English Edition
    Library / Philosophy and Religion

    Prasna Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    प्रश्नोपनिषत्

    praśnopaniṣat

    ॐ भद्रं कर्णेभिः शृणुयाम देवा
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्तुवा्ँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
    स्वस्ति न इन्द्रो वृद्धश्रवाः
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
    स्वस्ति नो बृहस्पतिर्दधातु ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣtuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ ॥
    svasti na indro vṛddhaśravāḥ
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ
    svasti no bṛhaspatirdadhātu ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    प्रथमः प्रश्नः ।

    prathamaḥ praśnaḥ ।

    ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः
    कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते
    ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं
    वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १.१॥

    oṃ sukeśā ca bhāradvājaḥ śaibyaśca satyakāmaḥ sauryāyaṇī ca gārgyaḥ
    kausalyaścāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanaste haite
    brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tatsarvaṃ
    vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādamupasannāḥ ॥ 1.1॥

    तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया
    संवत्सरं संवत्स्यथ यथाकामं प्रश्नान् पृच्छत यदि
    विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ १.२॥

    tānha sa ṛṣiruvāca bhūya eva tapasā brahmacaryeṇa śraddhayā
    saṃvatsaraṃ saṃvatsyatha yathākāmaṃ praśnān pṛcchata yadi
    vijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti ॥ 1.2॥

    अथ कबन्धी कात्यायन उपेत्य पप्रच्छ ।
    भगवन् कुते ह वा इमाः प्रजाः प्रजायन्त इति ॥ १.३॥

    atha kabandhī kātyāyana upetya papraccha ।
    bhagavan kute ha vā imāḥ prajāḥ prajāyanta iti ॥ 1.3॥

    तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत
    स तपस्तप्त्वा स मिथुनमुत्पादयते । रयिं च प्राणं
    चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥ १.४॥

    tasmai sa hovāca prajākāmo vai prajāpatiḥ sa tapo'tapyata
    sa tapastaptvā sa mithunamutpādayate । rayiṃ ca prāṇaṃ
    cetyetau me bahudhā prajāḥ kariṣyata iti ॥ 1.4॥

    आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्
    सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥ १.५॥

    ādityo ha vai prāṇo rayireva candramā rayirvā etat
    sarvaṃ yanmūrtaṃ cāmūrtaṃ ca tasmānmūrtireva rayiḥ ॥ 1.5॥

    अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान्
    रश्मिषु सन्निधत्ते । यद्दक्षिणां यत् प्रतीचीं यदुदीचीं यदधो
    यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान्
    रश्मिषु सन्निधत्ते ॥ १.६॥

    athāditya udayanyatprācīṃ diśaṃ praviśati tena prācyān prāṇān
    raśmiṣu sannidhatte । yaddakṣiṇāṃ yat pratīcīṃ yadudīcīṃ yadadho
    yadūrdhvaṃ yadantarā diśo yat sarvaṃ prakāśayati tena sarvān prāṇān
    raśmiṣu sannidhatte ॥ 1.6॥

    स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते ।
    तदेतदृचाऽभ्युक्तम् ॥ १.७॥

    sa eṣa vaiśvānaro viśvarūpaḥ prāṇo'gnirudayate ।
    tadetadṛcā'bhyuktam ॥ 1.7॥

    विश्वरूपं हरिणं जातवेदसं
    परायणं ज्योतिरेकं तपन्तम् ।
    सहस्ररश्मिः शतधा वर्तमानः
    प्राणः प्रजानामुदयत्येष सूर्यः ॥ १.८॥

    viśvarūpaṃ hariṇaṃ jātavedasaṃ
    parāyaṇaṃ jyotirekaṃ tapantam ।
    sahasraraśmiḥ śatadhā vartamānaḥ
    prāṇaḥ prajānāmudayatyeṣa sūryaḥ ॥ 1.8॥

    संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ।
    तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव
    लोकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेत ऋषयः
    प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः
    पितृयाणः ॥ १.९॥

    saṃvatsaro vai prajāpatistasyāyane dakṣiṇaṃ cottaraṃ ca ।
    tadye ha vai tadiṣṭāpūrte kṛtamityupāsate te cāndramasameva
    lokamabhijayante । ta eva punarāvartante tasmādeta ṛṣayaḥ
    prajākāmā dakṣiṇaṃ pratipadyante । eṣa ha vai rayiryaḥ
    pitṛyāṇaḥ ॥ 1.9॥

    अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया
    विद्ययाऽऽत्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै
    प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त
    इत्येष निरोधस्तदेष श्लोकः ॥ १.१०॥

    athottareṇa tapasā brahmacaryeṇa śraddhayā
    vidyayā''tmānamanviṣyādityamabhijayante । etadvai
    prāṇānāmāyatanametadamṛtamabhayametat parāyaṇametasmānna punarāvartanta
    ityeṣa nirodhastadeṣa ślokaḥ ॥ 1.10॥

    पञ्चपादं पितरं द्वादशाकृतिं
    दिव आहुः परे अर्धे पुरीषिणम् ।
    अथेमे अन्य उ परे विचक्षणं
    सप्तचक्रे षडर आहुरर्पितमिति ॥ १.११॥

    pañcapādaṃ pitaraṃ dvādaśākṛtiṃ
    diva āhuḥ pare ardhe purīṣiṇam ।
    atheme anya u pare vicakṣaṇaṃ
    saptacakre ṣaḍara āhurarpitamiti ॥ 1.11॥

    मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्रणस्तस्मादेत
    ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १.१२॥

    māso vai prajāpatistasya kṛṣṇapakṣa eva rayiḥ śuklaḥ praṇastasmādeta
    ṛṣayaḥ śukla iṣṭaṃ kurvantītara itarasmin ॥ 1.12॥

    अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते
    प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ
    रत्या संयुज्यन्ते ॥ १.१३॥

    ahorātro vai prajāpatistasyāhareva prāṇo rātrireva rayiḥ prāṇaṃ vā ete
    praskandanti ye divā ratyā saṃyujyante brahmacaryameva tadyadrātrau
    ratyā saṃyujyante ॥ 1.13॥

    अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः
    प्रजायन्त इति ॥ १.१४॥

    annaṃ vai prajāpatistato ha vai tadretastasmādimāḥ prajāḥ
    prajāyanta iti ॥ 1.14॥

    तद्ये ह वै तत् प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ।
    तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्यं येषु सत्यं
    प्रतिष्ठितम् ॥ १.१५॥

    tadye ha vai tat prajāpativrataṃ caranti te mithunamutpādayante ।
    teṣāmevaiṣa brahmaloko yeṣāṃ tapo brahmacaryaṃ yeṣu satyaṃ
    pratiṣṭhitam ॥ 1.15॥

    तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न
    माया चेति ॥ १.१६॥

    teṣāmasau virajo brahmaloko na yeṣu jihmamanṛtaṃ na
    māyā ceti ॥ 1.16॥

    इति प्रश्नोपनिषदि प्रथमः प्रश्नः ॥

    iti praśnopaniṣadi prathamaḥ praśnaḥ ॥

    द्वितीयः प्रश्नः ।

    dvitīyaḥ praśnaḥ ।

    अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव
    देवाः प्रजां विधारयन्ते कतर एतत् प्रकाशयन्ते कः
    पुनरेषां वरिष्ठ इति ॥ २.१॥

    atha hainaṃ bhārgavo vaidarbhiḥ papraccha । bhagavan katyeva
    devāḥ prajāṃ vidhārayante katara etat prakāśayante kaḥ
    punareṣāṃ variṣṭha iti ॥ 2.1॥

    तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः
    पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च । ते प्रकाश्याभिवदन्ति
    वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २.२॥

    tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ
    pṛthivī vāṅmanaścakṣuḥ śrotraṃ ca । te prakāśyābhivadanti
    vayametadbāṇamavaṣṭabhya vidhārayāmaḥ ॥ 2.2॥

    तान् वरिष्ठः प्राण उवाच । मा मोहमापद्यथ अहमेवैतत्
    पञ्चधाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति
    तेऽश्रद्दधाना बभूवुः ॥ २.३॥

    tān variṣṭhaḥ prāṇa uvāca । mā mohamāpadyatha ahamevaitat
    pañcadhā''tmānaṃ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti
    te'śraddadhānā babhūvuḥ ॥ 2.3॥

    सोऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व
    एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते । तद्यथा
    मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रमन्ते तस्मिंष्च
    प्रतिष्ठमाने सर्व एव प्रातिष्टन्त एवं वाङ्मनष्चक्षुः श्रोत्रं
    च ते प्रीताः प्राणं स्तुन्वन्ति ॥ २.४॥

    so'bhimānādūrdhvamutkrāmata iva tasminnutkrāmatyathetare sarva
    evotkrāmante tasmiṃśca pratiṣṭhamāne sarva eva pratiṣṭhante । tadyathā
    makṣikā madhukararājānamutkrāmantaṃ sarva evotkramante tasmiṃṣca
    pratiṣṭhamāne sarva eva prātiṣṭanta evaṃ vāṅmanaṣcakṣuḥ śrotraṃ
    ca te prītāḥ prāṇaṃ stunvanti ॥ 2.4॥

    एषोऽग्निस्तपत्येष सूर्य
    एष पर्जन्यो मघवानेष वायुः
    एष पृथिवी रयिर्देवः
    सदसच्चामृतं च यत् ॥ २.५॥

    eṣo'gnistapatyeṣa sūrya
    eṣa parjanyo maghavāneṣa vāyuḥ
    eṣa pṛthivī rayirdevaḥ
    sadasaccāmṛtaṃ ca yat ॥ 2.5॥

    अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ।
    ऋचो यजू्ँषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ २.६॥

    arā iva rathanābhau prāṇe sarvaṃ pratiṣṭhitam ।
    ṛco yajūm̐ṣi sāmāni yajñaḥ kṣatraṃ brahma ca ॥ 2.6॥

    प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ।
    तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति
    यः प्राणैः प्रतितिष्ठसि ॥ २.७॥

    prajāpatiścarasi garbhe tvameva pratijāyase ।
    tubhyaṃ prāṇa prajāstvimā baliṃ haranti
    yaḥ prāṇaiḥ pratitiṣṭhasi ॥ 2.7॥

    देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ।
    ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ २.८॥

    devānāmasi vahnitamaḥ pitṝṇāṃ prathamā svadhā ।
    ṛṣīṇāṃ caritaṃ satyamatharvāṅgirasāmasi ॥ 2.8॥

    इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि परिरक्षिता ।
    त्वमन्तरिक्षे चरसि सूर्यस्त्वं ज्योतिषां पतिः ॥ २.९॥

    indrastvaṃ prāṇa tejasā rudro'si parirakṣitā ।
    tvamantarikṣe carasi sūryastvaṃ jyotiṣāṃ patiḥ ॥ 2.9॥

    यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः ।
    आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ २.१०॥

    yadā tvamabhivarṣasyathemāḥ prāṇa te prajāḥ ।
    ānandarūpāstiṣṭhanti kāmāyānnaṃ bhaviṣyatīti ॥ 2.10॥

    व्रात्यस्त्वं प्राणैकर्षरत्ता विश्वस्य सत्पतिः ।
    वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ २.११॥

    vrātyastvaṃ prāṇaikarṣarattā viśvasya satpatiḥ ।
    vayamādyasya dātāraḥ pitā tvaṃ mātariśva naḥ ॥ 2.11॥

    या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि ।
    या च मनसि सन्तता शिवां तां कुरु मोत्क्रमीः ॥ २.१२॥

    yā te tanūrvāci pratiṣṭhitā yā śrotre yā ca cakṣuṣi ।
    yā ca manasi santatā śivāṃ tāṃ kuru motkramīḥ ॥ 2.12॥

    प्राणस्येदं वशे सर्वं त्रिदिवे यत् प्रतिष्ठितम् ।
    मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ २.१३॥

    prāṇasyedaṃ vaśe sarvaṃ tridive yat pratiṣṭhitam ।
    māteva putrān rakṣasva śrīśca prajñāṃ ca vidhehi na iti ॥ 2.13॥

    इति प्रश्नोपनिषदि द्वितीयः प्रश्नः ॥

    iti praśnopaniṣadi dvitīyaḥ praśnaḥ ॥

    तृतीयः प्रश्नः

    tṛtīyaḥ praśnaḥ

    अथ हैनं कौशल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत
    एष प्राणो जायते कथमायात्यस्मिञ्शरीर आत्मानं वा
    प्रविभज्य कथं प्रतिष्ठते केनोत्क्रमते कथं बाह्यमभिधत्ते
    कथमध्यात्ममिति ॥ ३.१॥

    atha hainaṃ kauśalyaścāśvalāyanaḥ papraccha । bhagavan kuta
    eṣa prāṇo jāyate kathamāyātyasmiñśarīra ātmānaṃ vā
    pravibhajya kathaṃ pratiṣṭhate kenotkramate kathaṃ bāhyamabhidhatte
    kathamadhyātmamiti ॥ 3.1॥

    तस्मै स होवाचातिप्रश्नान् पृच्छसि ब्रह्मिष्ठोऽसीति
    तस्मात्तेऽहं ब्रवीमि ॥ ३.२॥

    tasmai sa hovācātipraśnān pṛcchasi brahmiṣṭho'sīti
    tasmātte'haṃ bravīmi ॥ 3.2॥

    आत्मन एष प्राणो जायते । यथैषा पुरुषे
    छायैतस्मिन्नेतदाततं
    मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३.३॥

    ātmana eṣa prāṇo jāyate । yathaiṣā puruṣe
    chāyaitasminnetadātataṃ
    manokṛtenāyātyasmiñśarīre ॥ 3.3॥

    यथा सम्रादेवाधिकृतान् विनियुङ्क्ते । एतन् ग्रामानोतान्
    ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान् प्राणान् पृथक्
    पृथगेव सन्निधत्ते ॥ ३.४॥

    yathā samrādevādhikṛtān viniyuṅkte । etan grāmānotān
    grāmānadhitiṣṭhasvetyevamevaiṣa prāṇa itarān prāṇān pṛthak
    pṛthageva sannidhatte ॥ 3.4॥

    पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं
    प्रातिष्ठते मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति
    तस्मादेताः सप्तार्चिषो भवन्ति ॥ ३.५॥

    pāyūpasthe'pānaṃ cakṣuḥśrotre mukhanāsikābhyāṃ prāṇaḥ svayaṃ
    prātiṣṭhate madhye tu samānaḥ । eṣa hyetaddhutamannaṃ samaṃ nayati
    tasmādetāḥ saptārciṣo bhavanti ॥ 3.5॥

    हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनां तासां शतं
    शतमेकैकस्या द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि
    भवन्त्यासु व्यानश्चरति ॥ ३.६॥

    hṛdi hyeṣa ātmā । atraitadekaśataṃ nāḍīnāṃ tāsāṃ śataṃ
    śatamekaikasyā dvāsaptatirdvāsaptatiḥ pratiśākhānāḍīsahasrāṇi
    bhavantyāsu vyānaścarati ॥ 3.6॥

    अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन
    पापमुभाभ्यामेव मनुष्यलोकम् ॥ ३.७॥

    athaikayordhva udānaḥ puṇyena puṇyaṃ lokaṃ nayati pāpena
    pāpamubhābhyāmeva manuṣyalokam ॥ 3.7॥

    आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं
    प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्य
    अपानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानः ॥ ३.८॥

    ādityo ha vai bāhyaḥ prāṇa udayatyeṣa hyenaṃ cākṣuṣaṃ
    prāṇamanugṛhṇānaḥ । pṛthivyāṃ yā devatā saiṣā puruṣasya
    apānamavaṣṭabhyāntarā yadākāśaḥ sa samāno vāyurvyānaḥ ॥ 3.8॥

    तेजो ह वा उदानस्तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि
    सम्पद्यमानैः ॥ ३.९॥

    tejo ha vā udānastasmādupaśāntatejāḥ । punarbhavamindriyairmanasi
    sampadyamānaiḥ ॥ 3.9॥

    यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना
    तथासङ्कल्पितं लोकं नयति ॥ ३.१०॥

    yaccittastenaiṣa prāṇamāyāti । prāṇastejasā yuktaḥ sahātmanā
    tathāsaṅkalpitaṃ lokaṃ nayati ॥ 3.10॥

    य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो
    भवति तदेषः श्लोकः ॥ ३.११॥

    ya evaṃ vidvān prāṇaṃ veda na hāsya prajā hīyate'mṛto
    bhavati tadeṣaḥ ślokaḥ ॥ 3.11॥

    उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
    अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते
    विज्ञायामृतमश्नुत इति ॥ ३.१२॥

    utpattimāyatiṃ sthānaṃ vibhutvaṃ caiva pañcadhā ।
    adhyātmaṃ caiva prāṇasya vijñāyāmṛtamaśnute
    vijñāyāmṛtamaśnuta iti ॥ 3.12॥

    इति प्रश्नोपनिषदि तृतीयः प्रश्नः ॥

    iti praśnopaniṣadi tṛtīyaḥ praśnaḥ ॥

    चतुर्थः प्रश्नः ।

    caturthaḥ praśnaḥ ।

    अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे
    कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यति
    कस्यैतत् सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ ४.१॥

    atha hainaṃ sauryāyaṇi gārgyaḥ papraccha । bhagavannetasmin puruṣe
    kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnān paśyati
    kasyaitat sukhaṃ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti ॥ 4.1॥

    तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा
    एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनः पुनरुदयतः प्रचरन्त्येवं
    ह वै तत् सर्वं परे देवे मनस्येकीभवति तेन तर्ह्येष पुरुषो न
    शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते
    नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ ४.२॥

    tasmai sa hovāca yathā gārgya marīcayo'rkasyāstaṃ gacchataḥ sarvā
    etasmiṃstejomaṇḍala ekībhavanti tāḥ punaḥ punarudayataḥ pracarantyevaṃ
    ha vai tat sarvaṃ pare deve manasyekībhavati tena tarhyeṣa puruṣo na
    śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate
    nādatte nānandayate na visṛjate neyāyate svapitītyācakṣate ॥ 4.2॥

    प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो
    व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः
    प्राणः ॥ ४.३॥

    prāṇāgnaya evaitasmin pure jāgrati । gārhapatyo ha vā eṣo'pāno
    vyāno'nvāhāryapacano yadgārhapatyāt praṇīyate praṇayanādāhavanīyaḥ
    prāṇaḥ ॥ 4.3॥

    यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह
    वाव यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म
    गमयति ॥ ४.४॥

    yaducchvāsaniḥśvāsāvetāvāhutī samaṃ nayatīti sa samānaḥ । mano ha
    vāva yajamānaḥ । iṣṭaphalamevodānaḥ । sa enaṃ yajamānamaharaharbrahma
    gamayati ॥ 4.4॥

    अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं
    दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति
    देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं
    चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च
    सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥ ४.५॥

    atraiṣa devaḥ svapne mahimānamanubhavati । yaddṛṣṭaṃ
    dṛṣṭamanupaśyati śrutaṃ śrutamevārthamanuśṛṇoti
    deśadigantaraiśca pratyanubhūtaṃ punaḥ punaḥ pratyanubhavati dṛṣṭaṃ
    cādṛṣṭaṃ ca śrutaṃ cāśrutaṃ cānubhūtaṃ cānanubhūtaṃ ca
    saccāsacca sarvaṃ paśyati sarvaḥ paśyati ॥ 4.5॥

    स यदा तेजसाऽभिभूतो भवति । अत्रैष देवः स्वप्नान्न
    पश्यत्यथ यदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ४.६॥

    sa yadā tejasā'bhibhūto bhavati । atraiṣa devaḥ svapnānna
    paśyatyatha yadaitasmiñśarīra etatsukhaṃ bhavati ॥ 4.6॥

    स यथा सोभ्य वयांसि वसोवृक्षं सम्प्रतिष्ठन्ते । एवं
    ह वै तत् सर्वं पर आत्मनि सम्प्रतिष्ठते ॥ ४.७॥

    sa yathā sobhya vayāṃsi vasovṛkṣaṃ sampratiṣṭhante । evaṃ
    ha vai tat sarvaṃ para ātmani sampratiṣṭhate ॥ 4.7॥

    पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च
    वायुश्च वायुमात्रा चाकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं
    च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च
    रसयितव्यं च त्वक्च स्पर्शयितव्यं च वाक्च वक्तव्यं च हस्तौ
    चादातव्यं चोपस्थश्चानन्दयितव्यं च पायुश्च विसर्जयितव्यं च
    यादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं
    चाहङ्कारश्चाहङ्कर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च
    विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥ ४.८॥

    pṛthivī ca pṛthivīmātrā cāpaścāpomātrā ca tejaśca tejomātrā ca
    vāyuśca vāyumātrā cākāśaścākāśamātrā ca cakṣuśca draṣṭavyaṃ
    ca śrotraṃ ca śrotavyaṃ ca ghrāṇaṃ ca ghrātavyaṃ ca rasaśca
    rasayitavyaṃ ca tvakca sparśayitavyaṃ ca vākca vaktavyaṃ ca hastau
    cādātavyaṃ copasthaścānandayitavyaṃ ca pāyuśca visarjayitavyaṃ ca
    yādau ca gantavyaṃ ca manaśca mantavyaṃ ca buddhiśca boddhavyaṃ
    cāhaṅkāraścāhaṅkartavyaṃ ca cittaṃ ca cetayitavyaṃ ca tejaśca
    vidyotayitavyaṃ ca prāṇaśca vidhārayitavyaṃ ca ॥ 4.8॥

    एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता
    विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि सम्प्रतिष्ठते ॥ ४.९॥

    eṣa hi draṣṭā spraṣṭā śrotā ghrātā rasayitā mantā boddhā kartā
    vijñānātmā puruṣaḥ । sa pare'kṣara ātmani sampratiṣṭhate ॥ 4.9॥

    परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं
    शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति ।
    तदेष श्लोकः ॥ ४.१०॥

    paramevākṣaraṃ pratipadyate sa yo ha vai tadacchāyamaśarīramalohitaṃ
    śubhramakṣaraṃ vedayate yastu somya । sa sarvajñaḥ sarvo bhavati ।
    tadeṣa ślokaḥ ॥ 4.10॥

    विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र
    तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ४.११॥

    vijñānātmā saha devaiśca sarvaiḥ prāṇā bhūtāni sampratiṣṭhanti yatra
    tadakṣaraṃ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti ॥ 4.11॥

    इति प्रश्नोपनिषदि चतुर्थः प्रश्नः ॥

    iti praśnopaniṣadi caturthaḥ praśnaḥ ॥

    पञ्चमः प्रश्नः ।

    pañcamaḥ praśnaḥ ।

    अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै
    तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत । कतमं वाव
    स तेन लोकं जयतीति । तस्मै स होवाच ॥ ५.१॥

    atha hainaṃ śaibyaḥ satyakāmaḥ papraccha । sa yo ha vai
    tadbhagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta । katamaṃ vāva
    sa tena lokaṃ jayatīti । tasmai sa hovāca ॥ 5.1॥

    एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः ।
    तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५.२॥

    etadvai satyakāma paraṃ cāparaṃ ca brahma yadoṅkāraḥ ।
    tasmādvidvānetenaivāyatanenaikataramanveti ॥ 5.2॥

    स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव
    जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते स तत्र
    तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ५.३॥

    sa yadyekamātramabhidhyāyīta sa tenaiva saṃveditastūrṇameva
    jagatyāmabhisampadyate । tamṛco manuṣyalokamupanayante sa tatra
    tapasā brahmacaryeṇa śraddhayā sampanno mahimānamanubhavati ॥ 5.3॥

    अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं
    यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभुतिमनुभूय
    पुनरावर्तते ॥ ५.४॥

    atha yadi dvimātreṇa manasi sampadyate so'ntarikṣaṃ
    yajurbhirunnīyate somalokam । sa somaloke vibhutimanubhūya
    punarāvartate ॥ 5.4॥

    यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभि-
    ध्यायीत स तेजसि सूर्ये सम्पन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यत
    एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं
    स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते । तदेतौ
    श्लोकौ भवतः ॥ ५.५॥

    yaḥ punaretaṃ trimātreṇomityetenaivākṣareṇa paraṃ puruṣamabhi-
    dhyāyīta sa tejasi sūrye sampannaḥ । yathā pādodarastvacā vinirmucyata
    evaṃ ha vai sa pāpmanā vinirmuktaḥ sa sāmabhirunnīyate brahmalokaṃ
    sa etasmājjīvaghanāt parātparaṃ puriśayaṃ puruṣamīkṣate । tadetau
    ślokau bhavataḥ ॥ 5.5॥

    तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता
    अन्योन्यसक्ताः अनविप्रयुक्ताः ।
    क्रियासु बाह्याभ्यन्तरमध्यमासु
    सम्यक् प्रयुक्तासु न कम्पते ज्ञः ॥ ५.६॥

    tisro mātrā mṛtyumatyaḥ prayuktā
    anyonyasaktāḥ anaviprayuktāḥ ।
    kriyāsu bāhyābhyantaramadhyamāsu
    samyak prayuktāsu na kampate jñaḥ ॥ 5.6॥

    ऋग्भिरेतं यजुर्भिरन्तरिक्षं
    सामभिर्यत् तत् कवयो वेदयन्ते ।
    तमोङ्कारेणैवायतनेनान्वेति विद्वान्
    यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ५.७॥

    ṛgbhiretaṃ yajurbhirantarikṣaṃ
    sāmabhiryat tat kavayo vedayante ।
    tamoṅkāreṇaivāyatanenānveti vidvān
    yattacchāntamajaramamṛtamabhayaṃ paraṃ ceti ॥ 5.7॥

    इति प्रश्नोपनिषदि पञ्चमः प्रश्नः ॥

    iti praśnopaniṣadi pañcamaḥ praśnaḥ ॥

    षष्ठः प्रश्नः ।

    ṣaṣṭhaḥ praśnaḥ ।

    अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः
    कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं
    भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद ।
    यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा एष
    परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हम्यनृतं वक्तुम् । स
    तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि क्वासौ पुरुष
    इति ॥ ६.१॥

    atha hainaṃ sukeśā bhāradvājaḥ papraccha । bhagavan hiraṇyanābhaḥ
    kausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata । ṣoḍaśakalaṃ
    bhāradvāja puruṣaṃ vettha । tamahaṃ kumāramabruvaṃ nāhamimaṃ veda ।
    yadyahamimamavediṣaṃ kathaṃ te nāvakṣyamiti । samūlo vā eṣa
    pariśuṣyati yo'nṛtamabhivadati tasmānnārhamyanṛtaṃ vaktum । sa
    tūṣṇīṃ rathamāruhya pravavrāja । taṃ tvā pṛcchāmi kvāsau puruṣa
    iti ॥ 6.1॥

    तस्मै स होवाचेहैवान्तःशरीरे सोम्य स पुरुषो
    यस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ ६.२॥

    tasmai sa hovācehaivāntaḥśarīre somya sa puruṣo
    yasminnatāḥ ṣoḍaśakalāḥ prabhavantīti ॥ 6.2॥

    स ईक्षाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि
    कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ६.३॥

    sa īkṣācakre । kasminnahamutkrānta utkrānto bhaviṣyāmi
    kasminvā pratiṣṭhite pratiṣṭhāsyāmīti ॥ 6.3॥

    स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं
    मनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च
    ॥ ६.४॥

    sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ pṛthivīndriyaṃ
    manaḥ । annamannādvīryaṃ tapo mantrāḥ karma lokā lokeṣu ca nāma ca
    ॥ 6.4॥

    स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं
    गच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्य
    परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति
    भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो
    भवति तदेष श्लोकः ॥ ६.५॥

    sa yathemā nadyaḥ syandamānāḥ samudrāyaṇāḥ samudraṃ prāpyāstaṃ
    gacchanti bhidyete tāsāṃ nāmarūpe samudra ityevaṃ procyate । evamevāsya
    paridraṣṭurimāḥ ṣoḍaśakalāḥ puruṣāyaṇāḥ puruṣaṃ prāpyāstaṃ gacchanti
    bhidyete cāsāṃ nāmarūpe puruṣa ityevaṃ procyate sa eṣo'kalo'mṛto
    bhavati tadeṣa ślokaḥ ॥ 6.5॥

    अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
    तं वेद्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६.६॥

    arā iva rathanābhau kalā yasminpratiṣṭhitāḥ ।
    taṃ vedyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā iti ॥ 6.6॥

    तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद । नातः
    परमस्तीति ॥ ६.७॥

    tān hovācaitāvadevāhametat paraṃ brahma veda । nātaḥ
    paramastīti ॥ 6.7॥

    ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं
    तारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ६.८॥

    te tamarcayantastvaṃ hi naḥ pitā yo'smākamavidyāyāḥ paraṃ pāraṃ
    tārayasīti । namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 6.8॥

    इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥

    iti praśnopaniṣadi ṣaṣṭhaḥ praśnaḥ ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्तुवा्ँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
    स्वस्ति न इन्द्रो वृद्धश्रवाः
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
    स्वस्ति नो बृहस्पतिर्दधातु ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣtuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ ॥
    svasti na indro vṛddhaśravāḥ
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ
    svasti no bṛhaspatirdadhātu ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact