English Edition
    Library / Philosophy and Religion

    Amṛtabindu Upanishad of the Krishna Yajur-veda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ।
    हरिः ॐ ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ।
    hariḥ oṃ ॥

    मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च ।
    अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् ॥ १॥

    mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddhameva ca ।
    aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam ॥ 1॥

    मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
    बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ २॥

    mana eva manuṣyāṇāṃ kāraṇaṃ bandhamokṣayoḥ ।
    bandhāya viṣayāsaktaṃ muktyai nirviṣayaṃ smṛtam ॥ 2॥

    यतो निर्विषयस्यास्य मनसो मुक्तिरिष्यते ।
    अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा ॥ ३॥

    yato nirviṣayasyāsya manaso muktiriṣyate ।
    ato nirviṣayaṃ nityaṃ manaḥ kāryaṃ mumukṣuṇā ॥ 3॥

    निरस्तविषयासङ्गं संनिरुद्धं मनो हृदि ।
    यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् ॥ ४॥

    nirastaviṣayāsaṅgaṃ saṃniruddhaṃ mano hṛdi ।
    yadā''yātyātmano bhāvaṃ tadā tatparamaṃ padam ॥ 4॥

    तावदेव निरोद्धव्यं यावधृदि गतं क्षयम् ।
    एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः ॥ ५॥

    tāvadeva niroddhavyaṃ yāvadhṛdi gataṃ kṣayam ।
    etajjñānaṃ ca dhyānaṃ ca śeṣo nyāyaśca vistaraḥ ॥ 5॥

    नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।
    पक्षपातविनिर्मुक्तं ब्रह्म सम्पद्यते तदा ॥ ६॥

    naiva cintyaṃ na cācintyaṃ na cintyaṃ cintyameva ca ।
    pakṣapātavinirmuktaṃ brahma sampadyate tadā ॥ 6॥

    स्वरेण संधयेद्योगमस्वरं भावयेत्परम् ।
    अस्वरेणानुभावेन नाभावो भाव इष्यते ॥ ७॥

    svareṇa saṃdhayedyogamasvaraṃ bhāvayetparam ।
    asvareṇānubhāvena nābhāvo bhāva iṣyate ॥ 7॥

    तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् ।
    तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म सम्पद्यते ध्रुवम् ॥ ८॥

    tadeva niṣkalaṃ brahma nirvikalpaṃ nirañjanam ।
    tadbrahmāhamiti jñātvā brahma sampadyate dhruvam ॥ 8॥

    निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।
    अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः ॥ ९॥

    nirvikalpamanantaṃ ca hetudṛṣṭāntavarjitam ।
    aprameyamanādiṃ ca yajjñātvā mucyate budhaḥ ॥ 9॥

    न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः ।
    न मुमुक्षुर्न वै मुक्त1 इत्येषा परमार्थता ॥ १०॥

    na nirodho na cotpattirna baddho na ca sādhakaḥ ।
    na mumukṣurna vai mukta2 ityeṣā paramārthatā ॥ 10॥

    एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
    स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ ११॥

    eka evātmā mantavyo jāgratsvapnasuṣuptiṣu ।
    sthānatrayavyatītasya punarjanma na vidyate ॥ 11॥

    एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
    एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १२॥

    eka eva hi bhūtātmā bhūte bhūte vyavasthitaḥ ।
    ekadhā bahudhā caiva dṛśyate jalacandravat ॥ 12॥

    घटसंवृतमाकाशं नीयमानो घटे यथा ।
    घटो नीयेत नाकाशः तद्वज्जीवो नभोपमः ॥ १३॥

    ghaṭasaṃvṛtamākāśaṃ nīyamāno ghaṭe yathā ।
    ghaṭo nīyeta nākāśaḥ tadvajjīvo nabhopamaḥ ॥ 13॥

    घटवद्विविधाकारं भिद्यमानं पुनः पुनः ।
    तद्भेदे न3 च जानाति स जानाति च नित्यशः ॥ १४॥

    ghaṭavadvividhākāraṃ bhidyamānaṃ punaḥ punaḥ ।
    tadbhede na4 ca jānāti sa jānāti ca nityaśaḥ ॥ 14॥

    शब्दमायावृतो नैव तमसा याति पुष्करे ।
    भिन्ने तमसि चैकत्वमेक एवानुपश्यति ॥ १५॥

    śabdamāyāvṛto naiva tamasā yāti puṣkare ।
    bhinne tamasi caikatvameka evānupaśyati ॥ 15॥

    शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् ।
    तद्विद्वानक्षरं ध्यायेद्यदीच्छेच्छान्तिमात्मनः ॥ १६॥

    śabdākṣaraṃ paraṃ brahma tasminkṣīṇe yadakṣaram ।
    tadvidvānakṣaraṃ dhyāyedyadīcchecchāntimātmanaḥ ॥ 16॥

    द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ।
    शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७॥

    dve vidye veditavye tu śabdabrahma paraṃ ca yat ।
    śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati ॥ 17॥

    ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
    पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ १८॥

    granthamabhyasya medhāvī jñānavijñānatatparaḥ ।
    palālamiva dhānyārthī tyajedgranthamaśeṣataḥ ॥ 18॥

    गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।
    क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ १९॥

    gavāmanekavarṇānāṃ kṣīrasyāpyekavarṇatā ।
    kṣīravatpaśyate jñānaṃ liṅginastu gavāṃ yathā ॥ 19॥

    घृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् ।
    सततं मनसि मन्थयितव्यं मनो मन्थानभूतेन ॥ २०॥

    ghṛtamiva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam ।
    satataṃ manasi manthayitavyaṃ mano manthānabhūtena ॥ 20॥

    ज्ञाननेत्रं समाधाय चोद्धरेद्वह्निवत्परम् ।
    निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् ॥ २१॥

    jñānanetraṃ samādhāya coddharedvahnivatparam ।
    niṣkalaṃ niścalaṃ śāntaṃ tadbrahmāhamiti smṛtam ॥ 21॥

    सर्वभूताधिवासं यद्भूतेषु च वसत्यपि ।
    सर्वानुग्राहकत्वेन तदस्म्यहं वासुदेवः ॥ २२॥

    sarvabhūtādhivāsaṃ yadbhūteṣu ca vasatyapi ।
    sarvānugrāhakatvena tadasmyahaṃ vāsudevaḥ ॥ 22॥

    ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ।
    हरिः ॐ ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ।
    hariḥ oṃ ॥

    ॥ इति कृष्ण यजुर्वेदेऽमृतबिन्दूपनिषत् समाप्ता ॥

    ॥ iti kṛṣṇa yajurvede'mṛtabindūpaniṣat samāptā ॥

    Notes:
    1 Variant reading: मुक्तः
    3 Variant reading: तद्भग्नं

    Notes:
    2 Variant reading: muktaḥ
    4 Variant reading: tadbhagnaṃ

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact