English Edition
    Library / Philosophy and Religion

    Sarvasara Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    सर्वसारोपनिषत्

    sarvasāropaniṣat

    समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् ।
    विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

    samastavedāntasārasiddhāntārthakalevaram ।
    vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

    सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।
    तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥

    sarvasāraṃ nirālambaṃ rahasyaṃ vajrasūcikam ।
    tejonādadhyānavidyāyogatattvātmabodhakam ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति ।
    जाग्रत्स्वप्नसुषुप्तितुरीयं च कथम् ।
    अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयकोशाः कथम् ।
    कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थोऽन्तर्यामी कथम् ।
    प्रत्यगात्मा परात्मा माया चेति कथम् ।
    आत्मेश्वरजीवः अनात्मनां देहादीनामात्मत्वेनाभिमन्यते
    सोऽभिमान आत्मनो बन्धः । तन्निवृत्तिर्मोक्षः ।
    या तदभिमानं कारयति सा अविद्या । सोऽभिमानो यया
    निवर्तते सा विद्या । मन आदिचतुर्दशकरणैः
    पुष्कलैरादित्याद्यनुगृहीतैः शब्दादीन्विषयान-्
    स्थूलान्यदोपलभते तदात्मनो जागरणम् ।
    तद्वासनासहितैश्चतुर्दशकरणैः शब्दाद्यभावेऽपि
    वासनामयाञ्छब्दादीन्यदोपलभते तदात्मनः स्वप्नम् ।
    चतुर्दशकरणो परमाद्विशेषविज्ञानाभावाद्यदा
    शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् ।
    अवस्थात्रयभावाभावसाक्षी स्वयंभावरहितं
    नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते ।
    अन्नकार्याणां कोशानां समूहोऽन्नमयः कोश उच्यते ।
    प्राणादिचतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते
    तदा प्राणमयः कोश इत्युच्यते ।
    एतत्कोशद्वयसंसक्तं मन आदि चतुर्दशकरणैरात्मा
    शब्दादिविषयसङ्कल्पादीन्धर्मान्यदा करोति तदा मनोमयः
    कोश इत्युच्यते । एतत्कोशत्रयसंसक्तं तद्गतविशेषज्ञो
    यदा भासते तदा विज्ञानमयः कोश इत्युच्यते ।
    एतत्कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने
    वटकणिकायामिव वृक्षो यदा वर्तते तदानन्दमयः कोश
    इत्युच्यते । सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा
    इष्टविषये बुद्धिः सुखबुद्धिरनिष्टविषये बुद्धिर्दुःखबुद्धिः ।
    शब्दस्पर्शरूपरसगन्धाः सुखदुःखहेतवः ।
    पुण्यपापकर्मानुसारी भूत्वा प्राप्तशरीरसंयोग-
    मप्राप्तशरीरसंयोगमिव कुर्वाणो यदा दृश्यते
    तदोपहितजीव इत्युच्यते । मन आदिश्च
    प्राणादिश्चेच्छादिश्च सत्त्वादिश्च पुण्यादिश्चैते
    पञ्चवर्गा इत्येतेषां पञ्चवर्गाणां धर्मीभूतात्मा
    ज्ञानादृते न विनश्यत्यात्मसन्निधौ नित्यत्वेन
    प्रतीयमान आत्मोपाधिर्यस्तल्लिङ्गशरीरं
    हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स
    क्षेत्रज्ञ इत्युच्यते । ज्ञातृज्ञानज्ञेयानामाविर्भाव-
    तिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः
    स्वयंज्योतिः साक्षीत्युच्यते ।
    ब्रह्मादिपिपीलिकापर्यन्तं सर्वप्राणिबुद्धिष्ववशिष्टत-
    योपलभ्यमानः सर्वप्राणिबुद्धिस्थो यदा तदा कूटस्थ
    इत्युच्यते । कूटस्थोपहितभेदानां स्वरूपलाभहेतुर्भूत्वा
    मणिगणे सूत्रमिव सर्वक्षेत्रेष्वनुस्यूतत्वेन यदा काश्यते
    आत्मा तदान्तर्यामीत्युच्यते ।
    सत्यं ज्ञानमनन्तं ब्रह्म । सत्यमविनाशि । अविनाशि
    नाम देशकालवस्तुनिमित्तेषु विनश्यत्सु यन्न विनश्यति
    तदविनाशि । ज्ञानं नामोत्पत्तिविनाशरहितं नैरन्तर्यं
    चैतन्यं ज्ञानमुच्यते । अनन्तं नाम मृद्विकारेषु
    मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु
    तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषु पूर्णं व्यापकं
    चैतन्यमनन्तमित्युच्यते ।
    आनन्दं नाम सुखचैतन्यस्वरूपोऽपरिमितानन्द-
    समुद्रोऽवशिष्टसुखस्वरूपश्चानन्द इत्युच्यते ।
    एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकाल-
    वस्तुनिमित्तेश्वव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते ।
    त्वंपदार्थादौपाधिकात्तत्पदार्थादौपाधिक-
    भेदाद्विलक्षणमाकाशवत्सूक्ष्मं केवलसत्ता-
    मात्रस्वभावं परं ब्रह्मेत्युच्यते । माया नाम
    अनादिरन्तवती प्रमाणाप्रमाणसाधारणा न सती
    नासती न सदसती स्वयमधिका विकाररहिता निरूप्यमाणा
    सतीतरलक्षणशून्या सा मायेत्युच्यते । अज्ञानं
    तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च
    सत्त्वबुद्धिर्लौकिकानामिदमित्थमित्यनिर्वचनीया वक्तुं न शक्यते ।
    नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु ।
    न बुद्धिर्न मनः शश्वन्नाहङ्कारस्तथैव च ॥ १॥

    kathaṃ bandhaḥ kathaṃ mokṣaḥ kā vidyā kā'vidyeti ।
    jāgratsvapnasuṣuptiturīyaṃ ca katham ।
    annamayaprāṇamayamanomayavijñānamayānandamayakośāḥ katham ।
    kartā jīvaḥ pañcavargaḥ kṣetrajñaḥ sākṣī kūṭastho'ntaryāmī katham ।
    pratyagātmā parātmā māyā ceti katham ।
    ātmeśvarajīvaḥ anātmanāṃ dehādīnāmātmatvenābhimanyate
    so'bhimāna ātmano bandhaḥ । tannivṛttirmokṣaḥ ।
    yā tadabhimānaṃ kārayati sā avidyā । so'bhimāno yayā
    nivartate sā vidyā । mana ādicaturdaśakaraṇaiḥ
    puṣkalairādityādyanugṛhītaiḥ śabdādīnviṣayān-
    sthūlānyadopalabhate tadātmano jāgaraṇam ।
    tadvāsanāsahitaiścaturdaśakaraṇaiḥ śabdādyabhāve'pi
    vāsanāmayāñchabdādīnyadopalabhate tadātmanaḥ svapnam ।
    caturdaśakaraṇo paramādviśeṣavijñānābhāvādyadā
    śabdādīnnopalabhate tadātmanaḥ suṣuptam ।
    avasthātrayabhāvābhāvasākṣī svayaṃbhāvarahitaṃ
    nairantaryaṃ caitanyaṃ yadā tadā turīyaṃ caitanyamityucyate ।
    annakāryāṇāṃ kośānāṃ samūho'nnamayaḥ kośa ucyate ।
    prāṇādicaturdaśavāyubhedā annamayakośe yadā vartante
    tadā prāṇamayaḥ kośa ityucyate ।
    etatkośadvayasaṃsaktaṃ mana ādi caturdaśakaraṇairātmā
    śabdādiviṣayasaṅkalpādīndharmānyadā karoti tadā manomayaḥ
    kośa ityucyate । etatkośatrayasaṃsaktaṃ tadgataviśeṣajño
    yadā bhāsate tadā vijñānamayaḥ kośa ityucyate ।
    etatkośacatuṣṭayaṃ saṃsaktaṃ svakāraṇājñāne
    vaṭakaṇikāyāmiva vṛkṣo yadā vartate tadānandamayaḥ kośa
    ityucyate । sukhaduḥkhabuddhyā śreyo'ntaḥ kartā yadā tadā
    iṣṭaviṣaye buddhiḥ sukhabuddhiraniṣṭaviṣaye buddhirduḥkhabuddhiḥ ।
    śabdasparśarūparasagandhāḥ sukhaduḥkhahetavaḥ ।
    puṇyapāpakarmānusārī bhūtvā prāptaśarīrasaṃyoga-
    maprāptaśarīrasaṃyogamiva kurvāṇo yadā dṛśyate
    tadopahitajīva ityucyate । mana ādiśca
    prāṇādiścecchādiśca sattvādiśca puṇyādiścaite
    pañcavargā ityeteṣāṃ pañcavargāṇāṃ dharmībhūtātmā
    jñānādṛte na vinaśyatyātmasannidhau nityatvena
    pratīyamāna ātmopādhiryastalliṅgaśarīraṃ
    hṛdgranthirityucyate tatra yatprakāśate caitanyaṃ sa
    kṣetrajña ityucyate । jñātṛjñānajñeyānāmāvirbhāva-
    tirobhāvajñātā svayamāvirbhāvatirobhāvarahitaḥ
    svayaṃjyotiḥ sākṣītyucyate ।
    brahmādipipīlikāparyantaṃ sarvaprāṇibuddhiṣvavaśiṣṭata-
    yopalabhyamānaḥ sarvaprāṇibuddhistho yadā tadā kūṭastha
    ityucyate । kūṭasthopahitabhedānāṃ svarūpalābhaheturbhūtvā
    maṇigaṇe sūtramiva sarvakṣetreṣvanusyūtatvena yadā kāśyate
    ātmā tadāntaryāmītyucyate ।
    satyaṃ jñānamanantaṃ brahma । satyamavināśi । avināśi
    nāma deśakālavastunimitteṣu vinaśyatsu yanna vinaśyati
    tadavināśi । jñānaṃ nāmotpattivināśarahitaṃ nairantaryaṃ
    caitanyaṃ jñānamucyate । anantaṃ nāma mṛdvikāreṣu
    mṛdiva svarṇavikāreṣu svarṇamiva tantuvikāreṣu
    tanturivāvyaktādisṛṣṭiprapañceṣu pūrṇaṃ vyāpakaṃ
    caitanyamanantamityucyate ।
    ānandaṃ nāma sukhacaitanyasvarūpo'parimitānanda-
    samudro'vaśiṣṭasukhasvarūpaścānanda ityucyate ।
    etadvastucatuṣṭayaṃ yasya lakṣaṇaṃ deśakāla-
    vastunimitteśvavyabhicārī tatpadārthaḥ paramātmetyucyate ।
    tvaṃpadārthādaupādhikāttatpadārthādaupādhika-
    bhedādvilakṣaṇamākāśavatsūkṣmaṃ kevalasattā-
    mātrasvabhāvaṃ paraṃ brahmetyucyate । māyā nāma
    anādirantavatī pramāṇāpramāṇasādhāraṇā na satī
    nāsatī na sadasatī svayamadhikā vikārarahitā nirūpyamāṇā
    satītaralakṣaṇaśūnyā sā māyetyucyate । ajñānaṃ
    tucchāpyasatī kālatraye'pi pāmarāṇāṃ vāstavī ca
    sattvabuddhirlaukikānāmidamitthamityanirvacanīyā vaktuṃ na śakyate ।
    nāhaṃ bhavāmyahaṃ devo nendriyāṇi daśaiva tu ।
    na buddhirna manaḥ śaśvannāhaṅkārastathaiva ca ॥ 1॥

    अप्राणो ह्यमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा ।
    साक्ष्यहं सर्वदा नित्यश्चिन्मात्रोऽहं न संशयः ॥ २॥

    aprāṇo hyamanāḥ śubhro buddhyādīnāṃ hi sarvadā ।
    sākṣyahaṃ sarvadā nityaścinmātro'haṃ na saṃśayaḥ ॥ 2॥

    नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः ।
    मत्सान्निध्यात्प्रवर्तन्ते देहाद्या अजडा इव ॥ ३॥

    nāhaṃ kartā naiva bhoktā prakṛteḥ sākṣirūpakaḥ ।
    matsānnidhyātpravartante dehādyā ajaḍā iva ॥ 3॥

    स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः ।
    आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥ ४॥

    sthāṇurnityaḥ sadānandaḥ śuddho jñānamayo'malaḥ ।
    ātmāhaṃ sarvabhūtānāṃ vibhuḥ sākṣī na saṃśayaḥ ॥ 4॥

    ब्रह्मैवाहं सर्ववेदान्तवेद्यं
    नाहं वेद्यं व्योमवातादिरूपम् ।
    रूपं नाहं नाम नाहं न कर्म
    ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥ ५॥

    brahmaivāhaṃ sarvavedāntavedyaṃ
    nāhaṃ vedyaṃ vyomavātādirūpam ।
    rūpaṃ nāhaṃ nāma nāhaṃ na karma
    brahmaivāhaṃ saccidānandarūpam ॥ 5॥

    नाहं देहो जन्ममृत्यु कुतो मे
    नाहं प्राणः क्षुत्पिपासे कुतो मे ।
    नाहं चेतः शोकमोहौ कुतो मे
    नाहं कर्ता बन्धमोक्षौ कुतो म इत्युपनिषत् ॥

    nāhaṃ deho janmamṛtyu kuto me
    nāhaṃ prāṇaḥ kṣutpipāse kuto me ।
    nāhaṃ cetaḥ śokamohau kuto me
    nāhaṃ kartā bandhamokṣau kuto ma ityupaniṣat ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact