English Edition
    Library / Philosophy and Religion

    Amritanada Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    अमृतनादोपनिषत्

    amṛtanādopaniṣat

    अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् ।
    त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम् ॥

    amṛtanādopaniṣatpratipādyaṃ parākṣaram ।
    traipadānandasāmrājyaṃ hṛdi me bhātu santatam ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।
    परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ १॥

    śāstrāṇyadhītya medhāvī abhyasya ca punaḥ punaḥ ।
    paramaṃ brahma vijñāya ulkāvattānyathotsṛjet ॥ 1॥

    ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् ।
    ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ २॥

    oṅkāraṃ rathamāruhya viṣṇuṃ kṛtvātha sārathim ।
    brahmalokapadānveṣī rudrārādhanatatparaḥ ॥ 2॥

    तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः ।
    स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥ ३॥

    tāvadrathena gantavyaṃ yāvadrathapathi sthitaḥ ।
    sthitvā rathapathasthānaṃ rathamutsṛjya gacchati ॥ 3॥

    मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ।
    अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ॥ ४॥

    mātrāliṅgapadaṃ tyaktvā śabdavyañjanavarjitam ।
    asvareṇa makāreṇa padaṃ sūkṣmaṃ ca gacchati ॥ 4॥

    शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ।
    चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ ५॥

    śabdādiviṣayāḥ pañca manaścaivāticañcalam ।
    cintayedātmano raśmīnpratyāhāraḥ sa ucyate ॥ 5॥

    प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ।
    तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ६॥

    pratyāhārastathā dhyānaṃ prāṇāyāmo'tha dhāraṇā ।
    tarkaścaiva samādhiśca ṣaḍaṅgo yoga ucyate ॥ 6॥

    यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः ।
    तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ७॥

    yathā parvatadhātūnāṃ dahyante dhamanānmalāḥ ।
    tathendriyakṛtā doṣā dahyante prāṇanigrahāt ॥ 7॥

    प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
    प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान् ॥ ८॥

    prāṇāyāmairdaheddoṣāndhāraṇābhiśca kilbiṣam ।
    pratyāhāreṇa saṃsargāddhyānenānīśvarānguṇān ॥ 8॥

    किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् ॥ ९॥

    kilbiṣaṃ hi kṣayaṃ nītvā ruciraṃ caiva cintayet ॥ 9॥

    रुचिरं रेचकं चैव वायोराकर्षणं तथा ।
    प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥ १०॥

    ruciraṃ recakaṃ caiva vāyorākarṣaṇaṃ tathā ।
    prāṇāyāmastrayaḥ proktā recapūrakakumbhakāḥ ॥ 10॥

    सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
    त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ११॥

    savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha ।
    triḥ paṭhedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate ॥ 11॥

    उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् ।
    शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् ॥ १२॥

    utkṣipya vāyumākāśaṃ śūnyaṃ kṛtvā nirātmakam ।
    śūnyabhāvena yuñjīyādrecakasyeti lakṣaṇam ॥ 12॥

    वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः ।
    एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥ १३॥

    vaktreṇotpalanālena toyamākarṣayennaraḥ ।
    evaṃ vāyurgrahītavyaḥ pūrakasyeti lakṣaṇam ॥ 13॥

    नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् ।
    एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् ॥ १४॥

    nocchvasenna ca niśvāset gātrāṇi naiva cālayet ।
    evaṃ bhāvaṃ niyuñjīyāt kumbhakasyeti lakṣaṇam ॥ 14॥

    अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु ।
    काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ १५॥

    andhavatpaśya rūpāṇi śabdaṃ badhiravat śṛṇu ।
    kāṣṭhavatpaśya te dehaṃ praśāntasyeti lakṣaṇam ॥ 15॥

    मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् ।
    धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥ १६॥

    manaḥ saṅkalpakaṃ dhyātvā saṃkṣipyātmani buddhimān ।
    dhārayitvā tathā''tmānaṃ dhāraṇā parikīrtitā ॥ 16॥

    आगमस्याविरोधेन ऊहनं तर्क उच्यते ।
    समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥ १७॥

    āgamasyāvirodhena ūhanaṃ tarka ucyate ।
    samaṃ manyeta yaṃ labdhvā sa samādhiḥ prakīrtitaḥ ॥ 17॥

    भूमिभागे समे रम्ये सर्वदोषविवर्जिते ।
    कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले ॥ १८॥

    bhūmibhāge same ramye sarvadoṣavivarjite ।
    kṛtvā manomayīṃ rakṣāṃ japtvā caivātha maṇḍale ॥ 18॥

    पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा ।
    बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥ १९॥

    padmakaṃ svastikaṃ vāpi bhadrāsanamathāpi vā ।
    baddhvā yogāsanaṃ samyaguttarābhimukhaḥ sthitaḥ ॥ 19॥

    नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ।
    आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ २०॥

    nāsikāpuṭamaṅgulyā pidhāyaikena mārutam ।
    ākṛṣya dhārayedagniṃ śabdamevābhicintayet ॥ 20॥

    ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।
    दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥ २१॥

    omityekākṣaraṃ brahma omityekena recayet ।
    divyamantreṇa bahuśaḥ kuryādātmamalacyutim ॥ 21॥

    पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः ।
    स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः ॥ २२॥

    paścāddhyāyīta pūrvoktakramaśo mantravidbudhaḥ ।
    sthūlātisthūlamātrāyaṃ nābherūrdhvarupakramaḥ ॥ 22॥

    तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः ।
    स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥ २३॥

    tiryagūrdhvamadho dṛṣṭiṃ vihāya ca mahāmatiḥ ।
    sthirasthāyī viniṣkampaḥ sadā yogaṃ samabhyaset ॥ 23॥

    तालमात्राविनिष्कम्पो धारणायोजनं तथा ।
    द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥ २४॥

    tālamātrāviniṣkampo dhāraṇāyojanaṃ tathā ।
    dvādaśamātro yogastu kālato niyamaḥ smṛtaḥ ॥ 24॥

    अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च ।
    अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित् ॥ २५॥

    aghoṣamavyañjanamasvaraṃ ca akaṇṭhatālvoṣṭhamanāsikaṃ ca ।
    arephajātamubhayoṣmavarjitaṃ yadakṣaraṃ na kṣarate kadācit ॥ 25॥

    येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति ।
    अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै ॥ २६॥

    yenāsau paśyate mārgaṃ prāṇastena hi gacchati ।
    atastamabhyasennityaṃ sanmārgagamanāya vai ॥ 26॥

    हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् ।
    मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ २७॥

    hṛddvāraṃ vāyudvāraṃ ca mūrdhadvāramataḥ param ।
    mokṣadvāraṃ bilaṃ caiva suṣiraṃ maṇḍalaṃ viduḥ ॥ 27॥

    भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् ।
    अत्याहरमनाहरं नित्यं योगी विवर्जयेत् ॥ २८॥

    bhayaṃ krodhamathālasyamatisvapnātijāgaram ।
    atyāharamanāharaṃ nityaṃ yogī vivarjayet ॥ 28॥

    अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् ।
    स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥ २९॥

    anena vidhinā samyaṅnityamabhyasataḥ kramāt ।
    svayamutpadyate jñānaṃ tribhirmāsairna saṃśayaḥ ॥ 29॥

    चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः ।
    इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥ ३०॥

    caturbhiḥ paśyate devānpañcabhistulyavikramaḥ ।
    icchayāpnoti kaivalyaṃ ṣaṣṭhe māsi na saṃśayaḥ ॥ 30॥

    पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः ।
    आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः ॥ ३१॥

    pārthivaḥ pañcamātrastu caturmātrāṇi vāruṇaḥ ।
    āgneyastu trimātro'sau vāyavyastu dvimātrakaḥ ॥ 31॥

    एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् ।
    सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥ ३२॥

    ekamātrastathākāśo hyardhamātraṃ tu cintayet ।
    siddhiṃ kṛtvā tu manasā cintayedātmanātmani ॥ 32॥

    त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः ।
    एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥ ३३॥

    triṃśatparvāṅgulaḥ prāṇo yatra prāṇaḥ pratiṣṭhitaḥ ।
    eṣa prāṇa iti khyāto bāhyaprāṇasya gocaraḥ ॥ 33॥

    अशीतिश्च शतं चैव सहस्राणि त्रयोदश ।
    लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः ॥ ३४॥

    aśītiśca śataṃ caiva sahasrāṇi trayodaśa ।
    lakṣaścaikonaniḥśvāsa ahorātrapramāṇataḥ ॥ 34॥

    प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे ।
    समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ ३५॥

    prāṇa ādyo hṛdisthāne apānastu punargude ।
    samāno nābhideśe tu udānaḥ kaṇṭhamāśritaḥ ॥ 35॥

    व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति ।
    अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥ ३६॥

    vyānaḥ sarveṣu cāṅgeṣu sadā vyāvṛtya tiṣṭhati ।
    atha varṇāstu pañcānāṃ prāṇādīnāmanukramāt ॥ 36॥

    रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः ।
    अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥ ३७॥

    raktavarno maṇiprakhyaḥ prāṇo vāyuḥ prakīrtitaḥ ।
    apānastasya madhye tu indragopasamaprabhaḥ ॥ 37॥

    समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः ।
    आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः ॥ ३८॥

    samānastu dvayormadhye gokṣīradhavalaprabhaḥ ।
    āpāṇḍara udānaśca vyāno hyarcissamaprabhaḥ ॥ 38॥

    यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि ।
    यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते ।
    न स भूयोऽभिजायत इत्युपनिषत् ॥ ३९॥

    yasyedaṃ maṇḍalaṃ bhitvā māruto yāti mūrdhani ।
    yatra tatra mriyedvāpi na sa bhūyo'bijāyate ।
    na sa bhūyo'bhijāyata ityupaniṣat ॥ 39॥

    ॐ सह नाववत्विति शान्तिः ॥

    oṃ saha nāvavatviti śāntiḥ ॥

    ॥ इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ॥

    ॥ iti kṛṣṇayajurvedīya amṛtanādopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact