English Edition
    Library / Philosophy and Religion

    Atmabodha Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ आत्मबोधोपनिषत् ॥

    ॥ ātmabodhopaniṣat ॥

    श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् ।
    स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ॥

    śrīmannārāyaṇākāramaṣṭākṣaramahāśayam ।
    svamātrānubhavātsiddhamātmabodhaṃ hariṃ bhaje ॥

    ॐ वाङ्मे मनसीति शान्तिः ॥

    oṃ vāṅme manasīti śāntiḥ ॥

    ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार
    मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति । यमुक्त्वा मुच्यते
    योगी जन्मसंसारबन्धनात् । ॐ नमो नारायणाय
    शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति
    मन्त्रोपासको वैकुण्ठभवनं गमिष्यति । अथ यदिदं
    ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं
    दीपवत्प्रकाशम् ॥

    oṃ pratyagānandaṃ brahmapuruṣaṃ praṇavasvarūpaṃ akāra ukāra
    makāra iti tryakṣaraṃ praṇavaṃ tadetadomiti । yamuktvā mucyate
    yogī janmasaṃsārabandhanāt । oṃ namo nārāyaṇāya
    śaṅkhacakragadādharāya tasmāt oṃ namo nārāyaṇāyeti
    mantropāsako vaikuṇṭhabhavanaṃ gamiṣyati । atha yadidaṃ
    brahmapuraṃ puṇḍarīkaṃ tasmāttaḍitābhamātraṃ
    dīpavatprakāśam ॥

    ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
    ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥

    brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ ।
    brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyutaḥ ॥

    सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं
    ब्रह्मोम् । शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति ।
    द्वैताद्वैतमभयं भवति । मृत्योः स मृत्युमाप्नोति य इह
    नानेव पश्यति । हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने
    प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा
    प्रज्ञानं ब्रह्म । स एतेन
    प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके
    सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् ।
    यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् । तस्मिन्मां देहि
    स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च
    गच्छत्यों नमः ॥ १॥

    sarvabhūtasthamekaṃ nārāyaṇaṃ kāraṇapuruṣamakāraṇaṃ paraṃ
    brahmom । śokamohavinirmukto viṣṇuṃ dhyāyanna sīdati ।
    dvaitādvaitamabhayaṃ bhavati । mṛtyoḥ sa mṛtyumāpnoti ya iha
    nāneva paśyati । hṛtpadmamadhye sarvaṃ yattatprajñāne
    pratiṣṭhitam । prajñānetro lokaḥ prajñā pratiṣṭhā
    prajñānaṃ brahma । sa etena
    prajñenātmanāsmāllokādutkramyāmuṣminsvarge loke
    sarvānkāmānāptvā'mṛtaḥ samabhavadamṛtaḥ samabhavat ।
    yatra jyotirajasraṃ yasmiṃlloke'bhyarhitam । tasminmāṃ dehi
    svamānamṛte loke akṣate acyute loke akṣate amṛtatvaṃ ca
    gacchatyoṃ namaḥ ॥ 1॥

    प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् ।
    अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् ॥ १॥

    pragalitanijamāyo'haṃ nistuladṛśirūpavastumātro'ham ।
    astamitāhanto'haṃ pragalitajagadīśajīvabhedo'ham ॥ 1॥

    प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् ।
    समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् ॥ २॥

    pratyagabhinnaparo'haṃ vidhvastāśeṣavidhiniṣedho'ham ।
    samudastāśramito'haṃ pravitatasukhapūrṇasaṃvidevāham ॥ 2॥

    साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् ।
    अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् ॥ ३॥

    sākṣyahamanapekṣo'haṃ nijamahimni saṃsthito'hamacalo'ham ।
    ajaro'hamavyayo'haṃ pakṣavipakṣādibhedavidhuro'ham ॥ 3॥

    अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् ।
    सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् ॥ ४॥

    avabodhaikaraso'haṃ mokṣānandaikasindhurevāham ।
    sūkṣmo'hamakṣaro'haṃ vigalitaguṇajālakevalātmā'ham ॥ 4॥

    निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् ।
    कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् ॥ ५॥

    nistraiguṇyapado'haṃ kukṣisthānekalokakalano'ham ।
    kūṭasthacetano'haṃ niṣkriyadhāmāhamapratarkyo'ham ॥ 5॥

    एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् ।
    निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् ॥ ६॥

    eko'hamavikalo'haṃ nirmalanirvāṇamūrtirevāham ।
    niravayo'hamajo'haṃ kevalasanmātrasārabhūto'ham ॥ 6॥

    निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् ।
    विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् ॥ ७॥

    niravadhinijabodho'haṃ śubhatarabhāvo'hamaprabhedyo'ham ।
    vibhurahamanavadyo'haṃ niravadhiniḥsīmatattvamātro'ham ॥ 7॥

    वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् ।
    परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् ॥ ८॥

    vedyo'hamagamāstairārādhyo'haṃ sakalabhuvanahṛdyo'ham ।
    paramānandaghano'ham paramānandaikabhūmarūpo'ham ॥ 8॥

    शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् ।
    शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् ॥ ९॥

    śuddho'hamadvayo'haṃ santatabhāvo'hamādiśūnyo'ham ।
    śamitāntatritayo'haṃ baddho mukto'hamadbhutātmāham ॥ 9॥

    शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् ।
    शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् ॥ १०॥

    śuddho'hamāntaro'haṃ śāśvatavijñānasamarasātmāham ।
    śodhitaparatattvo'haṃ bodhānandaikamūrtirevāham ॥ 10॥

    विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् ।
    तथापि बन्धमोक्षादिव्यवहारः प्रतीयते ॥ ११॥

    vivekayuktibuddhyāhaṃ jānāmyātmānamadvayam ।
    tathāpi bandhamokṣādivyavahāraḥ pratīyate ॥ 11॥

    निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा ।
    सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् ।
    प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि ॥ १२॥

    nivṛtto'pi prapañco me satyavadbhāti sarvadā ।
    sarpādau rajjusatteva brahmasattaiva kevalam ।
    prapañcādhārarūpeṇa vartate'to jaganna hi ॥ 12॥

    यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा ।
    अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् ॥ १३॥

    yathekṣurasasaṃvyāptā śarkarā vartate tathā ।
    advayabrahmarūpeṇa vyāpto'haṃ vai jagattrayam ॥ 13॥

    ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः ।
    बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा ॥ १४॥

    brahmādikīṭaparyantāḥ prāṇino mayi kalpitāḥ ।
    budbudādivikārāntastaraṅgaḥ sāgare yathā ॥ 14॥

    तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा ।
    विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः ॥ १५॥

    taraṅgasthaṃ dravaṃ sindhurna vāñchati yathā tathā ।
    viṣayānandavāñchā me mā bhūdānandarūpataḥ ॥ 15॥

    दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम ।
    ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् ॥ १६॥

    dāridryāśā yathā nāsti sampannasya tathā mama ।
    brahmānande nimagnasya viṣayāśā na tadbhavet ॥ 16॥

    विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति बुद्धिमान् ।
    आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् ॥ १७॥

    viṣaṃ dṛṣṭvā'mṛtaṃ dṛṣṭvā viṣaṃ tyajati buddhimān ।
    ātmānamapi dṛṣṭvāhamanātmānaṃ tyajāmyaham ॥ 17॥

    घटावभासको भानुर्घटनाशे न नश्यति ।
    देहावभासकः साक्षी देहनाशे न नश्यति ॥ १८॥

    ghaṭāvabhāsako bhānurghaṭanāśe na naśyati ।
    dehāvabhāsakaḥ sākṣī dehanāśe na naśyati ॥ 18॥

    न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः ।
    मायामात्रविकासत्वान्मायातीतोऽहमद्वयः ॥ १९॥

    na me bandho na me muktirna me śāstraṃ na me guruḥ ।
    māyāmātravikāsatvānmāyātīto'hamadvayaḥ ॥ 19॥

    प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः ।
    आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् ॥ २०॥

    prāṇāścalantu taddharmaiḥ kāmairvā hanyatāṃ manaḥ ।
    ānandabuddhipūrṇasya mama duḥkhaṃ kathaṃ bhavet ॥ 20॥

    आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् ।
    कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् ॥ २१॥

    ātmānamañjasā vedmi kvāpyajñānaṃ palāyitam ।
    kartṛtvamadya me naṣṭaṃ kartavyaṃ vāpi na kvacit ॥ 21॥

    ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः ।
    स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि ॥ २२॥

    brāhmaṇyaṃ kulagotre ca nāmasaundaryajātayaḥ ।
    sthūladehagatā ete sthūlādbhinnasya me nahi ॥ 22॥

    क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः ।
    लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि ॥ २३॥

    kṣutpipāsāndhyabādhiryakāmakrodhādayo'khilāḥ ।
    liṅgadehagatā ete hyaliṅgasya na santi hi ॥ 23॥

    जडत्वप्रियमोदत्वधर्माः कारणदेहगाः ।
    न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः ॥ २४॥

    jaḍatvapriyamodatvadharmāḥ kāraṇadehagāḥ ।
    na santi mama nityasya nirvikārasvarūpiṇaḥ ॥ 24॥

    उलूकस्य यथा भानुरन्धकारः प्रतीयते ।
    स्वप्रकाशे परानन्दे तमो मूढस्य जायते ॥ २५॥

    ulūkasya yathā bhānurandhakāraḥ pratīyate ।
    svaprakāśe parānande tamo mūḍhasya jāyate ॥ 25॥

    चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते ।
    तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते ॥ २६॥

    cakṣurdṛṣṭinirodhe'bhraiḥ sūryo nāstīti manyate ।
    tathā'jñānāvṛto dehī brahma nāstīti manyate ॥ 26॥

    यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते ।
    न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः ॥ २७॥

    yathāmṛtaṃ viṣādbhinnaṃ viṣadoṣairna lipyate ।
    na spṛśāmi jaḍādbhinno jaḍadoṣānprakāśataḥ ॥ 27॥

    स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः ।
    स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः ॥ २८॥

    svalpāpi dīpakaṇikā bahulaṃ nāśayettamaḥ ।
    svalpo'pi bodho nibiḍe bahulaṃ nāśayettamaḥ ॥ 28॥

    कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि ।
    अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः ॥ २९॥

    kālatraye yathā sarpo rajjau nāsti tathā mayi ।
    ahaṅkārādidehāntaṃ jagannāstyahamadvayaḥ ॥ 29॥

    चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम ।
    आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् ॥ ३०॥

    cidrūpatvānna me jāḍyaṃ satyatvānnānṛtaṃ mama ।
    ānandatvānna me duḥkhamajñānādbhāti satyavat ॥ 30॥

    आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न स पुनरावर्तते न
    स पुनरावर्तत इत्युपनिषत् ॥

    ātmaprabodhopaniṣadaṃ muhūrtamupāsitvā na sa punarāvartate na
    sa punarāvartata ityupaniṣat ॥

    ॐ वाङ्मे मनसीति शान्तिः ॥

    oṃ vāṅme manasīti śāntiḥ ॥

    इति आत्मबोधोपनिषत्समाप्ता ॥

    iti ātmabodhopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact