English Edition
    Library / Philosophy and Religion

    Brahma Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं
    पिप्पलादमपृच्छत् । दिव्ये ब्रह्मपुरे सम्प्रतिष्टिता
    भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो
    ह्मषे महिमा बभूव क एषः ।
    तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् । प्राणो ह्येष
    आत्मा । आत्मनो महिमा बभुव देवानामायुः स देवानां
    निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं
    शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति
    मघुकरराजानं माक्षिकवदिति । यथा माक्षीकैकेन
    तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो
    यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा
    नाड्यः । सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य
    याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो
    यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः
    शुभाशुभैर्न लिप्यते । यथा कुमारो निष्काम
    आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति ।
    वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते ।
    भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् । यथा
    जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय ।
    यत्परं नापरं त्यजति स जाग्रदभिधियते । यथैवैष
    कपालाष्टकं संनयति । तमेव स्तन इव लम्बते
    वेददेवयोनः । यत्र जाग्रति शुभाशुभं निरुक्तमस्य
    देवस्य स सम्प्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः
    पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति ।
    य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति ॥ १॥

    oṃ śaunako ha vai mahāśālo'ṅgirasaṃ bhagavantaṃ
    pippalādamapṛcchat । divye brahmapure sampratiṣṭitā
    bhavanti kathaṃ sṛjanti kasyaiṣa mahimā babhūva yo
    hmaṣe mahimā babhūva ka eṣaḥ ।
    tasmai sa hovāca brahmavidyaṃ variṣṭhām । prāṇo hyeṣa
    ātmā । ātmano mahimā babhuva devānāmāyuḥ sa devānāṃ
    nidhanamanidhanaṃ divye brahmapure virajaṃ niṣkalaṃ
    śubhramakṣaraṃ yadbrahma vibhāti sa niyacchati
    maghukararājānaṃ mākṣikavaditi । yathā mākṣīkaikena
    tantunā jālaṃ vakṣipati tenāpakarṣati tathaivaiṣa prāṇo
    yadā yāti saṃsṛṣṭamākṛṣya । prāṇadevatāstāḥ sarvā
    nāḍyaḥ । suṣvape śyenākāśavadyathā khaṃ śyenamāśritya
    yāti svamālayamevaṃ suṣupto brūte yathaivaiṣa devadatto
    yaṣṭyā'pi tāḍyamāno na yatyevamiṣṭāpūrtaiḥ
    śubhāśubhairna lipyate । yathā kumāro niṣkāma
    ānandamupayāti tathaivaiṣa devadattaḥ svapna ānandamabhiyāti ।
    veda eva paraṃ jyotiḥ jyotiṣkāmo jyotirānandayate ।
    bhūyastenaiva svapnāya gacchati jalaukāvat । yathā
    jalaukā'gramagraṃ nayatyātmānaṃ nayati paraṃ saṃdhaya ।
    yatparaṃ nāparaṃ tyajati sa jāgradabhidhiyate । yathaivaiṣa
    kapālāṣṭakaṃ saṃnayati । tameva stana iva lambate
    vedadevayonaḥ । yatra jāgrati śubhāśubhaṃ niruktamasya
    devasya sa samprasāro'ntharyāmī khagaḥ karkaṭakaḥ puṣkaraḥ
    puruṣaḥ grāṇo hiṃsā parāparaṃ brahma ātmā devatā vedayati ।
    ya evaṃ veda sa paraṃ brahma dhaṃ kṣetrajñamupaiti ॥ 1॥

    अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति
    नाभिर्हृदयं कण्ठं भूर्धेति । तत्र चतुष्पादं
    ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति ।
    जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं
    परमाक्षरं आदित्यश्च विष्णुश्चेश्वरश्च स पुरुषः
    स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषं मध्ये
    यत्परं ब्रह्म विभाति । स्वयममनस्कमश्रोत्रमपाणिपादं
    ज्योतिर्वर्जितं न तत्र लोका न लोका वेदा न वेदा देवा न
    देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुष न
    स्नुष चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न
    श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव
    परं ब्रह्म विभाति । हृद्याकाशे तद्विज्ञानमाकाशं
    तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं
    संचरति वचरति यस्मिन्निदं सर्वमोतं प्रोतं । सं
    विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः पितर रिशते
    प्रतिबुद्धः सर्वविदिति ॥ २॥

    athāsya puruṣasya catvāri sthānāni bhavanti
    nābhirhṛdayaṃ kaṇṭhaṃ bhūrdheti । tatra catuṣpādaṃ
    brahma vibhāti । jāgaritaṃ svapnaṃ suṣuptaṃ turīyamiti ।
    jāgarite brahmā svapne viṣṇuḥ suṣuptau rudrasturīyaṃ
    paramākṣaraṃ ādityaśca viṣṇuśceśvaraśca sa puruṣaḥ
    sa prāṇaḥ sa jīvaḥ so'gniḥ seśvaraśca jāgratteṣaṃ madhye
    yatparaṃ brahma vibhāti । svayamamanaskamaśrotramapāṇipādaṃ
    jyotirvarjitaṃ na tatra lokā na lokā vedā na vedā devā na
    devā yajñā na yajña mātā na mātā pitā na pitā snuṣa na
    snuṣa cāṇḍālo na cāṇḍālaḥ pailkaso na pailkasaḥ śramaṇo na
    śramaṇaḥ paśavo na paśavastāpaso na tāpasa ityekameva
    paraṃ brahma vibhāti । hṛdyākāśe tadvijñānamākāśaṃ
    tatsuṣiramākāśaṃ tadvedyaṃ hṛdyākāśaṃ yasminnidaṃ
    saṃcarati vacarati yasminnidaṃ sarvamotaṃ protaṃ । saṃ
    vibhoḥ prajā jñāyeran । na tatra devā ṛṣayaḥ pitara riśate
    pratibuddhaḥ sarvaviditi ॥ 2॥

    हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ।
    हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥

    hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ ।
    hṛdi prāṇaśca jyotiśca trivṛtsūtraṃ ca yanmahat ॥

    हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं
    प्रजापतेर्यत्सहजं पुरस्तात् ।
    आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥

    hṛdi caitanye tiṣṭhati yajñopavītaṃ paramaṃ pavitraṃ
    prajāpateryatsahajaṃ purastāt ।
    āyuṣyamagrapaṃ pratimuñca śubhraṃ yajñopavītaṃ balamastu tejaḥ ॥

    सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः ।
    यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥

    saśikhaṃ vapanaṃ kṛtvā bahiḥsūtraṃ tyajedbudhaḥ ।
    yadakṣaraṃ paraṃ brahma tatsūtramiti dhārayet ॥

    सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् ।
    तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥

    sūcanātsūtramityāhuḥ sūtraṃ nāma paraṃ padam ।
    tatsūtraṃ viditaṃ yena sa vipro vedapāragaḥ ॥

    तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।
    तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥

    tena sarvamidaṃ protaṃ sūtre maṇigaṇā iva ।
    tatsūtraṃ dhārayedyogī yogavittattvadarśivān ॥

    बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः ।
    ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ॥

    bahiḥsūtraṃ tyajedvidvānyogamuttamamāsthitaḥ ।
    brahmabhāvamayaṃ sūtraṃ dhārayedyaḥ sa cetanaḥ ॥

    धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् ।
    सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥

    dhāraṇāttasya sūtrasya nocchiṣṭho nāśucirbhavet ।
    sūtramantargataṃ yeṣāṃ jñānayajñopavītinām ॥

    ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः ।
    ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥

    te cai sūtravido loke te ca yajñopavītinaḥ ।
    jñānaśikhino jñānaniṣṭhā jñānayajñopavītihaḥ ॥

    ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् ।
    अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥

    jñānameva paraṃ teṣāṃ pavitraṃ jñānamuttamam ।
    agneriva śikhā nānyā yasya jñānamayī śikhā ॥

    स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥ ३॥

    sa śikhītyucyate vidvānitare keśadhāriṇaḥ ॥ 3॥

    कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः ।
    तैः संधार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥

    karmaṇyadhikṛtā ye tu vaidike brāhmaṇādayaḥ ।
    taiḥ saṃdhāryamida sūtraṃ kriyāṅgaṃ taddhi vai smṛtam ॥

    शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् ।
    ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥

    śikhā jñānamayī yasya upavītaṃ ca tanmayam ।
    brāhmaṇyaṃ sakalaṃ tasya iti brahmavido viduḥ ॥

    इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् ।
    स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥

    idaṃ yajñopavītaṃ tu pavitraṃ yatparāyaṇam ।
    sa vidvānyajñopavītī syātsa yajñaḥ sa ca yajñavit ॥

    एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
    कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥

    eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā ।
    karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca ॥

    एको मनीषी निष्कियाणां बहूनामेकं सन्तं बहुधा यः करोति ।
    तमात्मानं येऽनुपष्यन्ति धीरास्तेषं शान्तिः शाश्वती नेतरेषाम् ॥

    eko manīṣī niṣkiyāṇāṃ bahūnāmekaṃ santaṃ bahudhā yaḥ karoti ।
    tamātmānaṃ ye'nupaṣyanti dhīrāsteṣaṃ śāntiḥ śāśvatī netareṣām ॥

    आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
    ध्याननोर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥

    ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
    dhyānanormathanābhyāsāddevaṃ paśyennigūḍhavat ॥

    तिलेषु तैलं दधिनीव सर्पिरापः स्त्रोतःस्वरणीषु चान्निः ।
    एवमात्माऽऽत्मनि गृह्मतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥

    tileṣu tailaṃ dadhinīva sarpirāpaḥ strotaḥsvaraṇīṣu cānniḥ ।
    evamātmā''tmani gṛhmate'sau satyenainaṃ tapasā yo'nupaśyati ॥

    ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि ।
    जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥

    ūrṇanābhiryathā tantūnsṛjate saṃharatyapi ।
    jāgratsvapne tathā jīvo gacchatyāgacchate punaḥ ॥

    पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् ।
    हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ॥

    padmakośapratīkāśaṃ suṣiraṃ cāpyadhomukham ।
    hṛdayaṃ tadvijānīyādviśvasyā''yatanaṃ mahat ॥

    नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिषेत् ।
    सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥

    netrasthaṃ jāgrataṃ vidyātkaṇṭhe svapnaṃ vinirdiṣet ।
    suṣuptaṃ hṛdayasthaṃ tu turīyaṃ mūrdhni saṃsthitam ॥

    यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि ।
    तेन संध्या ध्यानमेव तस्मात्सन्ध्याभिवन्दनम् ॥

    yadātmā prajñayā''tmānaṃ saṃdhatte paramātmani ।
    tena saṃdhyā dhyānameva tasmātsandhyābhivandanam ॥

    निरोदकाध्यानसंध्या वाक्कायक्लेशवर्जिता ।
    संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥

    nirodakādhyānasaṃdhyā vākkāyakleśavarjitā ।
    saṃdhinī sarvabhūtānāṃ sā saṃdhyā hyekadaṇḍinām ॥

    यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
    आन्नन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥

    yato vāco nivartante aprāpya manasā saha ।
    ānnandametajjīvasya yaṃ jñātvā mucyate budhaḥ ॥

    सर्वव्यापिनमात्मानं क्षीरे सर्प्रिवार्पितम् ।
    आत्मातपोमूलं तद्ब्रह्मोपनिषत्परम् ।
    सर्वात्मैकत्वरीपेण तद्ब्रह्मोपनिषत्परमिति ॥ ४॥

    sarvavyāpinamātmānaṃ kṣīre sarprivārpitam ।
    ātmātapomūlaṃ tadbrahmopaniṣatparam ।
    sarvātmaikatvarīpeṇa tadbrahmopaniṣatparamiti ॥ 4॥

    इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥

    ityatharvavede brahmopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact