English Edition
    Library / Philosophy and Religion

    Kalisantarana Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    कलिसन्तरणोपनिषत्

    kalisantaraṇopaniṣat

    (कृष्णयजुर्वेदीया)

    (kṛṣṇayajurvedīyā)

    ॐ सह नाववतु । सह नौ भुनक्तु ।
    सह वीर्यङ्करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ।

    oṃ saha nāvavatu । saha nau bhunaktu ।
    saha vīryaṅkaravāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    (भगवन्नामस्मरणमात्रेण कलिसन्तरणम्)

    (bhagavannāmasmaraṇamātreṇa kalisantaraṇam)

    हरिः ॐ । द्वापरान्ते नारदो ब्रह्माणं जगाम कथं भगवन् गां
    पर्यटन् कलिं सन्तरेयमिति ।
    स होवाच ब्रह्मा साधु पृष्टोऽस्मि सर्वश्रुतिरहस्यं गोप्यं
    तच्छृणु येन कलिसंसारं तरिष्यसि ।
    भगवत आदिपुरुषस्य नारायनस्य नामोच्चारणमात्रेण
    निर्धृतकलिर्भवतीति ॥ १॥

    hariḥ oṃ । dvāparānte nārado brahmāṇaṃ jagāma kathaṃ bhagavan gāṃ
    paryaṭan kaliṃ santareyamiti ।
    sa hovāca brahmā sādhu pṛṣṭo'smi sarvaśrutirahasyaṃ gopyaṃ
    tacchṛṇu yena kalisaṃsāraṃ tariṣyasi ।
    bhagavata ādipuruṣasya nārāyanasya nāmoccāraṇamātreṇa
    nirdhṛtakalirbhavatīti ॥ 1॥

    (परब्रह्मावरणविनाशकषोडशनामानि)

    (parabrahmāvaraṇavināśakaṣoḍaśanāmāni)

    नारदः पुनः पप्रच्छ तन्नाम किमिति । स होवाच हिरण्यगर्भः ।

    nāradaḥ punaḥ papraccha tannāma kimiti । sa hovāca hiraṇyagarbhaḥ ।

    हरे राम हरे राम राम राम हरे हरे ।

    hare rāma hare rāma rāma rāma hare hare ।

    हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ॥

    hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare ॥

    इति षोडशकं नाम्नां कलिकल्मषनाशनम् ।

    iti ṣoḍaśakaṃ nāmnāṃ kalikalmaṣanāśanam ।

    नातः परतरोपायः सर्ववेदेषु दृश्यते ॥

    nātaḥ parataropāyaḥ sarvavedeṣu dṛśyate ॥

    षोडशकलावृतस्य जीवस्यावरणविनाशनम् ।
    ततः प्रकाशते परं ब्रह्म मेघापाये रविरश्मिमण्डलीवेति ॥ २॥

    ṣoḍaśakalāvṛtasya jīvasyāvaraṇavināśanam ।
    tataḥ prakāśate paraṃ brahma meghāpāye raviraśmimaṇḍalīveti ॥ 2॥

    (नामजपमहिमा)

    (nāmajapamahimā)

    पुनर्नारदः पप्रच्छ भगवन् कोऽस्य विधिरिति ।
    तं होवाच नास्य विधिरिति ।
    सर्वदा शुचिरशुचिर्वा पठन् ब्राह्मणः सलोकतां समीपतां
    सरूपतां सायुज्यमेति ।
    यदास्य षोडशकस्य सार्धत्रिकोटीर्जपति तदा ब्रह्महत्यां तरति ।
    तरति वीरहत्याम् ।
    स्वर्णस्तेयात् पूतो भवति ।
    वृषलीगमनात् पूतो भवति ।
    पितृदेवमनुष्याणामपकारात् पूतो भवति ।
    सर्वधर्मपरित्यागपापात् सद्यः शुचितामाप्नुयात् ।
    सद्यो मुच्यते सद्यो मुच्यते इत्युपनिषत् ॥ ३॥

    punarnāradaḥ papraccha bhagavan ko'sya vidhiriti ।
    taṃ hovāca nāsya vidhiriti ।
    sarvadā śuciraśucirvā paṭhan brāhmaṇaḥ salokatāṃ samīpatāṃ
    sarūpatāṃ sāyujyameti ।
    yadāsya ṣoḍaśakasya sārdhatrikoṭīrjapati tadā brahmahatyāṃ tarati ।
    tarati vīrahatyām ।
    svarṇasteyāt pūto bhavati ।
    vṛṣalīgamanāt pūto bhavati ।
    pitṛdevamanuṣyāṇāmapakārāt pūto bhavati ।
    sarvadharmaparityāgapāpāt sadyaḥ śucitāmāpnuyāt ।
    sadyo mucyate sadyo mucyate ityupaniṣat ॥ 3॥

    ॐ सह नाववतु । सह नौ भुनक्तु ।
    सह वीर्यङ्करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ।

    oṃ saha nāvavatu । saha nau bhunaktu ।
    saha vīryaṅkaravāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact