं मोहं ब्रवीम्यलं वा अर इदं विज्ञानाय ॥ १३॥

    mantra 13[II.iv.13]
    sā hovāca maitreyyatraiva mā bhagavānamūmuhad na pretya sañjñā'stīti ।
    sa hovāca na vā are'haṃ mohaṃ bravīmyalaṃ vā ara idaṃ vijñānāya ॥ 13॥

    मन्त्र १४[II.iv.14]
    यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं
    पश्यति तदितर इतर्ँ शृणोति तदितर इतरमभिवदति तदितर
    इतरं मनुते तदितर इतरं विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत्
    तत्केन कं जिघ्रेत् तत्केन कं पश्येत् तत्केन क्ँ शृणुयात् तत्केन
    कमभिवदेत् तत्केन कं मन्वीत तत्केन कं विजानीयात् । येनेद्ँ
    सर्वं विजानाति तं केन विजानीयाद् विज्ञातारमरे केन विजानीयादिति ॥ १४॥

    mantra 14[II.iv.14]
    yatra hi dvaitamiva bhavati taditara itaraṃ jighrati taditara itaraṃ
    paśyati taditara itaram̐ śṛṇoti taditara itaramabhivadati taditara
    itaraṃ manute taditara itaraṃ vijānāti । yatra vā asya sarvamātmaivābhūt
    tatkena kaṃ jighret tatkena kaṃ paśyet tatkena kam̐ śṛṇuyāt tatkena
    kamabhivadet tatkena kaṃ manvīta tatkena kaṃ vijānīyāt । yenedam̐
    sarvaṃ vijānāti taṃ kena vijānīyād vijñātāramare kena vijānīyāditi ॥ 14॥

    इति चतुर्थं ब्राह्मणम् ॥

    iti caturthaṃ brāhmaṇam ॥

    अथ पञ्चमं ब्राह्मणम् ।

    atha pañcamaṃ brāhmaṇam ।

    मन्त्र १[II.v.1]
    इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि
    भूतानि मधु यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः
    पुरुषो यश्चायमध्यात्म्ँ शारीरस्तेजोमयोऽमृतमयः पुरुषः
    अमृतमयस्पुरुषसयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ
    सर्वम् ॥ १॥

    mantra 1[II.v.1]
    iyaṃ pṛthivī sarveṣāṃ bhūtānāṃ madhvasyai pṛthivyai sarvāṇi
    bhūtāni madhu yaścāyamasyāṃ pṛthivyāṃ tejomayo'mṛtamayaḥ
    puruṣo yaścāyamadhyātmam̐ śārīrastejomayo'mṛtamayaḥ puruṣaḥ
    amṛtamayaspuruṣasayameva sa yo'yamātmedamamṛtamidaṃ brahmedam̐
    sarvam ॥ 1॥

    मन्त्र २[II.v.2]
    इमा आपः सर्वेषां भूतानां मध्वसामपा्ँ सर्वाणि भूतानि मधु
    यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषः यश्चायमध्यात्म्ँ
    रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
    इदं ब्रह्मेद्ँ सर्वम् ॥ २॥

    mantra 2[II.v.2]
    imā āpaḥ sarveṣāṃ bhūtānāṃ madhvasāmapām̐ sarvāṇi bhūtāni madhu
    yaścāyamāsvapsu tejomayo'mṛtamayaḥ puruṣaḥ yaścāyamadhyātmam̐
    raitasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ
    idaṃ brahmedam̐ sarvam ॥ 2॥

    मन्त्र ३[II.v.3]
    अयमग्निः सर्वेषां भूतानां मध्वस्याग्नेः सर्वाणि भूतानि मधु
    यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
    वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
    इदं ब्रह्मेद्ँ सर्वम् ॥ ३॥

    mantra 3[II.v.3]
    ayamagniḥ sarveṣāṃ bhūtānāṃ madhvasyāgneḥ sarvāṇi bhūtāni madhu
    yaścāyamasminnagnau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    vāṅmayastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ
    idaṃ brahmedam̐ sarvam ॥ 3॥

    मन्त्र ४[II.v.4]
    अयं वायुः सर्वेषां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु
    यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
    प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम्।
    इदं ब्रह्मेद्ँ सर्वम् ॥ ४॥

    mantra 4[II.v.4]
    ayaṃ vāyuḥ sarveṣāṃ bhūtānāṃ madhvasya vāyoḥ sarvāṇi bhūtāni madhu
    yaścāyamasminvāyau tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    prāṇastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtam।
    idaṃ brahmedam̐ sarvam ॥ 4॥

    मन्त्र ५[II.v.5]
    अयमादित्यः सर्वेषां भूतानां मध्वस्याऽऽदित्यस्य सर्वाणि
    भूतानि मधु यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो
    यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव
    स योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ ५॥

    mantra 5[II.v.5]
    ayamādityaḥ sarveṣāṃ bhūtānāṃ madhvasyā''dityasya sarvāṇi
    bhūtāni madhu yaścāyamasminnāditye tejomayo'mṛtamayaḥ puruṣo
    yaścāyamadhyātmaṃ cākṣuṣastejomayo'mṛtamayaḥ puruṣo'yameva
    sa yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 5॥

    मन्त्र ६[II.v.6]
    इमा दिशः सर्वेषां भूतानां मध्वासां दिशा्ँ सर्वाणि भूतानि मधु
    यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म्ँ
    श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
    योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ ६॥

    mantra 6[II.v.6]
    imā diśaḥ sarveṣāṃ bhūtānāṃ madhvāsāṃ diśām̐ sarvāṇi bhūtāni madhu
    yaścāyamāsu dikṣu tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmam̐
    śrautraḥ prātiśrutkastejomayo'mṛtamayaḥ puruṣo'yameva sa
    yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 6॥

    मन्त्र ७[II.v.7]
    अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि
    भूतानि मधु यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो
    यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
    योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ ७॥

    mantra 7[II.v.7]
    ayaṃ candraḥ sarveṣāṃ bhūtānāṃ madhvasya candrasya sarvāṇi
    bhūtāni madhu yaścāyamasmiṃścandre tejomayo'mṛtamayaḥ puruṣo
    yaścāyamadhyātmaṃ mānasastejomayo'mṛtamayaḥ puruṣo'yameva sa
    yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 7॥

    मन्त्र ८[II.v.8]
    इयं विद्युत्सर्वेषां भूतानं मध्वस्यै विद्युतः सर्वाणि भूतानि मधु
    यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
    तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
    इदं ब्रह्मेद्ँ सर्वम् ॥ ८॥

    mantra 8[II.v.8]
    iyaṃ vidyutsarveṣāṃ bhūtānaṃ madhvasyai vidyutaḥ sarvāṇi bhūtāni madhu
    yaścāyamasyāṃ vidyuti tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    taijasastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ
    idaṃ brahmedam̐ sarvam ॥ 8॥

    मन्त्र ९[II.v.9]
    अय्ँ स्तनयित्नुः सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि
    भूतानि मधु यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो
    यश्चायमध्यात्म्ँ शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषो
    ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ ९॥

    mantra 9[II.v.9]
    ayam̐ stanayitnuḥ sarveṣāṃ bhūtānāṃ madhvasya stanayitnoḥ sarvāṇi
    bhūtāni madhu yaścāyamasminstanayitnau tejomayo'mṛtamayaḥ puruṣo
    yaścāyamadhyātmam̐ śābdaḥ sauvarastejomayo'mṛtamayaḥ puruṣo
    'yameva sa yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 9॥

    मन्त्र १०[II.v.10]
    अयमाकाशः सर्वेषां भूतानां मध्वस्याऽऽकाशस्य सर्वाणि
    भूतानि मधु यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो
    यश्चायमध्यात्म्ँ हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषः
    ऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ १०॥

    mantra 10[II.v.10]
    ayamākāśaḥ sarveṣāṃ bhūtānāṃ madhvasyā''kāśasya sarvāṇi
    bhūtāni madhu yaścāyamasminnākāśe tejomayo'mṛtamayaḥ puruṣo
    yaścāyamadhyātmam̐ hṛdyākāśastejomayo'mṛtamayaḥ puruṣaḥ
    'yameva sa yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 10॥

    मन्त्र ११[II.v.11]
    अयं धर्मः सर्वेषां भूतानां मध्वस्य धर्मस्य सर्वाणि भूतानि मधु
    यश्चायमस्मिन्धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं
    धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतं
    इदं ब्रह्मेद्ँ सर्वम् ॥ ११॥

    mantra 11[II.v.11]
    ayaṃ dharmaḥ sarveṣāṃ bhūtānāṃ madhvasya dharmasya sarvāṇi bhūtāni madhu
    yaścāyamasmindharme tejomayo'mṛtamayaḥ puruṣo yaścāyamadhyātmaṃ
    dhārmastejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtaṃ
    idaṃ brahmedam̐ sarvam ॥ 11॥

    मन्त्र १२[II.v.12]
    इद्ँ सत्य्ँ सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि
    भूतानि मधु यश्चायमस्मिन्सत्ये तेजोमयोऽमृतमयः पुरुषो
    यश्चायमध्यात्म्ँ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
    योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ १२॥

    mantra 12[II.v.12]
    idam̐ satyam̐ sarveṣāṃ bhūtānāṃ madhvasya satyasya sarvāṇi
    bhūtāni madhu yaścāyamasminsatye tejomayo'mṛtamayaḥ puruṣo
    yaścāyamadhyātmam̐ sātyastejomayo'mṛtamayaḥ puruṣo'yameva sa
    yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 12॥

    मन्त्र १३[II.v.13]
    इदं मानुष्ँ सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि
    भूतानि मधु यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो
    यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स
    योऽयमात्मेदममृतमिदं ब्रह्मेद्ँ सर्वम् ॥ १३॥

    mantra 13[II.v.13]
    idaṃ mānuṣam̐ sarveṣāṃ bhūtānāṃ madhvasya mānuṣasya sarvāṇi
    bhūtāni madhu yaścāyamasminmānuṣe tejomayo'mṛtamayaḥ puruṣo
    yaścāyamadhyātmaṃ mānuṣastejomayo'mṛtamayaḥ puruṣo'yameva sa
    yo'yamātmedamamṛtamidaṃ brahmedam̐ sarvam ॥ 13॥

    मन्त्र १४[II.v.14]
    अयमात्मा सर्वेषां भूतानां मध्वस्याऽऽत्मनः सर्वाणि भूतानि मधु
    यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा
    तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं
    ब्रह्मेद्ँ सर्वम् ॥ १४॥

    mantra 14[II.v.14]
    ayamātmā sarveṣāṃ bhūtānāṃ madhvasyā''tmanaḥ sarvāṇi bhūtāni madhu
    yaścāyamasminnātmani tejomayo'mṛtamayaḥ puruṣo yaścāyamātmā
    tejomayo'mṛtamayaḥ puruṣo'yameva sa yo'yamātmedamamṛtamidaṃ
    brahmedam̐ sarvam ॥ 14॥

    मन्त्र १५[II.v.15]
    स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना्ँ
    राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता
    एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः
    सर्व एत आत्मानः समर्पिताः ॥ १५॥

    mantra 15[II.v.15]
    sa vā ayamātmā sarveṣāṃ bhūtānāmadhipatiḥ sarveṣāṃ bhūtānām̐
    rājā । tadyathā rathanābhau ca rathanemau cārāḥ sarve samarpitā
    evamevāsminnātmani sarvāṇi bhūtāni sarve devāḥ sarve lokāḥ sarve prāṇāḥ
    sarva eta ātmānaḥ samarpitāḥ ॥ 15॥

    मन्त्र १६[II.v.16]
    इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । उवाच
    तदेतदृषिः पश्यन्नवोचत् । तद्वां नरा सनये द्ँस उग्रं
    आविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वां
    अश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ १६॥

    mantra 16[II.v.16]
    idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । uvāca
    tadetadṛṣiḥ paśyannavocat । tadvāṃ narā sanaye dam̐sa ugraṃ
    āviṣkṛṇomi tanyaturna vṛṣṭim । dadhyaṅ ha yanmadhvātharvaṇo vāṃ
    aśvasya śīrṣṇā pra yadīmuvāceti ॥ 16॥

    मन्त्र १७[II.v.17]
    इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः
    पश्यन्नवोचत् । आथर्वणायाश्विनौ दधीचेऽश्व्य्ँ शिरः
    प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्रावपि
    कक्ष्यं वामिति ॥ १७॥

    mantra 17[II.v.17]
    idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ
    paśyannavocat । ātharvaṇāyāśvinau dadhīce'śvyam̐ śiraḥ
    pratyairayatam । sa vāṃ madhu pravocadṛtāyan tvāṣṭraṃ yad dasrāvapi
    kakṣyaṃ vāmiti ॥ 17॥

    मन्त्र १८[II.v.18]
    इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः
    पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः
    स पक्षी भूत्वा पुरः पुरुष आविशदिति । स वा अयं पुरुषः सर्वासु
    पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंवृतम् ॥ १८॥

    mantra 18[II.v.18]
    idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ
    paśyannavocat puraścakre dvipadaḥ puraścakre catuṣpadaḥ । puraḥ
    sa pakṣī bhūtvā puraḥ puruṣa āviśaditi । sa vā ayaṃ puruṣaḥ sarvāsu
    pūrṣu puriśayo nainena kiṃcanānāvṛtaṃ nainena kiṃcanāsaṃvṛtam ॥ 18॥

    मन्त्र १९[II.v.19]
    इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः
    पश्यन्नवोचत् । रूप्ँरूपं प्रतिरूपो बभूव तदस्य रूपं
    प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः
    शता दशेतिययं वै हरयोऽयं वै दश च सहस्रणि बहूनि
    चानन्तानि च । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यमयमात्मा
    ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ १९॥

    mantra 19[II.v.19]
    idaṃ vai tanmadhu dadhyaṅṅātharvaṇo'śvibhyāmuvāca । tadetadṛṣiḥ
    paśyannavocat । rūpam̐rūpaṃ pratirūpo babhūva tadasya rūpaṃ
    praticakṣaṇāya । indro māyābhiḥ pururūpa īyate yuktā hyasya harayaḥ
    śatā daśetiyayaṃ vai harayo'yaṃ vai daśa ca sahasraṇi bahūni
    cānantāni ca । tadetadbrahmāpūrvamanaparamanantaramabāhyamayamātmā
    brahma sarvānubhūrityanuśāsanam ॥ 19॥

    इति पञ्चमं ब्राह्मणम् ॥

    iti pañcamaṃ brāhmaṇam ॥

    अथ षष्ठं ब्राह्मणम् ।

    atha ṣaṣṭhaṃ brāhmaṇam ।

    मन्त्र १[II.vi.1]
    अथ व्ँशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्
    पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्
    कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥

    mantra 1[II.vi.1]
    atha vam̐śaḥ pautimāṣyo gaupavanād gaupavanaḥ pautimāṣyāt
    pautimāṣyo gaupavanād gaupavanaḥ kauśikāt kauśikaḥ kauṇḍinyāt
    kauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1॥

    मन्त्र २[II.vi.2]
    आग्निवेश्यादग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्चानभिम्लात
    आनभिम्लातादनभिम्लात अनभिम्लातादनभिम्लातो गौतमाद् गौतमः
    सैतवप्राचीनयोग्याभ्या्ँ, सैतवप्राचीनयोग्यौ पाराशर्यात्
    पाराशर्यो भारद्वाजाद् भारद्वाजो भारद्वाजाच्च गौतमाच्च
    गौतमो भारद्वाजाद् भारद्वाजः पाराशर्यात् पाराशर्यो वैजवापायनाद्
    वैजवापायनः कौशिकायनेः कौशिकायनिः ॥ २॥

    mantra 2[II.vi.2]
    āgniveśyādagniveśyaḥ śāṇḍilyāccānabhimlātāccānabhimlāta
    ānabhimlātādanabhimlāta anabhimlātādanabhimlāto gautamād gautamaḥ
    saitavaprācīnayogyābhyām̐, saitavaprācīnayogyau pārāśaryāt
    pārāśaryo bhāradvājād bhāradvājo bhāradvājācca gautamācca
    gautamo bhāradvājād bhāradvājaḥ pārāśaryāt pārāśaryo vaijavāpāyanād
    vaijavāpāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2॥

    मन्त्र ३[II.vi.3]
    घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पारशर्यायणः
    पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्च-्
    ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरासुरिर्भारद्वाजाद्
    भारद्वाज आत्रेयादत्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो
    वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः
    काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्
    विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रवः
    पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य
    आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
    विश्वरूपस्त्वाष्ट्रोऽश्विभ्यामश्विनौ दधीच आथर्वणाद्
    दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः
    प्राध्व्ँसनान् मृत्युः प्राध्व्ँसनः प्रध्व्ँसनात्
    प्रध्व्ँसन एकर्षेः एकर्षिर्विप्रचित्तेर्विप्रचित्तिर्व्यष्टेर्व्यष्टिः
    सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः
    परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥

    mantra 3[II.vi.3]
    ghṛtakauśikād ghṛtakauśikaḥ pārāśaryāyaṇāt pāraśaryāyaṇaḥ
    pārāśaryāt pārāśaryo jātūkarṇyāj jātūkarṇya āsurāyaṇācca yāskācc-
    ''surāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurāsurirbhāradvājād
    bhāradvāja ātreyādatreyo māṇṭermāṇṭirgautamād gautamo gautamād gautamo
    vātsyād vātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyāt kaiśoryaḥ
    kāpyaḥ kumārahāritāt kumārahārito gālavād gālavo vidarbhīkauṇḍinyād
    vidarbhīkauṇḍinyo vatsanapāto bābhravād vatsanapādbābhravaḥ
    pathaḥ saubharāt panthāḥ saubharo'yāsyādāṅgirasādayāsya
    āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrād
    viśvarūpastvāṣṭro'śvibhyāmaśvinau dadhīca ātharvaṇād
    dadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ
    prādhvam̐sanān mṛtyuḥ prādhvam̐sanaḥ pradhvam̐sanāt
    pradhvam̐sana ekarṣeḥ ekarṣirvipracittervipracittirvyaṣṭervyaṣṭiḥ
    sanāroḥ sanāruḥ sanātanāt sanātanaḥ sanagāt sanagaḥ parameṣṭhinaḥ
    parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3॥

    इति षष्ठं ब्राह्मणम् ॥

    iti ṣaṣṭhaṃ brāhmaṇam ॥

    ॥ इति बृहदारण्यकोपनिषदि द्वितीयोऽध्यायः ॥

    ॥ iti bṛhadāraṇyakopaniṣadi dvitīyo'dhyāyaḥ ॥

    अथ तृतीयोध्यायः ॥

    atha tṛtīyodhyāyaḥ ॥

    अथ प्रथमं ब्राह्मणम् ।

    atha prathamaṃ brāhmaṇam ।

    मन्त्र १ [III.i.1]
    ॐ जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपञ्चालानां
    ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा
    बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवा्ँ
    सहस्रमवरुरोध दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ १॥

    mantra 1 [III.i.1]
    oṃ janako ha vaideho bahudakṣiṇena yajñeneje । tatra ha kurupañcālānāṃ
    brāhmaṇā abhisametā babhūvustasya ha janakasya vaidehasya vijijñāsā
    babhūva kaḥ svideṣāṃ brāhmaṇānāmanūcānatama iti । sa ha gavām̐
    sahasramavarurodha daśadaśa pādā ekaikasyāḥ śṛṅgayorābaddhā babhūvuḥ ॥ 1॥

    मन्त्र २ [III.i.2]
    तान्होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा
    उदजतामिति । ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव
    ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति । ता होदाचकार ।
    ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेत्यथ ह
    जनकस्य वैदेहस्य होताऽश्वलो बभूव । स हैनं पप्रच्छ त्वं
    नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति । स होवाच नमो वयं
    ब्रह्मिष्ठाय कुर्मो गोकामा एव वय्ँ स्म इति । त्ँ ह तत एव
    प्रष्टुं दध्रे होताऽश्वलः ॥ २॥

    mantra 2 [III.i.2]
    tānhovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā gā
    udajatāmiti । te ha brāhmaṇā na dadhṛṣuratha ha yājñavalkyaḥ svameva
    brahmacāriṇamuvācaitāḥ saumyodaja sāmaśravā3 iti । tā hodācakāra ।
    te ha brāhmaṇāścukrudhuḥ kathaṃ nu no brahmiṣṭho bruvītetyatha ha
    janakasya vaidehasya hotā'śvalo babhūva । sa hainaṃ papraccha tvaṃ
    nu khalu no yājñavalkya brahmiṣṭho'sī3 iti । sa hovāca namo vayaṃ
    brahmiṣṭhāya kurmo gokāmā eva vayam̐ sma iti । tam̐ ha tata eva
    praṣṭuṃ dadhre hotā'śvalaḥ ॥ 2॥

    मन्त्र ३ [III.i.3]
    याज्ञवल्क्येति होवाच यदिद्ँ सर्वं मृत्युनाऽऽप्त्ँ, सर्वं
    मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति ।
    होत्रर्त्विजाऽइना वाचा वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः
    स होता सा मुक्तिः साऽतिमुक्तिः ॥ ३॥

    mantra 3 [III.i.3]
    yājñavalkyeti hovāca yadidam̐ sarvaṃ mṛtyunā''ptam̐, sarvaṃ
    mṛtyunā'bhipannaṃ kena yajamāno mṛtyorāptimatimucyata iti ।
    hotrartvijā'inā vācā vāgvai yajñasya hotā । tadyeyaṃ vāk so'yamagniḥ
    sa hotā sā muktiḥ sā'timuktiḥ ॥ 3॥

    मन्त्र ४ [III.i.4]
    याज्ञवल्क्येति होवाच यदिद्ँ सर्वमहोरात्राभ्यामाप्त्ँ,
    सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत
    इत्यध्वर्युणर्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै
    यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः सा
    मुक्तिः साऽतिमुक्तिः ॥ ४॥

    mantra 4 [III.i.4]
    yājñavalkyeti hovāca yadidam̐ sarvamahorātrābhyāmāptam̐,
    sarvamahorātrābhyāmabhipannaṃ kena yajamāno'horātrayorāptimatimucyata
    ityadhvaryuṇartvijā cakṣuṣā''dityena cakṣurvai
    yajñasyādhvaryustadyadidaṃ cakṣuḥ so'sāvādityaḥ so'dhvaryuḥ sā
    muktiḥ sā'timuktiḥ ॥ 4॥

    मन्त्र ५ [III.i.5]
    याज्ञवल्क्येति होवाच यदिद्ँ सर्वं
    पूर्वपक्षापरपक्षाभ्यामाप्त्ँ, सर्वं
    पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः
    पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन
    प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः स उद्गाता सा मुक्तिः
    साऽतिमुक्तिः ॥ ५॥

    mantra 5 [III.i.5]
    yājñavalkyeti hovāca yadidam̐ sarvaṃ
    pūrvapakṣāparapakṣābhyāmāptam̐, sarvaṃ
    pūrvapakṣāparapakṣābhyāmabhipannaṃ kena yajamānaḥ
    pūrvapakṣāparapakṣayorāptimatimucyata ityudgātrartvijā vāyunā prāṇena
    prāṇo vai yajñasyodgātā । tadyo'yaṃ prāṇaḥ sa vāyuḥ sa udgātā sā muktiḥ
    sā'timuktiḥ ॥ 5॥

    मन्त्र ६ [III.i.6]
    याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाऽऽक्रमेन
    यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चन्द्रेण
    मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा
    सा मुक्तिः सातिमुक्तिरित्यतिमोक्षा अथ सम्पदः ॥ ६॥

    mantra 6 [III.i.6]
    yājñavalkyeti hovāca yadidamantarikṣamanārambaṇamiva kenā''kramena
    yajamānaḥ svargaṃ lokamākramata iti brahmaṇartvijā manasā candreṇa
    mano vai yajñasya brahmā । tadyadidaṃ manaḥ so'sau candraḥ sa brahmā
    sā muktiḥ sātimuktirityatimokṣā atha sampadaḥ ॥ 6॥

    मन्त्र ७ [III.i.7]
    याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति ।
    तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव
    तृतीया । किं ताभिर्जयतीति । यत् किञ्चेदं प्राणभृदिति ॥ ७॥

    mantra 7 [III.i.7]
    yājñavalkyeti hovāca katibhirayamadyargbhirhotāsminyajñe kariṣyatīti ।
    tisṛbhiriti । katamāstāstisra iti । puronuvākyā ca yājyā ca śasyaiva
    tṛtīyā । kiṃ tābhirjayatīti । yat kiñcedaṃ prāṇabhṛditi ॥ 7॥

    मन्त्र ८ [III.i.8]
    याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति ।
    तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति या हुता अतिनेदन्ते या
    हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति देवलोकमेव
    ताभिर्जयति दीप्यत इव हि देवलोको । या हुता अतिनेदन्ते पितृलोकमेव
    ताभिर्जयत्यतीव हि पितृलोको । या हुता अधिशेरते मनुष्यलोकमेव
    ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८॥

    mantra 8 [III.i.8]
    yājñavalkyeti hovāca katyayamadyādhvaryurasminyajña āhutīrhoṣyatīti ।
    tisra iti । katamāstāstisra iti । yā hutā ujjvalanti yā hutā atinedante yā
    hutā adhiśerate । kiṃ tābhirjayatīti । yā hutā ujjvalanti devalokameva
    tābhirjayati dīpyata iva hi devaloko । yā hutā atinedante pitṛlokameva
    tābhirjayatyatīva hi pitṛloko । yā hutā adhiśerate manuṣyalokameva
    tābhirjayatyadha iva hi manuṣyalokaḥ ॥ 8॥

    मन्त्र ९ [III.i.9]

    mantra 9 [III.i.9]

    याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो
    देवताभिर्गोपायतीत्येकयेति । कतमा सैकेति । मन एवेत्यनन्तं वै
    मनो ंअन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९॥

    yājñavalkyeti hovāca katibhirayamadya brahmā yajñaṃ dakṣiṇato
    devatābhirgopāyatītyekayeti । katamā saiketi । mana evetyanantaṃ vai
    mano ṃantā viśve devā anantameva sa tena lokaṃ jayati ॥ 9॥

    मन्त्र १० [III.i.10]
    याज्ञवल्क्येति होवाच कत्ययमद्योद्गाताऽस्मिन्यज्ञे स्तोत्रियाः स्तोष्यतीति ।
    तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव
    तृतीया कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्याऽपानो याज्या
    व्यानः शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्यया
    जयत्यन्तरिक्षलोकं याज्यया द्युलोक्ँ शस्यया ततो ह होताऽश्वल
    उपरराम ॥ १०॥

    mantra 10 [III.i.10]
    yājñavalkyeti hovāca katyayamadyodgātā'sminyajñe stotriyāḥ stoṣyatīti ।
    tisra iti । katamāstāstisra iti । puronuvākyā ca yājyā ca śasyaiva
    tṛtīyā katamāstā yā adhyātmamiti । prāṇa eva puronuvākyā'pāno yājyā
    vyānaḥ śasyā । kiṃ tābhirjayatīti । pṛthivīlokameva puronuvākyayā
    jayatyantarikṣalokaṃ yājyayā dyulokam̐ śasyayā tato ha hotā'śvala
    upararāma ॥ 10॥

    इति प्रथमं ब्राह्मणम् ॥

    iti prathamaṃ brāhmaṇam ॥

    अथ द्वितीयं ब्राह्मणम् ।

    atha dvitīyaṃ brāhmaṇam ।

    मन्त्र १[III.ii.1]
    अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच
    कति ग्रहाः कत्यतिग्रहा इत्यष्टौ ग्रहा अष्टावतिग्रहा इति ये तेऽष्टौ
    ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ १॥

    mantra 1[III.ii.1]
    atha hainaṃ jāratkārava ārtabhāgaḥ papraccha । yājñavalkyeti hovāca
    kati grahāḥ katyatigrahā ityaṣṭau grahā aṣṭāvatigrahā iti ye te'ṣṭau
    grahā aṣṭāvatigrahāḥ katame ta iti ॥ 1॥

    मन्त्र २[III.ii.2]
    प्राणो वै ग्रहः । सोऽपानेनातिग्राहेण गृहीतोऽपानेन हि
    गन्धाञ्जिघ्रति ॥ २॥

    mantra 2[III.ii.2]
    prāṇo vai grahaḥ । so'pānenātigrāheṇa gṛhīto'pānena hi
    gandhāñjighrati ॥ 2॥

    मन्त्र ३[III.ii.3]
    वाग्वै ग्रहः । स नाम्नातिग्राहेण गृहीतो वाचा हि नामान्यभिवदति ॥ ३॥

    mantra 3[III.ii.3]
    vāgvai grahaḥ । sa nāmnātigrāheṇa gṛhīto vācā hi nāmānyabhivadati ॥ 3॥

    मन्त्र ४[III.ii.4]
    जिह्वा वै ग्रहः । स रसेनातिग्राहेण गृहीतो जिह्वया हि रसान्विजानाति ॥ ४॥

    mantra 4[III.ii.4]
    jihvā vai grahaḥ । sa rasenātigrāheṇa gṛhīto jihvayā hi rasānvijānāti ॥ 4॥

    मन्त्र ५[III.ii.5]
    चक्षुर्वै ग्रहः । स रूपेणातिग्राहेण गृहीतश्चक्षुषा हि रूपाणि
    पश्यति ॥ ५॥

    mantra 5[III.ii.5]
    cakṣurvai grahaḥ । sa rūpeṇātigrāheṇa gṛhītaścakṣuṣā hi rūpāṇi
    paśyati ॥ 5॥

    मन्त्र ६[III.ii.6]
    श्रोत्रं वै ग्रहः । स शब्देनातिग्राहेण गृहीतः श्रोत्रेण हि
    शब्दाञ्शृणोति ।

    mantra 6[III.ii.6]
    śrotraṃ vai grahaḥ । sa śabdenātigrāheṇa gṛhītaḥ śrotreṇa hi
    śabdāñśṛṇoti ।

    मन्त्र ७[III.ii.7]
    मनो वै ग्रहः । स कामेनातिग्राहेण गृहीतो मनसा हि कामान्कामयते ॥ ७॥

    mantra 7[III.ii.7]
    mano vai grahaḥ । sa kāmenātigrāheṇa gṛhīto manasā hi kāmānkāmayate ॥ 7॥

    मन्त्र ८[III.ii.8]
    हस्तौ वै ग्रहः । स कर्मणाऽतिग्राहेण गृहीतो हस्ताभ्या्ँ हि
    कर्म करोति ॥ ८॥

    mantra 8[III.ii.8]
    hastau vai grahaḥ । sa karmaṇā'tigrāheṇa gṛhīto hastābhyām̐ hi
    karma karoti ॥ 8॥

    मन्त्र ९[II.ii.9]
    त्वग्वै ग्रहः । स स्पर्शेनातिग्राहेण गृहीतस्त्वचा हि स्पर्शान्वेदयत ।
    इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ॥ ९॥

    mantra 9[II.ii.9]
    tvagvai grahaḥ । sa sparśenātigrāheṇa gṛhītastvacā hi sparśānvedayata ।
    ityete'ṣṭau grahā aṣṭāvatigrahāḥ ॥ 9॥

    मन्त्र १०[III.ii.10]
    याज्ञवल्क्येति होवाच यदिद्ँ सर्वं मृत्योरन्नं का स्वित्सा देवता
    यस्या मृत्युरन्नमित्यग्निर्वै मृत्युः सोऽपामन्नमप पुनर्मृत्युं
    जयति ॥ १०॥

    mantra 10[III.ii.10]
    yājñavalkyeti hovāca yadidam̐ sarvaṃ mṛtyorannaṃ kā svitsā devatā
    yasyā mṛtyurannamityagnirvai mṛtyuḥ so'pāmannamapa punarmṛtyuṃ
    jayati ॥ 10॥

    मन्त्र ११[III.ii.11]
    याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः
    क्रामन्त्यहो३ नेति नेति होवाच याज्ञवल्क्योऽत्रैव समवनीयन्ते स
    उच्छ्वयत्याध्मायति आध्मातो मृतः शेते ॥ ११॥

    mantra 11[III.ii.11]
    yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyata udasmātprāṇāḥ
    krāmantyaho3 neti neti hovāca yājñavalkyo'traiva samavanīyante sa
    ucchvayatyādhmāyati ādhmāto mṛtaḥ śete ॥ 11॥

    मन्त्र १२[III.ii.12]
    याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति ।
    नामेत्यनन्तं वै नामानन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ १२॥

    mantra 12[III.ii.12]
    yājñavalkyeti hovāca yatrāyaṃ puruṣo mriyate kimenaṃ na jahātīti ।
    nāmetyanantaṃ vai nāmānantā viśve devā anantameva sa tena lokaṃ jayati ॥ 12॥

    मन्त्र १३[III.ii.13]
    याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं
    प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवी्ँ
    शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन्केशा अप्सु लोहितं च
    रेतश्च निधीयते क्वायं तदा पुरुषो भवतीत्यहर सौम्य हस्तं
    आर्तभागेति होवाऽऽचावामेवैतस्य वेदिष्यावो न नावेतत्सजन इति । तौ
    होत्क्रम्य मन्त्रयां चक्राते तौ ह यदूचतुः कर्म हैव तदूचतुरथ
    ह यत्प्रश्ँसतुः कर्म हैव तत् प्रश्ँसतुः पुण्यो वै पुण्येन
    कर्मणा भवति पापः पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ॥ १३॥

    mantra 13[III.ii.13]
    yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāgapyeti vātaṃ
    prāṇaścakṣurādityaṃ manaścandraṃ diśaḥ śrotraṃ pṛthivīm̐
    śarīramākāśamātmauṣadhīrlomāni vanaspatīnkeśā apsu lohitaṃ ca
    retaśca nidhīyate kvāyaṃ tadā puruṣo bhavatītyahara saumya hastaṃ
    ārtabhāgeti hovā''cāvāmevaitasya vediṣyāvo na nāvetatsajana iti । tau
    hotkramya mantrayāṃ cakrāte tau ha yadūcatuḥ karma haiva tadūcaturatha
    ha yatpraśam̐satuḥ karma haiva tat praśam̐satuḥ puṇyo vai puṇyena
    karmaṇā bhavati pāpaḥ pāpeneti । tato ha jāratkārava ārtabhāga upararāma ॥ 13॥

    इति द्वितीयं ब्राह्मणम् ॥

    iti dvitīyaṃ brāhmaṇam ॥

    अथ तृतीयं ब्राह्मणम् ।

    atha tṛtīyaṃ brāhmaṇam ।

    मन्त्र १[III.iii.1]
    अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ । याज्ञवल्क्येति
    होवाच मद्रेषु चरकाः पर्यव्रजाम ते पतञ्चलस्य काप्यस्य
    गृहानैम । तस्याऽऽसीद् दुहिता गन्धर्वगृहीता तमपृच्छाम
    कोऽसीति । सोऽब्रवीत् सुधन्वाऽऽङ्गिरस इति । तं यदा
    लोकानामन्तानपृच्छामाथैतदथैनमब्रूम क्व पारिक्षिता अभवन्निति
    क्व पारिक्षिता अभवन् स त्वा पृच्छामि याज्ञवल्क्य क्व पारिक्षिता
    अभवन्निति ॥ १॥

    mantra 1[III.iii.1]
    atha hainaṃ bhujyurlāhyāyaniḥ papraccha । yājñavalkyeti
    hovāca madreṣu carakāḥ paryavrajāma te patañcalasya kāpyasya
    gṛhānaima । tasyā''sīd duhitā gandharvagṛhītā tamapṛcchāma
    ko'sīti । so'bravīt sudhanvā''ṅgirasa iti । taṃ yadā
    lokānāmantānapṛcchāmāthaitadathainamabrūma kva pārikṣitā abhavanniti
    kva pārikṣitā abhavan sa tvā pṛcchāmi yājñavalkya kva pārikṣitā
    abhavanniti ॥ 1॥

    मन्त्र २[III.iii.2]
    स होवाचोवाच वै सोऽगच्छन्वै ते तद् यत्राश्वमेधयाजिनो
    गच्छन्तीति । क्व न्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रि्ँशतं
    वै देवरथाह्न्यान्ययं लोकस्त्ँ समन्तं पृथिवी द्विस्तावत्पर्येति
    ता्ँ समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तद्यावती क्षुरस्य
    धारा यावद्वा मक्षिकायाः पत्रं तावानन्तरेणाऽऽकाशस्तान् इन्द्रः
    सुपर्णो भूत्वा वायवे प्रायच्छत् तान् वायुरात्मनि धित्वा तत्रागमयद्यत्र
    अश्वमेधयाजिनोऽभवन्नित्येवमिव वै स वायुमेव प्रशश्ँस
    तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं
    वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ २॥

    mantra 2[III.iii.2]
    sa hovācovāca vai so'gacchanvai te tad yatrāśvamedhayājino
    gacchantīti । kva nvaśvamedhayājino gacchantīti । dvātrim̐śataṃ
    vai devarathāhnyānyayaṃ lokastam̐ samantaṃ pṛthivī dvistāvatparyeti
    tām̐ samantaṃ pṛthivī dvistāvatsamudraḥ paryeti । tadyāvatī kṣurasya
    dhārā yāvadvā makṣikāyāḥ patraṃ tāvānantareṇā''kāśastān indraḥ
    suparṇo bhūtvā vāyave prāyacchat tān vāyurātmani dhitvā tatrāgamayadyatra
    aśvamedhayājino'bhavannityevamiva vai sa vāyumeva praśaśam̐sa
    tasmādvāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ
    veda । tato ha bhujyurlāhyāyanirupararāma ॥ 2॥

    इति तृतीयं ब्राह्मणम् ॥

    iti tṛtīyaṃ brāhmaṇam ॥

    अथ चतुर्थं ब्रह्मणम् ।

    atha caturthaṃ brahmaṇam ।

    मन्त्र १[III.iv.1]
    अथ हैनमूषस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच
    यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येष त
    आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो । यः प्राणेन प्राणिति
    स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन
    व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर
    एष त आत्मा सर्वान्तरः ॥ १॥

    mantra 1[III.iv.1]
    atha hainamūṣastaścākrāyaṇaḥ papraccha । yājñavalkyeti hovāca
    yatsākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me vyācakṣvetyeṣa ta
    ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro । yaḥ prāṇena prāṇiti
    sa ta ātmā sarvāntaro yo'pānenāpāniti sa ta ātmā sarvāntaro yo vyānena
    vyāniti sa ta ātmā sarvāntaro ya udānenodāniti sa ta ātmā sarvāntara
    eṣa ta ātmā sarvāntaraḥ ॥ 1॥

    मन्त्र २[III.iv.2]
    स होवाचोषस्तश्चाक्रायणः यथा विब्रूयादसौ गौरसावश्व
    इत्येवमेवैतद्व्यपदिष्टं भवति । यदेव साक्षादपरोक्षाद् ब्रह्म
    य आत्मा सर्वान्तरः तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः ।
    कतमो याज्ञवल्क्य सर्वान्तरो । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः
    श्रोतार्ँ शृणुया न मतेर्मन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं
    विजानीया एष त आत्मा सर्वान्तरोऽतोऽन्यदार्तं ततो होषस्तस्चाक्रायण
    उपरराम ॥ २॥

    mantra 2[III.iv.2]
    sa hovācoṣastaścākrāyaṇaḥ yathā vibrūyādasau gaurasāvaśva
    ityevamevaitadvyapadiṣṭaṃ bhavati । yadeva sākṣādaparokṣād brahma
    ya ātmā sarvāntaraḥ taṃ me vyācakṣveti । eṣa ta ātmā sarvāntaraḥ ।
    katamo yājñavalkya sarvāntaro । na dṛṣṭerdraṣṭāraṃ paśyerna śruteḥ
    śrotāram̐ śṛṇuyā na matermantāraṃ manvīthā na vijñātervijñātāraṃ
    vijānīyā eṣa ta ātmā sarvāntaro'to'nyadārtaṃ tato hoṣastascākrāyaṇa
    upararāma ॥ 2॥

    इति चतुर्थं ब्राह्मणम् ॥

    iti caturthaṃ brāhmaṇam ॥

    अथ पञ्चमं ब्राह्मणम् ।

    atha pañcamaṃ brāhmaṇam ।

    मन्त्र १[III.v.1]
    अथ हैनं कहोलः कौषीतकेयः पप्रच्छ पप्रच्छ याज्ञवल्क्येति
    होवाच यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे
    व्याचक्ष्वेत्येष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरो ।
    योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येत्येतं वै तमात्मानं
    विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च
    व्युत्थायाथ भिक्षाचर्यं चरन्ति । या ह्येव पुत्रैषणा सा वित्तैषणा
    या वित्तैषणा सा लोकैषणोभे ह्येते एषणे एव भवतस्तस्माद्ब्राह्मणः
    पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यं च पाण्डित्यं च
    निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मणः । स
    ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एवातोऽन्यदार्तम् । य एवं
    वेद एवातोऽन्यदार्तम् । ततो ह कहोलः कौषीतकेय उपरराम ॥ १॥

    mantra 1[III.v.1]
    atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha papraccha yājñavalkyeti
    hovāca yadeva sākṣādaparokṣādbrahma ya ātmā sarvāntarastaṃ me
    vyācakṣvetyeṣa ta ātmā sarvāntaraḥ । katamo yājñavalkya sarvāntaro ।
    yo'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyetyetaṃ vai tamātmānaṃ
    viditvā brāhmaṇāḥ putraiṣaṇāyāśca vittaiṣaṇāyāśca lokaiṣaṇāyāśca
    vyutthāyātha bhikṣācaryaṃ caranti । yā hyeva putraiṣaṇā sā vittaiṣaṇā
    yā vittaiṣaṇā sā lokaiṣaṇobhe hyete eṣaṇe eva bhavatastasmādbrāhmaṇaḥ
    pāṇḍityaṃ nirvidya bālyena tiṣṭhāset । bālyaṃ ca pāṇḍityaṃ ca
    nirvidyātha muniramaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ । sa
    brāhmaṇaḥ kena syād yena syāt tenedṛśa evāto'nyadārtam । ya evaṃ
    veda evāto'nyadārtam । tato ha kaholaḥ kauṣītakeya upararāma ॥ 1॥

    इति पञ्चमं ब्राह्मणम् ॥

    iti pañcamaṃ brāhmaṇam ॥

    अथ षष्ठं ब्राह्मणम् ।

    atha ṣaṣṭhaṃ brāhmaṇam ।

    मन्त्र १[III.vi.1]
    अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच
    यदिद्ँ सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप
    ओताश्च प्रोताश्चेति । वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च
    प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति । कस्मिन्नु खल्वन्तरिक्षलोका
    ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु गन्धर्वलोका
    ओताश्च प्रोताश्चेत्यादित्यलोकेषु गार्गीति । कस्मिन् नु खल्वादित्यलोका
    ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु
    चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति । कस्मिन्नु
    खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति ।
    कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति इन्द्रलोकेषु गार्गीति ।
    कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु
    गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ।
    ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति ।
    स होवाच गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तदनतिप्रश्न्यां
    वै देवतामतिपृच्छसि । गार्गि माऽतिप्राक्षीरिति । ततो ह गार्गी
    वाचक्नव्युपरराम ॥ १॥

    mantra 1[III.vi.1]
    atha hainaṃ gārgī vācaknavī papraccha yājñavalkyeti hovāca
    yadidam̐ sarvamapsvotaṃ ca protaṃ ca kasminnu khalvāpa
    otāśca protāśceti । vāyau gārgīti । kasminnu khalu vāyurotaśca
    protaścetyantarikṣalokeṣu gārgīti । kasminnu khalvantarikṣalokā
    otāśca protāśceti । gandharvalokeṣu gārgīti । kasminnu gandharvalokā
    otāśca protāścetyādityalokeṣu gārgīti । kasmin nu khalvādityalokā
    otāśca protāśceti । candralokeṣu gārgīti । kasminnu khalu
    candralokā otāśca protāśceti । nakṣatralokeṣu gārgīti । kasminnu
    khalu nakṣatralokā otāśca protāśceti । devalokeṣu gārgīti ।
    kasminnu khalu devalokā otāśca protāśceti indralokeṣu gārgīti ।
    kasminnu khalvindralokā otāśca protāśceti । prajāpatilokeṣu
    gārgīti । kasminnu khalu prajāpatilokā otāśca protāśceti ।
    brahmalokeṣu gārgīti । kasminnu khalu brahmalokā otāśca protāśceti ।
    sa hovāca gārgi mātiprākṣīrmā te mūrdhā vyapaptadanatipraśnyāṃ
    vai devatāmatipṛcchasi । gārgi mā'tiprākṣīriti । tato ha gārgī
    vācaknavyupararāma ॥ 1॥

    इति षष्ठं ब्राह्मणम् ॥

    iti ṣaṣṭhaṃ brāhmaṇam ॥

    अथ सप्तमं ब्राह्मणम् ।

    atha saptamaṃ brāhmaṇam ।

    मन्त्र १[III.vii.1]
    अथ हैनमूद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति
    होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु
    यज्ञमधीयानास्तस्याऽऽसीद्भार्या गन्धर्वगृहीता । तमपृच्छाम
    कोऽसीति । सोऽब्रवीत् कबन्ध आथर्वण इति । सोऽब्रवीत्पतञ्चलं
    काप्यं याज्ञिका्ँश्च वेत्थ नु त्वं काप्य तत्सूत्रं येनायं
    च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि
    भवन्तीति । सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद् भगवन् वेदेति ।
    सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिका्ँश्चः वेत्थ नु त्वं काप्य
    तमन्तर्यामिणं य इमं च लोकं परं च लोक्ँ सर्वाणि च भूतानि
    योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्चलः काप्यो नाहं तं भगवन्
    वेदेति । सोऽब्रवीत् पतञ्चलं काप्यं याज्ञिका्ँश्च यो वै तत्
    काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स
    देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति तेभ्योऽब्रवीत्
    तदहं वेद । तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वा्ँस्तं
    चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यतीति । वेद वा अहं
    गौतम तत्सूत्रं तं चान्तर्यामिणमिति । यो वा इदं कश्चिद्ब्रूयात् वेद
    वेदेति । यथा वेत्थ तथा ब्रूहीति ॥ १॥

    mantra 1[III.vii.1]
    atha hainamūddālaka āruṇiḥ papraccha yājñavalkyeti
    hovāca madreṣvavasāma patañcalasya kāpyasya gṛheṣu
    yajñamadhīyānāstasyā''sīdbhāryā gandharvagṛhītā । tamapṛcchāma
    ko'sīti । so'bravīt kabandha ātharvaṇa iti । so'bravītpatañcalaṃ
    kāpyaṃ yājñikām̐śca vettha nu tvaṃ kāpya tatsūtraṃ yenāyaṃ
    ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni
    bhavantīti । so'bravītpatañcalaḥ kāpyo nāhaṃ tad bhagavan vedeti ।
    so'bravīt patañcalaṃ kāpyaṃ yājñikām̐ścaḥ vettha nu tvaṃ kāpya
    tamantaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokam̐ sarvāṇi ca bhūtāni
    yo'ntaro yamayatīti । so'bravīt patañcalaḥ kāpyo nāhaṃ taṃ bhagavan
    vedeti । so'bravīt patañcalaṃ kāpyaṃ yājñikām̐śca yo vai tat
    kāpya sūtraṃ vidyāttaṃ cāntaryāmiṇamiti sa brahmavit sa lokavit sa
    devavit sa vedavit sa bhūtavit sa ātmavit sa sarvaviditi tebhyo'bravīt
    tadahaṃ veda । taccettvaṃ yājñavalkya sūtramavidvām̐staṃ
    cāntaryāmiṇaṃ brahmagavīrudajase mūrdhā te vipatiṣyatīti । veda vā ahaṃ
    gautama tatsūtraṃ taṃ cāntaryāmiṇamiti । yo vā idaṃ kaścidbrūyāt veda
    vedeti । yathā vettha tathā brūhīti ॥ 1॥

    मन्त्र २[III.vii.2]
    स होवाच वायुर्वै गौतम तत्सूत्रं वायुना वै गौतम सूत्रेणायं
    च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति ।
    तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्र्ँसिषतास्याङ्गानीति
    वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद्
    याज्ञवल्क्यान्तर्यामिणं ब्रूहीति ॥ २॥

    mantra 2[III.vii.2]
    sa hovāca vāyurvai gautama tatsūtraṃ vāyunā vai gautama sūtreṇāyaṃ
    ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni sandṛbdhāni bhavanti ।
    tasmādvai gautama puruṣaṃ pretamāhurvyasram̐siṣatāsyāṅgānīti
    vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantītyevamevaitad
    yājñavalkyāntaryāmiṇaṃ brūhīti ॥ 2॥

    मन्त्र ३[III.vii.3]
    यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद
    यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त
    आत्माऽन्तर्याम्यमृतः ॥ ३॥

    mantra 3[III.vii.3]
    yaḥ pṛthivyāṃ tiṣṭhanpṛthivyā antaro yaṃ pṛthivī na veda
    yasya pṛthivī śarīraṃ yaḥ pṛthivīmantaro yamayatyeṣa ta
    ātmā'ntaryāmyamṛtaḥ ॥ 3॥

    मन्त्र ४[III.vii.4]
    योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुः यस्यापः शरीरं
    योऽपोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ४॥

    mantra 4[III.vii.4]
    yo'psu tiṣṭhannadbhyo'ntaro yamāpo na viduḥ yasyāpaḥ śarīraṃ
    yo'po'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 4॥

    मन्त्र ५[III.vii.5]
    योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं
    योऽग्निमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ५॥

    mantra 5[III.vii.5]
    yo'gnau tiṣṭhannagnerantaro yamagnirna veda yasyāgniḥ śarīraṃ
    yo'gnimantaro yamayati eṣa ta ātmāntaryāmyamṛtaḥ ॥ 5॥

    मन्त्र ६[III.vii.6]
    योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद
    यस्यान्तरिक्ष्ँ शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त
    आत्माऽन्तर्याम्यमृतः ॥ ६॥

    mantra 6[III.vii.6]
    yo'ntarikṣe tiṣṭhannantarikṣādantaro yamantarikṣaṃ na veda
    yasyāntarikṣam̐ śarīraṃ yo'ntarikṣamantaro yamayatyeṣa ta
    ātmā'ntaryāmyamṛtaḥ ॥ 6॥

    मन्त्र ७[III.vii.7]
    यो वायौ तिष्ठन्वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो
    वायुमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ७॥

    mantra 7[III.vii.7]
    yo vāyau tiṣṭhanvāyorantaro yaṃ vāyurna veda yasya vāyuḥ śarīraṃ yo
    vāyumantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 7॥

    मन्त्र ८[III.vii.8]
    यो दिवि तिष्ठन्दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो
    दिवमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ८॥

    mantra 8[III.vii.8]
    yo divi tiṣṭhandivo'ntaro yaṃ dyaurna veda yasya dyauḥ śarīraṃ yo
    divamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 8॥

    मन्त्र ९[III.vii.9]
    य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्याऽऽदित्यः
    शरीरं य आदित्यमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ९॥

    mantra 9[III.vii.9]
    ya āditye tiṣṭhannādityādantaro yamādityo na veda yasyā''dityaḥ
    śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 9॥

    मन्त्र १०[III.vii.10]
    यो दिक्षु तिष्ठन्दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं
    यो दिशोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १०॥

    mantra 10[III.vii.10]
    yo dikṣu tiṣṭhandigbhyo'ntaro yaṃ diśo na viduryasya diśaḥ śarīraṃ
    yo diśo'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 10॥

    मन्त्र ११[III.vii.11]
    यश्चन्द्रतारके तिष्ठ्ँचन्द्रतारकादन्तरो यं चन्द्रतारकं
    न वेद यस्य चन्द्रतारक्ँ शरीरं यश्चन्द्रतारकमन्तरो
    यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ ११॥

    mantra 11[III.vii.11]
    yaścandratārake tiṣṭham̐candratārakādantaro yaṃ candratārakaṃ
    na veda yasya candratārakam̐ śarīraṃ yaścandratārakamantaro
    yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 11॥

    मन्त्र १२[III.vii.12]
    य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याऽऽकाशः
    शरीरं य आकाशमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १२॥

    mantra 12[III.vii.12]
    ya ākāśe tiṣṭhannākāśādantaro yamākāśo na veda yasyā''kāśaḥ
    śarīraṃ ya ākāśamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 12॥

    मन्त्र १३[III.vii.13]
    यस्तमसि तिष्ठ्ँस्तमसोऽन्तरो यं तमो न वेद यस्य तमः
    शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ १३॥

    mantra 13[III.vii.13]
    yastamasi tiṣṭham̐stamaso'ntaro yaṃ tamo na veda yasya tamaḥ
    śarīraṃ yastamo'ntaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ ॥ 13॥

    मन्त्र १४[III.vii.14]
    यस्तेजसि तिष्ठ्ँस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं
    यस्तेजोऽन्तरो यमयत्य्स एष त आत्माऽन्तर्याम्यमृत इत्यधिदैवतं
    अथाधिभूतम् ॥ १४॥

    mantra 14[III.vii.14]
    yastejasi tiṣṭham̐stejaso'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ
    yastejo'ntaro yamayatysa eṣa ta ātmā'ntaryāmyamṛta ityadhidaivataṃ
    athādhibhūtam ॥ 14॥

    मन्त्र १५[III.vii.15]
    यः सर्वेषु भूतेषु तिष्ठन्सर्वेभ्यो भूतेभ्योऽन्तरो य्ँ सर्वाणि
    भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो
    यमयत्येष त आत्माऽन्तर्याम्यमृत इत्यधिभूतमथाध्यात्मम् ॥ १५॥

    mantra 15[III.vii.15]
    yaḥ sarveṣu bhūteṣu tiṣṭhansarvebhyo bhūtebhyo'ntaro yam̐ sarvāṇi
    bhūtāni na viduryasya sarvāṇi bhutāni śarīraṃ yaḥ sarvāṇi bhūtānyantaro
    yamayatyeṣa ta ātmā'ntaryāmyamṛta ityadhibhūtamathādhyātmam ॥ 15॥

    मन्त्र १६[III.vii.16]
    यः प्राणे तिष्ठन्प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं
    यः प्राणमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १६॥

    mantra 16[III.vii.16]
    yaḥ prāṇe tiṣṭhanprāṇādantaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ
    yaḥ prāṇamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 16॥

    मन्त्र १७[III.vii.17]
    यो वाचि तिष्ठन्वाचोऽन्तरो यं वाङ्न वेद यस्य वाक् शरीरं यो
    वाचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ १७॥

    mantra 17[III.vii.17]
    yo vāci tiṣṭhanvāco'ntaro yaṃ vāṅna veda yasya vāk śarīraṃ yo
    vācamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 17॥

    मन्त्र १८[III.vii.18]
    यश्चक्षुषि तिष्ठ्ँश्चक्षुषोऽन्तरो यं चक्षुर्न
    वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त
    आत्माऽन्तर्याम्यमृतः ॥ १८॥

    mantra 18[III.vii.18]
    yaścakṣuṣi tiṣṭham̐ścakṣuṣo'ntaro yaṃ cakṣurna
    veda yasya cakṣuḥ śarīraṃ yaścakṣurantaro yamayatyeṣa ta
    ātmā'ntaryāmyamṛtaḥ ॥ 18॥

    मन्त्र १९[III.vii.19]
    यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो य्ँ श्रोत्रं न वेद
    यस्य श्रोत्र्ँ शरीरं यः श्रोत्रमन्तरो यमयत्य्स एष त
    आत्माऽन्तर्याम्यमृतः ॥ १९॥

    mantra 19[III.vii.19]
    yaḥ śrotre tiṣṭhañchrotrādantaro yam̐ śrotraṃ na veda
    yasya śrotram̐ śarīraṃ yaḥ śrotramantaro yamayatysa eṣa ta
    ātmā'ntaryāmyamṛtaḥ ॥ 19॥

    मन्त्र २०[III.vii.20]
    यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं
    यो मनोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २०॥

    mantra 20[III.vii.20]
    yo manasi tiṣṭhanmanaso'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ
    yo mano'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 20॥

    मन्त्र २१[III.vii.21]
    यस्त्वचि तिष्ठ्ँस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक् शरीरं
    यस्त्वचमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः ॥ २१॥

    mantra 21[III.vii.21]
    yastvaci tiṣṭham̐stvaco'ntaro yaṃ tvaṅna veda yasya tvak śarīraṃ
    yastvacamantaro yamayatyeṣa ta ātmā'ntaryāmyamṛtaḥ ॥ 21॥

    मन्त्र २२[III.vii.22]
    यो विज्ञाने तिष्ठन्विज्ञानादन्तरो य्ँ विज्ञानं न वेद
    यस्य विज्ञान्ँ शरीरं यो विज्ञानमन्तरो यमयत्येष त
    आत्माऽन्तर्याम्यमृतः ॥ २२॥

    mantra 22[III.vii.22]
    yo vijñāne tiṣṭhanvijñānādantaro yam̐ vijñānaṃ na veda
    yasya vijñānam̐ śarīraṃ yo vijñānamantaro yamayatyeṣa ta
    ātmā'ntaryāmyamṛtaḥ ॥ 22॥

    मन्त्र २३[III.vii.23]
    यो रेतसि तिष्ठन् रेतसोऽन्तरो य्ँ रेतो न वेद यस्य रेतः
    शरीरं यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतोऽदृष्टो
    द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञतो विज्ञाता । नान्योऽतोऽस्ति
    द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति
    विज्ञातैष त आत्माऽन्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक
    आरुणिरुपरराम ॥ २३॥

    mantra 23[III.vii.23]
    yo retasi tiṣṭhan retaso'ntaro yam̐ reto na veda yasya retaḥ
    śarīraṃ yo reto'ntaro yamayatyeṣa ta ātmā'ntaryāmyamṛto'dṛṣṭo
    draṣṭā'śrutaḥ śrotā'mato mantā'vijñato vijñātā । nānyo'to'sti
    draṣṭā nānyo'to'sti śrotā nānyo'to'sti mantā nānyo'to'sti
    vijñātaiṣa ta ātmā'ntaryāmyamṛto'to'nyadārtaṃ tato hoddālaka
    āruṇirupararāma ॥ 23॥

    इति सप्तमं ब्राह्मणम् ॥

    iti saptamaṃ brāhmaṇam ॥

    अथ अष्टमं ब्राह्मणम् ।

    atha aṣṭamaṃ brāhmaṇam ।

    मन्त्र १[III.viii.1]
    अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ
    प्रश्नौ प्रक्ष्यामि तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं
    कश्चिद्ब्रह्मोद्यं जेतेति । पृच्छ गार्गीति ॥ १॥

    mantra 1[III.viii.1]
    atha ha vācaknavyuvāca brāhmaṇā bhagavanto hantāhamimaṃ dvau
    praśnau prakṣyāmi tau cenme vakṣyati na vai jātu yuṣmākamimaṃ
    kaścidbrahmodyaṃ jeteti । pṛccha gārgīti ॥ 1॥

    मन्त्र २[III.viii.2]
    सा होवाचाहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र
    उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते
    कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
    तौ मे ब्रूहीति । पृच्छ गार्गीति ॥ २॥

    mantra 2[III.viii.2]
    sā hovācāhaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra
    ujjyaṃ dhanuradhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste
    kṛtvopottiṣṭhedevamevāhaṃ tvā dvābhyāṃ praśnābhyāmupodasthām ।
    tau me brūhīti । pṛccha gārgīti ॥ 2॥

    मन्त्र ३[III.viii.3]
    सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा
    द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते
    कस्मि्ँस्तदोतं च प्रोतं चेति ॥ ३॥

    mantra 3[III.viii.3]
    sā hovāca yadūrdhvaṃ yājñavalkya divo yadavākpṛthivyā yadantarā
    dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate
    kasmim̐stadotaṃ ca protaṃ ceti ॥ 3॥

    मन्त्र ४[III.viii.4]
    स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा
    द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
    आकाशे तदोतं च प्रोतं चेति ॥ ४॥

    mantra 4[III.viii.4]
    sa hovāca yadūrdhvaṃ gārgi divo yadavākpṛthivyā yadantarā
    dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata
    ākāśe tadotaṃ ca protaṃ ceti ॥ 4॥

    मन्त्र ५[III.viii.5]
    सा होवाच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै
    धारयस्वेति । पृच्छ गार्गीति ॥ ५॥

    mantra 5[III.viii.5]
    sā hovāca namaste'stu yājñavalkya yo ma etaṃ vyavoco'parasmai
    dhārayasveti । pṛccha gārgīti ॥ 5॥

    मन्त्र ६[III.viii.6]
    सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक् पृथिव्याः यदन्तरा
    द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते
    आचक्षते कस्मि्ँस्तदोतं च प्रोतं चेति ॥ ६॥

    mantra 6[III.viii.6]
    sā hovāca yadūrdhvaṃ yājñavalkya divo yadavāk pṛthivyāḥ yadantarā
    dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣate
    ācakṣate kasmim̐stadotaṃ ca protaṃ ceti ॥ 6॥

    मन्त्र ७[III.viii.7]
    स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा
    द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत
    आकाश एव तदोतं च प्रोतं चेति । कस्मिन्नु खल्वाकाश ओतश्च
    प्रोतश्चेति ॥ ७॥

    mantra 7[III.viii.7]
    sa hovāca yadūrdhvaṃ gārgi divo yadavākpṛthivyā yadantarā
    dyāvāpṛthivī ime yadbhūtaṃ ca bhavacca bhaviṣyaccetyācakṣata
    ākāśa eva tadotaṃ ca protaṃ ceti । kasminnu khalvākāśa otaśca
    protaśceti ॥ 7॥

    मन्त्र ८[III.viii.8]
    स होवाचैतद्वै तदक्षरऽ गार्गि ब्राह्मणा
    अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमो-
    ऽवाय्वनाकाशमसङ्गं अचक्षुष्कमश्रोत्रमवाग्
    अमनोऽतेजस्कमप्राणममुखममात्रं अनन्तरमबाह्यं न तदश्नाति
    किं चन न तदश्नाति कश्चन ॥ ८॥

    mantra 8[III.viii.8]
    sa hovācaitadvai tadakṣara' gārgi brāhmaṇā
    abhivadantyasthūlamanaṇvahrasvamadīrghamalohitamasnehamacchāyamatamo-
    'vāyvanākāśamasaṅgaṃ acakṣuṣkamaśrotramavāg
    amano'tejaskamaprāṇamamukhamamātraṃ anantaramabāhyaṃ na tadaśnāti
    kiṃ cana na tadaśnāti kaścana ॥ 8॥

    मन्त्र ९[III.viii.9]
    एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ
    तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ
    विधृते तिष्ठत एतस्य वा अक्षरस्य प्रशासने गार्गि
    निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति
    विधृतास्तिष्ठन्त्येतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या
    नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां
    च दिशमन्वेतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः
    प्रश्ँसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ९॥

    mantra 9[III.viii.9]
    etasya vā akṣarasya praśāsane gārgi sūryācandramasau vidhṛtau
    tiṣṭhata etasya vā akṣarasya praśāsane gārgi dyāvāpṛthivyau
    vidhṛte tiṣṭhata etasya vā akṣarasya praśāsane gārgi
    nimeṣā muhūrtā ahorātrāṇyardhamāsā māsā ṛtavaḥ saṃvatsarā iti
    vidhṛtāstiṣṭhantyetasya vā akṣarasya praśāsane gārgi prācyo'nyā
    nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo'nyā yāṃ yāṃ
    ca diśamanvetasya vā akṣarasya praśāsane gārgi dadato manuṣyāḥ
    praśam̐santi yajamānaṃ devā darvīṃ pitaro'nvāyattāḥ ॥ 9॥

    मन्त्र १०[III.viii.10]
    यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मि्ँल्लोके जुहोति यजते
    तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति लोको भवति
    यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणोऽथ य
    एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात्प्रैति स ब्राह्मणः ॥ १०॥

    mantra 10[III.viii.10]
    yo vā etadakṣaraṃ gārgyaviditvā'smim̐lloke juhoti yajate
    tapastapyate bahūni varṣasahasrāṇyantavadevāsya tadbhavati loko bhavati
    yo vā etadakṣaraṃ gārgyaviditvā'smāllokātpraiti sa kṛpaṇo'tha ya
    etadakṣaraṃ gārgi viditvā'smāllokātpraiti sa brāhmaṇaḥ ॥ 10॥

    मन्त्र ११[III.viii.11]
    तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृश्रुत्ँ श्रोत्त्रमतं
    मन्त्रविज्ञातं विज्ञातृ नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति
    श्रोतृ नान्यदतोऽस्ति मन्तृ नान्यदतोऽस्ति विज्ञात्त्रेतस्मिन्नु
    खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ॥ ११॥

    mantra 11[III.viii.11]
    tadvā etadakṣaraṃ gārgyadṛṣṭaṃ draṣṭṛśrutam̐ śrottramataṃ
    mantravijñātaṃ vijñātṛ nānyadato'sti draṣṭṛ nānyadato'sti
    śrotṛ nānyadato'sti mantṛ nānyadato'sti vijñāttretasminnu
    khalvakṣare gārgyākāśa otaśca protaśceti ॥ 11॥

    मन्त्र १२[III.viii.12]
    सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्येध्वं यदस्मान्नमस्कारेण
    मुच्येध्वं न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ततो ह
    वाचक्नव्युपरराम ॥ १२॥

    mantra 12[III.viii.12]
    sā hovāca brāhmaṇā bhagavantastadeva bahu manyedhvaṃ yadasmānnamaskāreṇa
    mucyedhvaṃ na vai jātu yuṣmākamimaṃ kaścidbrahmodyaṃ jeteti tato ha
    vācaknavyupararāma ॥ 12॥

    इत्यष्टमं ब्राह्मणम् ॥

    ityaṣṭamaṃ brāhmaṇam ॥

    अथ नवमं ब्राह्मणम् ।

    atha navamaṃ brāhmaṇam ।

    मन्त्र १[III.ix.1]
    अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति ।
    स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते
    त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेत्योमिति होवाच कत्येव
    देवा याज्ञवल्क्येति । त्रयस्त्रि्ँशदित्योमिति होवाच । कत्येव देवा
    याज्ञवल्क्येति । षडित्योमिति होवाच । कत्येव देवा याज्ञवल्क्येति ।
    त्रय इत्योमिति होवाच । कत्येव देवा याज्ञवल्क्येत्य्द्वावित्योमिति होवाच ।
    कत्येव देवा याज्ञवल्क्येत्यध्यर्ध इत्योमिति होवाच । कत्येव देवा
    याज्ञवल्क्येत्येक इत्योमिति होवाच । कतमे ते त्रयश्च त्री च शता
    त्रयश्च त्री च सहस्रेति ॥ १ ॥

    mantra 1[III.ix.1]
    atha hainaṃ vidagdhaḥ śākalyaḥ papraccha kati devā yājñavalkyeti ।
    sa haitayaiva nividā pratipede yāvanto vaiśvadevasya nividyucyante
    trayaśca trī ca śatā trayaśca trī ca sahasretyomiti hovāca katyeva
    devā yājñavalkyeti । trayastrim̐śadityomiti hovāca । katyeva devā
    yājñavalkyeti । ṣaḍityomiti hovāca । katyeva devā yājñavalkyeti ।
    traya ityomiti hovāca । katyeva devā yājñavalkyetydvāvityomiti hovāca ।
    katyeva devā yājñavalkyetyadhyardha ityomiti hovāca । katyeva devā
    yājñavalkyetyeka ityomiti hovāca । katame te trayaśca trī ca śatā
    trayaśca trī ca sahasreti ॥ 1 ॥

    मन्त्र २[III.ix.2]
    स होवाच महिमान एवैषामेते त्रयस्त्रि्ँशत्त्वेव देवा इति कतमे
    ते त्रयस्त्रि्ँशदित्यष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्यास्ते
    एकत्रि्ँशदिन्द्रश्चैव प्रजापतिश्च त्रयस्त्रि्ँशाविति ॥ २॥

    mantra 2[III.ix.2]
    sa hovāca mahimāna evaiṣāmete trayastrim̐śattveva devā iti katame
    te trayastrim̐śadityaṣṭau vasava ekādaśa rudrā dvādaśā''dityāste
    ekatrim̐śadindraścaiva prajāpatiśca trayastrim̐śāviti ॥ 2॥

    मन्त्र ३[III.ix.3]
    कतमे वसव इत्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं
    चाऽऽदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसव
    एतेषु हीदं वसु सर्व्ँ हितमिति तस्माद्वसव इति ॥ ३॥

    mantra 3[III.ix.3]
    katame vasava ityagniśca pṛthivī ca vāyuścāntarikṣaṃ
    cā''dityaśca dyauśca candramāśca nakṣatrāṇi caite vasava
    eteṣu hīdaṃ vasu sarvam̐ hitamiti tasmādvasava iti ॥ 3॥

    मन्त्र ४[III.ix.4]
    कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस्ते
    यदाऽस्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति
    तस्माद्रुद्रा इति ॥ ४॥

    mantra 4[III.ix.4]
    katame rudrā iti । daśeme puruṣe prāṇā ātmaikādaśaste
    yadā'smāccharīrānmartyādutkrāmantyatha rodayanti tadyadrodayanti
    tasmādrudrā iti ॥ 4॥

    मन्त्र ५[III.ix.5]
    कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्यैत आदित्या एते
    हीद्ँ सर्वमाददाना यन्ति ते यदिद्ँ सर्वमाददाना यन्ति
    तस्मादादित्या इति ॥ ५॥

    mantra 5[III.ix.5]
    katama ādityā iti । dvādaśa vai māsāḥ saṃvatsarasyaita ādityā ete
    hīdam̐ sarvamādadānā yanti te yadidam̐ sarvamādadānā yanti
    tasmādādityā iti ॥ 5॥

    मन्त्र ६[III.ix.6]
    कतम इन्द्रः कतमः प्रजापतिरिति । स्तनयित्नुरेवेन्द्रो यज्ञः
    प्रजापतिरिति । कतमः स्तनयित्नुरित्यशनिरिति । कतमो यज्ञ इति ।
    पशव इति ॥ ६॥

    mantra 6[III.ix.6]
    katama indraḥ katamaḥ prajāpatiriti । stanayitnurevendro yajñaḥ
    prajāpatiriti । katamaḥ stanayitnurityaśaniriti । katamo yajña iti ।
    paśava iti ॥ 6॥

    मन्त्र ७[III.ix.7]
    कतमे षडित्यग्निश्च पृथिवी च वायुश्चान्तरिक्षं
    चाऽऽदित्यश्च द्यौश्चैते षड् एते हीद्ँ सर्वं षडिति ॥ ७॥

    mantra 7[III.ix.7]
    katame ṣaḍityagniśca pṛthivī ca vāyuścāntarikṣaṃ
    cā''dityaśca dyauścaite ṣaḍ ete hīdam̐ sarvaṃ ṣaḍiti ॥ 7॥

    मन्त्र ८[III.ix.8]
    कतमे ते त्रयो देवा इति इम एव त्रयो लोका एषु हीमे सर्वे देवा इति ।
    कतमौ तौ द्वौ देवावित्यन्नं चैव प्राणश्चेति । कतमोऽध्यर्ध
    इति । योऽयं पवत इति ॥ ८॥

    mantra 8[III.ix.8]
    katame te trayo devā iti ima eva trayo lokā eṣu hīme sarve devā iti ।
    katamau tau dvau devāvityannaṃ caiva prāṇaśceti । katamo'dhyardha
    iti । yo'yaṃ pavata iti ॥ 8॥

    मन्त्र ९[III.ix.9]
    तदाहुर्यदयमेक एव एक इवैव पवते ।आथ कथमध्यर्ध इति ।
    यदस्मिन्निद्ँ सर्वमध्यार्ध्नोत् तेनाध्यर्ध इति । कतम एको देव
    इति । प्राण इति स ब्रह्म त्यदित्याचक्षते ॥ ९॥

    mantra 9[III.ix.9]
    tadāhuryadayameka eva eka ivaiva pavate ।ātha kathamadhyardha iti ।
    yadasminnidam̐ sarvamadhyārdhnot tenādhyardha iti । katama eko deva
    iti । prāṇa iti sa brahma tyadityācakṣate ॥ 9॥

    मन्त्र १०[III.ix.10]
    पृथिव्येव यस्याऽऽयतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं
    विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, परायणं स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवाय्ँ शारीरः पुरुषः स एष । वदैव शाकल्य
    तस्य का देवतेत्यमृतमिति होवाच ॥ १०॥

    mantra 10[III.ix.10]
    pṛthivyeva yasyā''yatanamagnirloko mano jyotiryo vai taṃ puruṣaṃ
    vidyātsarvasyā''tmanaḥ parāyaṇam̐, parāyaṇaṃ sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyam̐ śārīraḥ puruṣaḥ sa eṣa । vadaiva śākalya
    tasya kā devatetyamṛtamiti hovāca ॥ 10॥

    मन्त्र ११[III.ix.11]
    काम एव यस्याऽऽयतन्ँ हृदयं लोको मनो ज्योतिर्यो वै तं
    पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवायं काममयः पुरुषः स एष वदैव शाकल्य तस्य का
    देवतेति । स्त्रिय इति होवाच ॥ ११॥

    mantra 11[III.ix.11]
    kāma eva yasyā''yatanam̐ hṛdayaṃ loko mano jyotiryo vai taṃ
    puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam̐, sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyaṃ kāmamayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya kā
    devateti । striya iti hovāca ॥ 11॥

    मन्त्र १२[III.ix.12]
    रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं
    विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, स वै वेदिता स्याद् याज्ञवल्क्य ।
    वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं यमात्थ
    य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति ।
    सत्यमिति होवाच ॥ १२॥

    mantra 12[III.ix.12]
    rūpāṇyeva yasyā''yatanaṃ cakṣurloko mano jyotiryo vai taṃ puruṣaṃ
    vidyātsarvasyā''tmanaḥ parāyaṇam̐, sa vai veditā syād yājñavalkya ।
    veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ yamāttha
    ya evāsāvāditye puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti ।
    satyamiti hovāca ॥ 12॥

    मन्त्र १३[III.ix.13]
    आकाश एव यस्याऽऽयतन्ँ श्रोत्रं लोको मनो ज्योतिर्यो वै तं
    पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवाय्ँ श्रौत्रः प्रातिश्रुत्कः पुरुषः स एष वदैव
    शाकल्य तस्य का देवतेति । दिश इति होवाच ॥ १३॥

    mantra 13[III.ix.13]
    ākāśa eva yasyā''yatanam̐ śrotraṃ loko mano jyotiryo vai taṃ
    puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam̐, sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyam̐ śrautraḥ prātiśrutkaḥ puruṣaḥ sa eṣa vadaiva
    śākalya tasya kā devateti । diśa iti hovāca ॥ 13॥

    मन्त्र १४[III.ix.14]
    तम एव यस्याऽऽयतन्ँ हृदयं लोको मनो ज्योतिर्यो वै तं
    पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवायं छायामयः पुरुषः स एष वदैव शाकल्य तस्य
    का देवतेति । मृत्युरिति होवाच ॥ १४॥

    mantra 14[III.ix.14]
    tama eva yasyā''yatanam̐ hṛdayaṃ loko mano jyotiryo vai taṃ
    puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam̐, sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyaṃ chāyāmayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya
    kā devateti । mṛtyuriti hovāca ॥ 14॥

    मन्त्र १५[III.ix.15]
    रूपाण्येव यस्याऽऽयतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं
    विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, परायणं स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवायमादर्शे पुरुषः स एष वदैव शाकल्य तस्य का
    देवतेत्यसुरिति होवाच ॥ १५॥

    mantra 15[III.ix.15]
    rūpāṇyeva yasyā''yatanaṃ cakṣurloko mano jyotiryo vai taṃ puruṣaṃ
    vidyātsarvasyā''tmanaḥ parāyaṇam̐, parāyaṇaṃ sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyamādarśe puruṣaḥ sa eṣa vadaiva śākalya tasya kā
    devatetyasuriti hovāca ॥ 15॥

    मन्त्र १६[III.ix.16]
    आप एव यस्याऽऽयतन्ँ हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं
    विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, परायणं स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवायमप्सु पुरुषः स एष वदैव शाकल्य तस्य का देवतेति ।
    वरुण इति होवाच ॥ १६॥

    mantra 16[III.ix.16]
    āpa eva yasyā''yatanam̐ hṛdayaṃ loko mano jyotiryo vai taṃ puruṣaṃ
    vidyātsarvasyā''tmanaḥ parāyaṇam̐, parāyaṇaṃ sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyamapsu puruṣaḥ sa eṣa vadaiva śākalya tasya kā devateti ।
    varuṇa iti hovāca ॥ 16॥

    मन्त्र १७[III.ix.17]
    रेत एव यस्याऽऽयतन्ँ हृदयं लोको मनो ज्योतिर्यो वै तं
    पुरुषं विद्यात्सर्वस्याऽऽत्मनः परायण्ँ, स वै वेदिता स्याद्
    याज्ञवल्क्य । वेद वा अहं तं पुरुष्ँ सर्वस्याऽऽत्मनः परायणं
    यमात्थ य एवायं पुत्रमयः पुरुषः स एष वदैव शाकल्य तस्य
    का देवतेति । प्रजापतिरिति होवाच ॥ १७॥

    mantra 17[III.ix.17]
    reta eva yasyā''yatanam̐ hṛdayaṃ loko mano jyotiryo vai taṃ
    puruṣaṃ vidyātsarvasyā''tmanaḥ parāyaṇam̐, sa vai veditā syād
    yājñavalkya । veda vā ahaṃ taṃ puruṣam̐ sarvasyā''tmanaḥ parāyaṇaṃ
    yamāttha ya evāyaṃ putramayaḥ puruṣaḥ sa eṣa vadaiva śākalya tasya
    kā devateti । prajāpatiriti hovāca ॥ 17॥

    मन्त्र १८[III.ix.18]
    शाकल्येति होवाच याज्ञवल्क्यस्त्वा्ँ स्विदिमे ब्राह्मणा
    अङ्गारावक्षयणमक्रता३ इति ॥ १८॥

    mantra 18[III.ix.18]
    śākalyeti hovāca yājñavalkyastvām̐ svidime brāhmaṇā
    aṅgārāvakṣayaṇamakratā3 iti ॥ 18॥

    मन्त्र १९[III.ix.19]
    याज्ञवल्क्येति होवाच शाकल्यो यदिदं कुरुपञ्चालानां
    ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति । दिशो वेद सदेवाः सप्रतिष्ठा
    इति । यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ १९॥

    mantra 19[III.ix.19]
    yājñavalkyeti hovāca śākalyo yadidaṃ kurupañcālānāṃ
    brāhmaṇānatyavādīḥ kiṃ brahma vidvāniti । diśo veda sadevāḥ sapratiṣṭhā
    iti । yaddiśo vettha sadevāḥ sapratiṣṭhāḥ ॥ 19॥

    मन्त्र २०[III.ix.20]
    किन्देवतोऽस्यां प्राच्यां दिश्यसीत्यादित्यदेवत इति । स
    आदित्यः कस्मिन्प्रतिष्ठित इति । चक्षुषीति । कस्मिन्नु चक्षुः
    प्रतिष्ठितमिति । रूपेष्विति चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु
    रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच हृदयेन हि रूपाणि जानाति
    हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीत्येवमेवैतद् याज्ञवल्क्य ॥ २०॥

    mantra 20[III.ix.20]
    kindevato'syāṃ prācyāṃ diśyasītyādityadevata iti । sa
    ādityaḥ kasminpratiṣṭhita iti । cakṣuṣīti । kasminnu cakṣuḥ
    pratiṣṭhitamiti । rūpeṣviti cakṣuṣā hi rūpāṇi paśyati । kasminnu
    rūpāṇi pratiṣṭhitānīti । hṛdaya iti hovāca hṛdayena hi rūpāṇi jānāti
    hṛdaye hyeva rūpāṇi pratiṣṭhitāni bhavantītyevamevaitad yājñavalkya ॥ 20॥

    मन्त्र २१[III.ix.21]
    किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः
    कस्मिन्प्रतिष्ठित इति । यज्ञ इति । कस्मिन्नु यज्ञः प्रतिष्ठित इति।
    दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठितेति श्रद्धायामिति यदा
    ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धाया्ँ ह्येव दक्षिणा
    प्रतिष्ठितेति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच
    हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता
    भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २१॥

    mantra 21[III.ix.21]
    kindevato'syāṃ dakṣiṇāyāṃ diśyasīti । yamadevata iti । sa yamaḥ
    kasminpratiṣṭhita iti । yajña iti । kasminnu yajñaḥ pratiṣṭhita iti।
    dakṣiṇāyāmiti । kasminnu dakṣiṇā pratiṣṭhiteti śraddhāyāmiti yadā
    hyeva śraddhatte'tha dakṣiṇāṃ dadāti śraddhāyām̐ hyeva dakṣiṇā
    pratiṣṭhiteti kasminnu śraddhā pratiṣṭhiteti hṛdaya iti hovāca
    hṛdayena hi śraddhāṃ jānāti hṛdaye hyeva śraddhā pratiṣṭhitā
    bhavatītyevamevaitad yājñavalkya ॥ 21॥

    मन्त्र २२[III.ix.22]
    किन्देवतोऽस्यां प्रतीच्यां दिश्यसीति । वरुणदेवत इति । स वरुणः
    कस्मिन् प्रतिष्ठित इत्यप्स्विति । कस्मिन्न्वापः प्रतिष्ठितेति रेतसीति ।
    कस्मिन्नु रेतः प्रतिष्ठितेति इति हृदय इति तस्मादपि प्रतिरूपं
    जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव
    रेतः प्रतिष्ठितं भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २२॥

    mantra 22[III.ix.22]
    kindevato'syāṃ pratīcyāṃ diśyasīti । varuṇadevata iti । sa varuṇaḥ
    kasmin pratiṣṭhita ityapsviti । kasminnvāpaḥ pratiṣṭhiteti retasīti ।
    kasminnu retaḥ pratiṣṭhiteti iti hṛdaya iti tasmādapi pratirūpaṃ
    jātamāhurhṛdayādiva sṛpto hṛdayādiva nirmita iti hṛdaye hyeva
    retaḥ pratiṣṭhitaṃ bhavatītyevamevaitad yājñavalkya ॥ 22॥

    मन्त्र २३[III.ix.23]
    किन्देवतोऽस्यामुदीच्यां दिश्यसीति । सोमदेवत इति । स सोमः
    कस्मिन्प्रतिष्ठित इति । दीक्षायामिति । कस्मिन्नु दीक्षा प्रतिष्ठितेति
    सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति सत्ये ह्येव दीक्षा
    प्रतिष्ठितेति कस्मिन्नु सत्यं प्रतिष्ठितमिति हृदय इति होवाच
    हृदयेन हि सत्यं जानाति हृदये ह्येव सत्यं प्रतिष्ठितं
    भवतीत्येवमेवैतद् याज्ञवल्क्य ॥ २३॥

    mantra 23[III.ix.23]
    kindevato'syāmudīcyāṃ diśyasīti । somadevata iti । sa somaḥ
    kasminpratiṣṭhita iti । dīkṣāyāmiti । kasminnu dīkṣā pratiṣṭhiteti
    satya iti tasmādapi dīkṣitamāhuḥ satyaṃ vadeti satye hyeva dīkṣā
    pratiṣṭhiteti kasminnu satyaṃ pratiṣṭhitamiti hṛdaya iti hovāca
    hṛdayena hi satyaṃ jānāti hṛdaye hyeva satyaṃ pratiṣṭhitaṃ
    bhavatītyevamevaitad yājñavalkya ॥ 23॥

    मन्त्र २४[III.ix.24]
    किन्देवतोऽस्यां ध्रुवायां दिश्यसीत्यग्निदेवत इति । सोऽग्निः
    कस्मिन्प्रतिष्ठित इति वाचीति । कस्मिन्नु वाक्प्रतिष्ठितेति हृदय इति ।
    कस्मिन्नु हृदयं प्रतिष्ठितमिति

    mantra 24[III.ix.24]
    kindevato'syāṃ dhruvāyāṃ diśyasītyagnidevata iti । so'gniḥ
    kasminpratiṣṭhita iti vācīti । kasminnu vākpratiṣṭhiteti hṛdaya iti ।
    kasminnu hṛdayaṃ pratiṣṭhitamiti

    मन्त्र २५[III.ix.25]
    अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै ।
    यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वया्ँसि
    वैनद्विमथ्नीरन्निति ॥ २५॥

    mantra 25[III.ix.25]
    ahalliketi hovāca yājñavalkyo yatraitadanyatrāsmanmanyāsai ।
    yaddhyetadanyatrāsmatsyācchvāno vainadadyurvayām̐si
    vainadvimathnīranniti ॥ 25॥

    मन्त्र २६[III.ix.26]
    कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु
    प्राणः प्रतिष्ठित इत्यपान इति । कस्मिन्न्वपानः प्रतिष्ठित इति ।
    व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इत्युदान इति । कस्मिन्नूदानः
    प्रतिष्ठित इति । समान इति । स एष नेति नेत्यात्माऽगृह्यो न
    हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो
    न व्यथते न रिष्यत्येतान्यष्टावायतनान्यष्टौ लोका अष्टौ देवा
    अष्टौ पुरुषाः । स यस्तान्पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत् तं
    त्वौपनिषदं पुरुषं पृच्छामि । तं चेन्मे न विवक्ष्यसि मूर्धा
    ते विपतिष्यतीति । त्ँ ह न मेने शाकल्यस्तस्य ह मूर्धा विपपात
    अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ २६॥

    mantra 26[III.ix.26]
    kasminnu tvaṃ cātmā ca pratiṣṭhitau stha iti । prāṇa iti । kasminnu
    prāṇaḥ pratiṣṭhita ityapāna iti । kasminnvapānaḥ pratiṣṭhita iti ।
    vyāna iti । kasminnu vyānaḥ pratiṣṭhita ityudāna iti । kasminnūdānaḥ
    pratiṣṭhita iti । samāna iti । sa eṣa neti netyātmā'gṛhyo na
    hi gṛhyate'śīryo na hi śīryate'saṅgo na hi sajyate'sito
    na vyathate na riṣyatyetānyaṣṭāvāyatanānyaṣṭau lokā aṣṭau devā
    aṣṭau puruṣāḥ । sa yastānpuruṣānniruhya pratyuhyātyakrāmat taṃ
    tvaupaniṣadaṃ puruṣaṃ pṛcchāmi । taṃ cenme na vivakṣyasi mūrdhā
    te vipatiṣyatīti । tam̐ ha na mene śākalyastasya ha mūrdhā vipapāta
    api hāsya parimoṣiṇo'sthīnyapajahruranyanmanyamānāḥ ॥ 26॥

    मन्त्र २७[III.ix.27]
    अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु
    सर्वे वा मा पृच्छत यो वः कामयते तं वः पृच्छामि सर्वान्वा
    वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ॥ २७॥

    mantra 27[III.ix.27]
    atha hovāca brāhmaṇā bhagavanto yo vaḥ kāmayate sa mā pṛcchatu
    sarve vā mā pṛcchata yo vaḥ kāmayate taṃ vaḥ pṛcchāmi sarvānvā
    vaḥ pṛcchāmīti । te ha brāhmaṇā na dadhṛṣuḥ ॥ 27॥

    मन्त्र २८[III.ix.28]
    तान्हैतैः श्लोकैः पप्रच्छ यथा वृक्षो वनस्पतिस्तथैव
    पुरुषोऽमृषा तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ १॥ त्वच
    एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः तस्मात्तदतृण्णात्प्रैति रसो
    वृक्षादिवाऽऽहतात् ॥ २॥ मा्ँसान्यस्य शकराणि किनाट्ँ
    स्नाव तत्स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ ३॥
    यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः मर्त्यः
    स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ४॥ रेतस इति मा
    वोचत जीवतस्तत्प्रजायते धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य
    सम्भवः ॥ ५॥ यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यः
    स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ ६॥ जात एव न जायते
    को न्वेनं जनयेत्पुनः विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं
    तिष्ठमानस्य तद्विद इति ॥ ७॥ ॥ २८ ॥

    mantra 28[III.ix.28]
    tānhaitaiḥ ślokaiḥ papraccha yathā vṛkṣo vanaspatistathaiva
    puruṣo'mṛṣā tasya lomāni parṇāni tvagasyotpāṭikā bahiḥ ॥ 1॥ tvaca
    evāsya rudhiraṃ prasyandi tvaca utpaṭaḥ tasmāttadatṛṇṇātpraiti raso
    vṛkṣādivā''hatāt ॥ 2॥ mām̐sānyasya śakarāṇi kināṭam̐
    snāva tatsthiram । asthīnyantarato dārūṇi majjā majjopamā kṛtā ॥ 3॥
    yadvṛkṣo vṛkṇo rohati mūlānnavataraḥ punaḥ martyaḥ
    svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 4॥ retasa iti mā
    vocata jīvatastatprajāyate dhānāruha iva vai vṛkṣo'ñjasā pretya
    sambhavaḥ ॥ 5॥ yatsamūlamāvṛheyurvṛkṣaṃ na punarābhavet । martyaḥ
    svinmṛtyunā vṛkṇaḥ kasmānmūlātprarohati ॥ 6॥ jāta eva na jāyate
    ko nvenaṃ janayetpunaḥ vijñānamānandaṃ brahma rātirdātuḥ parāyaṇaṃ
    tiṣṭhamānasya tadvida iti ॥ 7॥ ॥ 28 ॥

    इति नवमं ब्राह्मणम् ॥

    iti navamaṃ brāhmaṇam ॥

    ॥ इति बृहदारण्यकोपनिषदि तृतीयोऽध्यायः ॥

    ॥ iti bṛhadāraṇyakopaniṣadi tṛtīyo'dhyāyaḥ ॥

    अथ चतुर्तोऽध्यायः ।

    atha caturto'dhyāyaḥ ।

    अथ प्रथमं ब्राह्मणम् ।

    atha prathamaṃ brāhmaṇam ।

    मन्त्र १ [IV.i.1]
    ॐ जनको ह वैदेह आसां चक्रेऽथ ह याज्ञवल्क्य आवव्राज । त्ँ
    होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानित्युभयमेव
    सम्राड् इति होवाच ॥ १॥

    mantra 1 [IV.i.1]
    oṃ janako ha vaideha āsāṃ cakre'tha ha yājñavalkya āvavrāja । tam̐
    hovāca yājñavalkya kimarthamacārīḥ paśūnicchannaṇvantānityubhayameva
    samrāḍ iti hovāca ॥ 1॥

    मन्त्र २[IV.i.2]
    यत्ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन् मे जित्वा शैलिनिर्वाग्वै
    ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा
    तच्छैलिरब्रवीद् वाग्वै ब्रह्मेत्यवदतो हि कि्ँ स्यादित्यब्रवीत्तु ते
    तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति ।
    स वै नो ब्रूहि याज्ञवल्क्य । वागेवाऽऽयतनमाकाशः प्रतिष्ठा
    प्रज्ञेत्येनदुपासीत । का प्रज्ञता याज्ञवल्क्य । वागेव सम्राड्
    इति होवाच वाचा वै सम्राड् बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः
    सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
    सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्ट्ँ हुतमाशितं पायितमयं च
    लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव सर्वाणि च भूतानि
    वाचा एव सम्राट् प्रज्ञायन्ते वाग्वै सम्राट् परमं ब्रह्म नैनं
    वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य
    एवं विद्वानेतदुपास्ते । हस्त्यृषभ्ँ सहस्रं ददामीति होवाच
    जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
    हरेतेति ॥ २॥

    mantra 2[IV.i.2]
    yatte kaścidabravīt tacchṛṇavāmetyabravīn me jitvā śailinirvāgvai
    brahmeti । yathā mātṛmānpitṛmānācāryavānbrūyāt tathā
    tacchailirabravīd vāgvai brahmetyavadato hi kim̐ syādityabravīttu te
    tasyā''yatanaṃ pratiṣṭhām । na me'bravīdityekapādvā etat samrāḍ iti ।
    sa vai no brūhi yājñavalkya । vāgevā''yatanamākāśaḥ pratiṣṭhā
    prajñetyenadupāsīta । kā prajñatā yājñavalkya । vāgeva samrāḍ
    iti hovāca vācā vai samrāḍ bandhuḥ prajñāyata ṛgvedo yajurvedaḥ
    sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ
    sūtrāṇyanuvyākhyānāni vyākhyānānīṣṭam̐ hutamāśitaṃ pāyitamayaṃ ca
    lokaḥ paraśca lokaḥ sarvāṇi ca bhūtāni vācaiva sarvāṇi ca bhūtāni
    vācā eva samrāṭ prajñāyante vāgvai samrāṭ paramaṃ brahma nainaṃ
    vāgjahāti sarvāṇyenaṃ bhūtānyabhikṣaranti । devo bhūtvā devānapyeti ya
    evaṃ vidvānetadupāste । hastyṛṣabham̐ sahasraṃ dadāmīti hovāca
    janako vaidehaḥ । sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya
    hareteti ॥ 2॥

    मन्त्र ३[IV.i.3]
    यदेव ते कश्चिदब्रवीत्तच्छृणवामेत्यब्रवीन्म ऊदङ्कः शौल्बायनः
    प्राणो वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
    तथा तच्छौल्वायनोऽब्रवीत् प्राणो वै ब्रह्मेत्यप्राणतो हि
    कि्ँ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न
    मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
    प्राण एवाऽऽयतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत ।
    का प्रियता याज्ञवल्क्य । प्राण एव सम्राड् इति होवाच प्राणस्य
    वै सम्राट् कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि
    तत्र वधाशङ्कं भवति यां दिशमेति प्राणस्यैव सम्राट् कामाय
    प्राणो वै सम्राट् परमं ब्रह्म । नैनं प्राणो जहाति सर्वाण्येनं
    भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते ।
    हस्त्यृषभ्ँ सहस्रं ददामीति होवाच जनको वैदेहः । स
    होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ३॥

    mantra 3[IV.i.3]
    yadeva te kaścidabravīttacchṛṇavāmetyabravīnma ūdaṅkaḥ śaulbāyanaḥ
    prāṇo vai brahmeti । yathā mātṛmānpitṛmānācāryavānbrūyāt
    tathā tacchaulvāyano'bravīt prāṇo vai brahmetyaprāṇato hi
    kim̐ syādityabravīttu te tasyā''yatanaṃ pratiṣṭhām । na
    me'bravīdityekapādvā etat samrāḍ iti । sa vai no brūhi yājñavalkya ।
    prāṇa evā''yatanamākāśaḥ pratiṣṭhā priyamityenadupāsīta ।
    kā priyatā yājñavalkya । prāṇa eva samrāḍ iti hovāca prāṇasya
    vai samrāṭ kāmāyāyājyaṃ yājayatyapratigṛhyasya pratigṛhṇātyapi
    tatra vadhāśaṅkaṃ bhavati yāṃ diśameti prāṇasyaiva samrāṭ kāmāya
    prāṇo vai samrāṭ paramaṃ brahma । nainaṃ prāṇo jahāti sarvāṇyenaṃ
    bhūtānyabhikṣaranti । devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste ।
    hastyṛṣabham̐ sahasraṃ dadāmīti hovāca janako vaidehaḥ । sa
    hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥ 3॥

    मन्त्र ४[IV.i.4]
    यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे
    बर्कुर्वार्ष्णश्चक्षुर्वै ब्रह्मेति । यथा मातृमान्पितृमानाचार्यवान्
    ब्रूयात् तथा तद्वार्ष्णोऽब्रवीत्च्चक्षुर्वै ब्रह्मेत्यपश्यतो
    हि कि्ँ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न
    मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
    चक्षुरेवाऽऽयतनमाकाशः प्रतिष्ठा सत्यमित्येतदुपासीत । का
    सत्यता याज्ञवल्क्य । चक्षुरेव सम्राड् इति होवाच चक्षुषा वै
    सम्राट् पश्यन्तमाहुरद्राक्षीरिति । स आहाद्राक्षमिति तत्सत्यं भवति
    चक्षुर्वै सम्राट् परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं
    भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते ।
    हस्त्यृषभ्ँ सहस्रं ददामीति होवाच जनको वैदेहः । स
    होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥४॥

    mantra 4[IV.i.4]
    yadeva te kaścidabravīt tacchṛṇavāmetyabravīnme
    barkurvārṣṇaścakṣurvai brahmeti । yathā mātṛmānpitṛmānācāryavān
    brūyāt tathā tadvārṣṇo'bravītccakṣurvai brahmetyapaśyato
    hi kim̐ syādityabravīttu te tasyā''yatanaṃ pratiṣṭhām । na
    me'bravīdityekapādvā etat samrāḍ iti । sa vai no brūhi yājñavalkya ।
    cakṣurevā''yatanamākāśaḥ pratiṣṭhā satyamityetadupāsīta । kā
    satyatā yājñavalkya । cakṣureva samrāḍ iti hovāca cakṣuṣā vai
    samrāṭ paśyantamāhuradrākṣīriti । sa āhādrākṣamiti tatsatyaṃ bhavati
    cakṣurvai samrāṭ paramaṃ brahma nainaṃ cakṣurjahāti sarvāṇyenaṃ
    bhūtānyabhikṣaranti । devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste ।
    hastyṛṣabham̐ sahasraṃ dadāmīti hovāca janako vaidehaḥ । sa
    hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya hareteti ॥4॥

    मन्त्र ५[IV.i.5]
    यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे गर्दभीविपीतो
    भारद्वाजः श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
    तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो
    हि कि्ँ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठाम् । न
    मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
    श्रोत्रमेवाऽऽयतनमाकाशः प्रतिष्ठाऽनन्तमित्येनदुपासीत ।
    काऽनन्तता याज्ञवल्क्य । दिश एव सम्राड् इति होवाच तस्माद्वै
    सम्राड् अपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता
    हि दिशो दिशो वै सम्राट् श्रोत्र्ँश्रोत्रं वै सम्राट् परमं
    ब्रह्म । नैन्ँ श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति ।
    देवो भूत्वा देवानप्येति य एवं विद्वानेतदुपास्ते । हस्त्यृषभ्ँ
    सहस्रं ददामीति होवाच जनको वैदेहः । स होवाच याज्ञवल्क्यः
    पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ ५॥

    mantra 5[IV.i.5]
    yadeva te kaścidabravīt tacchṛṇavāmetyabravīnme gardabhīvipīto
    bhāradvājaḥ śrotraṃ vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāt
    tathā tadbhāradvājo'bravīcchrotraṃ vai brahmetyaśṛṇvato
    hi kim̐ syādityabravīttu te tasyā''yatanaṃ pratiṣṭhām । na
    me'bravīdityekapādvā etat samrāḍ iti । sa vai no brūhi yājñavalkya ।
    śrotramevā''yatanamākāśaḥ pratiṣṭhā'nantamityenadupāsīta ।
    kā'nantatā yājñavalkya । diśa eva samrāḍ iti hovāca tasmādvai
    samrāḍ api yāṃ kāñca diśaṃ gacchati naivāsyā antaṃ gacchatyanantā
    hi diśo diśo vai samrāṭ śrotram̐śrotraṃ vai samrāṭ paramaṃ
    brahma । nainam̐ śrotraṃ jahāti sarvāṇyenaṃ bhūtānyabhikṣaranti ।
    devo bhūtvā devānapyeti ya evaṃ vidvānetadupāste । hastyṛṣabham̐
    sahasraṃ dadāmīti hovāca janako vaidehaḥ । sa hovāca yājñavalkyaḥ
    pitā me'manyata nānanuśiṣya hareteti ॥ 5॥

    मन्त्र ६[IV.i.6]
    यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे सत्यकामो जाबालो
    मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात् तथा
    तज्जाबालो अब्रवीन् मनो वै ब्रह्मेत्यमनसो हि कि्ँ स्यादित्यब्रवीत्तु
    ते तस्याऽऽयतनं प्रतिष्ठाम् । न मेऽब्रवीदित्येकपाद्वा एतत् सम्राड्
    इति । स वै नो ब्रूहि याज्ञवल्क्य । मन एवाऽऽयतनमाकाशः
    प्रतिष्ठाऽऽनन्द इत्येनदुपासीत । काऽऽनन्दता याज्ञवल्क्य ।
    मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियमभिहार्यते तस्यां
    प्रतिरूपः पुत्रो जायते स आनन्दो । मनो वै सम्राट् परमं ब्रह्म नैनं
    मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति
    य एवं विद्वानेतदुपास्ते । हस्त्यृषभ्ँ सहस्रं ददामीति होवाच
    जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
    हरेतेति ॥ ६॥

    mantra 6[IV.i.6]
    yadeva te kaścidabravīt tacchṛṇavāmetyabravīnme satyakāmo jābālo
    mano vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāt tathā
    tajjābālo abravīn mano vai brahmetyamanaso hi kim̐ syādityabravīttu
    te tasyā''yatanaṃ pratiṣṭhām । na me'bravīdityekapādvā etat samrāḍ
    iti । sa vai no brūhi yājñavalkya । mana evā''yatanamākāśaḥ
    pratiṣṭhā''nanda ityenadupāsīta । kā''nandatā yājñavalkya ।
    mana eva samrāḍ iti hovāca manasā vai samrāṭ striyamabhihāryate tasyāṃ
    pratirūpaḥ putro jāyate sa ānando । mano vai samrāṭ paramaṃ brahma nainaṃ
    mano jahāti sarvāṇyenaṃ bhūtānyabhikṣaranti । devo bhūtvā devānapyeti
    ya evaṃ vidvānetadupāste । hastyṛṣabham̐ sahasraṃ dadāmīti hovāca
    janako vaidehaḥ । sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya
    hareteti ॥ 6॥

    मन्त्र ७[IV.i.7]
    यदेव ते कश्चिदब्रवीत् तच्छृणवामेत्यब्रवीन्मे विदग्धः शाकल्यो
    हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्
    तथा तच्छाकल्योऽब्रवीद् धृदयं वै ब्रह्मेत्यहृदयस्य हि
    कि्ँ स्यादित्यब्रवीत्तु ते तस्याऽऽयतनं प्रतिष्ठां । न
    मेऽब्रवीदित्येकपाद्वा एतत् सम्राड् इति । स वै नो ब्रूहि याज्ञवल्क्य ।
    हृदयमेवाऽऽयतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत । का
    स्थितिता याज्ञवल्क्य । हृदयमेव सम्राड् इति होवाच हृदयं वै
    सम्राट् सर्वेषां भूतानामायतन्ँ हृदयं वै सम्राट्, सर्वेषां
    भूतानां प्रतिष्ठा हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि
    भवन्ति हृदयं वै सम्राट् परमं ब्रह्म नैन्ँ हृदयं
    जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति । देवो भूत्वा देवानप्येति य
    एवं विद्वानेतदुपास्ते । हस्त्यृषभ्ँ सहस्रं ददामीति होवाच
    जनको वैदेहः । स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य
    हरेतेति ॥ ७॥

    mantra 7[IV.i.7]
    yadeva te kaścidabravīt tacchṛṇavāmetyabravīnme vidagdhaḥ śākalyo
    hṛdayaṃ vai brahmeti yathā mātṛmānpitṛmānācāryavānbrūyāt
    tathā tacchākalyo'bravīd dhṛdayaṃ vai brahmetyahṛdayasya hi
    kim̐ syādityabravīttu te tasyā''yatanaṃ pratiṣṭhāṃ । na
    me'bravīdityekapādvā etat samrāḍ iti । sa vai no brūhi yājñavalkya ।
    hṛdayamevā''yatanamākāśaḥ pratiṣṭhā sthitirityenadupāsīta । kā
    sthititā yājñavalkya । hṛdayameva samrāḍ iti hovāca hṛdayaṃ vai
    samrāṭ sarveṣāṃ bhūtānāmāyatanam̐ hṛdayaṃ vai samrāṭ, sarveṣāṃ
    bhūtānāṃ pratiṣṭhā hṛdaye hyeva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni
    bhavanti hṛdayaṃ vai samrāṭ paramaṃ brahma nainam̐ hṛdayaṃ
    jahāti sarvāṇyenaṃ bhūtānyabhikṣaranti । devo bhūtvā devānapyeti ya
    evaṃ vidvānetadupāste । hastyṛṣabham̐ sahasraṃ dadāmīti hovāca
    janako vaidehaḥ । sa hovāca yājñavalkyaḥ pitā me'manyata nānanuśiṣya
    hareteti ॥ 7॥

    इति प्रथमं ब्राह्मणम् ॥

    iti prathamaṃ brāhmaṇam ॥

    अथ द्वितीयं ब्राह्मणम् ।

    atha dvitīyaṃ brāhmaṇam ।

    मन्त्र १[IV.ii.1]
    जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्यानु
    मा शाधीति । स होवाच यथा वै सम्राण् महान्तमध्वानमेष्यन्रथं
    वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्माऽस्यसि
    एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः
    क्व गमिष्यसीति । नाहं तद् भगवन् वेद यत्र गमिष्यामीत्यथ वै
    तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति । ब्रवीतु भगवानिति ॥ १॥

    mantra 1[IV.ii.1]
    janako ha vaidehaḥ kūrcādupāvasarpannuvāca namaste'stu yājñavalkyānu
    mā śādhīti । sa hovāca yathā vai samrāṇ mahāntamadhvānameṣyanrathaṃ
    vā nāvaṃ vā samādadītaivamevaitābhirupaniṣadbhiḥ samāhitātmā'syasi
    evaṃ vṛndāraka āḍhyaḥ sannadhītaveda uktopaniṣatka ito vimucyamānaḥ
    kva gamiṣyasīti । nāhaṃ tad bhagavan veda yatra gamiṣyāmītyatha vai
    te'haṃ tadvakṣyāmi yatra gamiṣyasīti । bravītu bhagavāniti ॥ 1॥

    मन्त्र २[IV.ii.2]
    इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषस्तं वा एतमिन्ध्ँ
    सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः
    प्रत्यक्षद्विषः ॥ २॥

    mantra 2[IV.ii.2]
    indho ha vai nāmaiṣa yo'yaṃ dakṣiṇe'kṣanpuruṣastaṃ vā etamindham̐
    santamindra ityācakṣate parokṣeṇaiva parokṣapriyā iva hi devāḥ
    pratyakṣadviṣaḥ ॥ 2॥

    मन्त्र ३[IV.ii.3]
    अथैतद्वामेऽक्षणि पुरुषरूपमेषाऽस्य पत्नी विराट् तयोरेष
    स्ँस्तावो य एषोऽन्तर्हृदय आकाशोऽथैनयोरेतदन्नं
    य एषोऽन्तर्हृदये लोहितपिण्डोऽथैनयोरेतत्प्रावरणं
    यदेतदन्तर्हृदये जालकमिवाथैनयोरेषा सृतिः सञ्चरणी
    यैषा हृदयादूर्ध्वा नाड्युच्चरति । यथा केशः सहस्रधा
    भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता
    भवन्त्येवमस्य एताशितास्नाम नाड्यसन्तर्हृदये प्रतिष्ठितास्भवन्ति
    एताभिर्वा एतदास्रवदास्रवति तस्मादेष प्रविविक्ताहारतर इवैव
    भवत्यस्माच्छारीरादात्मनः ॥ ३॥

    mantra 3[IV.ii.3]
    athaitadvāme'kṣaṇi puruṣarūpameṣā'sya patnī virāṭ tayoreṣa
    sam̐stāvo ya eṣo'ntarhṛdaya ākāśo'thainayoretadannaṃ
    ya eṣo'ntarhṛdaye lohitapiṇḍo'thainayoretatprāvaraṇaṃ
    yadetadantarhṛdaye jālakamivāthainayoreṣā sṛtiḥ sañcaraṇī
    yaiṣā hṛdayādūrdhvā nāḍyuccarati । yathā keśaḥ sahasradhā
    bhinna evamasyaitā hitā nāma nāḍyo'ntarhṛdaye pratiṣṭhitā
    bhavantyevamasya etāśitāsnāma nāḍyasantarhṛdaye pratiṣṭhitāsbhavanti
    etābhirvā etadāsravadāsravati tasmādeṣa praviviktāhāratara ivaiva
    bhavatyasmācchārīrādātmanaḥ ॥ 3॥

    मन्त्र ४[IV.ii.4]
    तस्य प्राची दिक्प्राञ्चः प्राणाः दक्षिणा दिग्दक्षिणे प्राणाः प्रतीची
    दिक्प्रत्यञ्चः प्राणा उदीची दिगुदञ्चः प्राणाः ऊर्ध्वा दिगूर्ध्वाः
    प्राणाः अवाची दिगवाञ्चः प्राणाः सर्वा दिशः सर्वे प्राणाः । स एष
    नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यतेऽसङ्गो
    न हि सज्यतेऽसितो न व्यथते न रिष्यत्य्व्यथते असङ्गस्न हि
    सज्यते असितस्न व्यथते न रिष्यति अभयं वै जनक प्राप्तोऽसीति
    होवाच याज्ञवल्क्यः । स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्
    याज्ञवल्क्य यो नो भगवन्न् अभयं वेदयसे नमस्तेऽस्त्विमे विदेहा
    अयमहमस्मि ॥ ४॥

    mantra 4[IV.ii.4]
    tasya prācī dikprāñcaḥ prāṇāḥ dakṣiṇā digdakṣiṇe prāṇāḥ pratīcī
    dikpratyañcaḥ prāṇā udīcī digudañcaḥ prāṇāḥ ūrdhvā digūrdhvāḥ
    prāṇāḥ avācī digavāñcaḥ prāṇāḥ sarvā diśaḥ sarve prāṇāḥ । sa eṣa
    neti netyā'tmāgṛhyo na hi gṛhyate'śīryo na hi śīryate'saṅgo
    na hi sajyate'sito na vyathate na riṣyatyvyathate asaṅgasna hi
    sajyate asitasna vyathate na riṣyati abhayaṃ vai janaka prāpto'sīti
    hovāca yājñavalkyaḥ । sa hovāca janako vaideho'bhayaṃ tvā gacchatād
    yājñavalkya yo no bhagavann abhayaṃ vedayase namaste'stvime videhā
    ayamahamasmi ॥ 4॥

    इति द्वितीयं ब्राह्मणम् ॥

    iti dvitīyaṃ brāhmaṇam ॥

    अथ तृतीयं ब्राह्मणम् ।

    atha tṛtīyaṃ brāhmaṇam ।

    मन्त्र १[IV.iii.1]
    जनक्ँ ह वैदेहं याज्ञवल्क्यो जगाम स मेने न वदिष्य
    इति स मेने न वदिष्य इत्यथ ह यज्जनकश्च वैदेहो
    याज्ञवल्क्यश्चाग्निहोत्रे समूदाते तस्मै ह याज्ञवल्क्यो वरं ददौ ।
    स ह कामप्रश्नमेव वव्रे । त्ँ हास्मै ददौ । त्ँ ह सम्राडेव
    पूर्वं पप्रच्छ ॥ १॥

    mantra 1[IV.iii.1]
    janakam̐ ha vaidehaṃ yājñavalkyo jagāma sa mene na vadiṣya
    iti sa mene na vadiṣya ityatha ha yajjanakaśca vaideho
    yājñavalkyaścāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau ।
    sa ha kāmapraśnameva vavre । tam̐ hāsmai dadau । tam̐ ha samrāḍeva
    pūrvaṃ papraccha ॥ 1॥

    मन्त्र २[IV.iii.2]
    याज्ञवल्क्य किञ्ज्योतिरयं पुरुष इत्यादित्यज्योतिः सम्राड् इति
    होवाचाऽऽदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते
    विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ २॥

    mantra 2[IV.iii.2]
    yājñavalkya kiñjyotirayaṃ puruṣa ityādityajyotiḥ samrāḍ iti
    hovācā''dityenaivāyaṃ jyotiṣā''ste palyayate karma kurute
    vipalyetītyevamevaitad yājñavalkya ॥ 2॥

    मन्त्र ३[IV.iii.3]
    अस्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति । चन्द्रमा
    एवास्य ज्योतिर्भवतीति चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म
    कुरुते विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ३॥

    mantra 3[IV.iii.3]
    astamita āditye yājñavalkya kiñjyotirevāyaṃ puruṣa iti । candramā
    evāsya jyotirbhavatīti candramasaivāyaṃ jyotiṣāste palyayate karma
    kurute vipalyetītyevamevaitad yājñavalkya ॥ 3॥

    मन्त्र ४[IV.iii.4]
    अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किञ्ज्योतिरेवायं पुरुष
    इत्यग्निरेवास्य ज्योतिर्भवत्यग्निनैवायं ज्योतिषाऽऽस्ते पल्ययते
    कर्म कुरुते विपल्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ४॥

    mantra 4[IV.iii.4]
    astamita āditye yājñavalkya candramasyastamite kiñjyotirevāyaṃ puruṣa
    ityagnirevāsya jyotirbhavatyagninaivāyaṃ jyotiṣā''ste palyayate
    karma kurute vipalyetītyevamevaitad yājñavalkya ॥ 4॥

    मन्त्र ५[IV.iii.5]
    अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ
    किञ्ज्योतिरेवायं पुरुष इति । वागेवास्य ज्योतिर्भवतीति वाचैवायं
    ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति । तस्माद्वै सम्राड् अपि
    यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र
    न्येतीत्येवमेवैतद् याज्ञवल्क्य ॥ ५॥

    mantra 5[IV.iii.5]
    astamita āditye yājñavalkya candramasyastamite śānte'gnau
    kiñjyotirevāyaṃ puruṣa iti । vāgevāsya jyotirbhavatīti vācaivāyaṃ
    jyotiṣāste palyayate karma kurute vipalyetīti । tasmādvai samrāḍ api
    yatra svaḥ pāṇirna vinirjñāyate'tha yatra vāguccaratyupaiva tatra
    nyetītyevamevaitad yājñavalkya ॥ 5॥

    मन्त्र ६[IV.iii.6]
    अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां
    वाचि किञ्ज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवत्यात्मनैवायं
    ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ ६॥

    mantra 6[IV.iii.6]
    astamita āditye yājñavalkya candramasyastamite śānte'gnau śāntāyāṃ
    vāci kiñjyotirevāyaṃ puruṣa ityātmaivāsya jyotirbhavatyātmanaivāyaṃ
    jyotiṣā''ste palyayate karma kurute vipalyetīti ॥ 6॥

    मन्त्र ७[IV.iii.7]
    कतम आत्मेति । योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः
    विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः पुरुषस्स समानः
    सन्नुभौ लोकावनुसञ्चरति । ध्यायतीव लेलायतीव स हि स्वप्नो
    भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणि ॥ ७॥

    mantra 7[IV.iii.7]
    katama ātmeti । yo'yaṃ vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ
    vijñānamayaḥ prāṇeṣu hṛdyantarjyotiḥ puruṣaḥ puruṣassa samānaḥ
    sannubhau lokāvanusañcarati । dhyāyatīva lelāyatīva sa hi svapno
    bhūtvemaṃ lokamatikrāmati mṛtyo rūpāṇi ॥ 7॥

    मन्त्र ८[IV.iii.8]
    स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः
    स्ँसृज्यते । स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ ८॥

    mantra 8[IV.iii.8]
    sa vā ayaṃ puruṣo jāyamānaḥ śarīramabhisampadyamānaḥ pāpmabhiḥ
    sam̐sṛjyate । sa utkrāmanmriyamāṇaḥ pāpmano vijahāti ॥ 8॥

    मन्त्र ९[IV.iii.9]
    तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं
    च सन्ध्यं तृतीय्ँ स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने
    तिष्ठन्नेते उभे स्थाने पश्यतीदं च परलोकस्थानं च अथ
    यथाक्रमोऽयं परलोकस्थाने भवति तमाक्रममाक्रम्योभयान्पाप्मन
    आनन्दा्ँश्च पश्यति । पश्यति स यत्र प्रस्वपित्यस्य लोकस्य
    सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन
    ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ ९॥

    mantra 9[IV.iii.9]
    tasya vā etasya puruṣasya dve eva sthāne bhavata idaṃ ca paralokasthānaṃ
    ca sandhyaṃ tṛtīyam̐ svapnasthānaṃ tasminsandhye sthāne
    tiṣṭhannete ubhe sthāne paśyatīdaṃ ca paralokasthānaṃ ca atha
    yathākramo'yaṃ paralokasthāne bhavati tamākramamākramyobhayānpāpmana
    ānandām̐śca paśyati । paśyati sa yatra prasvapityasya lokasya
    sarvāvato mātrāmapādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena
    jyotiṣā prasvapityatrāyaṃ puruṣaḥ svayaṃ jyotirbhavati ॥ 9॥

    मन्त्र १०[IV.iii.10]
    न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ
    रथान्रथयोगान्पथः सृजते । न तत्राऽऽनन्दा मुदः प्रमुदो
    भवन्त्यथाऽऽनन्दान्मुदः प्रमुदः सृजते । न तत्र वेशान्ताः
    पुष्करिण्यः स्रवन्त्यो भवन्त्यथ वेशान्तान्पुष्करिणीः स्रवन्तीः
    सृजते स हि कर्ता ॥ १०॥

    mantra 10[IV.iii.10]
    na tatra rathā na rathayogā na panthāno bhavantyatha
    rathānrathayogānpathaḥ sṛjate । na tatrā''nandā mudaḥ pramudo
    bhavantyathā''nandānmudaḥ pramudaḥ sṛjate । na tatra veśāntāḥ
    puṣkariṇyaḥ sravantyo bhavantyatha veśāntānpuṣkariṇīḥ sravantīḥ
    sṛjate sa hi kartā ॥ 10॥

    मन्त्र ११[IV.iii.11]
    तदेते श्लोका भवन्ति स्वप्नेन शारीरमभिप्रहत्या सुप्तः
    सुप्तानभिचाकशीति । शुक्रमादाय पुनरैति स्थान्ँ हिरण्मयः
    पुरुष एकह्ँसः ॥ ११॥

    mantra 11[IV.iii.11]
    tadete ślokā bhavanti svapnena śārīramabhiprahatyā suptaḥ
    suptānabhicākaśīti । śukramādāya punaraiti sthānam̐ hiraṇmayaḥ
    puruṣa ekaham̐saḥ ॥ 11॥

    मन्त्र १२[IV.iii.12]
    प्राणेन रक्षन्नपरं कुलायं बहिष्कुलायादमृतश्चरित्वा स
    ईयतेऽमृतो यत्रकाम्ँ हिरण्मयः पुरुष एकह्ँसः ॥ १२॥

    mantra 12[IV.iii.12]
    prāṇena rakṣannaparaṃ kulāyaṃ bahiṣkulāyādamṛtaścaritvā sa
    īyate'mṛto yatrakāmam̐ hiraṇmayaḥ puruṣa ekaham̐saḥ ॥ 12॥

    मन्त्र १३[IV.iii.13]
    स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि । उतेव स्त्रीभिः
    सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ १३॥

    mantra 13[IV.iii.13]
    svapnānta uccāvacamīyamāno rūpāṇi devaḥ kurute bahūni । uteva strībhiḥ
    saha modamāno jakṣadutevāpi bhayāni paśyan ॥ 13॥

    मन्त्र १४[IV.iii.14]
    आराममस्य पश्यन्ति न तं पश्यति कश्चनेति । तं नाऽऽयतं
    बोधयेदित्याहुः । दुर्भिषज्य्ँ हास्मै भवति यमेष न
    प्रतिपद्यते ॥ १४॥ अथो खल्वाहुर्जागरितदेश एवास्यैष यानि ह्येव
    जाग्रत् पश्यति तानि सुप्त इत्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ।
    सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ १४॥

    mantra 14[IV.iii.14]
    ārāmamasya paśyanti na taṃ paśyati kaścaneti । taṃ nā''yataṃ
    bodhayedityāhuḥ । durbhiṣajyam̐ hāsmai bhavati yameṣa na
    pratipadyate ॥ 14॥ atho khalvāhurjāgaritadeśa evāsyaiṣa yāni hyeva
    jāgrat paśyati tāni supta ityatrāyaṃ puruṣaḥ svayaṃ jyotirbhavati ।
    so'haṃ bhagavate sahasraṃ dadāmyata ūrdhvaṃ vimokṣāya brūhīti ॥ 14॥

    मन्त्र १५[IV.iii.15]
    स वा एष एतस्मिन्सम्प्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं
    च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव एव स
    यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष
    इत्येवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्यत
    ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १५॥

    mantra 15[IV.iii.15]
    sa vā eṣa etasminsamprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ
    ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyonyādravati svapnāyaiva eva sa
    yattatra kiñcitpaśyatyananvāgatastena bhavatyasaṅgo hyayaṃ puruṣa
    ityevamevaitad yājñavalkya । so'haṃ bhagavate sahasraṃ dadāmyata
    ūrdhvaṃ vimokṣāyaiva brūhīti ॥ 15॥

    मन्त्र १६[IV.iii.16]
    स वा एष एतस्मिन्त्स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च
    पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव आद्रवति बुद्धान्ताय
    एव स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं
    पुरुष इत्येवमेवैतद् याज्ञवल्क्य । सोऽहं भगवते सहस्रं ददाम्यत
    ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ १६॥

    mantra 16[IV.iii.16]
    sa vā eṣa etasmintsvapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca
    punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva ādravati buddhāntāya
    eva sa yattatra kiñcitpaśyatyananvāgatastena bhavatyasaṅgo hyayaṃ
    puruṣa ityevamevaitad yājñavalkya । so'haṃ bhagavate sahasraṃ dadāmyata
    ūrdhvaṃ vimokṣāyaiva brūhīti ॥ 16॥

    मन्त्र १७[IV.iii.17]
    स वा एष एतस्मिन्बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं
    च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ १७॥ आद्रवति
    स्वप्नान्ताय एव

    mantra 17[IV.iii.17]
    sa vā eṣa etasminbuddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ
    ca punaḥ pratinyāyaṃ pratiyonyādravati svapnāntāyaiva ॥ 17॥ ādravati
    svapnāntāya eva

    मन्त्र १८[IV.iii.18]
    तद्यथा महामत्स्य उभे कूलेऽनुसञ्चरति पूर्वं चापरं चैवमेवायं
    पुरुष एतावुभावन्तावनुसञ्चरति स्वप्नान्तं च बुद्धान्तं च ॥
    १८॥ अन्तौ अनुसञ्चरति स्वप्नान्तम् च बुद्धान्तम् च

    mantra 18[IV.iii.18]
    tadyathā mahāmatsya ubhe kūle'nusañcarati pūrvaṃ cāparaṃ caivamevāyaṃ
    puruṣa etāvubhāvantāvanusañcarati svapnāntaṃ ca buddhāntaṃ ca ॥
    18॥ antau anusañcarati svapnāntam ca buddhāntam ca

    मन्त्र १९[IV.iii.19]
    तद्यथास्मिन्नाऽकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः
    स्ँहत्य पक्षौ संलयायैव ध्रियत ध्रियते एवमेवायं पुरुष
    एतस्मा अन्ताय धावति यत्र सुप्तो न कं चन कामं कामयते न कं
    चन स्वप्नं पश्यति ॥ १९॥ स्वप्नम् पश्यति

    mantra 19[IV.iii.19]
    tadyathāsminnā'kāśe śyeno vā suparṇo vā viparipatya śrāntaḥ
    sam̐hatya pakṣau saṃlayāyaiva dhriyata dhriyate evamevāyaṃ puruṣa
    etasmā antāya dhāvati yatra supto na kaṃ cana kāmaṃ kāmayate na kaṃ
    cana svapnaṃ paśyati ॥ 19॥ svapnam paśyati

    मन्त्र २०[IV.iii.20]
    ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताऽणिम्ना
    तिष्ठन्ति शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा ।
    नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णासथ यत्रैनं घ्नन्तीव
    जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति यदेव जाग्रद्भयं
    पश्यति तदत्राविद्यया मन्यतेऽथ यत्र देव इव राजेवाहमेवेद्ँ
    सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकाः ॥ २०॥

    mantra 20[IV.iii.20]
    tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnastāvatā'ṇimnā
    tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇā ।
    nīlasya piṅgalasya haritasya lohitasya pūrṇāsatha yatrainaṃ ghnantīva
    jinantīva hastīva vicchāyayati gartamiva patati yadeva jāgradbhayaṃ
    paśyati tadatrāvidyayā manyate'tha yatra deva iva rājevāhamevedam̐
    sarvo'smīti manyate so'sya paramo lokāḥ ॥ 20॥

    मन्त्र २१[IV.iii.21]
    तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभय्ँ रूपम् । तद्यथा प्रियया
    स्त्रिया सम्परिष्वक्तो न बाह्यं किं चन वेद नाऽऽन्तरमेवमेवायं
    पुरुषः प्राज्ञेनाऽऽत्मना सम्परिष्वक्तो न बाह्यं किं चन वेद
    नाऽऽन्तरम् । सम्परिष्वक्तस्न बाह्यम् किम् चन वेद न अन्तरं तद्वा
    अस्यैतदाप्तकाममात्मकाममकामं रूपम् शोकान्तरम् ॥ २१॥

    mantra 21[IV.iii.21]
    tadvā asyaitadaticchandā apahatapāpmābhayam̐ rūpam । tadyathā priyayā
    striyā sampariṣvakto na bāhyaṃ kiṃ cana veda nā''ntaramevamevāyaṃ
    puruṣaḥ prājñenā''tmanā sampariṣvakto na bāhyaṃ kiṃ cana veda
    nā''ntaram । sampariṣvaktasna bāhyam kim cana veda na antaraṃ tadvā
    asyaitadāptakāmamātmakāmamakāmaṃ rūpam śokāntaram ॥ 21॥

    मन्त्र २२[IV.iii.22]
    अत्र पिताऽपिता भवति माताऽमाता लोका अलोका देवा अदेवा वेदा अवेदा
    अत्र स्तेनोऽस्तेनो भवति भ्रूणहाऽभ्रूणहा चाण्डालोऽचण्डालः
    पौल्कसोऽपौल्कसो श्रमणोऽश्रमण स्तापसोऽतापसोऽनन्वागतं
    पुण्येनानन्वागतं पापेन अश्रमणस्तापससतापससनन्वागतस्पुण्येन
    अनन्वागतस्पापेन तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य भवति ॥ २२॥

    mantra 22[IV.iii.22]
    atra pitā'pitā bhavati mātā'mātā lokā alokā devā adevā vedā avedā
    atra steno'steno bhavati bhrūṇahā'bhrūṇahā cāṇḍālo'caṇḍālaḥ
    paulkaso'paulkaso śramaṇo'śramaṇa stāpaso'tāpaso'nanvāgataṃ
    puṇyenānanvāgataṃ pāpena aśramaṇastāpasasatāpasasananvāgataspuṇyena
    ananvāgataspāpena tīrṇo hi tadā sarvāñchokānhṛdayasya bhavati ॥ 22॥

    मन्त्र २३[IV.iii.23]
    यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न हि
    द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
    ततोऽन्यद्विभक्तं यत्पश्येत् ॥ २३॥

    mantra 23[IV.iii.23]
    yadvai tanna paśyati paśyanvai tanna paśyati na hi
    draṣṭurdṛṣṭerviparilopo vidyate'vināśitvān na tu taddvitīyamasti
    tato'nyadvibhaktaṃ yatpaśyet ॥ 23॥

    मन्त्र २४[IV.iii.24]
    यद्वै तन्न जिघ्रति जिघ्रन्वै तन्न जिघ्रति न हि
    घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
    ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ २४॥

    mantra 24[IV.iii.24]
    yadvai tanna jighrati jighranvai tanna jighrati na hi
    ghrāturghrāterviparilopo vidyate'vināśitvān na tu taddvitīyamasti
    tato'nyadvibhaktaṃ yajjighret ॥ 24॥

    मन्त्र २५[IV.iii.25]
    यद्वै तन्न रसयते रसयन्वै तन्न रसयते न हि रसयितू
    रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
    ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५॥

    mantra 25[IV.iii.25]
    yadvai tanna rasayate rasayanvai tanna rasayate na hi rasayitū
    rasayiterviparilopo vidyate'vināśitvān na tu taddvitīyamasti
    tato'nyadvibhaktaṃ yadrasayet ॥ 25॥

    मन्त्र २६[IV.iii.26]
    यद्वै तन्न वदति वदन्वै तन्न वदति न हि वक्तुर्वक्तेर्विपरिलोपो
    विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६॥

    mantra 26[IV.iii.26]
    yadvai tanna vadati vadanvai tanna vadati na hi vakturvakterviparilopo
    vidyate'vināśitvān na tu taddvitīyamasti tato'nyadvibhaktaṃ yadvadet ॥ 26॥

    मन्त्र २७[IV.iii.27]
    यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति न हि श्रोतुः
    श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
    ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७॥

    mantra 27[IV.iii.27]
    yadvai tanna śṛṇoti śṛṇvanvai tanna śṛṇoti na hi śrotuḥ
    śruterviparilopo vidyate'vināśitvān na tu taddvitīyamasti
    tato'nyadvibhaktaṃ yacchṛṇuyāt ॥ 27॥

    मन्त्र २८[IV.iii.28]
    यद्वै तन्न मनुते मन्वानो वै तन्न मनुते न हि मन्तुर्मतेर्विपरिलोपो
    विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं
    यन्मन्वीत ॥ २८॥

    mantra 28[IV.iii.28]
    yadvai tanna manute manvāno vai tanna manute na hi manturmaterviparilopo
    vidyate'vināśitvān na tu taddvitīyamasti tato'nyadvibhaktaṃ
    yanmanvīta ॥ 28॥

    मन्त्र २९[IV.iii.29]
    यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति न हि स्प्रष्टुः
    स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
    ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९॥

    mantra 29[IV.iii.29]
    yadvai tanna spṛśati spṛśanvai tanna spṛśati na hi spraṣṭuḥ
    spṛṣṭerviparilopo vidyate'vināśitvān na tu taddvitīyamasti
    tato'nyadvibhaktaṃ yatspṛśet ॥ 29॥

    मन्त्र ३०[IV.iii.30]
    यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति न हि
    विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान् न तु तद्द्वितीयमस्ति
    ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३०॥

    mantra 30[IV.iii.30]
    yadvai tanna vijānāti vijānanvai tanna vijānāti na hi
    vijñāturvijñāterviparilopo vidyate'vināśitvān na tu taddvitīyamasti
    tato'nyadvibhaktaṃ yadvijānīyāt ॥ 30॥

    मन्त्र ३१[IV.iii.31]
    यत्र वा अन्यदिव स्यात् तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेद्
    अन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीता
    न्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ ३१॥

    mantra 31[IV.iii.31]
    yatra vā anyadiva syāt tatrānyo'nyatpaśyedanyo'nyajjighred
    anyo'nyadrasayedanyo'nyadvadedanyo'nyacchṛṇuyādanyo'nyanmanvītā
    nyo'nyatspṛśedanyo'nyadvijānīyāt ॥ 31॥

    मन्त्र ३२[IV.iii.32]
    सलिल एको द्रष्टाद्वैतो भवत्येष ब्रह्मलोकः सम्राड् इति
    हैनमनुशशास याज्ञवल्क्य। एषास्य परमा गतिरेषास्य परमा सम्पद्
    एषोऽस्य परमो लोक एषोऽस्य परम आनन्द एतस्यैवाऽऽनन्दस्यान्यानि
    भूतानि मात्रामुपजीवन्ति ॥ ३२॥

    mantra 32[IV.iii.32]
    salila eko draṣṭādvaito bhavatyeṣa brahmalokaḥ samrāḍ iti
    hainamanuśaśāsa yājñavalkya। eṣāsya paramā gatireṣāsya paramā sampad
    eṣo'sya paramo loka eṣo'sya parama ānanda etasyaivā''nandasyānyāni
    bhūtāni mātrāmupajīvanti ॥ 32॥

    मन्त्र ३३[IV.iii.33]
    स यो मनूष्याणा्ँ राद्धः समृद्धो भवत्यन्येषामधिपतिः
    सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः अन्येषां सम्पन्नतमस्स
    मनुष्याणां परम आनन्दोऽथ ये शतं मनुष्याणामानन्दाः स एकः
    पितृणां जितलोकानामानन्दोऽथ ये शतं पितृणां जितलोकानामानन्दाः
    स एको गन्धर्वलोक आनन्दोऽथ ये शतं गन्धर्वलोक आनन्दाः
    स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ
    ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दो यश्च
    श्रोत्रियोऽवृजिनोऽकामहतोऽथ ये शतमाजानदेवानामानन्दाः
    स एकः प्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतो
    अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दो यश्च
    श्रोत्रियोऽवृजिनोऽकामहतोऽथैष एव परम आनन्द एष ब्रह्मलोकः
    सम्राड् इति होवाच याज्ञवल्क्यः । सोऽहं भगवते सहस्रं ददाम्यत
    ऊर्ध्वं विमोक्षायैव ब्रूहीत्यत्र ह याज्ञवल्क्यो बिभयांचकारः
    मेधावी राजा सर्वेभ्यो माऽन्तेभ्य उदरौत्सीदिति ॥ ३३॥

    mantra 33[IV.iii.33]
    sa yo manūṣyāṇām̐ rāddhaḥ samṛddho bhavatyanyeṣāmadhipatiḥ
    sarvairmānuṣyakairbhogaiḥ sampannatamaḥ anyeṣāṃ sampannatamassa
    manuṣyāṇāṃ parama ānando'tha ye śataṃ manuṣyāṇāmānandāḥ sa ekaḥ
    pitṛṇāṃ jitalokānāmānando'tha ye śataṃ pitṛṇāṃ jitalokānāmānandāḥ
    sa eko gandharvaloka ānando'tha ye śataṃ gandharvaloka ānandāḥ
    sa ekaḥ karmadevānāmānando ye karmaṇā devatvamabhisampadyante'tha
    ye śataṃ karmadevānāmānandāḥ sa eka ājānadevānāmānando yaśca
    śrotriyo'vṛjino'kāmahato'tha ye śatamājānadevānāmānandāḥ
    sa ekaḥ prajāpatiloka ānando yaśca śrotriyo'vṛjino'kāmahato
    atha ye śataṃ prajāpatiloka ānandāḥ sa eko brahmaloka ānando yaśca
    śrotriyo'vṛjino'kāmahato'thaiṣa eva parama ānanda eṣa brahmalokaḥ
    samrāḍ iti hovāca yājñavalkyaḥ । so'haṃ bhagavate sahasraṃ dadāmyata
    ūrdhvaṃ vimokṣāyaiva brūhītyatra ha yājñavalkyo bibhayāṃcakāraḥ
    medhāvī rājā sarvebhyo mā'ntebhya udarautsīditi ॥ 33॥

    मन्त्र ३४[IV.iii.34]
    स वा एष एतस्मिन्स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं
    च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ ३४॥

    mantra 34[IV.iii.34]
    sa vā eṣa etasminsvapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ
    ca punaḥ pratinyāyaṃ pratiyonyādravati buddhāntāyaiva ॥ 34॥

    मन्त्र ३५[IV.iii.35]
    तद्यथाऽनः सुसमाहितमुत्सर्जद्यायादेवमेवाय्ँ शारीर आत्मा
    प्राज्ञेनाऽऽत्मनाऽन्वारूढ उत्सर्जन्याति यत्रैतदूर्ध्वोच्छ्वासी
    भवति ॥ ३५॥ उत्सर्जम् याति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३५॥

    mantra 35[IV.iii.35]
    tadyathā'naḥ susamāhitamutsarjadyāyādevamevāyam̐ śārīra ātmā
    prājñenā''tmanā'nvārūḍha utsarjanyāti yatraitadūrdhvocchvāsī
    bhavati ॥ 35॥ utsarjam yāti yatraitadūrdhvocchvāsī bhavati ॥ 35॥

    मन्त्र ३६[IV.iii.36]
    स यत्रायमणिमानं न्येति जरया वोपतपता वाऽणिमानं निगच्छति
    तद्यथाऽऽम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यत एवमेवायं
    पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति
    प्राणायैव ॥ ३६॥ प्राणाय एव

    mantra 36[IV.iii.36]
    sa yatrāyamaṇimānaṃ nyeti jarayā vopatapatā vā'ṇimānaṃ nigacchati
    tadyathā''mraṃ vodumbaraṃ vā pippalaṃ vā bandhanātpramucyata evamevāyaṃ
    puruṣa ebhyo'ṅgebhyaḥ sampramucya punaḥ pratinyāyaṃ pratiyonyādravati
    prāṇāyaiva ॥ 36॥ prāṇāya eva

    मन्त्र ३७[IV.iii.37]
    तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः
    पानैरवसथैः प्रतिकल्पन्ते अयमायात्ययमागच्छतीत्येव्ँ
    हैवंविद्ँ सर्वाणि भूतानि प्रतिकल्पन्त इदं
    ब्रह्माऽऽयातीदमागच्छतीति ॥ ३७॥

    mantra 37[IV.iii.37]
    tadyathā rājānamāyantamugrāḥ pratyenasaḥ sūtagrāmaṇyo'nnaiḥ
    pānairavasathaiḥ pratikalpante ayamāyātyayamāgacchatītyevam̐
    haivaṃvidam̐ sarvāṇi bhūtāni pratikalpanta idaṃ
    brahmā''yātīdamāgacchatīti ॥ 37॥

    मन्त्र ३८[IV.iii.38]
    तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः
    सूतग्रामण्योऽभिसमायन्त्येवमेवेममात्मानमन्तकाले सर्वे प्राणा
    अभिसमायन्ति यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ ३८॥

    mantra 38[IV.iii.38]
    tadyathā rājānaṃ prayiyāsantamugrāḥ pratyenasaḥ
    sūtagrāmaṇyo'bhisamāyantyevamevemamātmānamantakāle sarve prāṇā
    abhisamāyanti yatraitadūrdhvocchvāsī bhavati ॥ 38॥

    इति तृतीयं ब्राह्मणम् ॥

    iti tṛtīyaṃ brāhmaṇam ॥

    अथ चतुर्थं ब्राह्मणम् ।

    atha caturthaṃ brāhmaṇam ।

    मन्त्र १[IV.iv.1]
    स यत्रायमात्माऽबल्यं न्येत्य सम्मोहमिव न्येत्यथैनमेते प्राणा
    अभिसमायन्ति स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति स
    यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्ततेऽथारूपज्ञो भवति ॥ १॥

    mantra 1[IV.iv.1]
    sa yatrāyamātmā'balyaṃ nyetya sammohamiva nyetyathainamete prāṇā
    abhisamāyanti sa etāstejomātrāḥ samabhyādadāno hṛdayamevānvavakrāmati sa
    yatraiṣa cākṣuṣaḥ puruṣaḥ parāṅparyāvartate'thārūpajño bhavati ॥ 1॥

    मन्त्र २[IV.iv.2]
    एकीभवति न पश्यतीत्याहुरेकीभवति न जिघ्रतीत्याहुरेकीभवति
    न रसयतीत्याहुरेकीभवति न वदतीत्याहुरेकीभवति
    न शृणोतीत्याहुरेकीभवति न मनुत इत्याहुरेकीभवति न
    स्पृशतीत्याहुरेकीभवति न विजानातीत्याहुस्तस्य हैतस्य हृदयस्याग्रं
    प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो
    वाऽन्येभ्यो वा शरीरदेशेभ्यस्तमुत्क्रामन्तं प्राणोऽनूत्क्रामति
    प्राणमनूत्क्रामन्त्ँ सर्वे प्राणा अनूत्क्रामन्ति । सविज्ञानो भवति
    सविज्ञानमेवान्ववक्रामति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा
    च ॥ २॥

    mantra 2[IV.iv.2]
    ekībhavati na paśyatītyāhurekībhavati na jighratītyāhurekībhavati
    na rasayatītyāhurekībhavati na vadatītyāhurekībhavati
    na śṛṇotītyāhurekībhavati na manuta ityāhurekībhavati na
    spṛśatītyāhurekībhavati na vijānātītyāhustasya haitasya hṛdayasyāgraṃ
    pradyotate tena pradyotenaiṣa ātmā niṣkrāmati cakṣuṣṭo vā mūrdhno
    vā'nyebhyo vā śarīradeśebhyastamutkrāmantaṃ prāṇo'nūtkrāmati
    prāṇamanūtkrāmantam̐ sarve prāṇā anūtkrāmanti । savijñāno bhavati
    savijñānamevānvavakrāmati । taṃ vidyākarmaṇī samanvārabhete pūrvaprajñā
    ca ॥ 2॥

    मन्त्र ३[IV.iv.3]
    तद्यथा तृणजलायुका तृणस्यान्तं
    गत्वाऽन्यमाक्रममाक्रम्यात्मानमुपस्ँहरत्येवमेवायमात्मेद्ँ
    शरीरं निहत्याविद्यां
    गमयित्वाऽन्यमाक्रममाक्रम्याऽऽत्मानमुपस्ँहरति ॥ ३॥

    mantra 3[IV.iv.3]
    tadyathā tṛṇajalāyukā tṛṇasyāntaṃ
    gatvā'nyamākramamākramyātmānamupasam̐haratyevamevāyamātmedam̐
    śarīraṃ nihatyāvidyāṃ
    gamayitvā'nyamākramamākramyā''tmānamupasam̐harati ॥ 3॥

    मन्त्र ४[IV.iv.4]
    तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतर्ँ
    रूपं तनुत एवमेवायमात्मेद्ँ शरीरं निहत्याविद्यां
    गमयित्वाऽन्यन्नवतरं कल्याणतर्ँ रूपं कुरुते पित्र्यं वा
    गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वाऽन्येषां वा भूतानाम् ॥
    ४॥ ब्राह्मम् वा प्राजापत्यम् वा दैवम् वा अन्येभ्यस्वा भूतेभ्यस्

    mantra 4[IV.iv.4]
    tadyathā peśaskārī peśaso mātrāmapādāyānyannavataraṃ kalyāṇataram̐
    rūpaṃ tanuta evamevāyamātmedam̐ śarīraṃ nihatyāvidyāṃ
    gamayitvā'nyannavataraṃ kalyāṇataram̐ rūpaṃ kurute pitryaṃ vā
    gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vā'nyeṣāṃ vā bhūtānām ॥
    4॥ brāhmam vā prājāpatyam vā daivam vā anyebhyasvā bhūtebhyas

    मन्त्र ५[IV.iv.5]
    स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः प्राणमयश्चक्षुर्मयः
    श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः
    काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः
    सर्वमयस्श्रोत्रमयसाकाशमयस्वायुमयस्तेजोमय-
    सापोमयस्पृथिवीमयस्क्रोधमयसक्रोधमय- शर्षमयसहर्षमयस्
    तद्यदेतदिदम्मयोऽदोमय इति यथाकारी यथाचारी तथा भवति ।
    साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यः पुण्येन कर्मणा
    भवति पापः पापेन । अथो खल्वाहुः काममय एवायं पुरुष इति स
    यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते
    यत्कर्म कुरुते तदभिसम्पद्यते ॥ ५॥

    mantra 5[IV.iv.5]
    sa vā ayamātmā brahma vijñānamayo manomayaḥ prāṇamayaścakṣurmayaḥ
    śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayastejomayo'tejomayaḥ
    kāmamayo'kāmamayaḥ krodhamayo'krodhamayo dharmamayo'dharmamayaḥ
    sarvamayasśrotramayasākāśamayasvāyumayastejomaya-
    sāpomayaspṛthivīmayaskrodhamayasakrodhamaya- śarṣamayasaharṣamayas
    tadyadetadidammayo'domaya iti yathākārī yathācārī tathā bhavati ।
    sādhukārī sādhurbhavati pāpakārī pāpo bhavati puṇyaḥ puṇyena karmaṇā
    bhavati pāpaḥ pāpena । atho khalvāhuḥ kāmamaya evāyaṃ puruṣa iti sa
    yathākāmo bhavati tatkraturbhavati yatkraturbhavati tatkarma kurute
    yatkarma kurute tadabhisampadyate ॥ 5॥

    मन्त्र ६[IV.iv.6]
    तदेष श्लोको भवति । तदेव सक्तः सह कर्मणैति लिङ्गं मनो
    यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
    तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मण् इति नु कामयमानोऽथाकामयमानो
    योऽकामो निष्काम भवति आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति
    ब्रह्मैव सन्ब्रह्माप्येति ॥ ६॥

    mantra 6[IV.iv.6]
    tadeṣa śloko bhavati । tadeva saktaḥ saha karmaṇaiti liṅgaṃ mano
    yatra niṣaktamasya । prāpyāntaṃ karmaṇastasya yatkiñceha karotyayam ।
    tasmāllokātpunaraityasmai lokāya karmaṇ iti nu kāmayamāno'thākāmayamāno
    yo'kāmo niṣkāma bhavati āptakāma ātmakāmo na tasya prāṇā utkrāmanti
    brahmaiva sanbrahmāpyeti ॥ 6॥

    मन्त्र ७[IV.iv.7]
    तदेष श्लोको भवति यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि
    श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ॥
    तद्यथाऽहिनिर्व्लयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेद्ँ
    शरीर्ँ शेतेऽथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव
    सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ ७॥

    mantra 7[IV.iv.7]
    tadeṣa śloko bhavati yadā sarve pramucyante kāmā ye'sya hṛdi
    śritāḥ । atha martyo'mṛto bhavatyatra brahma samaśnuta iti ॥
    tadyathā'hinirvlayanī valmīke mṛtā pratyastā śayītaivamevedam̐
    śarīram̐ śete'thāyamaśarīro'mṛtaḥ prāṇo brahmaiva teja eva
    so'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ ॥ 7॥

    मन्त्र ८[IV.iv.8]
    तदेते श्लोका भवन्ति । अणुः पन्था विततः पुराणो मा्ँ
    स्पृष्टोऽनुवित्तो मयैव । तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं
    लोकमित ऊर्ध्वं विमुक्ताः ॥ ८॥

    mantra 8[IV.iv.8]
    tadete ślokā bhavanti । aṇuḥ panthā vitataḥ purāṇo mām̐
    spṛṣṭo'nuvitto mayaiva । tena dhīrā apiyanti brahmavidaḥ svargaṃ
    lokamita ūrdhvaṃ vimuktāḥ ॥ 8॥

    मन्त्र ९[IV.iv.9]
    तस्मिञ्छुक्लमुत नीलमाहुः पिङ्गल्ँ हरितं लोहितं च । एष
    पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ ९॥

    mantra 9[IV.iv.9]
    tasmiñchuklamuta nīlamāhuḥ piṅgalam̐ haritaṃ lohitaṃ ca । eṣa
    panthā brahmaṇā hānuvittastenaiti brahmavitpuṇyakṛttaijasaśca ॥ 9॥

    मन्त्र १०[IV.iv.10]
    अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य
    उ विद्याया्ँ रताः ॥ १०॥

    mantra 10[IV.iv.10]
    andhaṃ tamaḥ praviśanti ye'vidyāmupāsate । tato bhūya iva te tamo ya
    u vidyāyām̐ ratāḥ ॥ 10॥

    मन्त्र ११[IV.iv.11]
    अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ता्ँस्ते
    प्रेत्याभिगच्छन्त्यविद्वा्ँसोऽबुधो जनाः ॥ ११॥

    mantra 11[IV.iv.11]
    anandā nāma te lokā andhena tamasā''vṛtāḥ tām̐ste
    pretyābhigacchantyavidvām̐so'budho janāḥ ॥ 11॥

    मन्त्र १२[IV.iv.12]
    आत्मानं चेद्विजानीयादयमस्मीति पूरुषः किमिच्छन्कस्य कामाय
    शरीरमनुसञ्ज्वरेत् ॥ १२॥

    mantra 12[IV.iv.12]
    ātmānaṃ cedvijānīyādayamasmīti pūruṣaḥ kimicchankasya kāmāya
    śarīramanusañjvaret ॥ 12॥

    मन्त्र १३[IV.iv.13]
    यस्यानुवित्तः प्रतिबुद्ध आत्माऽस्मिन्सन्देह्ये गहने प्रविष्टः । स
    विश्वकृत् स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ १३॥

    mantra 13[IV.iv.13]
    yasyānuvittaḥ pratibuddha ātmā'sminsandehye gahane praviṣṭaḥ । sa
    viśvakṛt sa hi sarvasya kartā tasya lokaḥ sa u loka eva ॥ 13॥

    मन्त्र १४[IV.iv.14]
    इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः । ये
    तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ १४॥

    mantra 14[IV.iv.14]
    ihaiva santo'tha vidmastadvayaṃ na cedavedirmahatī vinaṣṭiḥ । ye
    tadviduramṛtāste bhavantyathetare duḥkhamevāpiyanti ॥ 14॥

    मन्त्र १५[IV.iv.15]
    यदैतमनुपश्यत्यात्मानं देवमञ्जसा । ईशानं भूतभव्यस्य न ततो
    विजुगुप्सते ॥ १५॥

    mantra 15[IV.iv.15]
    yadaitamanupaśyatyātmānaṃ devamañjasā । īśānaṃ bhūtabhavyasya na tato
    vijugupsate ॥ 15॥

    मन्त्र १६[IV.iv.16]
    यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां
    ज्योतिरायुर्होपासतेऽमृतम् ॥ १६॥

    mantra 16[IV.iv.16]
    yasmādarvāksaṃvatsaro'hobhiḥ parivartate । taddevā jyotiṣāṃ
    jyotirāyurhopāsate'mṛtam ॥ 16॥

    मन्त्र १७[IV.iv.17]
    यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य
    आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ॥ १७॥

    mantra 17[IV.iv.17]
    yasminpañca pañcajanā ākāśaśca pratiṣṭhitaḥ । tameva manya
    ātmānaṃ vidvānbrahmāmṛto'mṛtam ॥ 17॥

    मन्त्र १८[IV.iv.18]
    प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो
    ये मनो विदुः । ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ १८॥

    mantra 18[IV.iv.18]
    prāṇasya prāṇamuta cakṣuṣaścakṣuruta śrotrasya śrotraṃ manaso
    ye mano viduḥ । te nicikyurbrahma purāṇamagryam ॥ 18॥

    मन्त्र १९[IV.iv.19]
    मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किं चन । मृत्योः स
    मृत्युमाप्नोति य इह नानेव पश्यति ॥ १९॥

    mantra 19[IV.iv.19]
    manasaivānudraṣṭavyaṃ neha nānā'sti kiṃ cana । mṛtyoḥ sa
    mṛtyumāpnoti ya iha nāneva paśyati ॥ 19॥

    मन्त्र २०[IV.iv.20]
    एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । विरजः पर आकाशादज
    आत्मा महान्ध्रुवः ॥ २०॥

    mantra 20[IV.iv.20]
    ekadhaivānudraṣṭavyametadapramayaṃ dhruvam । virajaḥ para ākāśādaja
    ātmā mahāndhruvaḥ ॥ 20॥

    मन्त्र २१[IV.iv.21]
    तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
    नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापन्ँ हि तदिति ॥ २१॥

    mantra 21[IV.iv.21]
    tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ ।
    nānudhyāyādbahūñchabdān vāco viglāpanam̐ hi taditi ॥ 21॥

    मन्त्र २२[IV.iv.22]
    स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य
    एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते सर्वस्य वशी सर्वस्येशानः
    सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयानेष
    सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां
    लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति
    यज्ञेन दानेन तपसाऽनाशकेनैतमेव विदित्वा मुनिर्भवत्य्विदित्वा
    मुनिस्भवति एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्त्येतद्ध स्म
    वै तत्पूर्वे विद्वा्ँसः प्रजां न कामयन्ते किं प्रजया करिष्यामो
    येषां नोऽयमात्माऽयं लोक इति । ते ह स्म पुत्रैषणायाश्च
    वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति
    या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणोभे ह्येते
    एषणे एव भवतः । स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते
    ऽशीर्यो न हि शीर्यतेऽसङ्गो न हि सज्यतेऽसितो न व्यथते
    न रिष्यत्येतमु हैवैते न तरत इत्यतः पापमकरवमित्यतः
    कल्याणमकरवमित्युभे उ हैवैष एते तरति नैनं कृताकृते
    तपतः ॥ २२॥

    mantra 22[IV.iv.22]
    sa vā eṣa mahānaja ātmā yo'yaṃ vijñānamayaḥ prāṇeṣu ya
    eṣo'ntarhṛdaya ākāśastasmiñchete sarvasya vaśī sarvasyeśānaḥ
    sarvasyādhipatiḥ sa na sādhunā karmaṇā bhūyānno evāsādhunā kanīyāneṣa
    sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidharaṇa eṣāṃ
    lokānāmasambhedāya । tametaṃ vedānuvacanena brāhmaṇā vividiṣanti
    yajñena dānena tapasā'nāśakenaitameva viditvā munirbhavatyviditvā
    munisbhavati etameva pravrājino lokamicchantaḥ pravrajantyetaddha sma
    vai tatpūrve vidvām̐saḥ prajāṃ na kāmayante kiṃ prajayā kariṣyāmo
    yeṣāṃ no'yamātmā'yaṃ loka iti । te ha sma putraiṣaṇāyāśca
    vittaiṣaṇāyāśca lokaiṣaṇāyāśca vyutthāyātha bhikṣācaryaṃ caranti
    yā hyeva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇobhe hyete
    eṣaṇe eva bhavataḥ । sa eṣa neti netyātmā'gṛhyo na hi gṛhyate
    'śīryo na hi śīryate'saṅgo na hi sajyate'sito na vyathate
    na riṣyatyetamu haivaite na tarata ityataḥ pāpamakaravamityataḥ
    kalyāṇamakaravamityubhe u haivaiṣa ete tarati nainaṃ kṛtākṛte
    tapataḥ ॥ 22॥

    मन्त्र २३[IV.iv.23]
    तदेतदृचाभ्युक्तम् । एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा
    नो कनीयान् । तस्यैव स्यात् पदवित्तं विदित्वा न लिप्यते कर्मणा
    पापकेनेति । तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो
    भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति सर्वमात्मानं पश्यति नैनं पाप्मा
    तरति सर्वं पाप्मानं तरति नैनं पाप्मा तपति सर्वं पाप्मानं तपति
    विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति एष ब्रह्मलोकः सम्राड् इति
    होवाच याज्ञवल्क्यः । सोऽहं भगवते विदेहान्ददामि माम् चापि सह
    दास्यायेति ॥ २३॥

    mantra 23[IV.iv.23]
    tadetadṛcābhyuktam । eṣa nityo mahimā brāhmaṇasya na vardhate karmaṇā
    no kanīyān । tasyaiva syāt padavittaṃ viditvā na lipyate karmaṇā
    pāpakeneti । tasmādevaṃvicchānto dānta uparatastitikṣuḥ samāhito
    bhūtvā''tmanyevā''tmānaṃ paśyati sarvamātmānaṃ paśyati nainaṃ pāpmā
    tarati sarvaṃ pāpmānaṃ tarati nainaṃ pāpmā tapati sarvaṃ pāpmānaṃ tapati
    vipāpo virajo'vicikitso brāhmaṇo bhavati eṣa brahmalokaḥ samrāḍ iti
    hovāca yājñavalkyaḥ । so'haṃ bhagavate videhāndadāmi mām cāpi saha
    dāsyāyeti ॥ 23॥

    मन्त्र २४[IV.iv.24]
    स वा एष महानज आत्माऽन्नादो वसुदानो विन्दते वसु य एवं वेद ॥ २४॥

    mantra 24[IV.iv.24]
    sa vā eṣa mahānaja ātmā'nnādo vasudāno vindate vasu ya evaṃ veda ॥ 24॥

    मन्त्र २५[IV.iv.25]
    स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्माभयं वै
    ब्रह्माभय्ँ हि वै ब्रह्म भवति य एवं वेद ॥ २५॥

    mantra 25[IV.iv.25]
    sa vā eṣa mahānaja ātmā'jaro'maro'mṛto'bhayo brahmābhayaṃ vai
    brahmābhayam̐ hi vai brahma bhavati ya evaṃ veda ॥ 25॥

    इति चतुर्थं ब्राह्मणम् ।

    iti caturthaṃ brāhmaṇam ।

    अथ पञ्चमं ब्राह्मणम् ।

    atha pañcamaṃ brāhmaṇam ।

    मन्त्र १[IV.v.1]
    अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च
    तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव स्त्रीप्रज्ञैव तर्हि कात्यायन्यथ
    ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ १॥

    mantra 1[IV.v.1]
    atha ha yājñavalkyasya dve bhārye babhūvaturmaitreyī ca kātyāyanī ca
    tayorha maitreyī brahmavādinī babhūva strīprajñaiva tarhi kātyāyanyatha
    ha yājñavalkyo'nyadvṛttamupākariṣyan ॥ 1॥

    मन्त्र २[IV.v.2]
    मैत्रेयीति होवाच याज्ञवल्क्यः प्रव्रजिष्यन्वा अरेऽहमस्मात्स्थानादस्मि ।
    हन्त तेऽनया कत्यायान्याऽन्तं करवाणीति ॥ २॥

    mantra 2[IV.v.2]
    maitreyīti hovāca yājñavalkyaḥ pravrajiṣyanvā are'hamasmātsthānādasmi ।
    hanta te'nayā katyāyānyā'ntaṃ karavāṇīti ॥ 2॥

    मन्त्र ३[IV.v.3]
    सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन
    पूर्णा स्यात् स्यां न्वहं तेनामृताऽऽहो३ नेति नेति होवाच याज्ञवल्क्यो
    यथैवोपकरणवतां जीवितं तथैव ते जीवित्ँ स्यादमृतत्वस्य
    तु नाऽऽशाऽस्ति वित्तेनेति ॥ ३॥

    mantra 3[IV.v.3]
    sā hovāca maitreyī yannu ma iyaṃ bhagoḥ sarvā pṛthivī vittena
    pūrṇā syāt syāṃ nvahaṃ tenāmṛtā''ho3 neti neti hovāca yājñavalkyo
    yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te jīvitam̐ syādamṛtatvasya
    tu nā''śā'sti vitteneti ॥ 3॥

    मन्त्र ४[IV.v.4]
    सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् । यदेव
    भगवान्वेद तदेव मे ब्रूहीति ॥ ४॥

    mantra 4[IV.v.4]
    sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kimahaṃ tena kuryām । yadeva
    bhagavānveda tadeva me brūhīti ॥ 4॥

    मन्त्र ५[IV.v.5]
    स होवाच याज्ञवल्क्यः प्रिया वै खलु नो भवती सती प्रियमवृधद्
    धन्त तर्हि भवत्येतद् व्याख्यास्यामि ते व्याचक्षाणस्य तु मे
    निदिध्यासस्वेति ॥ ५॥

    mantra 5[IV.v.5]
    sa hovāca yājñavalkyaḥ priyā vai khalu no bhavatī satī priyamavṛdhad
    dhanta tarhi bhavatyetad vyākhyāsyāmi te vyācakṣāṇasya tu me
    nididhyāsasveti ॥ 5॥

    मन्त्र ६[IV.v.6]
    स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय
    पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु
    कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया
    भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय
    वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ॥ न वा अरे
    पशूनां कामाय पशवः प्रिया भवन्ति आत्मनस्तु कामाय पशवः प्रिया
    भवन्ति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु
    कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं
    प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे
    लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
    न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः
    प्रिया भवन्ति । न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु
    कामाय वेदाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि
    भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य
    कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवत्यात्मा
    वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि
    खल्वरे दृष्टे श्रुते मते विज्ञात इद्ँ सर्वं विदितम् ।

    mantra 6[IV.v.6]
    sa hovāca na vā are patyuḥ kāmāya patiḥ priyo bhavatyātmanastu kāmāya
    patiḥ priyo bhavati । na vā are jāyāyai kāmāya jāyā priyā bhavatyātmanastu
    kāmāya jāyā priyā bhavati । na vā are putrāṇāṃ kāmāya putrāḥ priyā
    bhavantyātmanastu kāmāya putrāḥ priyā bhavanti । na vā are vittasya kāmāya
    vittaṃ priyaṃ bhavatyātmanastu kāmāya vittaṃ priyaṃ bhavati ॥ na vā are
    paśūnāṃ kāmāya paśavaḥ priyā bhavanti ātmanastu kāmāya paśavaḥ priyā
    bhavanti । na vā are brahmaṇaḥ kāmāya brahma priyaṃ bhavatyātmanastu
    kāmāya brahma priyaṃ bhavati । na vā are kṣatrasya kāmāya kṣatraṃ
    priyaṃ bhavatyātmanastu kāmāya kṣatraṃ priyaṃ bhavati । na vā are
    lokānāṃ kāmāya lokāḥ priyā bhavantyātmanastu kāmāya lokāḥ priyā bhavanti ।
    na vā are devānāṃ kāmāya devāḥ priyā bhavantyātmanastu kāmāya devāḥ
    priyā bhavanti । na vā are vedānāṃ kāmāya vedāḥ priyā bhavantyātmanastu
    kāmāya vedāḥ priyā bhavanti । na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi
    bhavantyātmanastu kāmāya bhūtāni priyāṇi bhavanti । na vā are sarvasya
    kāmāya sarvaṃ priyaṃ bhavatyātmanastu kāmāya sarvaṃ priyaṃ bhavatyātmā
    vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyyātmani
    khalvare dṛṣṭe śrute mate vijñāta idam̐ sarvaṃ viditam ।

    मन्त्र ७[IV.v.7]
    ब्रह्म तं परादाद् योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परादाद्
    योऽन्यत्राऽऽत्मनः क्षत्रं वेद लोकास्तं परादुः योऽन्यत्राऽऽत्मनो
    लोकान्वेद देवास्तं परादुः योऽन्यत्रात्मनो देवान्वेद वेदास्तं
    परादुर्योऽन्यत्रात्मनो वेदान्वेद भूतानि तं परादुर्योऽन्यत्राऽऽत्मनो
    भूतानि वेद सर्वं तं परादाद् योऽन्यत्राऽऽत्मनः सर्वं वेदेदं
    ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीद्ँ सर्वं
    यदयमात्मा ॥ ७॥

    mantra 7[IV.v.7]
    brahma taṃ parādād yo'nyatrā''tmano brahma veda kṣatraṃ taṃ parādād
    yo'nyatrā''tmanaḥ kṣatraṃ veda lokāstaṃ parāduḥ yo'nyatrā''tmano
    lokānveda devāstaṃ parāduḥ yo'nyatrātmano devānveda vedāstaṃ
    parāduryo'nyatrātmano vedānveda bhūtāni taṃ parāduryo'nyatrā''tmano
    bhūtāni veda sarvaṃ taṃ parādād yo'nyatrā''tmanaḥ sarvaṃ vededaṃ
    brahmedaṃ kṣatramime lokā ime devā ime vedā imāni bhūtānīdam̐ sarvaṃ
    yadayamātmā ॥ 7॥

    मन्त्र ८[IV.v.8]
    स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
    दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ ८॥

    mantra 8[IV.v.8]
    sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya
    dundubhestu grahaṇena dundubhyāghātasya vā śabdo gṛhītaḥ ॥ 8॥

    मन्त्र ९[IV.v.9]
    स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद् ग्रहणाय
    शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ ९॥

    mantra 9[IV.v.9]
    sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya
    śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ ॥ 9॥

    मन्त्र १०[IV.v.10]
    स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय
    वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ १०॥

    mantra 10[IV.v.10]
    sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya
    vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ ॥ 10॥

    मन्त्र ११[IV.v.11]
    स यथाऽऽर्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं
    वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः
    सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः
    सूत्राण्यनुव्याख्यानानि व्याख्यानानि इष्ट्ँ हुतमाशितं पायितमयं
    च लोकः परश्च लोकः सर्वाणि च भूतान्यस्यैवैतानि सर्वाणि
    निःश्वसितानि ॥ ११॥ सामवेदसथर्वाङ्गिरससितिहासस्पुराणं
    विद्यासुपनिषदस्श्लोकास्सूत्राणि अनुव्याख्यानानि व्याख्याननि दत्तं

    mantra 11[IV.v.11]
    sa yathā''rdraidhāgnerabhyāhitasya pṛthagdhūmā viniścarantyevaṃ
    vā are'sya mahato bhūtasya niḥśvasitametadyadṛgvedo yajurvedaḥ
    sāmavedo'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ
    sūtrāṇyanuvyākhyānāni vyākhyānāni iṣṭam̐ hutamāśitaṃ pāyitamayaṃ
    ca lokaḥ paraśca lokaḥ sarvāṇi ca bhūtānyasyaivaitāni sarvāṇi
    niḥśvasitāni ॥ 11॥ sāmavedasatharvāṅgirasasitihāsaspurāṇaṃ
    vidyāsupaniṣadasślokāssūtrāṇi anuvyākhyānāni vyākhyānani dattaṃ

    मन्त्र १२[IV.v.12]
    स यथा सर्वासामपा्ँ समुद्र एकायनमेव्ँ सर्वेषा्ँ
    स्पर्शानां त्वगेकायनमेव्ँ सर्वेषां गन्धानां नासिकैकायनं
    एव्ँ सर्वेषा्ँ रसानां जिह्वैकायनमेव्ँ सर्वेषा्ँ
    रूपाणां चक्षुरेकायनमेव्ँ सर्वेषं शब्दानां श्रोत्रमेकायनं
    एव्ँ सर्वेषा्ँ सङ्कल्पानां मन एकायनमेव्ँ सर्वासां
    विद्याना्ँ हृदयमेकायनमेव्ँ सर्वेषां कर्मणा्ँ
    हस्तावेकायनमेव्ँ सर्वेषामानन्दानामुपस्थ एकायनमेव्ँ
    सर्वेषां विसर्गाणां पायुरेकायनमेव्ँ सर्वेषामध्वनां
    पादावेकायनमेव्ँ सर्वेषां वेदानां वागेकायनम् ॥ १२॥

    mantra 12[IV.v.12]
    sa yathā sarvāsāmapām̐ samudra ekāyanamevam̐ sarveṣām̐
    sparśānāṃ tvagekāyanamevam̐ sarveṣāṃ gandhānāṃ nāsikaikāyanaṃ
    evam̐ sarveṣām̐ rasānāṃ jihvaikāyanamevam̐ sarveṣām̐
    rūpāṇāṃ cakṣurekāyanamevam̐ sarveṣaṃ śabdānāṃ śrotramekāyanaṃ
    evam̐ sarveṣām̐ saṅkalpānāṃ mana ekāyanamevam̐ sarvāsāṃ
    vidyānām̐ hṛdayamekāyanamevam̐ sarveṣāṃ karmaṇām̐
    hastāvekāyanamevam̐ sarveṣāmānandānāmupastha ekāyanamevam̐
    sarveṣāṃ visargāṇāṃ pāyurekāyanamevam̐ sarveṣāmadhvanāṃ
    pādāvekāyanamevam̐ sarveṣāṃ vedānāṃ vāgekāyanam ॥ 12॥

    मन्त्र १३[IV.v.13]
    स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवै वं
    वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवैतेभ्यो
    भूतेभ्यः समुत्थाय तान्येवानुविनयष्यतिति प्रज्ञानघनसेव
    एतेभ्यस्भूतेभ्यस्समुत्थाय तानि एव अनुविनयति न प्रेत्य
    सञ्ज्ञाऽस्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ॥ १३॥

    mantra 13[IV.v.13]
    sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana evai vaṃ
    vā are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana evaitebhyo
    bhūtebhyaḥ samutthāya tānyevānuvinayaṣyatiti prajñānaghanaseva
    etebhyasbhūtebhyassamutthāya tāni eva anuvinayati na pretya
    sañjñā'stītyare bravīmīti hovāca yājñavalkyaḥ ॥ 13॥

    मन्त्र १४[IV.v.14]
    सा होवाच मैत्रेय्यत्रैव मा भगवान्मोहान्तमापीपिपन् न वा अहमिमं
    विजानामीति स होवाच न वा अरेऽहं मोहं ब्रवीम्यविनाशी वा
    अरेऽयमात्माऽनुच्छित्तिधर्मा ॥ १४॥

    mantra 14[IV.v.14]
    sā hovāca maitreyyatraiva mā bhagavānmohāntamāpīpipan na vā ahamimaṃ
    vijānāmīti sa hovāca na vā are'haṃ mohaṃ bravīmyavināśī vā
    are'yamātmā'nucchittidharmā ॥ 14॥

    मन्त्र १५[IV.v.15]
    यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति तदितर इतरं
    जिघ्रति तदितर इतर्ँ रसयते तदितर इतरमभिवदति तदितर
    इतर्ँ शृणोति तदितर इतरं मनुते तदितर इतर्ँ स्पृशति
    तदितर इतरं विजानाति । यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं
    पश्येत् तत्केन कं जिघ्रेत् तत्केन क्ँ रसयेत् तत्केन कमभिवदेत्
    तत्केन क्ँ शृणुयात् तत्केन कं मन्वीत तत्केन क्ँ स्पृशेत्
    तत्केन कं विजानीयाद्येनेद्ँ सर्वं विजानाति तं केन विजानीयात्
    स एष नेति नेत्याऽत्मागृह्यो न हि गृह्यतेऽशीर्यो न हि शीर्यते
    ऽसङ्गो न हि सज्यतेऽसितो न व्यथते न रिष्यति । विज्ञातारमरे
    केन विजानीयादित्युक्तानुशासनासि मैत्रेय्येतावदरे खल्वमृतत्वमिति
    होक्त्वा याज्ञवल्क्यो विजहार ॥ १५॥

    mantra 15[IV.v.15]
    yatra hi dvaitamiva bhavati taditara itaraṃ paśyati taditara itaraṃ
    jighrati taditara itaram̐ rasayate taditara itaramabhivadati taditara
    itaram̐ śṛṇoti taditara itaraṃ manute taditara itaram̐ spṛśati
    taditara itaraṃ vijānāti । yatra tvasya sarvamātmaivābhūt tatkena kaṃ
    paśyet tatkena kaṃ jighret tatkena kam̐ rasayet tatkena kamabhivadet
    tatkena kam̐ śṛṇuyāt tatkena kaṃ manvīta tatkena kam̐ spṛśet
    tatkena kaṃ vijānīyādyenedam̐ sarvaṃ vijānāti taṃ kena vijānīyāt
    sa eṣa neti netyā'tmāgṛhyo na hi gṛhyate'śīryo na hi śīryate
    'saṅgo na hi sajyate'sito na vyathate na riṣyati । vijñātāramare
    kena vijānīyādityuktānuśāsanāsi maitreyyetāvadare khalvamṛtatvamiti
    hoktvā yājñavalkyo vijahāra ॥ 15॥

    इति पञ्चमं ब्राह्मणम् ॥

    iti pañcamaṃ brāhmaṇam ॥

    अथ षष्ठं ब्राह्मणम् ।

    atha ṣaṣṭhaṃ brāhmaṇam ।

    मन्त्र १[IV.vi.1]
    अथ व्ँशः पौतिमाष्यो गौपवनाद् गौपवनः पौतिमाष्यात्
    पौतिमाष्यो गौपवनाद् गौपवनः कौशिकात् कौशिकः कौण्डिन्यात्
    कौण्डिन्यः शाण्डिल्याच्छाण्डिल्यः कौशिकाच्च गौतमाच्च गौतमः ॥ १॥

    mantra 1[IV.vi.1]
    atha vam̐śaḥ pautimāṣyo gaupavanād gaupavanaḥ pautimāṣyāt
    pautimāṣyo gaupavanād gaupavanaḥ kauśikāt kauśikaḥ kauṇḍinyāt
    kauṇḍinyaḥ śāṇḍilyācchāṇḍilyaḥ kauśikācca gautamācca gautamaḥ ॥ 1॥

    मन्त्र २[IV.vi.2]
    आग्निवेश्यादग्निवेश्यो गार्ग्याद् गार्ग्यो गार्ग्याद् गार्ग्यो गौतमाद् गौतमः
    सैतवात् सैतवः पाराशर्यायणात् पाराशार्यायणो गार्ग्यायणाद् गार्ग्यायण
    उद्दालकायनादुद्दालकायनो जाबालायनाज् जाबालायनो माध्यन्दिनायनान्
    माध्यन्दिनायनः सौकरायणात् सौकरायणः काषायणात् काषायणः
    सायकायनात् सायकायनः कौशिकायनेः कौशिकायनिः ॥ २॥

    mantra 2[IV.vi.2]
    āgniveśyādagniveśyo gārgyād gārgyo gārgyād gārgyo gautamād gautamaḥ
    saitavāt saitavaḥ pārāśaryāyaṇāt pārāśāryāyaṇo gārgyāyaṇād gārgyāyaṇa
    uddālakāyanāduddālakāyano jābālāyanāj jābālāyano mādhyandināyanān
    mādhyandināyanaḥ saukarāyaṇāt saukarāyaṇaḥ kāṣāyaṇāt kāṣāyaṇaḥ
    sāyakāyanāt sāyakāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ॥ 2॥

    मन्त्र ३[IV.vi.3]
    घृतकौशिकाद् घृतकौशिकः पाराशर्यायणात् पाराशर्यायणः
    पाराशर्यात् पाराशर्यो जातूकर्ण्याज् जातूकर्ण्य आसुरायणाच्च यास्काच्चा
    ऽऽसुरायणस्त्रैवणेस्त्रैवणिरौपजन्धनेरौपजन्धनिरासुरेरासुरिर्भारद्वाजाद्
    भारद्वाज आत्रेयादात्रेयो माण्टेर्माण्टिर्गौतमाद् गौतमो गौतमाद् गौतमो
    वात्स्याद् वात्स्यः शाण्डिल्याच्छाण्डिल्यः कैशोर्यात्काप्यात् कैशोर्यः
    काप्यः कुमारहारितात् कुमारहारितो गालवाद् गालवो विदर्भीकौण्डिन्याद्
    विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद् वत्सनपाद्बाभ्रव
    पथः सौभरात् पन्थाः सौभरोऽयास्यादाङ्गिरसादयास्य
    आङ्गिरस आभूतेस्त्वाष्ट्रादाभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्राद्
    विश्वरूपस्त्वाष्ट्रोऽव्श्विभ्यामश्विनौ दधीच आथर्वणाद्
    दध्यङ्ङाथर्वणोऽथर्वणो दैवादथर्वा दैवो मृत्योः
    प्राध्व्ँसनान् मृत्युः प्राध्व्ँसनः प्रध्व्ँसनात्
    प्रध्व्ँसन एकर्षेरेकर्षिर्विप्रचित्तेः विप्रचित्तिर्व्यष्टेर्व्यष्टिः
    सनारोः सनारुः सनातनात् सनातनः सनगात् सनगः परमेष्ठिनः
    परमेष्ठी ब्रह्मणो ब्रह्म स्वयम्भु ब्रह्मणे नमः ॥ ३॥

    mantra 3[IV.vi.3]
    ghṛtakauśikād ghṛtakauśikaḥ pārāśaryāyaṇāt pārāśaryāyaṇaḥ
    pārāśaryāt pārāśaryo jātūkarṇyāj jātūkarṇya āsurāyaṇācca yāskāccā
    ''surāyaṇastraivaṇestraivaṇiraupajandhaneraupajandhanirāsurerāsurirbhāradvājād
    bhāradvāja ātreyādātreyo māṇṭermāṇṭirgautamād gautamo gautamād gautamo
    vātsyād vātsyaḥ śāṇḍilyācchāṇḍilyaḥ kaiśoryātkāpyāt kaiśoryaḥ
    kāpyaḥ kumārahāritāt kumārahārito gālavād gālavo vidarbhīkauṇḍinyād
    vidarbhīkauṇḍinyo vatsanapāto bābhravād vatsanapādbābhrava
    pathaḥ saubharāt panthāḥ saubharo'yāsyādāṅgirasādayāsya
    āṅgirasa ābhūtestvāṣṭrādābhūtistvāṣṭro viśvarūpāttvāṣṭrād
    viśvarūpastvāṣṭro'vśvibhyāmaśvinau dadhīca ātharvaṇād
    dadhyaṅṅātharvaṇo'tharvaṇo daivādatharvā daivo mṛtyoḥ
    prādhvam̐sanān mṛtyuḥ prādhvam̐sanaḥ pradhvam̐sanāt
    pradhvam̐sana ekarṣerekarṣirvipracitteḥ vipracittirvyaṣṭervyaṣṭiḥ
    sanāroḥ sanāruḥ sanātanāt sanātanaḥ sanagāt sanagaḥ parameṣṭhinaḥ
    parameṣṭhī brahmaṇo brahma svayambhu brahmaṇe namaḥ ॥ 3॥

    इति षष्ठं ब्राह्मणम् ॥

    iti ṣaṣṭhaṃ brāhmaṇam ॥

    ॥ इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥

    ॥ iti bṛhadāraṇyakopaniṣadi caturtho'dhyāyaḥ ॥

    अथ पञ्चमोऽध्यायः ।

    atha pañcamo'dhyāyaḥ ।

    अथ प्रथमं ब्राह्मणम् ।

    atha prathamaṃ brāhmaṇam ।

    मन्त्र १[V.i.1]
    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय
    पूर्णमेवावशिष्यते । ॐ३ खं ब्रह्म खं पुराणं वायुरं खमिति
    ह स्माऽऽह कौरव्यायणीपुत्रो । वेदोऽयम्ं ब्राह्मणा विदुर्वेदैनेन
    यद्वेदितव्यम् ॥ १॥

    mantra 1[V.i.1]
    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate । pūrṇasya pūrṇamādāya
    pūrṇamevāvaśiṣyate । oṃ3 khaṃ brahma khaṃ purāṇaṃ vāyuraṃ khamiti
    ha smā''ha kauravyāyaṇīputro । vedo'yamṃ brāhmaṇā vidurvedainena
    yadveditavyam ॥ 1॥

    इति प्रथमं ब्राह्मणम् ॥

    iti prathamaṃ brāhmaṇam ॥

    अथ द्वितीयं ब्राह्मणम् ।

    atha dvitīyaṃ brāhmaṇam ।

    मन्त्र १[V.ii.1]
    त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुर्देवा मनुष्या
    असुरा उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो
    हैतदक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति
    होचुर्दाम्यतेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ १॥

    mantra 1[V.ii.1]
    trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryamūṣurdevā manuṣyā
    asurā uṣitvā brahmacaryaṃ devā ūcurbravītu no bhavāniti । tebhyo
    haitadakṣaramuvāca da iti vyajñāsiṣṭā3 iti । vyajñāsiṣmeti
    hocurdāmyateti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 1॥

    मन्त्र २[V.ii.2]
    अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो
    हैतदेवाक्षरमुवाच द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति
    होचुर्दत्तेति न आत्थेत्योमिति होवाच व्यज्ञासिष्टेति ॥ २॥

    mantra 2[V.ii.2]
    atha hainaṃ manuṣyā ūcurbravītu no bhavāniti । tebhyo
    haitadevākṣaramuvāca da iti vyajñāsiṣṭā3 iti । vyajñāsiṣmeti
    hocurdatteti na ātthetyomiti hovāca vyajñāsiṣṭeti ॥ 2॥

    मन्त्र ३[V.ii.3]
    अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति । तेभ्यो हैतदेवाक्षरमुवाच
    द इति व्यज्ञासिष्टा३ इति । व्यज्ञासिष्मेति होचुर्दयध्वमिति न
    आत्थेत्योमिति होवाच व्यज्ञासिष्टेति । तदेतदेवैषा दैवी वागनुवदति
    स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमिति । तदेतत्त्रय्ँ
    शिक्षेद् दमं दानं दयामिति ॥ ३॥

    mantra 3[V.ii.3]
    atha hainamasurā ūcurbravītu no bhavāniti । tebhyo haitadevākṣaramuvāca
    da iti vyajñāsiṣṭā3 iti । vyajñāsiṣmeti hocurdayadhvamiti na
    ātthetyomiti hovāca vyajñāsiṣṭeti । tadetadevaiṣā daivī vāganuvadati
    stanayitnurda da da iti dāmyata datta dayadhvamiti । tadetattrayam̐
    śikṣed damaṃ dānaṃ dayāmiti ॥ 3॥

    इति द्वितीयं ब्राह्मणम् ॥

    iti dvitīyaṃ brāhmaṇam ॥

    अथ तृतीयं ब्राह्मणम् ।

    atha tṛtīyaṃ brāhmaṇam ।

    मन्त्र १[V.iii.1]
    एष प्रजापतिर्यद्धृदयमेतद्ब्रह्मैतत्सर्वम् । तदेतत्त्र्यक्षर्ँ
    हृदयमिति । हृ इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य
    एवं वेद । द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
    यमित्येकमक्षरमेति स्वर्गं लोकं य एवं वेद ॥ १॥

    mantra 1[V.iii.1]
    eṣa prajāpatiryaddhṛdayametadbrahmaitatsarvam । tadetattryakṣaram̐
    hṛdayamiti । hṛ ityekamakṣaramabhiharantyasmai svāścānye ca ya
    evaṃ veda । da ityekamakṣaraṃ dadatyasmai svāścānye ca ya evaṃ veda ।
    yamityekamakṣarameti svargaṃ lokaṃ ya evaṃ veda ॥ 1॥

    इति तृतीयं ब्राह्मणम् ॥

    iti tṛtīyaṃ brāhmaṇam ॥

    अथ चतुर्थं ब्राह्मणम् ।

    atha caturthaṃ brāhmaṇam ।

    मन्त्र १[V.iv.1]
    तद्वै तदेतदेव तदास सत्यमेव । स यो हैतं महद्यक्षं
    प्रथमजं वेद सत्यं ब्रह्मेति जयतीमा्ँल्लोकाञ् जित इन्न्वसावसद्
    य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्य्ँ
    ह्येव ब्रह्म ॥ १॥

    mantra 1[V.iv.1]
    tadvai tadetadeva tadāsa satyameva । sa yo haitaṃ mahadyakṣaṃ
    prathamajaṃ veda satyaṃ brahmeti jayatīmām̐llokāñ jita innvasāvasad
    ya evametanmahadyakṣaṃ prathamajaṃ veda satyaṃ brahmeti satyam̐
    hyeva brahma ॥ 1॥

    इति चतुर्थं ब्राह्मणम् ॥

    iti caturthaṃ brāhmaṇam ॥

    अथ पञ्चमं ब्राह्मणम् ।

    atha pañcamaṃ brāhmaṇam ।

    मन्त्र १[V.v.1]
    अप एवेदमग्र आसुस्ता आपः सत्यमसृजन्त सत्यं ब्रह्म
    ब्रह्म प्रजापतिं प्रजापतिर्देवा्ँस्ते देवाः सत्यमेवोपासते
    तदेतत्त्र्यक्षर्ँ सत्यमिति । स इत्येकमक्षरं तीत्येकमक्षरं
    यमित्येकमक्षरम् । प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतं
    तदेतदनृतमुभयतः सत्येन परिगृहीत्ँ सत्यभूयमेव भवति ।
    नैनंविद्वा्ँसमनृत्ँ हिनस्ति ॥ १॥

    mantra 1[V.v.1]
    apa evedamagra āsustā āpaḥ satyamasṛjanta satyaṃ brahma
    brahma prajāpatiṃ prajāpatirdevām̐ste devāḥ satyamevopāsate
    tadetattryakṣaram̐ satyamiti । sa ityekamakṣaraṃ tītyekamakṣaraṃ
    yamityekamakṣaram । prathamottame akṣare satyaṃ madhyato'nṛtaṃ
    tadetadanṛtamubhayataḥ satyena parigṛhītam̐ satyabhūyameva bhavati ।
    nainaṃvidvām̐samanṛtam̐ hinasti ॥ 1॥

    मन्त्र २[V.v.2]
    तद्यत्तत्सत्यमसौ स आदित्यो । य एष एतस्मिन्मण्डले पुरुषो
    यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ
    रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन् स
    यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते
    रश्मयः प्रत्यायन्ति ॥ २॥

    mantra 2[V.v.2]
    tadyattatsatyamasau sa ādityo । ya eṣa etasminmaṇḍale puruṣo
    yaścāyaṃ dakṣiṇe'kṣan puruṣastāvetāvanyo'nyasminpratiṣṭhitau
    raśmibhireṣo'sminpratiṣṭhitaḥ prāṇairayamamuṣmin sa
    yadotkramiṣyanbhavati śuddhamevaitanmaṇḍalaṃ paśyati nainamete
    raśmayaḥ pratyāyanti ॥ 2॥

    मन्त्र ३[V.v.3]
    य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिर एक्ँ शिर
    एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति
    प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहरिति ।
    हन्ति पाप्मानं जहाति च य एवं वेद ॥ ३॥

    mantra 3[V.v.3]
    ya eṣa etasminmaṇḍale puruṣastasya bhūriti śira ekam̐ śira
    ekametadakṣaraṃ bhuva iti bāhū dvau bāhū dve ete akṣare svariti
    pratiṣṭhā dve pratiṣṭhe dve ete akṣare । tasyopaniṣadahariti ।
    hanti pāpmānaṃ jahāti ca ya evaṃ veda ॥ 3॥

    मन्त्र ४[V.v.4]
    योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिरः एक्ँ शिर
    एकमेतदक्षरं भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति
    प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे । तस्योपनिषदहमिति ।
    हन्ति पाप्मानं जहाति च य एवं वेद ॥ ४॥

    mantra 4[V.v.4]
    yo'yaṃ dakṣiṇe'kṣanpuruṣastasya bhūriti śiraḥ ekam̐ śira
    ekametadakṣaraṃ bhuva iti bāhū dvau bāhū dve ete akṣare svariti
    pratiṣṭhā dve pratiṣṭhe dve ete akṣare । tasyopaniṣadahamiti ।
    hanti pāpmānaṃ jahāti ca ya evaṃ veda ॥ 4॥

    इति पज्ञ्चमं ब्राह्मणम् ॥

    iti pajñcamaṃ brāhmaṇam ॥

    अथ षष्ठं ब्राह्मणम् ।

    atha ṣaṣṭhaṃ brāhmaṇam ।

    मन्त्र १[V.vi.1]
    मनोमयोऽयं पुरुषो भाःसत्यस्तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो
    वा स एष सर्वस्य सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति
    यदिदं किञ्च ॥ १॥

    mantra 1[V.vi.1]
    manomayo'yaṃ puruṣo bhāḥsatyastasminnantarhṛdaye yathā vrīhirvā yavo
    vā sa eṣa sarvasya sarvasyeśānaḥ sarvasyādhipatiḥ sarvamidaṃ praśāsti
    yadidaṃ kiñca ॥ 1॥

    इति षष्ठं ब्राह्मणम् ॥

    iti ṣaṣṭhaṃ brāhmaṇam ॥

    अथ सप्तमं ब्राह्मणम् ।

    atha saptamaṃ brāhmaṇam ।

    मन्त्र १[V.vii.1]
    विद्युद् ब्रह्मेत्याहुर्विदानाद्विद्युद् विद्यत्येनं पाप्मनो य एवं वेद
    विद्युद्ब्रह्मेति । विद्युद्ध्येव ब्रह्म ॥ १॥

    mantra 1[V.vii.1]
    vidyud brahmetyāhurvidānādvidyud vidyatyenaṃ pāpmano ya evaṃ veda
    vidyudbrahmeti । vidyuddhyeva brahma ॥ 1॥

    इति सप्तमं ब्राह्मणम् ॥

    iti saptamaṃ brāhmaṇam ॥

    अथ अथाष्टमं ब्राह्मणम् ।

    atha athāṣṭamaṃ brāhmaṇam ।

    मन्त्र १[V.viii.1]
    वाचं धेनुमुपासीत । तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो
    हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च
    वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरः । तस्याः प्राण
    ऋषभो मनो वत्सः ॥ १॥

    mantra 1[V.viii.1]
    vācaṃ dhenumupāsīta । tasyāścatvāraḥ stanāḥ svāhākāro vaṣaṭkāro
    hantakāraḥ svadhākārastasyai dvau stanau devā upajīvanti svāhākāraṃ ca
    vaṣaṭkāraṃ ca hantakāraṃ manuṣyāḥ svadhākāraṃ pitaraḥ । tasyāḥ prāṇa
    ṛṣabho mano vatsaḥ ॥ 1॥

    इत्यष्टमं ब्राह्मणम् ॥

    ityaṣṭamaṃ brāhmaṇam ॥

    अथ नवमं ब्राह्मणम् ।

    atha navamaṃ brāhmaṇam ।

    मन्त्र १[V.ix.1]
    अयमाग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते
    यदिदमद्यते । तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति ।
    स यदोत्क्रमिष्यन्भवति नैनं घोष्ँ शृणोति ॥ १॥

    mantra 1[V.ix.1]
    ayamāgnirvaiśvānaro yo'yamantaḥ puruṣe yenedamannaṃ pacyate
    yadidamadyate । tasyaiṣa ghoṣo bhavati yametatkarṇāvapidhāya śṛṇoti ।
    sa yadotkramiṣyanbhavati nainaṃ ghoṣam̐ śṛṇoti ॥ 1॥

    इति नवमं ब्राह्मणम् ॥

    iti navamaṃ brāhmaṇam ॥

    अथ दशमं ब्राह्मणम् ।

    atha daśamaṃ brāhmaṇam ।

    मन्त्र १[V.x.1]
    यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति तस्मै स तत्र
    विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्व आक्रमते । स
    आदित्यमागच्छति तस्मै स तत्र विजिहीते यथालम्बरस्य खं तेन स
    ऊर्ध्व आक्रमते । स चन्द्रमसमागच्छति तस्मै स तत्र विजिहीते यथा
    दुन्दुभेः खं तेन स ऊर्ध्व आक्रमते । स लोकमागच्छत्यशोकमहिमं
    तस्मिन्वसति शाश्वतीः समाः ॥ १॥

    mantra 1[V.x.1]
    yadā vai puruṣo'smāllokātpraiti sa vāyumāgacchati tasmai sa tatra
    vijihīte yathā rathacakrasya khaṃ tena sa ūrdhva ākramate । sa
    ādityamāgacchati tasmai sa tatra vijihīte yathālambarasya khaṃ tena sa
    ūrdhva ākramate । sa candramasamāgacchati tasmai sa tatra vijihīte yathā
    dundubheḥ khaṃ tena sa ūrdhva ākramate । sa lokamāgacchatyaśokamahimaṃ
    tasminvasati śāśvatīḥ samāḥ ॥ 1॥

    इति दशमं ब्राह्मणम् ॥

    iti daśamaṃ brāhmaṇam ॥

    एकादशं ब्राह्मणम् ।

    ekādaśaṃ brāhmaṇam ।

    मन्त्र १[V.xi.1]
    एतद्वै परमं तपो यद्व्याहितस्तप्यते परम्ँ हैव लोकं
    जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्य्ँ हरन्ति
    परम्ँ हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं
    प्रेतमग्नावभ्यादधति परम्ँ हैव लोकं जयति य एवं वेद ॥ ११॥

    mantra 1[V.xi.1]
    etadvai paramaṃ tapo yadvyāhitastapyate paramam̐ haiva lokaṃ
    jayati ya evaṃ vedaitadvai paramaṃ tapo yaṃ pretamaraṇyam̐ haranti
    paramam̐ haiva lokaṃ jayati ya evaṃ vedaitadvai paramaṃ tapo yaṃ
    pretamagnāvabhyādadhati paramam̐ haiva lokaṃ jayati ya evaṃ veda ॥ 11॥

    इति एकादशं ब्राह्मणम् ॥

    iti ekādaśaṃ brāhmaṇam ॥

    अथ द्वादशं ब्राह्मणम् । [V.xii.1]

    atha dvādaśaṃ brāhmaṇam । [V.xii.1]

    अन्नं ब्रह्मेत्येक आहुस्तन्न तथा
    पूयति वा अन्नमृते प्राणात्
    प्राणो ब्रह्मेत्येक आहुस्तन्न तथा
    शुष्यति वै प्राण ऋतेऽन्नाद्
    एते ह त्वेव देवते
    एकधाभूयं भूत्वा
    परमतां गच्छतस्तद्ध स्माऽऽह प्रातृदः पितरं
    कि्ँ स्विदेवैवं विदुषे साधु कुर्यां
    किमेवास्मा असाधु कुर्यामिति ।
    स ह स्माह पाणिना
    मा
    प्रातृद
    कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।
    तस्मा उ हैतदुवाच
    वीत्यन्नं वै वि
    अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
    रमिति
    प्राणो वै रं
    प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
    सर्वाणि ह वा अस्मिन् भूतानि विशन्ति
    सर्वाणि भूतानि रमन्ते
    य एवं वेद ॥ १२॥

    annaṃ brahmetyeka āhustanna tathā
    pūyati vā annamṛte prāṇāt
    prāṇo brahmetyeka āhustanna tathā
    śuṣyati vai prāṇa ṛte'nnād
    ete ha tveva devate
    ekadhābhūyaṃ bhūtvā
    paramatāṃ gacchatastaddha smā''ha prātṛdaḥ pitaraṃ
    kim̐ svidevaivaṃ viduṣe sādhu kuryāṃ
    kimevāsmā asādhu kuryāmiti ।
    sa ha smāha pāṇinā

    prātṛda
    kastvenayorekadhābhūyaṃ bhūtvā paramatāṃ gacchatīti ।
    tasmā u haitaduvāca
    vītyannaṃ vai vi
    anne hīmāni sarvāṇi bhūtāni viṣṭāni ।
    ramiti
    prāṇo vai raṃ
    prāṇe hīmāni sarvāṇi bhūtāni ramante ।
    sarvāṇi ha vā asmin bhūtāni viśanti
    sarvāṇi bhūtāni ramante
    ya evaṃ veda ॥ 12॥

    इति द्वादशं ब्राह्मणम् ॥

    iti dvādaśaṃ brāhmaṇam ॥

    अथ त्रयोदशं ब्राह्मणम् ।

    atha trayodaśaṃ brāhmaṇam ।

    मन्त्र १[V.xiii.1]
    उक्थं प्राणो वा उक्थं प्राणो हीद्ँ सर्वमुत्थापयत्युद्धास्मा
    धस्मादुक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्य्ँ सलोकतां जयति य
    एवं वेद ॥ १॥

    mantra 1[V.xiii.1]
    ukthaṃ prāṇo vā ukthaṃ prāṇo hīdam̐ sarvamutthāpayatyuddhāsmā
    dhasmādukthavidvīrastiṣṭhatyukthasya sāyujyam̐ salokatāṃ jayati ya
    evaṃ veda ॥ 1॥

    मन्त्र २[V.xiii.2]
    यजुः प्राणो वै यजुः प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते । युज्यन्ते
    हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्य्ँ सलोकतां
    जयति य एवं वेद ॥ २॥

    mantra 2[V.xiii.2]
    yajuḥ prāṇo vai yajuḥ prāṇe hīmāni sarvāṇi bhūtāni yujyante । yujyante
    hāsmai sarvāṇi bhūtāni śraiṣṭhyāya yajuṣaḥ sāyujyam̐ salokatāṃ
    jayati ya evaṃ veda ॥ 2॥

    मन्त्र ३[V.xiii.3]
    साम प्राणो वै साम प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि । सम्यञ्चि
    हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्य्ँ
    सलोकतां जयति य एवं वेद ॥ ३॥

    mantra 3[V.xiii.3]
    sāma prāṇo vai sāma prāṇe hīmāni sarvāṇi bhūtāni samyañci । samyañci
    hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante sāmnaḥ sāyujyam̐
    salokatāṃ jayati ya evaṃ veda ॥ 3॥

    मन्त्र ४[V.xiii.4]
    क्षत्रं प्राणो वै क्षत्रं प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः
    क्षणितोः । प्र क्षत्रमत्रमप्नोति क्षत्रस्य सायुज्य्ँ सलोकतां
    जयति य एवं वेद ॥ ४॥

    mantra 4[V.xiii.4]
    kṣatraṃ prāṇo vai kṣatraṃ prāṇo hi vai kṣatraṃ trāyate hainaṃ prāṇaḥ
    kṣaṇitoḥ । pra kṣatramatramapnoti kṣatrasya sāyujyam̐ salokatāṃ
    jayati ya evaṃ veda ॥ 4॥

    इति त्रयोदशं ब्राह्मणम् ॥

    iti trayodaśaṃ brāhmaṇam ॥

    अथ चतुर्दशं ब्राह्मणम् ।

    atha caturdaśaṃ brāhmaṇam ।

    मन्त्र १[V.xiv.1]
    भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षर्ँ ह वा एकं
    गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध
    जयति योऽस्या एतदेवं पदं वेद ॥ १॥

    mantra 1[V.xiv.1]
    bhūmirantarikṣaṃ dyaurityaṣṭāvakṣarāṇyaṣṭākṣaram̐ ha vā ekaṃ
    gāyatryai padametadu haivāsyā etat sa yāvadeṣu triṣu lokeṣu tāvaddha
    jayati yo'syā etadevaṃ padaṃ veda ॥ 1॥

    मन्त्र २[V.xiv.2]
    ऋचो यजू्ँषि सामानीत्यष्टावक्षराण्यष्टाक्षर्ँ ह वा एकं
    गायत्र्यै पदम् । एतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध
    जयति योऽस्या एतदेवं पदं वेद ॥ २॥

    mantra 2[V.xiv.2]
    ṛco yajūm̐ṣi sāmānītyaṣṭāvakṣarāṇyaṣṭākṣaram̐ ha vā ekaṃ
    gāyatryai padam । etadu haivāsyā etat sa yāvatīyaṃ trayī vidyā tāvaddha
    jayati yo'syā etadevaṃ padaṃ veda ॥ 2॥

    मन्त्र ३[V.xiv.3]
    प्राणोऽपानो व्यान इत्यष्टावक्षराणि अष्टाक्षर्ँ ह वा एकं गायत्र्यै
    पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या
    एतदेवं पदं वेद अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य
    एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश
    इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपत्येव्ँ
    हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ३॥

    mantra 3[V.xiv.3]
    prāṇo'pāno vyāna ityaṣṭāvakṣarāṇi aṣṭākṣaram̐ ha vā ekaṃ gāyatryai
    padametadu haivāsyā etat sa yāvadidaṃ prāṇi tāvaddha jayati yo'syā
    etadevaṃ padaṃ veda athāsyā etadeva turīyaṃ darśataṃ padaṃ parorajā ya
    eṣa tapati yadvai caturthaṃ tatturīyaṃ darśataṃ padamiti dadṛśa
    iva hyeṣa parorajā iti sarvamu hyevaiṣa raja uparyupari tapatyevam̐
    haiva śriyā yaśasā tapati yo'syā etadevaṃ padaṃ veda ॥ 3॥

    मन्त्र ४[V.xiv.4]
    सैषा गायत्र्येतस्मि्ँस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता
    तद्वै तत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि
    वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहम् अदर्शं
    अहमश्रौषमिति य एव एवं ब्रूयादहम् अदर्शमिति तस्मा एव
    श्रद्दध्याम । तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं
    तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बल्ँ सत्यादोगीय इत्येवं वेषा
    गायत्र्यध्यात्मं प्रतिष्ठिता । सा हैषा गया्ँस्तत्रे प्राणा वै
    गयास्तत्प्राणा्ँस्तत्रे तद्यद्गया्ँस्तत्रे तस्माद् गायत्री नाम ।
    स यामेवामू्ँ सावित्रीमन्वाहैषैव सा । स यस्मा अन्वाह तस्य
    प्राणा्ँस्त्रायते ॥ ४॥

    mantra 4[V.xiv.4]
    saiṣā gāyatryetasmim̐sturīye darśate pade parorajasi pratiṣṭhitā
    tadvai tatsatye pratiṣṭhitaṃ cakṣurvai satyaṃ cakṣurhi
    vai satyaṃ tasmādyadidānīṃ dvau vivadamānāveyātāmaham adarśaṃ
    ahamaśrauṣamiti ya eva evaṃ brūyādaham adarśamiti tasmā eva
    śraddadhyāma । tadvai tatsatyaṃ bale pratiṣṭhitaṃ prāṇo vai balaṃ
    tatprāṇe pratiṣṭhitaṃ tasmādāhurbalam̐ satyādogīya ityevaṃ veṣā
    gāyatryadhyātmaṃ pratiṣṭhitā । sā haiṣā gayām̐statre prāṇā vai
    gayāstatprāṇām̐statre tadyadgayām̐statre tasmād gāyatrī nāma ।
    sa yāmevāmūm̐ sāvitrīmanvāhaiṣaiva sā । sa yasmā anvāha tasya
    prāṇām̐strāyate ॥ 4॥

    मन्त्र ५[V.xiv.5]
    ता्ँ हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वागनुष्टुब् एतद्वाचमनुब्रूम
    इति । न तथा कुर्याद् गायत्रीमेवानुब्रूयाद् । यदि ह वा अप्येवंविद्बह्विव
    प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ ५॥

    mantra 5[V.xiv.5]
    tām̐ haitāmeke sāvitrīmanuṣṭubhamanvāhurvāganuṣṭub etadvācamanubrūma
    iti । na tathā kuryād gāyatrīmevānubrūyād । yadi ha vā apyevaṃvidbahviva
    pratigṛhṇāti na haiva tadgāyatryā ekaṃ cana padaṃ prati ॥ 5॥

    मन्त्र ६[V.xiv.6]
    स य इमा्ँस्त्रींल्लोकान्पूर्णान्प्रतिगृह्णीयात् सोऽस्या एतत्प्रथमं
    पदमाप्नुयाद् । अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्
    सोऽऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि
    यस्तावत्प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या
    एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केन
    चनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ६॥

    mantra 6[V.xiv.6]
    sa ya imām̐strīṃllokānpūrṇānpratigṛhṇīyāt so'syā etatprathamaṃ
    padamāpnuyād । atha yāvatīyaṃ trayī vidyā yastāvatpratigṛhṇīyāt
    so''syā etaddvitīyaṃ padamāpnuyādatha yāvadidaṃ prāṇi
    yastāvatpratigṛhṇīyāt so'syā etattṛtīyaṃ padamāpnuyādathāsyā
    etadeva turīyaṃ darśataṃ padaṃ parorajā ya eṣa tapati naiva kena
    canāpyaṃ kuta u etāvatpratigṛhṇīyāt ॥ 6॥

    मन्त्र ७[V.xiv.7]
    तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न
    हि पद्यसे । नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा
    प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स
    कामः समृद्ध्यते यस्मा एवमुपतिष्ठतेऽहमदः प्रापमिति वा ॥ ७॥

    mantra 7[V.xiv.7]
    tasyā upasthānaṃ gāyatryasyekapadī dvipadī tripadī catuṣpadyapadasi na
    hi padyase । namaste turīyāya darśatāya padāya parorajase'sāvado mā
    prāpaditi yaṃ dviṣyādasāvasmai kāmo mā samṛddhīti vā na haivāsmai sa
    kāmaḥ samṛddhyate yasmā evamupatiṣṭhate'hamadaḥ prāpamiti vā ॥ 7॥

    मन्त्र ८[V.xiv.8]
    एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो
    तद्गायत्रीविदब्रूथा अथ कथ्ँ हस्ती भूतो वहसीति । मुख्ँ
    ह्यस्याः सम्राण् न विदां चकारेति होवाच । तस्या अग्निरेव मुखं
    यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येव्ँ
    हैवैवंविद् यद्यपि बह्विव पापं कुरुते सर्वमेव तत्सम्प्साय शुद्धः
    पूतोऽजरोऽमृतः सम्भवति ॥ ८॥

    mantra 8[V.xiv.8]
    etaddha vai tajjanako vaideho buḍilamāśvatarāśvimuvāca yannu ho
    tadgāyatrīvidabrūthā atha katham̐ hastī bhūto vahasīti । mukham̐
    hyasyāḥ samrāṇ na vidāṃ cakāreti hovāca । tasyā agnireva mukhaṃ
    yadi ha vā api bahvivāgnāvabhyādadhati sarvameva tatsandahatyevam̐
    haivaivaṃvid yadyapi bahviva pāpaṃ kurute sarvameva tatsampsāya śuddhaḥ
    pūto'jaro'mṛtaḥ sambhavati ॥ 8॥

    इति चतुर्दशं ब्राह्मणम् ॥

    iti caturdaśaṃ brāhmaṇam ॥

    अथ पञ्चदशं ब्राह्मणम् ।

    atha pañcadaśaṃ brāhmaṇam ।

    मन्त्र १[V.xv.1]
    हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्न् अपावृणु
    सत्यधर्माय दृष्टये । पूषन्न् एकर्षे यम सूर्य प्राजापत्य
    व्यूह रश्मीन् । समूह तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि ।
    योऽसावसौ पुरुषः सोऽहमस्मि । वायुरनिलममृतमथेदं
    भस्मान्त्ँ शरीरम् । ॐ३ क्रतो स्मर कृत्ँ स्मर क्रतो स्मर
    कृत्ँ स्मर । अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि
    विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १॥

    mantra 1[V.xv.1]
    hiraṇmayena pātreṇa satyasyāpihitaṃ mukham । tattvaṃ pūṣann apāvṛṇu
    satyadharmāya dṛṣṭaye । pūṣann ekarṣe yama sūrya prājāpatya
    vyūha raśmīn । samūha tejo yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi ।
    yo'sāvasau puruṣaḥ so'hamasmi । vāyuranilamamṛtamathedaṃ
    bhasmāntam̐ śarīram । oṃ3 krato smara kṛtam̐ smara krato smara
    kṛtam̐ smara । agne naya supathā rāye'smān viśvāni deva vayunāni
    vidvān । yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te nama uktiṃ vidhema ॥ 1॥

    इति पञ्चदशं ब्राह्मणम् ॥

    iti pañcadaśaṃ brāhmaṇam ॥

    ॥ इति बृहदारण्यकोपनिषदि पञ्चमोऽध्यायः ॥

    ॥ iti bṛhadāraṇyakopaniṣadi pañcamo'dhyāyaḥ ॥

    अथ षष्ठोऽध्यायः ।

    atha ṣaṣṭho'dhyāyaḥ ।

    अथ प्रथमं ब्राह्मणम् ॥

    atha prathamaṃ brāhmaṇam ॥

    मन्त्र १[VI.i.1]
    ॐ यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च
    श्रेष्ठश्च स्वानां भवति । प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
    ज्येष्ठश्च श्रेष्ठश्च स्वानां भवत्यपि च येषां बुभूषति य
    एवं वेद ॥ १॥

    mantra 1[VI.i.1]
    oṃ yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca
    śreṣṭhaśca svānāṃ bhavati । prāṇo vai jyeṣṭhaśca śreṣṭhaśca ।
    jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavatyapi ca yeṣāṃ bubhūṣati ya
    evaṃ veda ॥ 1॥

    मन्त्र २[VI.i.2]
    यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति । वाग्वै वसिष्ठा ।
    वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति , य एवं वेद ॥ २॥

    mantra 2[VI.i.2]
    yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati । vāgvai vasiṣṭhā ।
    vasiṣṭhaḥ svānāṃ bhavatyapi ca yeṣāṃ bubhūṣati , ya evaṃ veda ॥ 2॥

    मन्त्र ३[VI.i.3]
    यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
    चक्षुर्वै प्रतिष्ठा चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
    प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३॥

    mantra 3[VI.i.3]
    yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge ।
    cakṣurvai pratiṣṭhā cakṣuṣā hi same ca durge ca pratitiṣṭhati ।
    pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda ॥ 3॥

    मन्त्र ४[VI.i.4]
    यो ह वै सम्पदं वेद स्ँ हास्मै पद्यते यं कामं कामयते ।
    श्रोत्रं वै सम्पच्छ्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः । स्ँ
    हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४॥

    mantra 4[VI.i.4]
    yo ha vai sampadaṃ veda sam̐ hāsmai padyate yaṃ kāmaṃ kāmayate ।
    śrotraṃ vai sampacchrotre hīme sarve vedā abhisampannāḥ । sam̐
    hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda ॥ 4॥

    मन्त्र ५[VI.i.5]
    यो ह वा आयतनं वेदाऽऽयतन्ँ स्वानां भवति आयतनं जनानाम् ।
    मनो वा आयतनमायतन्ँ स्वानां भवत्यायतनं जनानां य एवं
    वेद ॥ ५॥

    mantra 5[VI.i.5]
    yo ha vā āyatanaṃ vedā''yatanam̐ svānāṃ bhavati āyatanaṃ janānām ।
    mano vā āyatanamāyatanam̐ svānāṃ bhavatyāyatanaṃ janānāṃ ya evaṃ
    veda ॥ 5॥

    मन्त्र ६[VI.i.6]
    यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभी रेतो वै प्रजातिः ।
    प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥ ६॥

    mantra 6[VI.i.6]
    yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhī reto vai prajātiḥ ।
    prajāyate ha prajayā paśubhirya evaṃ veda ॥ 6॥

    मन्त्र ७[VI.i.7]
    ते हेमे प्राणा अह्ँश्रेयसे विवदमाना ब्रह्म जग्मुस्तद्धोचुः को नो
    वसिष्ठ इति । तद्धोवाच यस्मिन्व उत्क्रान्त इद्ँ शरीरं पापीयो
    मन्यते स वो वसिष्ठ इति ॥ ७॥

    mantra 7[VI.i.7]
    te heme prāṇā aham̐śreyase vivadamānā brahma jagmustaddhocuḥ ko no
    vasiṣṭha iti । taddhovāca yasminva utkrānta idam̐ śarīraṃ pāpīyo
    manyate sa vo vasiṣṭha iti ॥ 7॥

    मन्त्र ८[VI.i.8]
    वाग्घोच्चक्राम । सा संवत्सरं प्रोष्या।आ।आगत्योवाच कथमशकत
    मदृते जीवितुमिति । ते होचुर्यथाऽकला अवदन्तो वाचा प्राणन्तः
    प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वा्ँसो मनसा
    प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह वाक् ॥ ८॥

    mantra 8[VI.i.8]
    vāgghoccakrāma । sā saṃvatsaraṃ proṣyā।ā।āgatyovāca kathamaśakata
    madṛte jīvitumiti । te hocuryathā'kalā avadanto vācā prāṇantaḥ
    prāṇena paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa vidvām̐so manasā
    prajāyamānā retasaivamajīviṣmeti । praviveśa ha vāk ॥ 8॥

    मन्त्र ९[VI.i.9]
    चक्षुर्होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत
    मदृते जीवितुमिति । ते होचुर्यथान्धा अपश्यन्तश्चक्षुषा
    प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वा्ँसो
    मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह चक्षुः ॥ ९॥

    mantra 9[VI.i.9]
    cakṣurhoccakrāma । tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata
    madṛte jīvitumiti । te hocuryathāndhā apaśyantaścakṣuṣā
    prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvām̐so
    manasā prajāyamānā retasaivamajīviṣmeti । praviveśa ha cakṣuḥ ॥ 9॥

    मन्त्र १०[VI.i.10]
    श्रोत्र्ँ होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच
    कथमशकत मदृते जीवितुमिति । ते होचुर्यथा बधिरा अशृण्वन्तः
    श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा
    विद्वा्ँसो मनसा प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह
    श्रोत्रम् ॥ १०॥

    mantra 10[VI.i.10]
    śrotram̐ hoccakrāma । tatsaṃvatsaraṃ proṣyā''gatyovāca
    kathamaśakata madṛte jīvitumiti । te hocuryathā badhirā aśṛṇvantaḥ
    śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā
    vidvām̐so manasā prajāyamānā retasaivamajīviṣmeti । praviveśa ha
    śrotram ॥ 10॥

    मन्त्र ११[VI.i.11]
    मनो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत
    मदृते जीवितुमिति । ते होचुर्यथा मुग्धा अविद्वा्ँसो मनसा
    प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः
    श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति । प्रविवेश ह मनः ॥ ११॥

    mantra 11[VI.i.11]
    mano hoccakrāma । tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata
    madṛte jīvitumiti । te hocuryathā mugdhā avidvām̐so manasā
    prāṇantaḥ prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ
    śrotreṇa prajāyamānā retasaivamajīviṣmeti । praviveśa ha manaḥ ॥ 11॥

    मन्त्र १२[VI.i.12]
    रेतो होच्चक्राम । तत्संवत्सरं प्रोष्याऽऽगत्योवाच कथमशकत
    मदृते जीवितुमिति । ते होचुर्यथा क्लीबा अप्रजायमाना रेतसा प्राणन्तः
    प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण
    विद्वा्ँसो मनसैवमजीविष्मेति । प्रविवेश ह रेतः ॥ १२॥

    mantra 12[VI.i.12]
    reto hoccakrāma । tatsaṃvatsaraṃ proṣyā''gatyovāca kathamaśakata
    madṛte jīvitumiti । te hocuryathā klībā aprajāyamānā retasā prāṇantaḥ
    prāṇena vadanto vācā paśyantaścakṣuṣā śṛṇvantaḥ śrotreṇa
    vidvām̐so manasaivamajīviṣmeti । praviveśa ha retaḥ ॥ 12॥

    मन्त्र १३[VI.i.13]
    अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः
    पड्वीशशङ्कून्संवृहेदेव्ँ हैवेमान्प्राणान्संववर्ह । ते होचुर्मा
    भगव उत्क्रमीर्न वै शक्ष्यामस्त्वदृते जीवितुमिति । तस्यो मे बलिं
    कुरुतेति तथेति ॥ १३॥

    mantra 13[VI.i.13]
    atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ
    paḍvīśaśaṅkūnsaṃvṛhedevam̐ haivemānprāṇānsaṃvavarha । te hocurmā
    bhagava utkramīrna vai śakṣyāmastvadṛte jīvitumiti । tasyo me baliṃ
    kuruteti tatheti ॥ 13॥

    मन्त्र १४[VI.i.14]
    सा ह वागुवाच यद्वा अहं वसिष्ठाऽस्मि त्वं तद्वसिष्ठोऽसीति ।
    यद् वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुर्यद्वा
    अह्ँ सम्पदस्मि त्वं तत् सम्पदसीति श्रोत्रम् । यद् वा
    अहमायतनमस्मि त्वं तदायतनमसीति मनो यद्वा अहं प्रजातिरस्मि
    त्वं तत् प्रजातिरसीति रेतस्तस्यो मे किमन्नं किं वास इति । यदिदं
    किञ्चाऽऽश्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नमापो
    वास इति । न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं
    य एवमेतदनस्यान्नं वेद । तद् विद्वा्ँसः श्रोत्रिया अशिष्यन्त
    आचामन्त्यशित्वाऽऽचामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते ॥ १४॥

    mantra 14[VI.i.14]
    sā ha vāguvāca yadvā ahaṃ vasiṣṭhā'smi tvaṃ tadvasiṣṭho'sīti ।
    yad vā ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho'sīti cakṣuryadvā
    aham̐ sampadasmi tvaṃ tat sampadasīti śrotram । yad vā
    ahamāyatanamasmi tvaṃ tadāyatanamasīti mano yadvā ahaṃ prajātirasmi
    tvaṃ tat prajātirasīti retastasyo me kimannaṃ kiṃ vāsa iti । yadidaṃ
    kiñcā''śvabhya ā kṛmibhya ā kīṭapataṅgebhyastatte'nnamāpo
    vāsa iti । na ha vā asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ
    ya evametadanasyānnaṃ veda । tad vidvām̐saḥ śrotriyā aśiṣyanta
    ācāmantyaśitvā''cāmantyetameva tadanamanagnaṃ kurvanto manyante ॥ 14॥

    इति प्रथमं ब्राह्मणम् ॥

    iti prathamaṃ brāhmaṇam ॥

    अथ द्वितीयं ब्राह्मणम् ।

    atha dvitīyaṃ brāhmaṇam ।

    मन्त्र १[VI.ii.1]
    श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमाजगाम । स आजगाम
    जैवलिं प्रवाहणं परिचारयमाणम् । तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
    स भोः ३ इति प्रतिशुश्राव अनुशिष्टोऽन्वसि पित्रेत्योमिति होवाच ॥ १॥

    mantra 1[VI.ii.1]
    śvetaketurha vā āruṇeyaḥ pañcālānāṃ pariṣadamājagāma । sa ājagāma
    jaivaliṃ pravāhaṇaṃ paricārayamāṇam । tamudīkṣyābhyuvāda kumārā3 iti ।
    sa bhoḥ 3 iti pratiśuśrāva anuśiṣṭo'nvasi pitretyomiti hovāca ॥ 1॥

    मन्त्र २[VI.ii.2]
    वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । नेति होवाच ।
    वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति । नेति हैवोवाच । वेत्थो
    यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिर्न सम्पूर्यता३ इति
    नेति हैवोवाच । वेत्थो यतिथ्यामाहुत्या्ँ हुतायामापः पुरुषवाचो
    भूत्वा समुत्थाय वदन्ती३ इति । नेति हैवोवाच । वेत्थो देवयानस्य वा
    पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं
    प्रतिपद्यन्ते पितृयाणं वाऽपि हि न ऋषेर्वचः श्रुतं द्वे
    सृती अशृणवं पितृणामहं देवानामुत मर्त्यानां ताभ्यामिदं
    विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति । नाहमत एकं चन
    वेदेति होवाच ॥ २॥

    mantra 2[VI.ii.2]
    vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti । neti hovāca ।
    vettho yathemaṃ lokaṃ punarāpadyantā3 iti । neti haivovāca । vettho
    yathā'sau loka evaṃ bahubhiḥ punaḥpunaḥ prayadbhirna sampūryatā3 iti
    neti haivovāca । vettho yatithyāmāhutyām̐ hutāyāmāpaḥ puruṣavāco
    bhūtvā samutthāya vadantī3 iti । neti haivovāca । vettho devayānasya vā
    pathaḥ pratipadaṃ pitṛyāṇasya vā yatkṛtvā devayānaṃ vā panthānaṃ
    pratipadyante pitṛyāṇaṃ vā'pi hi na ṛṣervacaḥ śrutaṃ dve
    sṛtī aśṛṇavaṃ pitṛṇāmahaṃ devānāmuta martyānāṃ tābhyāmidaṃ
    viśvamejatsameti yadantarā pitaraṃ mātaraṃ ceti । nāhamata ekaṃ cana
    vedeti hovāca ॥ 2॥

    मन्त्र ३[VI.ii.3]
    अथैनं वसत्योपमन्त्रयां चक्रेऽनादृत्य वसतिं कुमारः
    प्रदुद्राव । स आजगाम पितरं त्ँ होवाचेति वाव किल नो
    भवान्पुराऽनुशिष्टानवोच इति । कथ्ँ, सुमेध इति । पञ्च
    मा प्रश्नान्राजन्यबन्धुरप्राक्षीत् ततो नैकञ्चन वेदेति । कतमे त
    इति इम इति ह प्रतीकान्युदाजहार ॥ ३॥

    mantra 3[VI.ii.3]
    athainaṃ vasatyopamantrayāṃ cakre'nādṛtya vasatiṃ kumāraḥ
    pradudrāva । sa ājagāma pitaraṃ tam̐ hovāceti vāva kila no
    bhavānpurā'nuśiṣṭānavoca iti । katham̐, sumedha iti । pañca
    mā praśnānrājanyabandhuraprākṣīt tato naikañcana vedeti । katame ta
    iti ima iti ha pratīkānyudājahāra ॥ 3॥

    मन्त्र ४[VI.ii.4]
    स होवाच तथा नस्त्वं तात जानीथा यथा यदहं किञ्च वेद
    सर्वमहं तत्तुभमवोचम् । प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं
    वत्स्याव इति । भवानेव गच्छत्विति । स आजगाम गौतमो यत्र
    प्रवाहणस्य जैवलेरास । तस्मा आसनमाहृत्योदकमहारयां चकाराथ
    हास्मा अर्घ्यं चकार । त्ँ होवाच वरं भगवते गौतमाय दद्म
    इति ॥ ४॥

    mantra 4[VI.ii.4]
    sa hovāca tathā nastvaṃ tāta jānīthā yathā yadahaṃ kiñca veda
    sarvamahaṃ tattubhamavocam । prehi tu tatra pratītya brahmacaryaṃ
    vatsyāva iti । bhavāneva gacchatviti । sa ājagāma gautamo yatra
    pravāhaṇasya jaivalerāsa । tasmā āsanamāhṛtyodakamahārayāṃ cakārātha
    hāsmā arghyaṃ cakāra । tam̐ hovāca varaṃ bhagavate gautamāya dadma
    iti ॥ 4॥

    मन्त्र ५[VI.ii.5]
    स होवाच प्रतिज्ञातो म एष वरो यां तु कुमारस्यान्ते
    वाचमभाषथास्तां मे ब्रूहीति ॥ ५॥

    mantra 5[VI.ii.5]
    sa hovāca pratijñāto ma eṣa varo yāṃ tu kumārasyānte
    vācamabhāṣathāstāṃ me brūhīti ॥ 5॥

    मन्त्र ६[VI.ii.6]
    स होवाच दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति ॥ ६॥

    mantra 6[VI.ii.6]
    sa hovāca daiveṣu vai gautama tadvareṣu mānuṣāṇāṃ brūhīti ॥ 6॥

    मन्त्र ७[VI.ii.7]
    स होवाच विज्ञायते हास्ति हिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां
    परिधानस्य मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
    स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव
    पूर्व उपयन्ति । स होपायनकीर्त्योवास ॥ ७॥

    mantra 7[VI.ii.7]
    sa hovāca vijñāyate hāsti hiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ
    paridhānasya mā no bhavānbahoranantasyāparyantasyābhyavadānyo bhūditi ।
    sa vai gautama tīrthenecchāsā ityupaimyahaṃ bhavantamiti vācā ha smaiva
    pūrva upayanti । sa hopāyanakīrtyovāsa ॥ 7॥

    मन्त्र ८[VI.ii.8]
    स होवाच तथा नस्त्वं गौतम माऽपराधास्तव च पितामहा यथेयं
    विद्येतः पूर्वं न कस्मि्ँश्चन ब्राह्मण उवास तां त्वहं तुभ्यं
    वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ ८॥

    mantra 8[VI.ii.8]
    sa hovāca tathā nastvaṃ gautama mā'parādhāstava ca pitāmahā yatheyaṃ
    vidyetaḥ pūrvaṃ na kasmim̐ścana brāhmaṇa uvāsa tāṃ tvahaṃ tubhyaṃ
    vakṣyāmi ko hi tvaivaṃ bruvantamarhati pratyākhyātumiti ॥ 8॥

    मन्त्र ९[VI.ii.9]
    असौ वै लोकोऽग्निर्गौतम । तस्याऽऽदित्य एव समिद् रश्मयो धूमो
    ऽहरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ
    देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा सम्भवति ॥ ९॥

    mantra 9[VI.ii.9]
    asau vai loko'gnirgautama । tasyā''ditya eva samid raśmayo dhūmo
    'hararcirdiśo'ṅgārā avāntaradiśo visphuliṅgāstasminnetasminnagnau
    devāḥ śraddhāṃ juhvati tasyā āhutyai somo rājā sambhavati ॥ 9॥

    मन्त्र १०[VI.ii.10]
    पर्जन्यो वा अग्निर्गौतम । तस्य संवत्सर एव समिदभ्राणि धूमो
    विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ
    देवाः सोम्ँ राजानं जुह्वति तस्या आहुत्यै वृष्टिः सम्भवति ॥ १०॥

    mantra 10[VI.ii.10]
    parjanyo vā agnirgautama । tasya saṃvatsara eva samidabhrāṇi dhūmo
    vidyudarciraśaniraṅgārā hrādunayo visphuliṅgāstasminnetasminnagnau
    devāḥ somam̐ rājānaṃ juhvati tasyā āhutyai vṛṣṭiḥ sambhavati ॥ 10॥

    मन्त्र ११[VI.ii.11]
    अयं वै लोकोऽग्निर्गौतम । तस्य पृथिव्येव समिद्
    अग्निर्धूमो रात्रिरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि
    विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुत्या
    अन्न्ँ सम्भवति ॥ ११॥

    mantra 11[VI.ii.11]
    ayaṃ vai loko'gnirgautama । tasya pṛthivyeva samid
    agnirdhūmo rātrirarciścandramā aṅgārā nakṣatrāṇi
    viṣphuliṅgāstasminnetasminnagnau devā vṛṣṭiṃ juhvati tasyā āhutyā
    annam̐ sambhavati ॥ 11॥

    मन्त्र १२[VI.ii.12]
    पुरुषो वा अग्निर्गौतम । तस्य व्यात्तमेव समित् प्राणो धूमो
    वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ
    देवा अन्नं जुह्वति तस्या आहुत्यै रेतः सम्भवति ॥ १२॥

    mantra 12[VI.ii.12]
    puruṣo vā agnirgautama । tasya vyāttameva samit prāṇo dhūmo
    vāgarciścakṣuraṅgārāḥ śrotraṃ visphuliṅgāstasminnetasminnagnau
    devā annaṃ juhvati tasyā āhutyai retaḥ sambhavati ॥ 12॥

    मन्त्र १३[VI.ii.13]
    योषा वा आग्निर्गौतम । तस्या उपस्थ एव समिल्लोमानि
    धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा
    विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुत्यै पुरुषः
    सम्भवति । स जीवति यावज्जीवत्यथ यदा म्रियते । १३॥

    mantra 13[VI.ii.13]
    yoṣā vā āgnirgautama । tasyā upastha eva samillomāni
    dhūmo yonirarciryadantaḥ karoti te'ṅgārā abhinandā
    visphuliṅgāstasminnetasminnagnau devā reto juhvati tasyā āhutyai puruṣaḥ
    sambhavati । sa jīvati yāvajjīvatyatha yadā mriyate । 13॥

    मन्त्र १४[VI.ii.14]
    अथैनमग्नये हरन्ति । तस्याग्निरेवाग्निर्भवति समित्समिद्
    धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा
    विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुत्यै
    पुरुषो भास्वरवर्णः सम्भवति ॥ १४॥

    mantra 14[VI.ii.14]
    athainamagnaye haranti । tasyāgnirevāgnirbhavati samitsamid
    dhūmo dhūmo'rcirarciraṅgārā aṅgārā visphuliṅgā
    visphuliṅgāstasminnetasminnagnau devāḥ puruṣaṃ juhvati tasyā āhutyai
    puruṣo bhāsvaravarṇaḥ sambhavati ॥ 14॥

    मन्त्र १५[VI.ii.15]
    ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धा्ँ सत्यमुपासते
    तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहोऽह्न आपूर्यमाणपक्षं
    आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं
    देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतान्पुरुषो मानस एत्य
    ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
    तेषां न पुनरावृत्तिः ।

    mantra 15[VI.ii.15]
    te ya evametadvidurye cāmī araṇye śraddhām̐ satyamupāsate
    te'rcirabhisambhavantyarciṣo'ho'hna āpūryamāṇapakṣaṃ
    āpūryamāṇapakṣādyānṣaṇmāsānudaṅṅāditya eti māsebhyo devalokaṃ
    devalokādādityamādityādvaidyutaṃ tānvaidyutānpuruṣo mānasa etya
    brahmalokān gamayati te teṣu brahmalokeṣu parāḥ parāvato vasanti ।
    teṣāṃ na punarāvṛttiḥ ।

    मन्त्र १६[VI.ii.16]
    अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते
    धूममभिसम्भवन्ति धूमाद्रात्रि्ँ, रात्रेरपक्षीयमाणपक्षं
    अपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः
    पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं
    भवन्ति ता्ँस्तत्र देवा यथा सोम्ँ राजानमाप्यायस्व
    अपक्षीयस्वेत्येवमेना्ँस्तत्र भक्षयन्ति । तेषां यदा
    तत्पर्यवैत्यथेममेवाऽऽकाशमभिनिष्पद्यन्ते आकाशाद्वायुं
    वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति ते
    पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ते लोकान्प्रत्युथायिनस्त
    एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा
    यदिदं दन्दशूकम् ॥ १६॥

    mantra 16[VI.ii.16]
    atha ye yajñena dānena tapasā lokāñjayanti te
    dhūmamabhisambhavanti dhūmādrātrim̐, rātrerapakṣīyamāṇapakṣaṃ
    apakṣīyamāṇapakṣādyānṣaṇmāsāndakṣiṇāditya eti māsebhyaḥ
    pitṛlokaṃ pitṛlokāccandraṃ te candraṃ prāpyānnaṃ
    bhavanti tām̐statra devā yathā somam̐ rājānamāpyāyasva
    apakṣīyasvetyevamenām̐statra bhakṣayanti । teṣāṃ yadā
    tatparyavaityathemamevā''kāśamabhiniṣpadyante ākāśādvāyuṃ
    vāyorvṛṣṭiṃ vṛṣṭeḥ pṛthivīṃ te pṛthivīṃ prāpyānnaṃ bhavanti te
    punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante te lokānpratyuthāyinasta
    evamevānuparivartante'tha ya etau panthānau na viduste kīṭāḥ pataṅgā
    yadidaṃ dandaśūkam ॥ 16॥

    इति द्वितीयं ब्राह्मणम् ॥

    iti dvitīyaṃ brāhmaṇam ॥

    अथ तृतीयं ब्राह्मणम् ।

    atha tṛtīyaṃ brāhmaṇam ।

    मन्त्र १[VI.iii.1]
    स यः कामयते महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य
    पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे क्ँसे चमसे वा
    सर्वौषधं फलानीति सम्भृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय
    परिस्तीर्याऽऽवृताऽऽज्य्ँ स्ँस्कृत्य पु्ँसा नक्षत्रेण
    मन्थ्ँ सन्नीय जुहोति । यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो
    घ्नन्ति पुरुषस्य कामान् तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः
    सर्वैः कामैस्तर्पयन्तु स्वाहा । या तिरश्ची निपद्यतेऽहं विधरणी
    इति तां त्वा घृतस्य धारया यजे स्ँराधनीमह्ँ । स्वाहा ॥ १॥

    mantra 1[VI.iii.1]
    sa yaḥ kāmayate mahatprāpnuyāmityudagayana āpūryamāṇapakṣasya
    puṇyāhe dvādaśāhamupasadvratī bhūtvaudumbare kam̐se camase vā
    sarvauṣadhaṃ phalānīti sambhṛtya parisamuhya parilipyāgnimupasamādhāya
    paristīryā''vṛtā''jyam̐ sam̐skṛtya pum̐sā nakṣatreṇa
    mantham̐ sannīya juhoti । yāvanto devāstvayi jātavedastiryañco
    ghnanti puruṣasya kāmān tebhyo'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ
    sarvaiḥ kāmaistarpayantu svāhā । yā tiraścī nipadyate'haṃ vidharaṇī
    iti tāṃ tvā ghṛtasya dhārayā yaje sam̐rādhanīmaham̐ । svāhā ॥ 1॥

    मन्त्र २[VI.iii.2]
    ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति । प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा
    मन्थे स्ँस्रवमवनयति । वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ
    हुत्वा मन्थे स्ँस्रवमवनयति । चक्षुषे स्वाहा सम्पदे स्वाहेति
    अग्नौ हुत्वा मन्थे स्ँस्रवमवनयति । श्रोत्राय स्वाहाऽऽयतनाय
    स्वाहेत्यग्नौ हुत्वा मन्थे स्ँस्रवमवनयति । मनसे स्वाहा प्रजात्यै
    स्वाहेत्यग्नौ हुत्वा मन्थे स्ँस्रवमवनयति । रेतसे स्वाहेति अग्नौ
    हुत्वा मन्थे स्ँस्रवमवनयति ॥ २॥

    mantra 2[VI.iii.2]
    jyeṣṭhāya svāhā śreṣṭhāya svāhetyagnau hutvā manthe
    sam̐sravamavanayati । prāṇāya svāhā vasiṣṭhāyai svāhetyagnau hutvā
    manthe sam̐sravamavanayati । vāce svāhā pratiṣṭhāyai svāhetyagnau
    hutvā manthe sam̐sravamavanayati । cakṣuṣe svāhā sampade svāheti
    agnau hutvā manthe sam̐sravamavanayati । śrotrāya svāhā''yatanāya
    svāhetyagnau hutvā manthe sam̐sravamavanayati । manase svāhā prajātyai
    svāhetyagnau hutvā manthe sam̐sravamavanayati । retase svāheti agnau
    hutvā manthe sam̐sravamavanayati ॥ 2॥

    मन्त्र ३[VI.iii.3]
    अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे स्ँस्रवमवनयति । सोमाय
    स्वाहेत्यग्नौ हुत्वा मन्थे स्ँस्रवमवनयति । भूः स्वाहेत्यग्नौ
    हुत्वा मन्थे स्ँस्रवमवनयति । भुवः स्वाहेत्यग्नौ हुत्वा
    मन्थे स्ँस्रवमवनयति । स्वः स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति । भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा
    मन्थे स्ँस्रवमवनयति । ब्रह्मणे स्वाहेत्यग्नौ हुत्वा
    मन्थे स्ँस्रवमवनयति । क्षत्राय स्वाहेत्यग्नौ हुत्वा
    मन्थे स्ँस्रवमवनयति । भूताय स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति । भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति । विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति । सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति । प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे
    स्ँस्रवमवनयति ॥ ३॥

    mantra 3[VI.iii.3]
    agnaye svāhetyagnau hutvā manthe sam̐sravamavanayati । somāya
    svāhetyagnau hutvā manthe sam̐sravamavanayati । bhūḥ svāhetyagnau
    hutvā manthe sam̐sravamavanayati । bhuvaḥ svāhetyagnau hutvā
    manthe sam̐sravamavanayati । svaḥ svāhetyagnau hutvā manthe
    sam̐sravamavanayati । bhūrbhuvaḥ svaḥ svāhetyagnau hutvā
    manthe sam̐sravamavanayati । brahmaṇe svāhetyagnau hutvā
    manthe sam̐sravamavanayati । kṣatrāya svāhetyagnau hutvā
    manthe sam̐sravamavanayati । bhūtāya svāhetyagnau hutvā manthe
    sam̐sravamavanayati । bhaviṣyate svāhetyagnau hutvā manthe
    sam̐sravamavanayati । viśvāya svāhetyagnau hutvā manthe
    sam̐sravamavanayati । sarvāya svāhetyagnau hutvā manthe
    sam̐sravamavanayati । prajāpataye svāhetyagnau hutvā manthe
    sam̐sravamavanayati ॥ 3॥

    मन्त्र ४[VI.iii.4]
    अथैनमभिमृशति भ्रमदसि ज्वलदसि
    पूर्णमसि प्रस्तब्धमस्येकसभमसि हिङ्कृतमसि
    हिङ्क्रियमाणमस्युद्गीथमस्युद्गीयमानमसि श्रावितमसि
    प्रत्याश्रावितमस्यर्द्रे सन्दीप्तमसि विभूरसि प्रभूरस्यन्नमसि
    ज्योतिरसि निधनमसि संवर्गोऽसीति ॥ ४॥

    mantra 4[VI.iii.4]
    athainamabhimṛśati bhramadasi jvaladasi
    pūrṇamasi prastabdhamasyekasabhamasi hiṅkṛtamasi
    hiṅkriyamāṇamasyudgīthamasyudgīyamānamasi śrāvitamasi
    pratyāśrāvitamasyardre sandīptamasi vibhūrasi prabhūrasyannamasi
    jyotirasi nidhanamasi saṃvargo'sīti ॥ 4॥

    मन्त्र ५[VI.iii.5]
    अथैनमुद्यच्छत्यम्ँस्याम्ँ हि ते महि । स हि
    राजेशानोऽधिपतिः स मा्ँ राजेशनोऽधिपतिं करोत्विति ॥ ५॥

    mantra 5[VI.iii.5]
    athainamudyacchatyamam̐syāmam̐ hi te mahi । sa hi
    rājeśāno'dhipatiḥ sa mām̐ rājeśano'dhipatiṃ karotviti ॥ 5॥

    मन्त्र ६[VI.iii.6]
    अथैनमाचामति तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते मधु
    क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो
    देवस्य धीमहि मधु नक्तमुतोषसो मधुमत्पार्थिव्ँ रजः । मधु
    द्यौरस्तु नः पिता । भुवः स्वाहा । धियो यो नः प्रचोदयात् । मधुमान्नो
    वनस्पतिर्मधुमा्ँ अस्तु सूर्यः । माध्वीर्गावो भवन्तु नः । स्वः
    स्वाहेति । सर्वां च सावित्रीमन्वाह सर्वाश्च मधुमतीरहमेवेद्ँ
    सर्वं भूयासम् । भूर्भुवः स्वः स्वाहेत्यन्तत आचम्य पाणी प्रक्षाल्य
    जघनेनाग्निं प्राक्षिराः संविशति । प्रातरादित्यमुपतिष्ठते
    दिशामेकपुण्डरीकमसि अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
    यथेतमेत्य जघनेनाग्निमासीनो व्ँशं जपति ॥ ६॥

    mantra 6[VI.iii.6]
    athainamācāmati tatsaviturvareṇyam । madhu vātā ṛtāyate madhu
    kṣaranti sindhavaḥ । mādhvīrnaḥ santvoṣadhīḥ । bhūḥ svāhā । bhargo
    devasya dhīmahi madhu naktamutoṣaso madhumatpārthivam̐ rajaḥ । madhu
    dyaurastu naḥ pitā । bhuvaḥ svāhā । dhiyo yo naḥ pracodayāt । madhumānno
    vanaspatirmadhumām̐ astu sūryaḥ । mādhvīrgāvo bhavantu naḥ । svaḥ
    svāheti । sarvāṃ ca sāvitrīmanvāha sarvāśca madhumatīrahamevedam̐
    sarvaṃ bhūyāsam । bhūrbhuvaḥ svaḥ svāhetyantata ācamya pāṇī prakṣālya
    jaghanenāgniṃ prākṣirāḥ saṃviśati । prātarādityamupatiṣṭhate
    diśāmekapuṇḍarīkamasi ahaṃ manuṣyāṇāmekapuṇḍarīkaṃ bhūyāsamiti ।
    yathetametya jaghanenāgnimāsīno vam̐śaṃ japati ॥ 6॥

    मन्त्र ७[VI.iii.7]
    त्ँ हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन
    उक्त्वोवाचापि य एन्ँ शुष्के स्थाणौ निषिञ्चेज् शुष्के स्थाणौ
    निषिञ्चेत् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ७॥

    mantra 7[VI.iii.7]
    tam̐ haitamūddālaka āruṇirvājasaneyāya yājñavalkyāyāntevāsina
    uktvovācāpi ya enam̐ śuṣke sthāṇau niṣiñcej śuṣke sthāṇau
    niṣiñcet jāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 7॥

    मन्त्र ८[VI.iii.8]
    एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन
    उक्त्वोवाचापि य एन्ँ शुष्के स्थाणौ निषिञ्चेज् स्थाणौ निषिञ्चेत्
    जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ८॥

    mantra 8[VI.iii.8]
    etamu haiva vājasaneyo yājñavalkyo madhukāya paiṅgyāyāntevāsina
    uktvovācāpi ya enam̐ śuṣke sthāṇau niṣiñcej sthāṇau niṣiñcet
    jāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 8॥

    मन्त्र ९[VI.iii.9]
    एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन
    उक्त्वोवाचापि य एन्ँ शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः
    प्ररोहेयुः पलाशानीति ॥ ९॥

    mantra 9[VI.iii.9]
    etamu haiva madhukaḥ paiṅgyaścūlāya bhāgavittaye'ntevāsina
    uktvovācāpi ya enam̐ śuṣke sthāṇau niṣiñcej jāyerañchākhāḥ
    praroheyuḥ palāśānīti ॥ 9॥

    मन्त्र १०[VI.iii.10]
    एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाचापि य
    एन्ँ शुष्के स्थाणौ निषिञ्चेज् यसेनम् शुष्के स्थाणौ निषिञ्चेत्
    जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ १०॥

    mantra 10[VI.iii.10]
    etamu haiva cūlo bhāgavittirjānakaya āyasthūṇāyāntevāsina uktvovācāpi ya
    enam̐ śuṣke sthāṇau niṣiñcej yasenam śuṣke sthāṇau niṣiñcet
    jāyerañchākhāḥ praroheyuḥ palāśānīti ॥ 10॥

    मन्त्र ११[VI.iii.11]
    एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाचापि
    य एन्ँ शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः
    पलाशानीति ॥ ११॥

    mantra 11[VI.iii.11]
    etamu haiva jānakirayasthūṇaḥ satyakāmāya jābālāyāntevāsina uktvovācāpi
    ya enam̐ śuṣke sthāṇau niṣiñcej jāyerañchākhāḥ praroheyuḥ
    palāśānīti ॥ 11॥

    मन्त्र १२[VI.iii.12]
    एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एन्ँ
    शुष्के स्थाणौ निषिञ्चेज् जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
    तमेतं नापुत्राय वाऽनन्तेवासिने वा ब्रूयात् ॥ १२॥

    mantra 12[VI.iii.12]
    etamu haiva satyakāmo jābālo'ntevāsibhya uktvovācāpi ya enam̐
    śuṣke sthāṇau niṣiñcej jāyerañchākhāḥ praroheyuḥ palāśānīti ।
    tametaṃ nāputrāya vā'nantevāsine vā brūyāt ॥ 12॥

    मन्त्र १३[VI.iii.13]
    चतुरौदुम्बरो भवत्यौदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर
    इध्म औदुम्बर्या उपमन्थन्यौ । दश ग्राम्याणि धान्यानि भवन्ति
    व्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च
    खलकुलाश्च तान्पिष्टान्दधनि मधुनि घृत उपसिञ्चत्याज्यस्य
    जुहोति ॥ १३॥

    mantra 13[VI.iii.13]
    caturaudumbaro bhavatyaudumbaraḥ sruva audumbaraścamasa audumbara
    idhma audumbaryā upamanthanyau । daśa grāmyāṇi dhānyāni bhavanti
    vrīhiyavāstilamāṣā aṇupriyaṅgavo godhūmāśca masūrāśca khalvāśca
    khalakulāśca tānpiṣṭāndadhani madhuni ghṛta upasiñcatyājyasya
    juhoti ॥ 13॥

    इति तृतीयं ब्राह्मणम् ॥

    iti tṛtīyaṃ brāhmaṇam ॥

    अथ चतुर्थं ब्राह्मणम् ।

    atha caturthaṃ brāhmaṇam ।

    मन्त्र १[VI.iv.1]
    एषां वै भूतानां पृथिवी रसः पृथिव्या आपोऽपामोषधय
    ओषधीनां पुष्पाणि पुष्पाणां फलानि फलानां पुरुषः पुरुषस्य रेतः ॥ १॥

    mantra 1[VI.iv.1]
    eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ pṛthivyā āpo'pāmoṣadhaya
    oṣadhīnāṃ puṣpāṇi puṣpāṇāṃ phalāni phalānāṃ puruṣaḥ puruṣasya retaḥ ॥ 1॥

    मन्त्र २[VI.iv.2]
    स ह प्रजापतिरीक्षांचक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स
    स्त्रिय्ँ ससृजे । ता्ँ सृष्ट्वाऽध उपास्त तस्मात्स्त्रियमध
    उपासीत स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्
    तेनैनामभ्यसृजत् ॥ २॥

    mantra 2[VI.iv.2]
    sa ha prajāpatirīkṣāṃcakre hantāsmai pratiṣṭhāṃ kalpayānīti sa
    striyam̐ sasṛje । tām̐ sṛṣṭvā'dha upāsta tasmātstriyamadha
    upāsīta sa etaṃ prāñcaṃ grāvāṇamātmana eva samudapārayat
    tenaināmabhyasṛjat ॥ 2॥

    मन्त्र ३[VI.iv.3]
    तस्या वेदिरुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यतस्तौ
    मुष्कौ । स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति तावानस्य
    लोको भवति य एवं विद्वानधोपहासं चरत्यासा्ँ स्त्रीणा्ँ
    सुकृतं वृङ्क्तेऽथ य इदमविद्वानधोपहासं चरत्याऽस्य स्त्रियः
    सुकृतं वृञ्जते ॥ ३॥

    mantra 3[VI.iv.3]
    tasyā vedirupastho lomāni barhiścarmādhiṣavaṇe samiddho madhyatastau
    muṣkau । sa yāvānha vai vājapeyena yajamānasya loko bhavati tāvānasya
    loko bhavati ya evaṃ vidvānadhopahāsaṃ caratyāsām̐ strīṇām̐
    sukṛtaṃ vṛṅkte'tha ya idamavidvānadhopahāsaṃ caratyā'sya striyaḥ
    sukṛtaṃ vṛñjate ॥ 3॥

    मन्त्र ४[VI.iv.4]
    एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहैतद्ध स्म वै तद्विद्वान्नाको
    मौद्गल्य आहैतद्ध स्म वै तद्विद्वान् कुमारहारित आह एतद् ध स्म
    वै तद् विद्वान् कुमारहारितसाह बहवो मर्या ब्राह्मणायना निरिन्द्रिया
    विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वा्ँसोऽधोपहासं चरन्तीति ।
    बहु वा इद्ँ सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ ४॥

    mantra 4[VI.iv.4]
    etaddha sma vai tadvidvānuddālaka āruṇirāhaitaddha sma vai tadvidvānnāko
    maudgalya āhaitaddha sma vai tadvidvān kumārahārita āha etad dha sma
    vai tad vidvān kumārahāritasāha bahavo maryā brāhmaṇāyanā nirindriyā
    visukṛto'smāllokātprayanti ya idamavidvām̐so'dhopahāsaṃ carantīti ।
    bahu vā idam̐ suptasya vā jāgrato vā retaḥ skandati ॥ 4॥

    मन्त्र ५[VI.iv.5]
    तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्
    यदोषधीरप्यसरद् यदपः । इदमहं तद्रेत आददे
    पुनर्मामैत्विन्द्रियं पुनस्तेजः पुनर्भगः । पुनरग्निर्धिष्ण्या
    यथास्थानं कल्पन्तामित्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा
    भ्रुवौ वा निमृज्यात् ॥ ५॥

    mantra 5[VI.iv.5]
    tadabhimṛśedanu vā mantrayeta yanme'dya retaḥ pṛthivīmaskāntsīd
    yadoṣadhīrapyasarad yadapaḥ । idamahaṃ tadreta ādade
    punarmāmaitvindriyaṃ punastejaḥ punarbhagaḥ । punaragnirdhiṣṇyā
    yathāsthānaṃ kalpantāmityanāmikāṅguṣṭhābhyāmādāyāntareṇa stanau vā
    bhruvau vā nimṛjyāt ॥ 5॥

    मन्त्र ६[VI.iv.6]
    अथ यद्युदक आत्मानं पश्येत् तदभिमन्त्रयेत मयि तेज
    इन्द्रियं यशो द्रविण्ँ सुकृतमिति । श्रीर्ह वा एषा स्त्रीणां
    यन्मलोद्वासास्तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ ६॥

    mantra 6[VI.iv.6]
    atha yadyudaka ātmānaṃ paśyet tadabhimantrayeta mayi teja
    indriyaṃ yaśo draviṇam̐ sukṛtamiti । śrīrha vā eṣā strīṇāṃ
    yanmalodvāsāstasmānmalodvāsasaṃ yaśasvinīmabhikramyopamantrayeta ॥ 6॥

    मन्त्र ७[VI.iv.7]
    सा चेदस्मै न दद्यात् काममेनामवक्रिणीयात् सा चेदस्मै नैव दद्यात्
    काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेदिन्द्रियेण ते यशसा यश
    आदद इत्ययशा एव भवति ॥ ७॥

    mantra 7[VI.iv.7]
    sā cedasmai na dadyāt kāmamenāmavakriṇīyāt sā cedasmai naiva dadyāt
    kāmamenāṃ yaṣṭyā vā pāṇinā vopahatyātikrāmedindriyeṇa te yaśasā yaśa
    ādada ityayaśā eva bhavati ॥ 7॥

    मन्त्र ८[VI.iv.8]
    सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति यशस्विनावेव
    भवतः ॥ ८॥

    mantra 8[VI.iv.8]
    sā cedasmai dadyādindriyeṇa te yaśasā yaśa ādadhāmīti yaśasvināveva
    bhavataḥ ॥ 8॥

    मन्त्र ९[VI.iv.9]
    स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुख्ँ
    सन्धायोपस्थमस्या अभिमृश्य जपेदङ्गादङ्गात्सम्भवसि
    हृदयादधिजायसे । स त्वमङ्गकषायोऽसि दिग्धविद्धमिव
    मादयेमाममूं मयीति ॥ ९॥

    mantra 9[VI.iv.9]
    sa yāmicchet kāmayeta meti tasyāmarthaṃ niṣṭhāya mukhena mukham̐
    sandhāyopasthamasyā abhimṛśya japedaṅgādaṅgātsambhavasi
    hṛdayādadhijāyase । sa tvamaṅgakaṣāyo'si digdhaviddhamiva
    mādayemāmamūṃ mayīti ॥ 9॥

    मन्त्र १०[VI.iv.10]
    अथ यामिच्छेन् न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन
    मुख्ँ सन्धायाभिप्राण्यापान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यरेता
    एव भवति ॥ १०॥

    mantra 10[VI.iv.10]
    atha yāmicchen na garbhaṃ dadhīteti tasyāmarthaṃ niṣṭhāya mukhena
    mukham̐ sandhāyābhiprāṇyāpānyādindriyeṇa te retasā reta ādada ityaretā
    eva bhavati ॥ 10॥

    मन्त्र ११[VI.iv.11]
    अथ यामिच्छेद् दधीतेति तस्यामर्थं निष्ठाय मुखेन मुख्ँ
    सन्धायापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव
    भवति ॥ ११॥

    mantra 11[VI.iv.11]
    atha yāmicched dadhīteti tasyāmarthaṃ niṣṭhāya mukhena mukham̐
    sandhāyāpānyābhiprāṇyādindriyeṇa te retasā reta ādadhāmīti garbhiṇyeva
    bhavati ॥ 11॥

    मन्त्र १२[VI.iv.12]
    अथ यस्य जायायै जारः स्यात् तं चेद् द्विष्यादामपात्रेऽग्निमुपसमाधाय
    प्रतिलोम्ँ शरबर्हिस्तीर्त्वा तस्मिन्नेताः शरभृष्टीः
    प्रतिलोमाः सर्पिषाऽक्ता जुहुयान् मम समिद्धेऽहौषीः प्राणापानौ
    त आददेऽसाविति । मम समिद्धेऽहौषीः पुत्रपशू्ँस्त आददे
    ऽसाविति । मम समिद्धेऽहौषीरिष्टासुकृते त आददेऽसाविति ।
    मम समिद्धेऽहौषीराशापराकाशौ त आददेऽसाविति । स वा एष
    निरिन्द्रियो विसुकृतोऽस्माल्लोकात्प्रैति यमेवंविद्ब्राह्मणः शपति ।
    तस्मादेवंवित्छ्रोत्रियस्य दारेण नोपहासमिच्छेदुत ह्येवंवित्परो
    भवति ॥ १२॥

    mantra 12[VI.iv.12]
    atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyādāmapātre'gnimupasamādhāya
    pratilomam̐ śarabarhistīrtvā tasminnetāḥ śarabhṛṣṭīḥ
    pratilomāḥ sarpiṣā'ktā juhuyān mama samiddhe'hauṣīḥ prāṇāpānau
    ta ādade'sāviti । mama samiddhe'hauṣīḥ putrapaśūm̐sta ādade
    'sāviti । mama samiddhe'hauṣīriṣṭāsukṛte ta ādade'sāviti ।
    mama samiddhe'hauṣīrāśāparākāśau ta ādade'sāviti । sa vā eṣa
    nirindriyo visukṛto'smāllokātpraiti yamevaṃvidbrāhmaṇaḥ śapati ।
    tasmādevaṃvitchrotriyasya dāreṇa nopahāsamiccheduta hyevaṃvitparo
    bhavati ॥ 12॥

    मन्त्र १३[VI.iv.13]
    अथ यस्य जायामार्तवं विन्देत् त्र्यहं क्ँसे न पिबेदहतवासा
    नैनां वृषलो न वृषल्युपहन्यात् अपहन्यात् त्रिरात्रान्त आप्लुत्य
    व्रीहीनवघातयेत् ॥ १३॥

    mantra 13[VI.iv.13]
    atha yasya jāyāmārtavaṃ vindet tryahaṃ kam̐se na pibedahatavāsā
    naināṃ vṛṣalo na vṛṣalyupahanyāt apahanyāt trirātrānta āplutya
    vrīhīnavaghātayet ॥ 13॥

    मन्त्र १४[VI.iv.14]
    स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति
    क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १४॥

    mantra 14[VI.iv.14]
    sa ya icchet putro me śuklo jāyeta vedamanubruvīta sarvamāyuriyāditi
    kṣīraudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 14॥

    मन्त्र १५[VI.iv.15]
    अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत
    सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ
    जनयितवै ॥ १५॥

    mantra 15[VI.iv.15]
    atha ya icchet putro me kapilaḥ piṅgalo jāyeta dvau vedāvanubruvīta
    sarvamāyuriyāditi dadhyodanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau
    janayitavai ॥ 15॥

    मन्त्र १६[VI.iv.16]
    अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन्वेदाननुब्रुवीत
    सर्वमायुरियादित्युदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ
    जनयितवै ॥ १६॥

    mantra 16[VI.iv.16]
    atha ya icchet putro me śyāmo lohitākṣo jāyeta trīnvedānanubruvīta
    sarvamāyuriyādityudaudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau
    janayitavai ॥ 16॥

    मन्त्र १७[VI.iv.17]
    अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं
    पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ॥ १७॥

    mantra 17[VI.iv.17]
    atha ya icched duhitā me paṇḍitā jāyeta sarvamāyuriyāditi tilaudanaṃ
    pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ॥ 17॥

    मन्त्र १८[VI.iv.18]
    अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिङ्गमः शुश्रूषितां
    वाचं भाषिता जायेत सर्वान्वेदाननुब्रुवीत सर्वमायुरियादिति
    मा्ँसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामीश्वरौ जनयितवै ।
    औक्षेण वाऽऽर्षभेण वा ॥ १८॥

    mantra 18[VI.iv.18]
    atha ya icchet putro me paṇḍito vigītaḥ samitiṅgamaḥ śuśrūṣitāṃ
    vācaṃ bhāṣitā jāyeta sarvānvedānanubruvīta sarvamāyuriyāditi
    mām̐saudanaṃ pācayitvā sarpiṣmantamaśnīyātāmīśvarau janayitavai ।
    aukṣeṇa vā''rṣabheṇa vā ॥ 18॥

    मन्त्र १९[VI.iv.19]
    अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा
    स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहाऽनुमतये स्वाहा देवाय सवित्रे
    सत्यप्रसवाय स्वाहेति हुत्वोद्धृत्य प्राश्नाति । प्राश्येतरस्याः
    प्रयच्छति । प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां
    त्रिरभ्युक्षत्युत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्या्ँ सं
    जायां पत्या सहेति ॥ १९॥

    mantra 19[VI.iv.19]
    athābhiprātareva sthālīpākāvṛtā''jyaṃ ceṣṭitvā
    sthālīpākasyopaghātaṃ juhotyagnaye svāhā'numataye svāhā devāya savitre
    satyaprasavāya svāheti hutvoddhṛtya prāśnāti । prāśyetarasyāḥ
    prayacchati । prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ
    trirabhyukṣatyuttiṣṭhāto viśvāvaso'nyāmiccha prapūrvyām̐ saṃ
    jāyāṃ patyā saheti ॥ 19॥

    मन्त्र २०[VI.iv.20]
    अथैनामभिपद्यतेऽमोऽहमस्मि सा त्व्ँ सा त्वमस्यमोऽह्ँ
    सामाहमस्मि ऋक्त्वं द्यौरहं पृथिवी त्वम् । तावेहि स्ँरभावहै
    सह रेतो दधावहै पु्ँसे पुत्राय वित्तय इति ॥ २०॥

    mantra 20[VI.iv.20]
    athaināmabhipadyate'mo'hamasmi sā tvam̐ sā tvamasyamo'ham̐
    sāmāhamasmi ṛktvaṃ dyaurahaṃ pṛthivī tvam । tāvehi sam̐rabhāvahai
    saha reto dadhāvahai pum̐se putrāya vittaya iti ॥ 20॥

    मन्त्र २१[VI.iv.21]
    अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति । तस्यामर्थं
    निष्ठाय मुखेन मुख्ँ सन्धाय त्रिरेनामनुलोमामनुमार्ष्टि
    विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पि्ँशतु आसिञ्चतु
    प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि
    पृथुष्टुके । गर्भं ते आश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ २१॥

    mantra 21[VI.iv.21]
    athāsyā ūrū vihāpayati vijihīthāṃ dyāvāpṛthivī iti । tasyāmarthaṃ
    niṣṭhāya mukhena mukham̐ sandhāya trirenāmanulomāmanumārṣṭi
    viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi pim̐śatu āsiñcatu
    prajāpatirdhātā garbhaṃ dadhātu te । garbhaṃ dhehi sinīvāli garbhaṃ dhehi
    pṛthuṣṭuke । garbhaṃ te āśvinau devāvādhattāṃ puṣkarasrajau ॥ 21॥

    मन्त्र २२[VI.iv.22]
    हिरण्मयी अरणी याभ्यां निर्मन्थतामाश्विनौ तं ते गर्भ्ँ हवामहे
    दशमे मासि सूतये । यथाऽग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण
    गर्भिणी वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ २२॥

    mantra 22[VI.iv.22]
    hiraṇmayī araṇī yābhyāṃ nirmanthatāmāśvinau taṃ te garbham̐ havāmahe
    daśame māsi sūtaye । yathā'gnigarbhā pṛthivī yathā dyaurindreṇa
    garbhiṇī vāyurdiśāṃ yathā garbha evaṃ garbhaṃ dadhāmi te'sāviti ॥ 22॥

    मन्त्र २३[VI.iv.23]
    सोष्यन्तीमद्भिरभ्युक्षति यथा वायुः पुष्करिणी्ँ समिङ्गयति
    सर्वतः । एवा ते गर्भ एजतु सहावैतु जरायुणा । इन्द्रस्यायं व्रजः
    कृतः सार्गलः सपरिश्रयः । तमीन्द्र निर्जहि गर्भेण सावरा्ँ
    सहेति ॥ २३॥

    mantra 23[VI.iv.23]
    soṣyantīmadbhirabhyukṣati yathā vāyuḥ puṣkariṇīm̐ samiṅgayati
    sarvataḥ । evā te garbha ejatu sahāvaitu jarāyuṇā । indrasyāyaṃ vrajaḥ
    kṛtaḥ sārgalaḥ sapariśrayaḥ । tamīndra nirjahi garbheṇa sāvarām̐
    saheti ॥ 23॥

    मन्त्र २४[VI.iv.24]
    जातेऽग्निमुपसमाधायाङ्क आधाय क्ँसे पृषदाज्य्ँ सन्नीय
    पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रं पुष्यासमेधमानः स्वे
    गृहे । अस्योपसन्द्यां मा च्छैत्सीत् प्रजया च पशुभिश्च स्वाहा ।
    मयि प्राणा्ँस्त्वयि मनसा जुहोमि स्वाहा । यत् कर्मणाऽत्यरीरिचं
    यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्ट्ँ सुहुतं
    करोतु नः स्वाहेति ॥ २४॥

    mantra 24[VI.iv.24]
    jāte'gnimupasamādhāyāṅka ādhāya kam̐se pṛṣadājyam̐ sannīya
    pṛṣadājyasyopaghātaṃ juhotyasminsahasraṃ puṣyāsamedhamānaḥ sve
    gṛhe । asyopasandyāṃ mā cchaitsīt prajayā ca paśubhiśca svāhā ।
    mayi prāṇām̐stvayi manasā juhomi svāhā । yat karmaṇā'tyarīricaṃ
    yadvā nyūnamihākaram । agniṣṭatsviṣṭakṛdvidvān sviṣṭam̐ suhutaṃ
    karotu naḥ svāheti ॥ 24॥

    मन्त्र २५[VI.iv.25]
    अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिरथ दधि मधु
    घृत्ँ सन्नीयानन्तर्हितेन जातरूपेण प्राशयति । भूस्ते दधामि
    भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५॥

    mantra 25[VI.iv.25]
    athāsya dakṣiṇaṃ karṇamabhinidhāya vāgvāgiti triratha dadhi madhu
    ghṛtam̐ sannīyānantarhitena jātarūpeṇa prāśayati । bhūste dadhāmi
    bhuvaste dadhāmi svaste dadhāmi bhūrbhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti ॥ 25॥

    मन्त्र २६[VI.iv.26]
    अथास्य नाम करोति वेदोऽसीति । तदस्यैतद्गुह्यमेव नाम भवति ॥ २६॥

    mantra 26[VI.iv.26]
    athāsya nāma karoti vedo'sīti । tadasyaitadguhyameva nāma bhavati ॥ 26॥

    मन्त्र २७[VI.iv.27]
    अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो
    मयोभूर्यो रत्नधा वसुविद्यः सुदत्रो येन विश्वा पुष्यसि वार्याणि
    सरस्वति तमिह धातवे करिति ॥ २७॥

    mantra 27[VI.iv.27]
    athainaṃ mātre pradāya stanaṃ prayacchati yaste stanaḥ śaśayo yo
    mayobhūryo ratnadhā vasuvidyaḥ sudatro yena viśvā puṣyasi vāryāṇi
    sarasvati tamiha dhātave kariti ॥ 27॥

    मन्त्र २८[VI.iv.28]
    अथास्य मातरमभिमन्त्रयते । इलाऽसि मैत्रावरुणी वीरे वीरमजीजनत् ।
    सा त्वं वीरवती भव याऽस्मान्वीरवतोऽकरदिति । तं वा एतमाहुरतिपिता
    बताभूरतिपितामहो बताभूः । परमां बत काष्ठां प्रापयच्छ्रिया
    यशसा ब्रह्मवर्चसेन य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ २८॥

    mantra 28[VI.iv.28]
    athāsya mātaramabhimantrayate । ilā'si maitrāvaruṇī vīre vīramajījanat ।
    sā tvaṃ vīravatī bhava yā'smānvīravato'karaditi । taṃ vā etamāhuratipitā
    batābhūratipitāmaho batābhūḥ । paramāṃ bata kāṣṭhāṃ prāpayacchriyā
    yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti ॥ 28॥

    इति चतुर्थं ब्राह्मणम् ॥

    iti caturthaṃ brāhmaṇam ॥

    अथ पञ्चमं ब्राह्मणम् ।

    atha pañcamaṃ brāhmaṇam ।

    मन्त्र १[VI.v.1]
    अथ व्ँशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रो
    गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद् भारद्वाजीपुत्रः
    पाराशरीपुत्रात् पाराशरीपुत्र औपस्वस्तीपुत्रादौपस्वस्तीपुत्रः
    पाराशरीपुत्रात् पाराशरीपुत्रः कात्यायनीपुत्रात् कात्यायनीपुत्रः
    कौशिकीपुत्रात् कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च
    वैयाघ्रपदीपुत्रः काण्वीपुत्राच्च कापीपुत्राच्च कापीपुत्रः ॥ १॥

    mantra 1[VI.v.1]
    atha vam̐śaḥ । pautimāṣīputraḥ kātyāyanīputrāt kātyāyanīputro
    gautamīputrād gautamīputro bhāradvājīputrād bhāradvājīputraḥ
    pārāśarīputrāt pārāśarīputra aupasvastīputrādaupasvastīputraḥ
    pārāśarīputrāt pārāśarīputraḥ kātyāyanīputrāt kātyāyanīputraḥ
    kauśikīputrāt kauśikīputra ālambīputrācca vaiyāghrapadīputrācca
    vaiyāghrapadīputraḥ kāṇvīputrācca kāpīputrācca kāpīputraḥ ॥ 1॥

    मन्त्र २[VI.v.2]
    आत्रेयीपुत्रादात्रेयीपुत्रो गौतमीपुत्राद् गौतमीपुत्रो भारद्वाजीपुत्राद्
    भारद्वाजीपुत्रः पाराशरीपुत्रात् पाराशरीपुत्रो वात्सीपुत्राद् वात्सीपुत्रः
    पाराशरीपुत्रात् पाराशरीपुत्रो वार्कारुणीपुत्राद् वार्कारुणीपुत्रो
    वार्कारुणीपुत्राद् वार्कारुणीपुत्र आर्तभागीपुत्रादार्तभागीपुत्रः
    शौङ्गीपुत्राच्चौङ्गीपुत्रः साङ्कृतीपुत्रात् साङ्कृतीपुत्र
    आलम्बायनीपुत्रादालम्बायनीपुत्र आलम्बीपुत्रादालम्बीपुत्रो जायन्तीपुत्राज्
    जायन्तीपुत्रो माण्डूकायनीपुत्रान् माण्डूकायनीपुत्रो माण्डूकीपुत्रान्
    माण्डूकीपुत्रः शाण्डिलीपुत्राच्छाण्डिलीपुत्रो राथीतरीपुत्राद् राथीतरीपुत्रो
    भालुकीपुत्राद् भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्यां क्रौञ्चिकीपुत्रौ
    वैदभृतीपुत्राद् वैदभृतीपुत्रः कार्शकेयीपुत्रात् कार्शकेयीपुत्रः
    प्राचीनयोगीपुत्रात् प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् साञ्जीवीपुत्रः
    प्राश्नीपुत्रादासुरिवासिनः प्राश्नीपुत्र आसुरायणादासुरायण आसुरेरासुरिः ॥ २॥

    mantra 2[VI.v.2]
    ātreyīputrādātreyīputro gautamīputrād gautamīputro bhāradvājīputrād
    bhāradvājīputraḥ pārāśarīputrāt pārāśarīputro vātsīputrād vātsīputraḥ
    pārāśarīputrāt pārāśarīputro vārkāruṇīputrād vārkāruṇīputro
    vārkāruṇīputrād vārkāruṇīputra ārtabhāgīputrādārtabhāgīputraḥ
    śauṅgīputrāccauṅgīputraḥ sāṅkṛtīputrāt sāṅkṛtīputra
    ālambāyanīputrādālambāyanīputra ālambīputrādālambīputro jāyantīputrāj
    jāyantīputro māṇḍūkāyanīputrān māṇḍūkāyanīputro māṇḍūkīputrān
    māṇḍūkīputraḥ śāṇḍilīputrācchāṇḍilīputro rāthītarīputrād rāthītarīputro
    bhālukīputrād bhālukīputraḥ krauñcikīputrābhyāṃ krauñcikīputrau
    vaidabhṛtīputrād vaidabhṛtīputraḥ kārśakeyīputrāt kārśakeyīputraḥ
    prācīnayogīputrāt prācīnayogīputraḥ sāñjīvīputrāt sāñjīvīputraḥ
    prāśnīputrādāsurivāsinaḥ prāśnīputra āsurāyaṇādāsurāyaṇa āsurerāsuriḥ ॥ 2॥

    मन्त्र ३[VI.v.3]
    याज्ञवल्क्याद् याज्ञवल्क्य ऊद्दालकादूद्दालकोऽरुणादरुण
    उपवेशेरुपवेशिः कुश्रेः कुश्रिर्वाजश्रवसो वाजश्रवा जीह्वावतो
    बाध्योगाज् जीह्वावान्बाध्योगोऽसिताद्वार्षगणादसितो वार्षगणो
    हरितात्कश्यपाद्द् हरितः कश्यपः शिल्पात्कश्यपाच्छिल्पः
    कश्यपः कश्यपान्नैध्रुवेः कश्यपो नैध्रुविर्वाचो वागम्भिण्याः
    अम्भिण्यादित्यादादित्यानीमानि शुक्लानि यजू्ँषि वाजसनेयेन
    याज्ञवल्क्येनाऽऽख्ययन्ते ॥ ३॥

    mantra 3[VI.v.3]
    yājñavalkyād yājñavalkya ūddālakādūddālako'ruṇādaruṇa
    upaveśerupaveśiḥ kuśreḥ kuśrirvājaśravaso vājaśravā jīhvāvato
    bādhyogāj jīhvāvānbādhyogo'sitādvārṣagaṇādasito vārṣagaṇo
    haritātkaśyapādd haritaḥ kaśyapaḥ śilpātkaśyapācchilpaḥ
    kaśyapaḥ kaśyapānnaidhruveḥ kaśyapo naidhruvirvāco vāgambhiṇyāḥ
    ambhiṇyādityādādityānīmāni śuklāni yajūm̐ṣi vājasaneyena
    yājñavalkyenā''khyayante ॥ 3॥

    मन्त्र ४[VI.v.4]
    समानमा साञ्जीवीपुत्रात् सञ्जिवीपुत्रो माण्डूकायनेर्माण्डूकायनिर्माण्डव्यान्
    माण्डव्यः कौत्सात् कौत्सो माहित्थेर्माहित्थिर्वामकक्षायणाद् वामकक्षायणः
    शाण्डिल्याच्छाण्डिल्यो वात्स्याद् वात्स्यः कुश्रेः कुश्रिर्यज्ञवचसो
    राजस्तम्बायनाद् यज्ञवचा राजस्तम्बायनस्तुरात्कावषेयात् तुरः
    कावषेयः प्रजापतेः प्रजापतिर्ब्रह्मणो ब्रह्म स्वयम्भु । ब्रह्मणे
    नमः ॥ ४॥

    mantra 4[VI.v.4]
    samānamā sāñjīvīputrāt sañjivīputro māṇḍūkāyanermāṇḍūkāyanirmāṇḍavyān
    māṇḍavyaḥ kautsāt kautso māhitthermāhitthirvāmakakṣāyaṇād vāmakakṣāyaṇaḥ
    śāṇḍilyācchāṇḍilyo vātsyād vātsyaḥ kuśreḥ kuśriryajñavacaso
    rājastambāyanād yajñavacā rājastambāyanasturātkāvaṣeyāt turaḥ
    kāvaṣeyaḥ prajāpateḥ prajāpatirbrahmaṇo brahma svayambhu । brahmaṇe
    namaḥ ॥ 4॥

    इति पञ्चमं ब्राह्मणम् ॥

    iti pañcamaṃ brāhmaṇam ॥

    इति बृहदारण्यकोपनिषदि षष्ठोऽध्यायः ॥

    iti bṛhadāraṇyakopaniṣadi ṣaṣṭho'dhyāyaḥ ॥

    इति वाजसनेयके बृहदारण्यकोपनिषत्समाप्ता ॥

    iti vājasaneyake bṛhadāraṇyakopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact