English Edition
    Library / Philosophy and Religion

    Paingala Upanishad of Sukla-Yajurveda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    पैङ्गलोपनिषत्

    paiṅgalopaniṣat

    शुक्लयजुर्वेदीय सामान्य उपनिषत् ॥

    śuklayajurvedīya sāmānya upaniṣat ॥

    पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् ।
    परितः कलये रामं परमाक्षरवैभवम् ॥

    paiṅgalopaniṣadvedyaṃ paramānandavigraham ।
    paritaḥ kalaye rāmaṃ paramākṣaravaibhavam ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथ ह पैङ्ग़लो याज्ञवल्क्यमुपसमेत्य
    द्वादशवर्शशुश्रूषापूर्वकं
    परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ । स होवाच
    याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत् ।
    तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं
    सनातनमेकमेवाद्वितीयं ब्रह्म ।
    तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ
    जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी
    गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् । तत्प्रतिबिम्बितं
    यत्तत्साक्षिचैतन्यमासीत् । सा पुनर्विकृतिं प्राप्य
    सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् । तत्प्रतिबिम्बितं
    यत्तदीश्वरचैतन्यमासीत् । स स्वाधीनमायः सर्वज्ञः
    सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति ।
    स्वस्मिन्विलीनं सकलं जगदाविर्भावयति ।
    प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः
    प्राणिकर्मक्षयात्पुनस्तिरोभावयति । तस्मिन्नेवाखिलं विश्वं
    सङ्कोचितपटवद्वर्तते । ईशाधिष्ठितावरणशक्तितो
    रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् । तत्प्रतिबिम्बितं
    यत्तद्धिरण्यगर्भचैतन्यमासीत् । स महत्तत्त्वाभिमानी
    स्पष्टास्पष्टवपुर्भवति ।
    हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा
    स्थूलशक्तिरासीत् । तत्प्रतिबिम्बितं
    यत्तद्विराटचैतन्यमासीत् । स तदभिमानी स्पष्टवपुः
    सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति ।
    तस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः । वायोरग्निः
    । अग्नेरापः । अद्भ्यः पृथिवी । तानि पञ्च तन्मात्राणि
    त्रिगुणानि भवन्ति । स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय
    सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत ।
    सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय
    पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा
    संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि
    तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् । स
    पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा
    भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् । स तेषां
    तुर्यभागेन कर्मेन्द्रियाण्यसृजत् । स तेषां सत्त्वांशं
    चतुर्धा कृत्वा भागत्रयसमष्टितः
    पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् । स तेषां
    सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् । सत्त्वसमष्टित
    इन्द्रियपालकानसृजत् । तानि सृष्टान्यण्डे प्राचिक्षिपत्
    । तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् ।
    तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् ।
    हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् । अण्डस्थानि तानि
    तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः । तानि
    चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि
    समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् । तदा
    जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे । सर्वज्ञेशो
    मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो
    जीवत्वमगमत् ।
    शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् ।
    जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो
    घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन
    परिभ्रमतीति ॥ इति प्रथमोऽध्यायः ॥ १॥

    atha ha paiṅalo yājñavalkyamupasametya
    dvādaśavarśaśuśrūṣāpūrvakaṃ
    paramarahasyakaivalyamanubrūhīti papraccha । sa hovāca
    yājñnavalkyaḥ sadeva somyedamagra āsīt ।
    tannityamuktamavikriyaṃ satyajñānānandaṃ paripūrṇaṃ
    sanātanamekamevādvitīyaṃ brahma ।
    tasminmaruśuktikāsthāṇusphaṭikādau
    jalaraupyapuruṣarekhādivallohitaśuklakṛṣṇaguṇamayī
    guṇasāmyānirvācyā mūlaprakṛtirāsīt । tatpratibimbitaṃ
    yattatsākṣicaitanyamāsīt । sā punarvikṛtiṃ prāpya
    sattvodriktā'vyaktākhyāvaraṇaśaktirāsīt । tatpratibimbitaṃ
    yattadīśvaracaitanyamāsīt । sa svādhīnamāyaḥ sarvajñaḥ
    sṛṣṭisthitilayānāmādikartā jagadaṅkurarūpo bhavati ।
    svasminvilīnaṃ sakalaṃ jagadāvirbhāvayati ।
    prāṇikarmavaśādeṣa paṭo yadvatprasāritaḥ
    prāṇikarmakṣayātpunastirobhāvayati । tasminnevākhilaṃ viśvaṃ
    saṅkocitapaṭavadvartate । īśādhiṣṭhitāvaraṇaśaktito
    rajodriktā mahadākhyā vikṣepaśaktirāsīt । tatpratibimbitaṃ
    yattaddhiraṇyagarbhacaitanyamāsīt । sa mahattattvābhimānī
    spaṣṭāspaṣṭavapurbhavati ।
    hiraṇyagarbhādhiṣṭhitavikṣepaśaktitastamodriktāhaṅkārābhidhā
    sthūlaśaktirāsīt । tatpratibimbitaṃ
    yattadvirāṭacaitanyamāsīt । sa tadabhimānī spaṣṭavapuḥ
    sarvasthūlapālako viṣṇuḥ pradhānapuruṣo bhavati ।
    tasmādātmana ākāśaḥ sambhūtaḥ । ākāśādvāyuḥ । vāyoragniḥ
    । agnerāpaḥ । adbhyaḥ pṛthivī । tāni pañca tanmātrāṇi
    triguṇāni bhavanti । sraṣṭukāmo jagadyonistamoguṇamadhiṣṭhāya
    sūkṣmatanmātrāṇi bhūtāni sthūlīkartuṃ so'kāmayata ।
    sṛṣṭeḥ parimitāni bhūtānyekamekaṃ dvidhā vidhāya
    punaścaturdhā kṛtvā svasvetaradvitīyāṃśaiḥ pañcadhā
    saṃyojya pañcīkṛtabhūtairanantakoṭibrahmāṇḍāni
    tattadaṇḍocitagolakasthūlaśarīrāṇyasṛjat । sa
    pañcabhūtānāṃ rajoṃśāṃścaturdhā kṛtvā
    bhāgatrayātpañcavṛttyātmakaṃ prāṇamasṛjat । sa teṣāṃ
    turyabhāgena karmendriyāṇyasṛjat । sa teṣāṃ sattvāṃśaṃ
    caturdhā kṛtvā bhāgatrayasamaṣṭitaḥ
    pañcakriyāvṛttyātmakamantaḥkaraṇamasṛjat । sa teṣāṃ
    sattvaturīyabhāgena jñānendriyāṇyasṛjat । sattvasamaṣṭita
    indriyapālakānasṛjat । tāni sṛṣṭānyaṇḍe prācikṣipat
    । tadājñayā samaṣṭyaṇḍaṃ vyāpya tānyatiṣṭhan ।
    tadājñayāhaṅkārasamanvito virāṭ sthūlānyarakṣat ।
    hiraṇyagarbhastadājñayā sūkṣmāṇyapālayat । aṇḍasthāni tāni
    tena vinā spandituṃ ceṣṭituṃ vā na śekuḥ । tāni
    cetanīkartuṃ so'kāmayata brahmāṇḍabrahmarandhrāṇi
    samastavyaṣṭimastakānvidārya tadevānuprāviśat । tadā
    jaḍānyapi tāni cetanavatsvakarmāṇi cakrire । sarvajñeśo
    māyāleśasamanvito vyaṣṭidehaṃ praviśya tayā mohito
    jīvatvamagamat ।
    śarīratrayatādātmyātkartṛtvabhoktṛtvatāmagamat ।
    jāgratsvapnasuṣuptimūrcchāmaraṇadharmayukto
    ghaṭīyantravadudvigno jāto mṛta iva kulālacakranyāyena
    paribhramatīti ॥ iti prathamo'dhyāyaḥ ॥ 1॥

    अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां
    सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति । स
    होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं
    जीवेश्वरस्वरूपं विविच्य कथयामीति
    सावधानेनैकाग्रतया श्रूयताम् । ईशः
    पञ्चीकृतमहाभूतलेशानादाय
    व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् ।
    कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः ।
    रक्तमूत्रलालास्वेदादिकमवंशाः ।
    क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः ।
    प्रचारणोत्तारणश्वासादिका वाय्वंशाः । कामक्रोधादयो
    व्योमांशाः । एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं
    बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं
    भवति ॥

    atha paiṅgalo yājñavalkyamuvāca sarvalokānāṃ
    sṛṣṭisthityantakṛdvibhūrīśaḥ kathaṃ jīvatvamagamaditi । sa
    hovāca yājñavalkyaḥ sthūlasūkṣmakāraṇadehodbhavapūrvakaṃ
    jīveśvarasvarūpaṃ vivicya kathayāmīti
    sāvadhānenaikāgratayā śrūyatām । īśaḥ
    pañcīkṛtamahābhūtaleśānādāya
    vyaṣṭisamaṣṭyātmakasthūlaśarīrāṇi yathākramamakarot ।
    kapālacarmāntrāsthimāṃsanakhāni pṛthivyaṃśāḥ ।
    raktamūtralālāsvedādikamavaṃśāḥ ।
    kṣuttṛṣṇoṣṇamohamaithunādyā agnyaṃśāḥ ।
    pracāraṇottāraṇaśvāsādikā vāyvaṃśāḥ । kāmakrodhādayo
    vyomāṃśāḥ । etatsaṅghātaṃ karmaṇi sañcitaṃ tvagādiyuktaṃ
    bālyādyavasthābhimānāspadaṃ bahudopāśrayaṃ sthūlaśarīraṃ
    bhavati ॥

    अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः
    प्राणमसृजत् । प्राणापानव्यानोदानसमानाः प्राणवृत्तयः
    । नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः ।
    हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि ।
    आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् ।
    वाक्पाणिपादपायूपास्थास्तद्वृत्तयः ।
    वचनादानगमनविसर्गानन्दास्तद्विषयाः ॥

    athāpañcīkṛtamahābhūtarajoṃśabhāgatrayasamaṣṭitaḥ
    prāṇamasṛjat । prāṇāpānavyānodānasamānāḥ prāṇavṛttayaḥ
    । nāgakūrmakṛkaradevadattadhanañjayā upaprāṇāḥ ।
    hṛdāsananābhikaṇṭhasarvāṅgāni sthānāni ।
    ākāśādirajoguṇaturīyabhāgena karmendriyamasṛjat ।
    vākpāṇipādapāyūpāsthāstadvṛttayaḥ ।
    vacanādānagamanavisargānandāstadviṣayāḥ ॥

    एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत्
    । अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः ।
    सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः ।
    गलवदननाभिहृदयभ्रूमध्यं स्थानम् ।
    भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् ।
    श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणास्तद्वृत्तयः ।
    शब्दस्पर्शरूपरसगन्धास्तद्विषयाः ।
    दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः । चन्द्रो
    विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः ॥

    evaṃ bhūtasattvāṃśabhāgatrayasamaṣṭito'ntaḥkaraṇamasṛjat
    । antaḥkaraṇamanobuddhicittāhaṅkārāstadvṛttayaḥ ।
    saṅkalpaniścayasmaraṇābhimānānusandhānāstadviṣayāḥ ।
    galavadananābhihṛdayabhrūmadhyaṃ sthānam ।
    bhūtasatvaturīyabhāgena jñānendriyamasṛjat ।
    śrotratvakcakṣurjihvāghrāṇāstadvṛttayaḥ ।
    śabdasparśarūparasagandhāstadviṣayāḥ ।
    digvātārkapraceto'śvivahnīndropendramṛtyukāḥ । candro
    viṣṇuścaturvaktraḥ śambhuśca kāraṇādhipāḥ ॥

    अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च
    कोशाः । अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं
    प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः ।
    तदेव स्थूलशरीरम् । कर्मेन्द्रियैः सह प्राणादिपञ्चकं
    प्राणमयकोशः । ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः ।
    एतत्कोशत्रयं लिङ्गशरीरम् ।
    स्वरूपाज्ञानमानन्दमयकोशः । तत्कारणशरीरम् ॥

    athānnamayaprāṇamayamanomayavijñāmayānandamayāḥ pañca
    kośāḥ । annarasenaiva bhūtvānnarasenābhivṛddhiṃ
    prāpyānnarasamayapṛthivyāṃ yadvilīyate so'nnamayakośaḥ ।
    tadeva sthūlaśarīram । karmendriyaiḥ saha prāṇādipañcakaṃ
    prāṇamayakośaḥ । jñānendriyaiḥ saha buddhirvijñānamayakośaḥ ।
    etatkośatrayaṃ liṅgaśarīram ।
    svarūpājñānamānandamayakośaḥ । tatkāraṇaśarīram ॥

    अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं
    प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं
    कामकर्मतमांस्यष्टपुरम् ॥

    atha jñānendriyapañcakaṃ karmendriyapañcakaṃ
    prāṇādipañcakaṃ viyadādipañcakamantaḥkaraṇacatuṣṭayaṃ
    kāmakarmatamāṃsyaṣṭapuram ॥

    इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय
    विश्वत्वमगमत् । विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको
    जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम
    भवति । ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं
    प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् । तैजसः
    प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति ।
    ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं
    प्रविश्य प्राज्ञत्वमगमत् । प्राज्ञोविच्छिन्नः पारमार्थिकः
    सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति ।
    अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य
    तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः
    नेतरयोर्व्यावहारिकप्रातिभासिकयोः ।
    अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति
    । स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो
    जातो मृत इव स्थितो भवति । अथ
    जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति

    iśājñayā virājo vyaṣṭidehaṃ praviśya buddhimadhiṣṭhāya
    viśvatvamagamat । vijñānātmā cidābhāso viśvo vyāvahāriko
    jāgratsthūladehābhimānī karmabhūriti ca viśvasya nāma
    bhavati । īśājñayā sūtrātmā vyaṣṭisūkṣmaśarīraṃ
    praviśya mana adhiṣṭhāya taijasatvamagamat । taijasaḥ
    prātibhāsikaḥ svapnakalpita iti taijasasya nāma bhavati ।
    īśājñayā māyopādhiravyaktasamanvito vyaṣṭikāraṇaśarīraṃ
    praviśya prājñatvamagamat । prājñovicchinnaḥ pāramārthikaḥ
    suṣuptyabhimānīti prājñasya nāma bhavati ।
    avyaktaleśājñānācchāditapāramārthikajīvasya
    tattvamasyādivākyāni brahmaṇaikatāṃ jaguḥ
    netarayorvyāvahārikaprātibhāsikayoḥ ।
    antaḥkaraṇapratibimbitacaitanyaṃ yattadevāvasthātrayabhāgbhavati
    । sa jāgratsvapnasuṣuptyavasthāḥ prāpya ghaṭīyantravadudvigno
    jāto mṛta iva sthito bhavati । atha
    jāgratsvapnasuṣuptimūrcchāmaraṇādyavasthāḥ pañca bhavanti

    तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः
    शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति ।
    तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य
    कृषिश्रवणाद्यखिलक्रियाकर्ता भवति । तत्तत्फलभुक् च
    भवति । लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते । स
    सार्वभौमवद्व्यवहाराच्छ्रान्त अन्तर्भवनं प्रवेष्टुं
    मार्गमाश्रित्य तिष्ठति । करणोपरमे
    जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं
    स्वप्नावस्था भवति । तत्र विश्व एव
    जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य
    वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं
    स्वयं भुङ्क्ते ॥

    tattaddevatāgrahānvitaiḥ śrotrādijñānendriyaiḥ
    śabdyādyarthaviṣayagrahaṇajñānaṃ jāgradavasthā bhavati ।
    tatra bhrūmadhyaṃ gato jīva āpādamastakaṃ vyāpya
    kṛṣiśravaṇādyakhilakriyākartā bhavati । tattatphalabhuk ca
    bhavati । lokāntaragataḥ karmārjitaphalaṃ sa eva bhuṅkte । sa
    sārvabhaumavadvyavahārācchrānta antarbhavanaṃ praveṣṭuṃ
    mārgamāśritya tiṣṭhati । karaṇoparame
    jāgratsaṃskārotthaprabodhavadgrāhyagrāhakarūpasphuraṇaṃ
    svapnāvasthā bhavati । tatra viśva eva
    jāgradvyavahāralopānnāḍīmadhyaṃ caraṃstaijasatvamavāpya
    vāsanārūpakaṃ jagadvaicitryaṃ svabhāsā bhāsayanyathepsitaṃ
    svayaṃ bhuṅkte ॥

    चित्तैककरणा सुषुप्त्यवस्था भवति ।
    भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा
    गच्छति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य
    श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते ॥

    cittaikakaraṇā suṣuptyavasthā bhavati ।
    bhramaviśrāntaśakuniḥ pakṣau saṃhṛtya nīḍābhimukhaṃ yathā
    gacchati tathā jīvo'pi jāgratsvapnaprapañce vyavahṛtya
    śrānto'jñānaṃ praviśya svānandaṃ bhuṅkte ॥

    अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ्
    आतैः कम्पन्निव मृततुल्या मूर्च्छा भवति ।
    जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्या
    ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी
    मरणावस्था भवति । कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि
    तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित
    अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं
    गच्छति । प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं
    नैव गच्छति । सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते
    नृणां मोक्षेच्छा जायते । तदा सद्गुरुमाश्रित्य
    चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति । अविचारकृतो
    बन्धो विचारान्मोक्षो भवति । तस्मात्सदा विचारयेत् ।
    अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते ।
    तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो
    जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत
    इति ॥ इति द्वितीयोऽध्यायः ॥ २॥

    akasmānmudgaradaṇḍādyaistāḍitavadbhayājñānābhyāmindriyasaṅgh
    ātaiḥ kampanniva mṛtatulyā mūrcchā bhavati ।
    jāgratsvapnasuṣuptimūrcchāvasthānāmanyā
    brahmādistambaparyantaṃ sarvajīvabhayapradā sthūladehavisarjanī
    maraṇāvasthā bhavati । karmendriyāṇi jñānendriyāṇi
    tattadviṣayānprāṇānsaṃhṛtya kāmakarmānvita
    avidyābhūtaveṣṭito jīvo dehāntaraṃ prāpya lokāntaraṃ
    gacchati । prākkarmaphalapākenāvartāntarakīṭavadviśrāntiṃ
    naiva gacchati । satkarmaparipākato bahūnāṃ janmanāmante
    nṛṇāṃ mokṣecchā jāyate । tadā sadgurumāśritya
    cirakālasevayā bandhaṃ mokṣaṃ kaścitprayāti । avicārakṛto
    bandho vicārānmokṣo bhavati । tasmātsadā vicārayet ।
    adhyāropāpavādataḥ svarūpaṃ niścayīkartuṃ śakyate ।
    tasmātsadā vicārayejjagajjīvaparamātmano
    jīvabhāvajagadbhāvabādhe pratyagabhinnaṃ brahmaivāvaśiṣyata
    iti ॥ iti dvitīyo'dhyāyaḥ ॥ 2॥

    अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं
    महावाक्यविवरणमनुब्रूहीति । स होवाच
    याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं
    ब्रह्मास्मीत्यनुसन्धानं कुर्यात् । तत्र पारोक्ष्यशबलः
    सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो
    जगद्योनिस्तत्पदवाच्यो भवति । स
    एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो
    भवति । परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं
    प्रत्यगभिन्नं ब्रह्म । तत्त्वमसीत्यहं ब्रह्मास्मीति
    वाक्यार्थविचारः श्रवणं भवति । एकान्तेन
    श्रवणार्थानुसन्धानं मननं भवति ।
    श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया
    चेतःस्थापनं निदिध्यासनं भवति । ध्यातृध्याने विहाय
    निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति ।
    तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति ।
    ताः स्मरणादनुमीयन्ते । इहानादिसंसारे सञ्चिताः
    कर्मकोटयोऽनेनैव विलयं यान्ति ।
    ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति । ततो
    योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले
    निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे
    समूलोन्मूलिते प्राक्परोक्षमपि
    करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं
    प्रसूयते । तदा जीवन्मुक्तो भवति ॥

    atha hainaṃ paiṅgalaḥ prapaccha yājñavalkyaṃ
    mahāvākyavivaraṇamanubrūhīti । sa hovāca
    yājñavalkyastattvamasi tvaṃ tadasi tvaṃ brahmāsyahaṃ
    brahmāsmītyanusandhānaṃ kuryāt । tatra pārokṣyaśabalaḥ
    sarvajñatvādilakṣaṇo māyopādhiḥ saccidānandalakṣaṇo
    jagadyonistatpadavācyo bhavati । sa
    evāntaḥkaraṇasambhinnabodho'smatpratyayāvalambanastvampadavācyo
    bhavati । parajīvopādhimāyāvidye vihāya tattvaṃpadalakṣyaṃ
    pratyagabhinnaṃ brahma । tattvamasītyahaṃ brahmāsmīti
    vākyārthavicāraḥ śravaṇaṃ bhavati । ekāntena
    śravaṇārthānusandhānaṃ mananaṃ bhavati ।
    śravaṇamanananirvicikitse'rthe vastunyekatānavattayā
    cetaḥsthāpanaṃ nididhyāsanaṃ bhavati । dhyātṛdhyāne vihāya
    nivātasthitadīpavaddhyeyaikagocaraṃ cittaṃ samādhirbhavati ।
    tadānīmātmagocarā vṛttayaḥ samutthitā ajñātā bhavanti ।
    tāḥ smaraṇādanumīyante । ihānādisaṃsāre sañcitāḥ
    karmakoṭayo'nenaiva vilayaṃ yānti ।
    tatobhyāsapāṭavātsahasraśaḥ sadāmṛtadhārā varṣati । tato
    yogavittamāḥ samādhiṃ dharmameghaṃ prāhuḥ । vāsanājāle
    niḥśeṣamamunā pravilāpite karmasañcaye puṇyapāpe
    samūlonmūlite prākparokṣamapi
    karatalāmalakavadvākyamapratibaddhāparokṣasākṣātkāraṃ
    prasūyate । tadā jīvanmukto bhavati ॥

    ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं
    सोऽकामयत । ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च
    कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि
    प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं
    चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य
    भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे
    चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं
    पुरुषे क्रमेण विलीयते । विराद्ड्ढिरण्यगर्भेश्वरा
    उपाधिविलयात्परमात्मनि लीयन्ते ।
    पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः
    कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य
    सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं
    कूटस्थे प्रत्यगात्मनि विलीयते । विश्वतैजसप्राज्ञाः
    स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते । अण्डं ज्ञानाग्निना
    दग्धं कारणैः सह परमात्मनि लीनं भवति । ततो ब्राह्मणः
    समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् । ततो
    मेघापायेंऽशुमानिवात्माविर्भवति । ध्यात्वा
    मध्यस्थमात्मानं कलशान्तरदीपवत् ।
    अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ॥ १॥

    īśaḥ pañcīkṛtabhūtānāmapañcīkaraṇaṃ kartuṃ
    so'kāmayata । brahmāṇḍatadgatalokānkāryarūpāṃśca
    kāraṇatvaṃ prāpayitvā tataḥ sūkṣmāṅgaṃ karmendriyāṇi
    prāṇāṃśca jñānendriyāṇyantaḥkaraṇacatuṣṭayaṃ
    caikīkṛtya sarvāṇi bhautikāni kāraṇe bhūtapañcake saṃyojya
    bhūmiṃ jale jalaṃ vahnau vahniṃ vāyau vāyumākāśe
    cākāśamahaṅkāre cāhaṅkāraṃ mahati mahadavyakte'vyaktaṃ
    puruṣe krameṇa vilīyate । virādḍḍhiraṇyagarbheśvarā
    upādhivilayātparamātmani līyante ।
    pañcīkṛtamahābhūtasambhavakarmasañcitasthūladehaḥ
    karmakṣayātsatkarmaparipākato'pañcīkaraṇaṃ prāpya
    sūkṣmeṇaikībhūtvā kāraṇarūpatvamāsādya tatkāraṇaṃ
    kūṭasthe pratyagātmani vilīyate । viśvataijasaprājñāḥ
    svasvopādhilayātpratyagātmani līyante । aṇḍaṃ jñānāgninā
    dagdhaṃ kāraṇaiḥ saha paramātmani līnaṃ bhavati । tato brāhmaṇaḥ
    samāhito bhūtvā tattvaṃpadaikyameva sadā kuryāt । tato
    meghāpāyeṃ'śumānivātmāvirbhavati । dhyātvā
    madhyasthamātmānaṃ kalaśāntaradīpavat ।
    aṅguṣṭhamātramātmānamadhūmajyotirūpakam ॥ 1॥

    प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् ।
    ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः ॥ २॥

    prakāśayantamantaḥsthaṃ dhyāyetkūṭasthamavyayam ।
    dhyāyannāste muniścaiva cāsupterāmṛtestu yaḥ ॥ 2॥

    जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ।
    जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
    विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३॥

    jīvanmuktaḥ sa vijñeyaḥ sa dhanyaḥ kṛtakṛtyavān ।
    jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
    viśatyadehamuktatvaṃ pavano'spandatāmiva ॥ 3॥

    अशब्दमस्पर्शमरूपमव्ययं
    तथा रसं नित्यमगन्धवच्च यत् ।
    अनाद्यनन्तं महतः परं ध्रुवं
    तदेव शिष्यत्यमलं निरामयम् ॥ ४॥ इति ॥ इति
    तृतीयोऽध्यायः ॥ ३॥

    aśabdamasparśamarūpamavyayaṃ
    tathā rasaṃ nityamagandhavacca yat ।
    anādyanantaṃ mahataḥ paraṃ dhruvaṃ
    tadeva śiṣyatyamalaṃ nirāmayam ॥ 4॥ iti ॥ iti
    tṛtīyo'dhyāyaḥ ॥ 3॥

    अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं ज्ञानिनः किं
    कर्म का च स्थितिरिति । स होवाच याज्ञवल्क्यः ।
    अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति ।
    ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति ।
    आत्मानं रथिनं विद्धि शरीरं रथमेव च । बुद्धिं तु
    सारथिं विद्धि मनः प्रग्रहमेव च ॥ १॥

    atha hainaṃ paiṅgalaḥ prapaccha yājñavalkyaṃ jñāninaḥ kiṃ
    karma kā ca sthitiriti । sa hovāca yājñavalkyaḥ ।
    amānitvādisampanno mumukṣurekaviṃśatikulaṃ tārayati ।
    brahmavinmātreṇa kulamekottaraśataṃ tārayati ।
    ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva ca । buddhiṃ tu
    sārathiṃ viddhi manaḥ pragrahameva ca ॥ 1॥

    इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । जङ्गमानि
    विमानानि हृदयानि मनीषिणः ॥ २॥

    indriyāṇi hayānāhurviṣayāṃsteṣu gocarān । jaṅgamāni
    vimānāni hṛdayāni manīṣiṇaḥ ॥ 2॥

    आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः । ततो नारायणः
    साक्षाद्धृदये सुप्रतिष्ठितः ॥ ३॥

    ātmendriyamanoyuktaṃ bhoktetyāhurmaharṣayaḥ । tato nārāyaṇaḥ
    sākṣāddhṛdaye supratiṣṭhitaḥ ॥ 3॥

    प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति ।
    चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः ॥ ४॥

    prārabdhakarmaparyantamahinirmokavadvyavaharati ।
    candravaccarate dehī sa muktaścāniketanaḥ ॥ 4॥

    तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम् ।
    प्राणानवकीर्य याति कैवल्यम् ॥

    tīrthe śvapacagṛhe vā tanuṃ vihāya yāti kaivalyam ।
    prāṇānavakīrya yāti kaivalyam ॥

    तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत् । पुंसः
    प्रव्रजनं प्रोक्तं नेतराय कदाचन ॥ ५॥

    taṃ paścāddigbaliṃ kuryādathavā khananaṃ caret । puṃsaḥ
    pravrajanaṃ proktaṃ netarāya kadācana ॥ 5॥

    नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया । न
    कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे ॥ ६॥

    nāśaucaṃ nāgnikāryaṃ ca na piṇḍaṃ nodakakriyā । na
    kuryātpārvaṇādīni brahmabhūtāya bhikṣave ॥ 6॥

    दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा ।
    ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया ॥ ७॥

    dagdhasya dahanaṃ nāsti pakvasya pacanaṃ yathā ।
    jñānāgnidagdhadehasya na ca śrāddhaṃ na ca kriyā ॥ 7॥

    यावच्चोपाधिपर्यन्तं तावच्छुश्रूषयेद्गुरुम् ।
    गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् ॥ ८॥

    yāvaccopādhiparyantaṃ tāvacchuśrūṣayedgurum ।
    guruvadgurubhāryāyāṃ tatputreṣu ca vartanam ॥ 8॥

    शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः
    सोऽहमस्मीति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि
    संस्थिते देहे लब्धशान्तिपदं गते तदा
    प्रभामनोबुद्धिशून्यं भवति । अमृतेन तृप्तस्य पयसा किं
    प्रयोजनम् । एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं
    भवति । ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति
    तदस्ति चेन्न स तत्त्वविद्भवति । दूरस्थोऽपि न दूरस्थः
    पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति ।
    हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् । अहमेव
    परं सर्वमिति पश्येत्परं सुखम् ॥ ९॥

    śuddhamānasaḥ śuddhacidrūpaḥ sahiṣṇuḥ so'hamasmi sahiṣṇuḥ
    so'hamasmīti prāpte jñānena vijñāne jñeye paramātmani hṛdi
    saṃsthite dehe labdhaśāntipadaṃ gate tadā
    prabhāmanobuddhiśūnyaṃ bhavati । amṛtena tṛptasya payasā kiṃ
    prayojanam । evaṃ svātmānaṃ jñātvā vedaiḥ prayojanaṃ kiṃ
    bhavati । jñānāmṛtatṛptayogino na kiñcitkartavyamasti
    tadasti cenna sa tattvavidbhavati । dūrastho'pi na dūrasthaḥ
    piṇḍavarjitaḥ piṇḍastho'pi pratyagātmā sarvavyāpī bhavati ।
    hṛdayaṃ nirmalaṃ kṛtvā cintayitvāpyanāmayam । ahameva
    paraṃ sarvamiti paśyetparaṃ sukham ॥ 9॥

    यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
    अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः ॥ १०॥

    yathā jale jalaṃ kṣiptaṃ kṣīre kṣīraṃ ghṛte ghṛtam ।
    aviśeṣo bhavettdvajjivātmaparamātmanoḥ ॥ 10॥

    देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति
    तदा विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् । ततः
    पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् ।
    यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः
    ॥ ११॥

    dehe jñānena dīpite buddhirakhaṇḍākārarūpā yadā bhavati
    tadā vidvānbrahmajñānāgninā karmabandhaṃ nirdahet । tataḥ
    pavitraṃ parameśvarākhyamadvaitarūpaṃ vimalāmbarābham ।
    yathodake toyamanupraviṣṭaṃ tathātmarūpo nirupādhisaṃsthitaḥ
    ॥ 11॥

    आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा ।
    स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति
    चान्तरात्मा ॥ १२॥

    ākāśavatsūkṣmaśarīra ātmā na dṛśyate vāyuvadantarātmā ।
    sa bāhyamabhyantaraniścalātmā jñānolkayāpaśyati
    cāntarātmā ॥ 12॥

    यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना । यथा
    सर्वगतं व्योम तत्रतत्र लयं गतः ॥ १३॥

    yatrayatra mṛto jñānī yena vā kena mṛtyunā । yathā
    sarvagataṃ vyoma tatratatra layaṃ gataḥ ॥ 13॥

    घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः । स गच्छति
    निरालम्बं ज्ञानालोकं समन्ततः ॥ १४॥

    ghaṭākāśamivātmānaṃ vilayaṃ vetti tattvataḥ । sa gacchati
    nirālambaṃ jñānālokaṃ samantataḥ ॥ 14॥

    तपेद्वर्षसहस्राणि एकपादस्थितो नरः । एतस्य ध्यानयोगस्य
    कलां नार्हति षोडशीम् ॥ १५॥

    tapedvarṣasahasrāṇi ekapādasthito naraḥ । etasya dhyānayogasya
    kalāṃ nārhati ṣoḍaśīm ॥ 15॥

    इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्छति । । अपि
    वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति ॥ १६॥

    idaṃ jñānamidaṃ jñeyaṃ tatsarvaṃ jñātumicchati । । api
    varṣasahasrāyuḥ śāstrāntaṃ nādhigacchati ॥ 16॥

    विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम् । विहाय
    शास्त्रजालानि यत्सत्यं तदुपासताम् ॥ १७॥

    vijñeyo'kṣaratanmātro jīvitaṃ vāpi cañcalam । vihāya
    śāstrajālāni yatsatyaṃ tadupāsatām ॥ 17॥

    अनन्तकर्मशौचं च जपो यज्ञस्तथैव च ।
    तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति ॥ १८॥

    anantakarmaśaucaṃ ca japo yajñastathaiva ca ।
    tīrthayātrābhigamanaṃ yāvattattvaṃ na vindati ॥ 18॥

    अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् । द्वे पदे
    बन्धमोक्षाय न ममेति ममेति च ॥ १९॥

    ahaṃ brahmeti niyataṃ mokṣaheturmahātmanām । dve pade
    bandhamokṣāya na mameti mameti ca ॥ 19॥

    ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते । मनसो ह्युन्मनी भावे
    द्वैतं नैवोपलभ्यते ॥ २०॥

    mameti badhyate janturnirmameti vimucyate । manaso hyunmanī bhāve
    dvaitaṃ naivopalabhyate ॥ 20॥

    यदा यात्युन्मनीभावस्तदा तत्परमं पदम् । यत्रयत्र मनो
    याति तत्रतत्र परं पदम् ॥ २१॥

    yadā yātyunmanībhāvastadā tatparamaṃ padam । yatrayatra mano
    yāti tatratatra paraṃ padam ॥ 21॥

    तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् ।
    हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् ॥ २२॥

    tatratatra paraṃ brahma sarvatra samavasthitam ।
    hanyānmuṣṭibhirākāśaṃ kṣudhārtaḥ khaṇḍayettuṣam ॥ 22॥

    नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते । य
    एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति । स वायुपूतो
    भवति । स आदित्यपूतो भवति । स ब्रह्मपूतो भवति । स
    विष्णुपूतो भवति । स रुद्रपूतो भवति । स सर्वेषु
    तीर्थेषु स्नातो भवति । स सर्वेषु वेदेष्वधीतो भवति ।
    स सर्ववेदव्रतचर्यासु चरितो भवति । तेनेतिहासपुराणानां
    रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति ।
    प्रणवानामयुतं जप्तं भवति । दश
    पूर्वान्दशोत्तरान्पुनाति । स पङ्क्तिपावनो भवति । स
    महान्भवति ।
    ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्य
    ः पूतो भवति । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः
    । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः
    समिन्धते । विष्णोर्यत्परमं पदम् ॥ ॐ सत्यमित्युपनिषत्

    nāhaṃ brahmeti jānāti tasya muktirna jāyate । ya
    etadupaniṣadaṃ nityamadhīte so'gnipūto bhavati । sa vāyupūto
    bhavati । sa ādityapūto bhavati । sa brahmapūto bhavati । sa
    viṣṇupūto bhavati । sa rudrapūto bhavati । sa sarveṣu
    tīrtheṣu snāto bhavati । sa sarveṣu vedeṣvadhīto bhavati ।
    sa sarvavedavratacaryāsu carito bhavati । tenetihāsapurāṇānāṃ
    rudrāṇāṃ śatasahasrāṇi japtāni phalāni bhavanti ।
    praṇavānāmayutaṃ japtaṃ bhavati । daśa
    pūrvāndaśottarānpunāti । sa paṅktipāvano bhavati । sa
    mahānbhavati ।
    brahmahatyāsurāpānasvarṇasteyagurutalpagamanatatsaṃyogipātakebhya
    ḥ pūto bhavati । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ
    । divīva cakṣurātatam ॥ tadviprāso vipanyavo jāgṛvāṃsaḥ
    samindhate । viṣṇoryatparamaṃ padam ॥ oṃ satyamityupaniṣat

    ॐ पूर्णामद इति शान्तिः ॥

    oṃ pūrṇāmada iti śāntiḥ ॥

    इति पैङ्गलोपनिष्त्समाप्ता ॥

    iti paiṅgalopaniṣtsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact