English Edition
    Library / Philosophy and Religion

    Nadabindu Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ नादबिन्दूपनिषत् ॥
    (ऋग्वेदीय योगोपनिषत्)

    ॥ nādabindūpaniṣat ॥
    (ṛgvedīya yogopaniṣat)

    वैराजात्मोपासनया सञ्जातज्ञानवह्निना ।
    दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ॥

    vairājātmopāsanayā sañjātajñānavahninā ।
    dagdhvā karmatrayaṃ yogī yatpadaṃ yāti tadbhaje ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्टितम् ।
    आविरावीर्म एधि । वेदस्य मा आणीस्थः ।श्रुतं मे मा
    प्रहासीः ।
    अनेनाधीतेनाहोरात्रान्सन्दधामि ।
    ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
    तन्मामवतु । तद्वक्तारमवतु ।
    अवतु मामवतु वक्तारम् ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ vāṅme manasi pratiṣṭhitā । mano me vāci pratiṣṭitam ।
    āvirāvīrma edhi । vedasya mā āṇīsthaḥ ।śrutaṃ me mā
    prahāsīḥ ।
    anenādhītenāhorātrānsandadhāmi ।
    ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi ।
    tanmāmavatu । tadvaktāramavatu ।
    avatu māmavatu vaktāram ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः ।
    मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् ॥ १॥

    oṃ akāro dakṣiṇaḥ pakṣa ukārastūttaraḥ smṛtaḥ ।
    makāraṃ pucchamityāhurardhamātrā tu mastakam ॥ 1॥

    पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते ।
    धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः ॥ २॥

    pādādikaṃ guṇāstasya śarīraṃ tattvamucyate ।
    dharmo'sya dakṣiṇaścakṣuradharmo yo'paraḥ smṛtaḥ ॥ 2॥

    भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि ।
    सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् ॥ ३॥

    bhūrlokaḥ pādayostasya bhuvarlokastu jānuni ।
    suvarlokaḥ kaṭīdeśe nābhideśe maharjagat ॥ 3॥

    जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः ।
    भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ४॥

    janolokastu hṛddeśe kaṇṭhe lokastapastataḥ ।
    bhruvorlalāṭamadhye tu satyaloko vyavasthitaḥ ॥ 4॥

    सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः ।
    एवमेतां समारूढो हंसयोगविचक्षणः ॥ ५॥

    sahasrārṇamatīvātra mantra eṣa pradarśitaḥ ।
    evametāṃ samārūḍho haṃsayogavicakṣaṇaḥ ॥ 5॥

    न भिद्यते कर्मचारैः पापकोटिशतैरपि ।
    आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा ॥ ६॥

    na bhidyate karmacāraiḥ pāpakoṭiśatairapi ।
    āgneyī prathamā mātrā vāyavyeṣā tathāparā ॥ 6॥

    भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा ।
    परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥ ७॥

    bhānumaṇḍalasaṃkāśā bhavenmātrā tathottarā ।
    paramā cārdhamātrā yā vāruṇīṃ tāṃ vidurbudhāḥ ॥ 7॥

    कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः ।
    एष ओङ्कार आख्यातो धारणाभिर्निबोधत ॥ ८॥

    kālatraye'pi yatremā mātrā nūnaṃ pratiṣṭhitāḥ ।
    eṣa oṅkāra ākhyāto dhāraṇābhirnibodhata ॥ 8॥

    घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा ।
    पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी ॥ ९॥

    ghoṣiṇī prathamā mātrā vidyunmātrā tathā'parā ।
    pataṅginī tṛtīyā syāccaturthī vāyuveginī ॥ 9॥

    पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते ।
    सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च ॥ १०॥

    pañcamī nāmadheyā tu ṣaṣṭhī caindryabhidhīyate ।
    saptamī vaiṣṇavī nāma aṣṭamī śāṅkarīti ca ॥ 10॥

    नवमी महती नाम धृतिस्तु दशमी मता ।
    एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा ॥ ११॥

    navamī mahatī nāma dhṛtistu daśamī matā ।
    ekādaśī bhavennārī brāhmī tu dvādaśī parā ॥ 11॥

    प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते ।
    भरते वर्षराजासौ सार्वभौमः प्रजायते ॥ १२॥

    prathamāyāṃ tu mātrāyāṃ yadi prāṇairviyujyate ।
    bharate varṣarājāsau sārvabhaumaḥ prajāyate ॥ 12॥

    द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् ।
    विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका ॥ १३॥

    dvitīyāyāṃ samutkrānto bhavedyakṣo mahātmavān ।
    vidyādharastṛtīyāyāṃ gāndharvastu caturthikā ॥ 13॥

    पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते ।
    उषितः सह देवत्वं सोमलोके महीयते ॥ १४॥

    pañcamyāmatha mātrāyāṃ yadi prāṇairviyujyate ।
    uṣitaḥ saha devatvaṃ somaloke mahīyate ॥ 14॥

    षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् ।
    अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ १५॥

    ṣaṣṭhyāmindrasya sāyujyaṃ saptamyāṃ vaiṣṇavaṃ padam ।
    aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā ॥ 15॥

    नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् ।
    एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ १६॥

    navamyāṃ tu maharlokaṃ daśamyāṃ tu janaṃ vrajet ।
    ekādaśyāṃ tapolokaṃ dvādaśyāṃ brahma śāśvatam ॥ 16॥

    ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् ।
    सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ १७॥

    tataḥ parataraṃ śuddhaṃ vyāpakaṃ nirmalaṃ śivam ।
    sadoditaṃ paraṃ brahma jyotiṣāmudayo yataḥ ॥ 17॥

    अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ।
    अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् ॥ १८॥

    atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet ।
    anūpamaṃ śivaṃ śāntaṃ yogayuktaṃ sadā viśet ॥ 18॥

    तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् ।
    संस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥ १९॥

    tadyuktastanmayo jantuḥ śanairmuñcetkalevaram ।
    saṃsthito yogacāreṇa sarvasaṅgavivarjitaḥ ॥ 19॥

    ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः ।
    तेनैव ब्रह्मभावेन परमानन्दमश्नुते ॥ २०॥

    tato vilīnapāśo'sau vimalaḥ kamalāprabhuḥ ।
    tenaiva brahmabhāvena paramānandamaśnute ॥ 20॥

    आत्मानं सततं ज्ञात्वा कालं नय महामते ।
    प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि ॥ २१॥

    ātmānaṃ satataṃ jñātvā kālaṃ naya mahāmate ।
    prārabdhamakhilaṃ bhuñjannodvegaṃ kartumarhasi ॥ 21॥

    उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति ।
    तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥ २२॥

    utpanne tattvavijñāne prārabdhaṃ naiva muñcati ।
    tattvajñānodayādūrdhvaṃ prārabdhaṃ naiva vidyate ॥ 22॥

    देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः ।
    कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् ॥ २३॥

    dehādīnāmasattvāttu yathā svapno vibodhataḥ ।
    karma janmāntarīyaṃ yatprārabdhamiti kīrtitam ॥ 23॥

    तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् ।
    स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः ॥ २४॥

    tattu janmāntarābhāvātpuṃso naivāsti karhicit ।
    svapnadeho yathādhyastastathaivāyaṃ hi dehakaḥ ॥ 24॥

    अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः ।
    उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति ॥ २५॥

    adhyastasya kuto janma janmābhāve kutaḥ sthitiḥ ।
    upādānaṃ prapañcasya mṛdbhāṇḍasyeva paśyati ॥ 25॥

    अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता ।
    यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात् ॥ २६॥

    ajñānaṃ ceti vedāntaistasminnaṣṭe kva viśvatā ।
    yathā rajjuaṃ parityajya sarpaṃ gṛhṇāti vai bhramāt ॥ 26॥

    तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः ।
    रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति ॥ २७॥

    tadvatsatyamavijñāya jagatpaśyati mūḍhadhīḥ ।
    rajjukhaṇḍe parijñāte sarparūpaṃ na tiṣṭhati ॥ 27॥

    अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते ।
    देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः ॥ २८॥

    adhiṣṭhāne tathā jñāte prapañce śūnyatāṃ gate ।
    dehasyāpi prapañcatvātprārabdhāvasthitiḥ kṛtaḥ ॥ 28॥

    अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते ।
    ततः कालवशादेव प्रारब्धे तु क्षयं गते ॥ २९॥

    ajñānajanabodhārthaṃ prārabdhamiti cocyate ।
    tataḥ kālavaśādeva prārabdhe tu kṣayaṃ gate ॥ 29॥

    ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः ।
    स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव ॥ ३०॥

    brahmapraṇavasandhānaṃ nādo jyotirmayaḥ śivaḥ ।
    svayamāvirbhavedātmā meghāpāyeṃ'śumāniva ॥ 30॥

    सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् ।
    शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा ॥ ३१॥

    siddhāsane sthito yogī mudrāṃ sandhāya vaiṣṇavīm ।
    śṛṇuyāddakṣiṇe karṇe nādamantargataṃ sadā ॥ 31॥

    अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् ।
    पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् ॥ ३२॥

    abhyasyamāno nādo'yaṃ bāhyamāvṛṇute dhvanim ।
    pakṣādvipakṣamakhilaṃ jitvā turyapadaṃ vrajet ॥ 32॥

    श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् ।
    वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ॥ ३३॥

    śrūyate prathamābhyāse nādo nānāvidho mahān ।
    vardhamānastathābhyāse śrūyate sūkṣmasūkṣmataḥ ॥ 33॥

    आदौ जलधिमूतभेरीनिर्झरसम्भवः ।
    मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा ॥ ३४॥

    ādau jaladhimūtabherīnirjharasambhavaḥ ।
    madhye mardalaśabdābho ghaṇṭākāhalajastathā ॥ 34॥

    अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः ।
    इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥ ३५॥

    ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanaḥ ।
    iti nānāvidhā nādāḥ śrūyante sūkṣmasūkṣmataḥ ॥ 35॥

    महति श्रूयमाणे तु महाभेर्यादिकध्वनौ ।
    तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् ॥ ३६॥

    mahati śrūyamāṇe tu mahābheryādikadhvanau ।
    tatra sūkṣmaṃ sūkṣmataraṃ nādameva parāmṛśet ॥ 36॥

    घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने ।
    रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् ॥ ३७॥

    ghanamutsṛjya vā sūkṣme sūkṣmamutsṛjya vā ghane ।
    ramamāṇamapi kṣiptaṃ mano nānyatra cālayet ॥ 37॥

    यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
    तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते ॥ ३८॥

    yatra kutrāpi vā nāde lagati prathamaṃ manaḥ ।
    tatra tatra sthirībhūtvā tena sārdhaṃ vilīyate ॥ 38॥

    विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः ।
    एकीभूयाथ सहसा चिदाकाशे विलीयते ॥ ३९॥

    vismṛtya sakalaṃ bāhyaṃ nāde dugdhāmbuvanmanaḥ ।
    ekībhūyātha sahasā cidākāśe vilīyate ॥ 39॥

    उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी ।
    उन्मनीकारकं सद्यो नादमेवावधारयेत् ॥ ४०॥

    udāsīnastato bhūtvā sadābhyāsena saṃyamī ।
    unmanīkārakaṃ sadyo nādamevāvadhārayet ॥ 40॥

    सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः ।
    नादमेवानुसंदध्यान्नादे चित्तं विलीयते ॥ ४१॥

    sarvacintāṃ samutsṛjya sarvaceṣṭāvivarjitaḥ ।
    nādamevānusaṃdadhyānnāde cittaṃ vilīyate ॥ 41॥

    मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा ।
    नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति ॥ ४२॥

    makarandaṃ pibanbhṛṅgo gandhānnāpekṣate tathā ।
    nādāsaktaṃ sadā cittaṃ viṣayaṃ na hi kāṅkṣati ॥ 42॥

    बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः ।
    नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः ॥ ४३॥

    baddhaḥ sunādagandhena sadyaḥ saṃtyaktacāpalaḥ ।
    nādagrahaṇataścittamantaraṅgabhujaṅgamaḥ ॥ 43॥

    विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति ।
    मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः ॥ ४४॥

    vismṛtya viśvamekāgraḥ kutracinna hi dhāvati ।
    manomattagajendrasya viṣayodyānacāriṇaḥ ॥ 44॥

    नियामनसमर्थोऽयं निनादो निशिताङ्कुशः ।
    नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते ॥ ४५॥

    niyāmanasamartho'yaṃ ninādo niśitāṅkuśaḥ ।
    nādo'ntaraṅgasāraṅgabandhane vāgurāyate ॥ 45॥

    अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च ।
    ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः ॥ ४६॥

    antaraṅgasamudrasya rodhe velāyate'pi ca ।
    brahmapraṇavasaṃlagnanādo jyotirmayātmakaḥ ॥ 46॥

    मनस्तत्र लयं याति तद्विष्णोः परमं पदम् ।
    तावदाकाशसङ्कल्पो यावच्छब्दः प्रवतते ॥ ४७॥

    manastatra layaṃ yāti tadviṣṇoḥ paramaṃ padam ।
    tāvadākāśasaṅkalpo yāvacchabdaḥ pravatate ॥ 47॥

    निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते ।
    नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी ॥ ४८॥

    niḥśabdaṃ tatparaṃ brahma paramātmā samīryate ।
    nādo yāvanmanastāvannādānte'pi manonmanī ॥ 48॥

    सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् ।
    सदा नादानुसन्धानात्संक्षीणा वासना भवेत् ॥ ४९॥

    saśabdaścākṣare kṣīṇe niḥśabdaṃ paramaṃ padam ।
    sadā nādānusandhānātsaṃkṣīṇā vāsanā bhavet ॥ 49॥

    निरञ्जने विलीयेते मनोवायू न संशयः ।
    नादकोटिसहस्राणि बिन्दुकोटिशतानि च ॥ ५०॥

    nirañjane vilīyete manovāyū na saṃśayaḥ ।
    nādakoṭisahasrāṇi bindukoṭiśatāni ca ॥ 50॥

    सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके ।
    सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः ॥ ५१॥

    sarve tatra layaṃ yānti brahmapraṇavanādake ।
    sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ ॥ 51॥

    मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः ।
    शङ्खदुन्दुभिनादं च न श्रुणोति कदाचन ॥ ५२॥

    mṛtavattiṣṭhate yogī sa mukto nātra saṃśayaḥ ।
    śaṅkhadundubhinādaṃ ca na śruṇoti kadācana ॥ 52॥

    काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् ।
    न जानाति स शीतोष्णं न दुःखं न सुखं तथा ॥ ५३॥

    kāṣṭhavajjñāyate deha unmanyāvasthayā dhruvam ।
    na jānāti sa śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā ॥ 53॥

    न मानं नावमानं च संत्यक्त्वा तु समाधिना ।
    अवस्थात्रयमन्वेति न चित्तं योगिनः सदा ॥ ५४॥

    na mānaṃ nāvamānaṃ ca saṃtyaktvā tu samādhinā ।
    avasthātrayamanveti na cittaṃ yoginaḥ sadā ॥ 54॥

    जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् ॥ ५५॥

    jāgrannidrāvinirmuktaḥ svarūpāvasthatāmiyāt ॥ 55॥

    दृष्टिः स्थिरा यस्य विना सदृश्यम्
    वायुः स्थिरो यस्य विना प्रयत्नम् ।
    चित्तं स्थिरं यस्य विनावलम्बम्
    स ब्रह्मतारान्तरनादरूपः ॥ ५६॥

    dṛṣṭiḥ sthirā yasya vinā sadṛśyam
    vāyuḥ sthiro yasya vinā prayatnam ।
    cittaṃ sthiraṃ yasya vināvalambam
    sa brahmatārāntaranādarūpaḥ ॥ 56॥

    इत्युपनिषत् ॥
    ॐ वाङ्मे मनसीति शान्तिः ॥

    ityupaniṣat ॥
    oṃ vāṅme manasīti śāntiḥ ॥

    इति नादबिन्दूपनिषत्समाप्ता ॥

    iti nādabindūpaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact