English Edition
    Library / Philosophy and Religion

    Maitreyi Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    मैत्रेय्युपनिषत्

    maitreyyupaniṣat

    श्रुत्याचार्योपदेशेन मुनयो यत्पदं ययुः ।
    तत्स्वानुभूतिसंसिद्धं स्वमात्रं ब्रह्म भावये ॥

    śrutyācāryopadeśena munayo yatpadaṃ yayuḥ ।
    tatsvānubhūtisaṃsiddhaṃ svamātraṃ brahma bhāvaye ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रम् ।
    अथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्याम् । मा मा ब्रह्म निराकरो-
    दनिराकरणमस्तु । अनिराकरणं मेऽस्तु । तदात्मनि निरते
    य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotram ।
    atho balamindriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryām । mā mā brahma nirākaro-
    danirākaraṇamastu । anirākaraṇaṃ me'stu । tadātmani nirate
    ya upaniṣatsu dharmāste mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ बृहद्रथो वै नाम राजा राज्ये ज्येष्ठं
    पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः
    शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र
    परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहु-
    स्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्नि
    रिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्छा-
    कायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति
    राजानमब्रवीत्स तस्मै नमस्कृत्योवाच
    भगवन्नाहमात्मवित्त्वं तत्त्वविच्छृणुमो वयं
    स त्वं नो ब्रूहीत्येतद्वृत्तं पुरस्तादशक्यं मा
    पृच्छ प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति
    शाकायन्यस्य चरणावभिमृश्यमानो
    राजेमां गाथां जगाद ॥ १॥

    oṃ bṛhadratho vai nāma rājā rājye jyeṣṭhaṃ
    putraṃ nidhāpayitvedamaśāśvataṃ manyamānaḥ
    śarīraṃ vairāgyamupeto'raṇyaṃ nirjagāma । sa tatra
    paramaṃ tapa āsthāyādityamīkṣamāṇa ūrdhvabāhu-
    stiṣṭhatyante sahasrasya munirantikamājagāmāgni
    rivādhūmakastejasā nirdahannivātmavidbhagavāñchā-
    kāyanya uttiṣṭhottiṣṭha varaṃ vṛṇīśveti
    rājānamabravītsa tasmai namaskṛtyovāca
    bhagavannāhamātmavittvaṃ tattvavicchṛṇumo vayaṃ
    sa tvaṃ no brūhītyetadvṛttaṃ purastādaśakyaṃ mā
    pṛccha praśnamaikṣvākānyānkāmānvṛṇīśveti
    śākāyanyasya caraṇāvabhimṛśyamāno
    rājemāṃ gāthāṃ jagāda ॥ 1॥

    अथ किमएतैर्मान्यनां शोषणं महार्णवानां
    शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं
    वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं
    सुराणां सोऽहमित्येतद्विधेऽस्मिन्संसारे किं
    कामोपभोगैर्यैरेवाश्रितस्यासकृदुपावर्तनं
    दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक
    इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिरिति ॥ २॥

    atha kimaetairmānyanāṃ śoṣaṇaṃ mahārṇavānāṃ
    śikhariṇāṃ prapatanaṃ dhruvasya pracalanaṃ sthānaṃ
    vā tarūṇāṃ nimajjanaṃ pṛthivyāḥ sthānādapasaraṇaṃ
    surāṇāṃ so'hamityetadvidhe'sminsaṃsāre kiṃ
    kāmopabhogairyairevāśritasyāsakṛdupāvartanaṃ
    dṛśyata ityuddhartumarhasītyandhodapānastho bheka
    ivāhamasminsaṃsāre bhagavaṃstvaṃ no gatiriti ॥ 2॥

    भगवञ्शरीरमिदं मैथुनादेवोद्भूतं संविदपेतं
    निरय एव मूत्रद्वारेण निष्क्रान्तमस्थिभिश्चितं
    मांसेनानुलिप्तं चर्मणावबद्धं विण्मूत्रवातपित्त-
    कफमज्जामेदोवसाभिरन्यैश्च मलैर्बहुभिः
    परिपूर्णमेतादृशे शरीरे वर्तमानस्य भगवंस्त्वं
    नो गतिरिति ॥ ३॥

    bhagavañśarīramidaṃ maithunādevodbhūtaṃ saṃvidapetaṃ
    niraya eva mūtradvāreṇa niṣkrāntamasthibhiścitaṃ
    māṃsenānuliptaṃ carmaṇāvabaddhaṃ viṇmūtravātapitta-
    kaphamajjāmedovasābhiranyaiśca malairbahubhiḥ
    paripūrṇametādṛśe śarīre vartamānasya bhagavaṃstvaṃ
    no gatiriti ॥ 3॥

    अथ भगवाञ्छकायन्यः सुप्रीतोऽब्रवीद्राजानं
    महाराज बृहद्रथेक्ष्वाकुर्वंशध्वजशीर्षात्मज्ञः
    कृतकृत्यस्त्वं मरुन्नाम्नो विश्रुतोऽसीत्ययं
    खल्वात्मा ते कतमो भगवान्वर्ण्य इति तं होवाच ॥

    atha bhagavāñchakāyanyaḥ suprīto'bravīdrājānaṃ
    mahārāja bṛhadrathekṣvākurvaṃśadhvajaśīrṣātmajñaḥ
    kṛtakṛtyastvaṃ marunnāmno viśruto'sītyayaṃ
    khalvātmā te katamo bhagavānvarṇya iti taṃ hovāca ॥

    शब्दस्पर्शमया येऽर्था अनर्था इव ते स्थिताः ।
    येषां सक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ १॥

    śabdasparśamayā ye'rthā anarthā iva te sthitāḥ ।
    yeṣāṃ saktastu bhūtātmā na smarecca paraṃ padam ॥ 1॥

    तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः ।
    मनसा प्राप्यते ह्यात्मा ह्यात्मापत्त्या निवर्तते ॥ २॥

    tapasā prāpyate sattvaṃ sattvātsamprāpyate manaḥ ।
    manasā prāpyate hyātmā hyātmāpattyā nivartate ॥ 2॥

    यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
    तथा वृत्तिक्षयच्चित्तं स्वयोनावुपशाम्यति ॥ ३॥

    yathā nirindhano vahniḥ svayonāvupaśāmyati ।
    tathā vṛttikṣayaccittaṃ svayonāvupaśāmyati ॥ 3॥

    स्वयोनावुपशान्तस्य मनसः सत्यगामिनः ।
    इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ ४॥

    svayonāvupaśāntasya manasaḥ satyagāminaḥ ।
    indriyārthavimūḍhasyānṛtāḥ karmavaśānugāḥ ॥ 4॥

    चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् ।
    यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ५॥

    cittameva hi saṃsārastatprayatnena śodhayet ।
    yaccittastanmayo bhavati guhyametatsanātanam ॥ 5॥

    चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् ।
    प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते ॥ ६॥

    cittasya hi prasādena hanti karma śubhāśubham ।
    prasannātmātmani sthitvā sukhamakṣayamaśnute ॥ 6॥

    समासक्तं यदा चित्तं जन्तोर्विषयगोचरम् ।
    यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ७॥

    samāsaktaṃ yadā cittaṃ jantorviṣayagocaram ।
    yadyevaṃ brahmaṇi syāttatko na mucyeta bandhanāt ॥ 7॥

    हृत्पुण्डरीकमध्ये तु भावयेत्परमेश्वरम् ।
    साक्षिणं बुद्धिवृत्तस्य परमप्रेमगोचरम् ॥ ८॥

    hṛtpuṇḍarīkamadhye tu bhāvayetparameśvaram ।
    sākṣiṇaṃ buddhivṛttasya paramapremagocaram ॥ 8॥

    अगोचरं मनोवाचामवधूतादिसम्प्लवम् ।
    सत्तामात्रप्रकाशैकप्रकाशं भावनातिगम् ॥ ९॥

    agocaraṃ manovācāmavadhūtādisamplavam ।
    sattāmātraprakāśaikaprakāśaṃ bhāvanātigam ॥ 9॥

    अहेयमनुपादेयमसामान्यविशेषणम् ।
    ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
    निर्विकल्पं निराभासं निर्वाणमयसंविदम् ॥ १०॥

    aheyamanupādeyamasāmānyaviśeṣaṇam ।
    dhruvaṃ stimitagambhīraṃ na tejo na tamastatam ।
    nirvikalpaṃ nirābhāsaṃ nirvāṇamayasaṃvidam ॥ 10॥

    नित्यः शुद्धो बुद्धमुक्तस्वभावः
    सत्यः सूक्ष्मः संविभुश्चाद्वितीयः ।
    आनन्दाब्धिर्यः परः सोऽह-
    मस्मि प्रत्यग्धातुर्नात्र संशीतिरस्ति ॥ ११॥

    nityaḥ śuddho buddhamuktasvabhāvaḥ
    satyaḥ sūkṣmaḥ saṃvibhuścādvitīyaḥ ।
    ānandābdhiryaḥ paraḥ so'ha-
    masmi pratyagdhāturnātra saṃśītirasti ॥ 11॥

    आनन्दमन्तर्निजमाश्रयं त-
    माशापिशाचीमवमनयन्तम् ।
    आलोकयन्तं जगदिन्द्रजाल-
    मापत्कथं मां प्रविशेदसङ्गम् ॥ १२॥

    ānandamantarnijamāśrayaṃ ta-
    māśāpiśācīmavamanayantam ।
    ālokayantaṃ jagadindrajāla-
    māpatkathaṃ māṃ praviśedasaṅgam ॥ 12॥

    वर्णाश्रमाचारयुता विमूढाः
    कर्मानुसारेण फलं लभन्ते ।
    वर्णादिधर्मं हि परित्यजन्तः
    स्वानन्दतृप्ताः पुरुषा भवन्ति ॥ १३॥

    varṇāśramācārayutā vimūḍhāḥ
    karmānusāreṇa phalaṃ labhante ।
    varṇādidharmaṃ hi parityajantaḥ
    svānandatṛptāḥ puruṣā bhavanti ॥ 13॥

    वर्णाश्रमं सावयवं स्वरूप-
    माद्यन्तयुक्तं ह्यतिकृच्छ्रमात्रम् ।
    पुत्रादिदेहेष्वभिमानशून्यं
    भूत्वा वसेत्सौख्यतमे ह्यनन्त इति ॥ १४॥ ४॥

    varṇāśramaṃ sāvayavaṃ svarūpa-
    mādyantayuktaṃ hyatikṛcchramātram ।
    putrādideheṣvabhimānaśūnyaṃ
    bhūtvā vasetsaukhyatame hyananta iti ॥ 14॥ 4॥

    इति प्रथमोऽध्यायः ॥ १॥

    iti prathamo'dhyāyaḥ ॥ 1॥

    अथ भगवान्मैत्रेयः कैलासं जगाम तं गत्वोवाच
    भो भगवन्परमतत्त्वरहस्यमनुब्रूहीति ॥

    atha bhagavānmaitreyaḥ kailāsaṃ jagāma taṃ gatvovāca
    bho bhagavanparamatattvarahasyamanubrūhīti ॥

    स होवाच महादेवः ॥

    sa hovāca mahādevaḥ ॥

    देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ।
    त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् ॥ १॥

    deho devālayaḥ proktaḥ sa jīvaḥ kevalaḥ śivaḥ ।
    tyajedajñānanirmālyaṃ so'hambhāvena pūjayet ॥ 1॥

    अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः।
    स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ २॥

    abhedadarśanaṃ jñānaṃ dhyānaṃ nirviṣayaṃ manaḥ।
    snānaṃ manomalatyāgaḥ śaucamindriyanigrahaḥ ॥ 2॥

    ब्रह्मामृतं पिबेद्भैक्षमाचरेद्देहरक्षणे ।
    वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
    इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ ३॥

    brahmāmṛtaṃ pibedbhaikṣamācareddeharakṣaṇe ।
    vasedekāntiko bhūtvā caikānte dvaitavarjite ।
    ityevamācareddhīmānsa evaṃ muktimāpnuyāt ॥ 3॥

    जातं मृतमिदं देहं मातापितृमलात्मकम् ।
    सुखदुःखालयामेध्यं स्पृष्ट्वा स्नानं विधीयते ॥ ४॥

    jātaṃ mṛtamidaṃ dehaṃ mātāpitṛmalātmakam ।
    sukhaduḥkhālayāmedhyaṃ spṛṣṭvā snānaṃ vidhīyate ॥ 4॥

    धातुबद्धं महारोगं पापमन्दिरमध्रुवम् ।
    विकाराकारविस्तीर्णं स्पृष्ट्वा स्नानं विधीयते ॥ ५॥

    dhātubaddhaṃ mahārogaṃ pāpamandiramadhruvam ।
    vikārākāravistīrṇaṃ spṛṣṭvā snānaṃ vidhīyate ॥ 5॥

    नवद्वारमलस्रावं सदा काले स्वभावजम् ।
    दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते ॥ ६॥

    navadvāramalasrāvaṃ sadā kāle svabhāvajam ।
    durgandhaṃ durmalopetaṃ spṛṣṭvā snānaṃ vidhīyate ॥ 6॥

    मातृसूतकसम्बन्धं सूतके सह जायते ।
    मृतसूतकजं देहं स्पृष्ट्वा स्नानं विधीयते ॥ ७॥

    mātṛsūtakasambandhaṃ sūtake saha jāyate ।
    mṛtasūtakajaṃ dehaṃ spṛṣṭvā snānaṃ vidhīyate ॥ 7॥

    अहम्ममेति विण्मूत्रलेपगन्धादिमोचनम् ।
    शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् ॥ ८॥

    ahammameti viṇmūtralepagandhādimocanam ।
    śuddhaśaucamiti proktaṃ mṛjjalābhyāṃ tu laukikam ॥ 8॥

    चित्तशुद्धिकरं शौचं वासनात्रयनाशनम् ।
    ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौचमुच्यते ॥ ९॥

    cittaśuddhikaraṃ śaucaṃ vāsanātrayanāśanam ।
    jñānavairāgyamṛttoyaiḥ kṣālanācchaucamucyate ॥ 9॥

    अद्वैतभावनाभैक्षमभक्ष्यं द्वैतभावनम् ।
    गुरुशास्त्रोक्तभावेन भिक्षोर्भैक्षं विधीयते ॥ १०॥

    advaitabhāvanābhaikṣamabhakṣyaṃ dvaitabhāvanam ।
    guruśāstroktabhāvena bhikṣorbhaikṣaṃ vidhīyate ॥ 10॥

    विद्वान्स्वदेशमुत्सृज्य संन्यासानन्तरं स्वतः ।
    कारागारविनिर्मुक्तचोरवद्दूरतो वसेत् ॥ ११॥

    vidvānsvadeśamutsṛjya saṃnyāsānantaraṃ svataḥ ।
    kārāgāravinirmuktacoravaddūrato vaset ॥ 11॥

    अहङ्कारसुतं वित्तभ्रातरं मोहमन्दिरम् ।
    आशापत्नी त्यजेद्यावत्तावन्मुक्तो न संशयः ॥ १२॥

    ahaṅkārasutaṃ vittabhrātaraṃ mohamandiram ।
    āśāpatnī tyajedyāvattāvanmukto na saṃśayaḥ ॥ 12॥

    मृता मोहमयी माता जातो बोधमयः सुतः ।
    सूतकद्वयसम्प्राप्तौ कथं सन्ध्यामुपास्महे ॥ १३॥

    mṛtā mohamayī mātā jāto bodhamayaḥ sutaḥ ।
    sūtakadvayasamprāptau kathaṃ sandhyāmupāsmahe ॥ 13॥

    हृदाकाशे चिदादित्यः सदा भासति भासति ।
    नास्तमेति न चोदेति कथं सन्ध्यामुपास्महे ॥ १४॥

    hṛdākāśe cidādityaḥ sadā bhāsati bhāsati ।
    nāstameti na codeti kathaṃ sandhyāmupāsmahe ॥ 14॥

    एकमेवाद्वितीयं यद्गुरोर्वाक्येन निश्चितम् ।
    एतदेकान्तमित्युक्तं न मठो न वनान्तरम् ॥ १५॥

    ekamevādvitīyaṃ yadgurorvākyena niścitam ।
    etadekāntamityuktaṃ na maṭho na vanāntaram ॥ 15॥

    असंशयवतां मुक्तिः संशयाविष्टचेतसाम् ।
    न मुक्तिर्जन्मजन्मान्ते तस्माद्विश्वासमाप्नुयात् ॥ १६॥

    asaṃśayavatāṃ muktiḥ saṃśayāviṣṭacetasām ।
    na muktirjanmajanmānte tasmādviśvāsamāpnuyāt ॥ 16॥

    कर्मत्यागान्न संन्यासो न प्रेषोच्चारणेन तु ।
    सन्धौ जीवात्मनोरैक्यं संन्यासः परिकीर्तितः ॥ १७॥

    karmatyāgānna saṃnyāso na preṣoccāraṇena tu ।
    sandhau jīvātmanoraikyaṃ saṃnyāsaḥ parikīrtitaḥ ॥ 17॥

    वमनाहारवद्यस्य भाति सर्वेषणादिषु ।
    तस्याधिकारः संन्यासे त्यक्तदेहाभिमानिनः ॥ १८॥

    vamanāhāravadyasya bhāti sarveṣaṇādiṣu ।
    tasyādhikāraḥ saṃnyāse tyaktadehābhimāninaḥ ॥ 18॥

    यदा मनसि वैराग्यं जातं सर्वेषु वस्तुषु ।
    तदैव संन्यसेद्विद्वानन्यथा पतितो भवेत् ॥ १९॥

    yadā manasi vairāgyaṃ jātaṃ sarveṣu vastuṣu ।
    tadaiva saṃnyasedvidvānanyathā patito bhavet ॥ 19॥

    द्रव्यार्थमन्नवस्त्रार्थं यः प्रतिष्ठार्थमेव वा ।
    संन्यसेद्दुभयभ्रष्टः स मुक्तिं नाप्तुमर्हति ॥ २०॥

    dravyārthamannavastrārthaṃ yaḥ pratiṣṭhārthameva vā ।
    saṃnyaseddubhayabhraṣṭaḥ sa muktiṃ nāptumarhati ॥ 20॥

    उत्तमा तत्त्वचिन्तैव मध्यमं शास्त्रचिन्तनम् ।
    अधमा मन्त्रचिन्ता च तीर्थभ्रान्त्यधमाधमा ॥ २१॥

    uttamā tattvacintaiva madhyamaṃ śāstracintanam ।
    adhamā mantracintā ca tīrthabhrāntyadhamādhamā ॥ 21॥

    अनुभूतिं विना मूढो वृथा ब्रह्मणि मोदते ।
    प्रतिबिम्बितशाखाग्रफलास्वादनमोदवत् ॥ २२॥

    anubhūtiṃ vinā mūḍho vṛthā brahmaṇi modate ।
    pratibimbitaśākhāgraphalāsvādanamodavat ॥ 22॥

    न त्यजेच्चेद्यतिर्मुक्तो यो माधुकरमातरम् ।
    वैराग्यजनकं श्रद्धाकलत्रं ज्ञाननन्दनम् ॥ २३॥

    na tyajeccedyatirmukto yo mādhukaramātaram ।
    vairāgyajanakaṃ śraddhākalatraṃ jñānanandanam ॥ 23॥

    धनवृद्धा वयोवृद्धा विद्यावृद्धास्तथैव च ।
    ते सर्वे ज्ञानवृद्धस्य किंकराः शिष्यकिंकराः ॥ २४॥

    dhanavṛddhā vayovṛddhā vidyāvṛddhāstathaiva ca ।
    te sarve jñānavṛddhasya kiṃkarāḥ śiṣyakiṃkarāḥ ॥ 24॥

    यन्मायया मोहितचेतसो मा-
    मात्मानमापूर्णमलब्धवन्तः ।
    परं विदग्दोधरपूरणाय
    भ्रमन्ति काका इव सूरयोऽपि ॥ २५॥

    yanmāyayā mohitacetaso mā-
    mātmānamāpūrṇamalabdhavantaḥ ।
    paraṃ vidagdodharapūraṇāya
    bhramanti kākā iva sūrayo'pi ॥ 25॥

    पाषाणलोहमणिमृण्मयविग्रहेषु
    पूजा पुनर्जननभोगकरी मुमुक्षोः ।
    तस्माद्यतिः स्वहृदयार्चनमेव कुर्या-
    द्बाह्यार्चनं परिहरेदपुनर्भवाय ॥ २६॥

    pāṣāṇalohamaṇimṛṇmayavigraheṣu
    pūjā punarjananabhogakarī mumukṣoḥ ।
    tasmādyatiḥ svahṛdayārcanameva kuryā-
    dbāhyārcanaṃ pariharedapunarbhavāya ॥ 26॥

    अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ।
    अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ॥२७॥

    antaḥpūrṇo bahiḥpūrṇaḥ pūrṇakumbha ivārṇave ।
    antaḥśūnyo bahiḥśūnyaḥ śūnyakumbha ivāmbare ॥27॥

    मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
    भावनामखिलं त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ २८॥

    mā bhava grāhyabhāvātmā grāhakātmā ca mā bhava ।
    bhāvanāmakhilaṃ tyaktvā yacchiṣṭaṃ tanmayo bhava ॥ 28॥

    द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
    दर्शनप्रथमाभासमात्मानं केवलं भज ॥ २९॥

    draṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha ।
    darśanaprathamābhāsamātmānaṃ kevalaṃ bhaja ॥ 29॥

    संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।
    जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ३०॥

    saṃśāntasarvasaṃkalpā yā śilāvadavasthitiḥ ।
    jāgrannidrāvinirmuktā sā svarūpasthitiḥ parā ॥ 30॥

    इति द्वितीयोऽध्यायः ॥ २॥

    iti dvitīyo'dhyāyaḥ ॥ 2॥

    अहमस्मि परश्चास्मि ब्रह्मास्मि प्रभवोऽस्म्यहम् ।
    सर्वलोकगुरुश्चामि सर्वलोकेऽस्मि सोऽस्म्यहम् ॥ १॥

    ahamasmi paraścāsmi brahmāsmi prabhavo'smyaham ।
    sarvalokaguruścāmi sarvaloke'smi so'smyaham ॥ 1॥

    अहमेवास्मि सिद्धोऽस्मि शुद्धोऽस्मि परमोऽस्म्यहम् ।
    अहमस्मि सोमोऽस्मि नित्योऽस्मि विमलोऽस्म्यहम् ॥ २॥

    ahamevāsmi siddho'smi śuddho'smi paramo'smyaham ।
    ahamasmi somo'smi nityo'smi vimalo'smyaham ॥ 2॥

    विज्ञानोऽस्मि विशेषोऽस्मि सोमोऽस्मि सकलोऽस्म्यहम् ।
    शुभोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ॥ ३॥

    vijñāno'smi viśeṣo'smi somo'smi sakalo'smyaham ।
    śubho'smi śokahīno'smi caitanyo'smi samo'smyaham ॥ 3॥

    मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ।
    द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ॥ ४॥

    mānāvamānahīno'smi nirguṇo'smi śivo'smyaham ।
    dvaitādvaitavihīno'smi dvandvahīno'smi so'smyaham ॥ 4॥

    भावाभावविहीनोऽस्मि भासाहीनोऽस्मि भास्म्यहम् ।
    शून्याशून्यप्रभावोऽस्मि शोभनाशोभनोऽस्म्यहम् ॥ ५॥

    bhāvābhāvavihīno'smi bhāsāhīno'smi bhāsmyaham ।
    śūnyāśūnyaprabhāvo'smi śobhanāśobhano'smyaham ॥ 5॥

    तुल्यातुल्यविहीनोऽस्मि नित्यः शुद्धः सदाशिवः ।
    सर्वासर्वविहीनोऽस्मि सात्त्विकोऽस्मि सदास्म्यहम् ॥ ६॥

    tulyātulyavihīno'smi nityaḥ śuddhaḥ sadāśivaḥ ।
    sarvāsarvavihīno'smi sāttviko'smi sadāsmyaham ॥ 6॥

    एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्यावाहनं न च ।
    सदसद्भेदहीनोऽस्मि सङ्कल्प्स्रहितोस्म्यहम् ॥ ७॥

    ekasaṅkhyāvihīno'smi dvisaṅkhyāvāhanaṃ na ca ।
    sadasadbhedahīno'smi saṅkalpsrahitosmyaham ॥ 7॥

    नानात्मभेदहीनोऽस्मि ह्यखण्डानन्दविग्रहः ।
    नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ॥ ८॥

    nānātmabhedahīno'smi hyakhaṇḍānandavigrahaḥ ।
    nāhamasmi na cānyo'smi dehādirahito'smyaham ॥ 8॥

    आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ।
    बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मास्मि सोऽस्म्यहम् ॥ ९॥

    āśrayāśrayahīno'smi ādhārarahito'smyaham ।
    bandhamokṣādihīno'smi śuddhabrahmāsmi so'smyaham ॥ 9॥

    चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परात्परः ।
    सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ॥ १०॥

    cittādisarvahīno'smi paramo'smi parātparaḥ ।
    sadā vicārarūpo'smi nirvicāro'smi so'smyaham ॥ 10॥

    अकारोकाररूपोऽस्मि मकरोऽस्मि सनातनः ।
    धातृध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ॥ ११॥

    akārokārarūpo'smi makaro'smi sanātanaḥ ।
    dhātṛdhyānavihīno'smi dhyeyahīno'smi so'smyaham ॥ 11॥

    सर्वपूर्णस्वरूपोऽस्मि सच्चिदानन्दलक्षणः ।
    सर्वतीर्थस्वरूपोऽस्मि परमात्मास्म्यहं शिवः ॥ १२॥

    sarvapūrṇasvarūpo'smi saccidānandalakṣaṇaḥ ।
    sarvatīrthasvarūpo'smi paramātmāsmyahaṃ śivaḥ ॥ 12॥

    लक्ष्यालक्ष्यविहीनोऽस्मि लयहीनरसोऽस्म्यहम् ।
    मातृमानविहीनोऽस्मि मेयहीनः शिवोऽस्म्यहम् ॥ १३॥

    lakṣyālakṣyavihīno'smi layahīnaraso'smyaham ।
    mātṛmānavihīno'smi meyahīnaḥ śivo'smyaham ॥ 13॥

    न जगत्सर्वद्रष्टास्मि नेत्रादिरहितोस्म्यहम् ।
    प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ॥ १४॥

    na jagatsarvadraṣṭāsmi netrādirahitosmyaham ।
    pravṛddho'smi prabuddho'smi prasanno'smi paro'smyaham ॥ 14॥

    सर्वेन्द्रियविहीनोऽस्मि सर्वकर्मकृदप्यहम् ।
    सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ॥ १५॥

    sarvendriyavihīno'smi sarvakarmakṛdapyaham ।
    sarvavedāntatṛpto'smi sarvadā sulabho'smyaham ॥ 15॥

    मुदितामुदिताख्योऽस्मि सर्वमौनफलोऽस्म्यहम् ।
    नित्यचिन्मात्ररूपोऽस्मि सदा सच्चिन्मयोऽस्म्यहम् ॥ १६॥

    muditāmuditākhyo'smi sarvamaunaphalo'smyaham ।
    nityacinmātrarūpo'smi sadā saccinmayo'smyaham ॥ 16॥

    यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नास्म्यहम् ।
    हृदयग्रन्थिहीनोऽस्मि हृदयाम्भोजमध्यगः ॥ १७॥

    yatkiñcidapi hīno'smi svalpamapyati nāsmyaham ।
    hṛdayagranthihīno'smi hṛdayāmbhojamadhyagaḥ ॥ 17॥

    षड्विकारविहीनोऽस्मि षट्कोषरहितोऽस्म्यहम् ।
    अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ॥ १८॥

    ṣaḍvikāravihīno'smi ṣaṭkoṣarahito'smyaham ।
    ariṣaḍvargamukto'smi antarādantaro'smyaham ॥ 18॥

    देशकालविमुक्तोऽस्मि दिगम्बरसुखोऽस्म्यहम् ।
    नास्ति नास्ति विमुक्तोऽस्मि नकारहितोऽस्म्यहम् ॥ १९॥

    deśakālavimukto'smi digambarasukho'smyaham ।
    nāsti nāsti vimukto'smi nakārahito'smyaham ॥ 19॥

    अखण्डाकाशरूपोऽस्मि ह्यखण्डाकारमस्म्यहम् ।
    प्रपञ्चमुक्तचित्तोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ २०॥

    akhaṇḍākāśarūpo'smi hyakhaṇḍākāramasmyaham ।
    prapañcamuktacitto'smi prapañcarahito'smyaham ॥ 20॥

    सर्वप्रकाशरूपोऽस्मि चिन्मात्रज्योतिरस्म्यहम् ।
    कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् ॥ २१॥

    sarvaprakāśarūpo'smi cinmātrajyotirasmyaham ।
    kālatrayavimukto'smi kāmādirahito'smyaham ॥ 21॥

    कायिकादिविमुक्तोऽस्मि निर्गुणः केवलोऽस्म्यहम् ।
    मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहम् सदा ॥ २२॥

    kāyikādivimukto'smi nirguṇaḥ kevalo'smyaham ।
    muktihīno'smi mukto'smi mokṣahīno'smyaham sadā ॥ 22॥

    सत्यासत्यादिहीनोऽस्मि सन्मात्रान्नास्म्यहं सदा ।
    गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः ॥ २३॥

    satyāsatyādihīno'smi sanmātrānnāsmyahaṃ sadā ।
    gantavyadeśahīno'smi gamanādivivarjitaḥ ॥ 23॥

    सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः ।
    एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः ॥ २४॥

    sarvadā samarūpo'smi śānto'smi puruṣottamaḥ ।
    evaṃ svānubhavo yasya so'hamasmi na saṃśayaḥ ॥ 24॥

    यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयमित्युपनिषत् ॥

    yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayamityupaniṣat ॥

    इति तृतीयोऽध्यायः ॥ ३॥

    iti tṛtīyo'dhyāyaḥ ॥ 3॥

    ॐ आप्यान्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्र-
    मथो बलमिन्द्रियाणि च । सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरो-
    दनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य
    उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥

    oṃ āpyāntu māmāṅgāni vākprāṇaścakṣuḥ śrotra-
    matho balamindriyāṇi ca । sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryāṃ mā mā brahma nirākaro-
    danirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya
    upaniṣatsu dharmāste mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति मैत्रेय्युपनिषत्समाप्ता ॥

    iti maitreyyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact