English Edition
    Library / Philosophy and Religion

    Nārāyaṇa-Upanishaḍ or Nārāyaṇa Atharvaśīrṣa

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    नारायणोपनिषत् अथवा नारायण अथर्वशीर्ष

    nārāyaṇopaniṣat athavā nārāyaṇa atharvaśīrṣa

    कृष्णयजुर्वेदीया

    kṛṣṇayajurvedīyā

    ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu । mā vidviṣāvahai ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    (प्रथमः खण्डः
    नारायणात् सर्वचेतनाचेतनजन्म)

    (prathamaḥ khaṇḍaḥ
    nārāyaṇāt sarvacetanācetanajanma)

    ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति ।
    नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च ।
    खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
    नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।
    नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते ।
    नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दा्ँसि ।
    नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥
    (एतदृग्वेदशिरोऽधीते ।)

    oṃ atha puruṣo ha vai nārāyaṇo'kāmayata prajāḥ sṛjeyeti ।
    nārāyaṇātprāṇo jāyate । manaḥ sarvendriyāṇi ca ।
    khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ।
    nārāyaṇād brahmā jāyate । nārāyaṇād rudro jāyate ।
    nārāyaṇādindro jāyate । nārāyaṇātprajāpatayaḥ prajāyante ।
    nārāyaṇāddvādaśādityā rudrā vasavaḥ sarvāṇi ca chandām̐si ।
    nārāyaṇādeva samutpadyante । nārāyaṇe pravartante । nārāyaṇe pralīyante ॥
    (etadṛgvedaśiro'dhīte ।)

    (द्वितीयः खण्डः
    नारायणस्य सर्वात्मत्वम्)

    (dvitīyaḥ khaṇḍaḥ
    nārāyaṇasya sarvātmatvam)

    ॐ । अथ नित्यो नारायणः । ब्रह्मा नारायणः । शिवश्च नारायणः ।
    शक्रश्च नारायणः । द्यावापृथिव्यौ च नारायणः ।
    कालश्च नारायणः । दिशश्च नारायणः । ऊर्ध्वंश्च नारायणः ।
    अधश्च नारायणः । अन्तर्बहिश्च नारायणः । नारायण एवेद्ँ सर्वम् ।
    यद्भूतं यच्च भव्यम् । निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः
    शुद्धो देव एको नारायणः । न द्वितीयोऽस्ति कश्चित् । य एवं वेद ।
    स विष्णुरेव भवति स विष्णुरेव भवति ॥
    (एतद्यजुर्वेदशिरोऽधीते ।)

    oṃ । atha nityo nārāyaṇaḥ । brahmā nārāyaṇaḥ । śivaśca nārāyaṇaḥ ।
    śakraśca nārāyaṇaḥ । dyāvāpṛthivyau ca nārāyaṇaḥ ।
    kālaśca nārāyaṇaḥ । diśaśca nārāyaṇaḥ । ūrdhvaṃśca nārāyaṇaḥ ।
    adhaśca nārāyaṇaḥ । antarbahiśca nārāyaṇaḥ । nārāyaṇa evedam̐ sarvam ।
    yadbhūtaṃ yacca bhavyam । niṣkalo nirañjano nirvikalpo nirākhyātaḥ
    śuddho deva eko nārāyaṇaḥ । na dvitīyo'sti kaścit । ya evaṃ veda ।
    sa viṣṇureva bhavati sa viṣṇureva bhavati ॥
    (etadyajurvedaśiro'dhīte ।)

    (तृतीयः खण्डः
    नारायणाष्टाक्षरमन्त्रः)

    (tṛtīyaḥ khaṇḍaḥ
    nārāyaṇāṣṭākṣaramantraḥ)

    ओमित्यग्रे व्याहरेत् । नम इति पश्चात् । नारायणायेत्युपरिष्टात् ।
    ओमित्येकाक्षरम् । नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
    एतद्वै नारायणस्याष्टाक्षरं पदम् ।
    यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । अनपब्रुवस्सर्वमायुरेति ।
    विन्दते प्राजापत्य्ँ रायस्पोषं गौपत्यम् ।
    ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥
    (एतत्सामवेदशिरोऽधीते । ओं नमो नारायणाय)

    omityagre vyāharet । nama iti paścāt । nārāyaṇāyetyupariṣṭāt ।
    omityekākṣaram । nama iti dve akṣare । nārāyaṇāyeti pañcākṣarāṇi ।
    etadvai nārāyaṇasyāṣṭākṣaraṃ padam ।
    yo ha vai nārāyaṇasyāṣṭākṣaraṃ padamadhyeti । anapabruvassarvamāyureti ।
    vindate prājāpatyam̐ rāyaspoṣaṃ gaupatyam ।
    tato'mṛtatvamaśnute tato'mṛtatvamaśnuta iti । ya evaṃ veda ॥
    (etatsāmavedaśiro'dhīte । oṃ namo nārāyaṇāya)

    (चतुर्थः खण्डः
    नारायणप्रणवः)

    (caturthaḥ khaṇḍaḥ
    nārāyaṇapraṇavaḥ)

    प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति ।
    तानेकधा समभरत्तदेतदोमिति ।
    यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ।
    ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति ।
    तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात्तटिदाभमात्रम्1
    ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनोम्3
    सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परं ब्रह्मोम् ।
    एतदथर्वशिरोयोधीते ॥

    pratyagānandaṃ brahmapuruṣaṃ praṇavasvarūpam । akāra ukāra makāra iti ।
    tānekadhā samabharattadetadomiti ।
    yamuktvā mucyate yogī janmasaṃsārabandhanāt ।
    oṃ namo nārāyaṇāyeti mantropāsakaḥ । vaikuṇṭhabhuvanalokaṃ gamiṣyati ।
    tadidaṃ paraṃ puṇḍarīkaṃ vijñānaghanam । tasmāttaṭidābhamātram2
    brahmaṇyo devakīputro brahmaṇyo madhusūdanom4
    sarvabhūtasthamekaṃ nārāyaṇam । kāraṇarūpamakāra paraṃ brahmom ।
    etadatharvaśiroyodhīte ॥

    विद्याऽध्ययनफलम् ।

    vidyā'dhyayanaphalam ।

    प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
    सायमधीयानो दिवसकृतं पापं नाशयति ।
    माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात् प्रमुच्यते ।
    सर्व वेद पारायण पुण्यं लभते ।
    नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति ।
    य एवं वेद । इत्युपनिषत् ॥

    prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
    sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
    mādhyandinamādityābhimukho'dhīyānaḥ pañcamahāpātakopapātakāt pramucyate ।
    sarva veda pārāyaṇa puṇyaṃ labhate ।
    nārāyaṇasāyujyamavāpnoti nārāyaṇa sāyujyamavāpnoti ।
    ya evaṃ veda । ityupaniṣat ॥

    ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu । mā vidviṣāvahai ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
    विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
    लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
    वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

    śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ
    viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam ।
    lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyaṃ
    vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham ॥

    NOTES:

    1 bhāshya: तस्मात् तटिदिव प्रकाशमात्रम्)
    2 bhāshya: tasmāt taṭidiva prakāśamātram
    3variant: ब्रह्मण्यो मधुसूदनयोम्
    4variant: brahmaṇyo madhusūdanayom

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact