English Edition
    Library / Philosophy and Religion

    Śārīraka Upanishad of the Krishna Yajur-veda

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    शारीरकोपनिषत्

    śārīrakopaniṣat

    तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् ।
    शारीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः ॥

    tattvagrāmopāyasiddhaṃ paratattvasvarūpakam ।
    śārīropaniṣadvedyaṃ śrīrāmabrahma me gatiḥ ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् ।
    यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति
    स वायुर्यत्सुषिअरं तदाकाशम्
    श्रोत्रादीनि ज्ञानेन्द्रियाणि । श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सु
    जिह्वा पृथिव्यां घ्राणमिति ।
    एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते
    विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः ।
    वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि ।
    तेषां क्रमेण वचनादानगमनविसर्गानन्दश्चैते विषयाः
    पृथिव्यादिमहाभूतेषु क्रमेणोत्पनाः ।
    मनोबुद्धिरहङ्कारश्चित्तमत्यन्तःकरणचतुष्टयम् ।
    तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपश्चैते
    विषयाः ।
    मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति ।
    अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः ।
    मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः ।
    क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः ।
    प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः ।
    कामक्रोधलोभमोहभयान्याकाशस्य ।
    शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः ।
    शब्दस्पर्शरूपरसाश्चापां गुणाः ।
    शब्दस्पर्शरूपाण्यग्निगुणाः ।
    शब्दस्पर्षाविति वायुगुणौ ।
    शब्द एक आकाशस्य ।
    सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः ॥

    oṃ athātaḥ pṛthivyādimahābhūtānāṃ samavāyaṃ śarīram ।
    yatkaṭhinaṃ sā pṛthivī yaddravaṃ tadāpo yaduṣṇaṃ tattejo yatsaṃcarati
    sa vāyuryatsuṣiaraṃ tadākāśam
    śrotrādīni jñānendriyāṇi । śrotramākāśe vāyau tvagagnau cakṣurapsu
    jihvā pṛthivyāṃ ghrāṇamiti ।
    evamindriyāṇāṃ yathākrameṇa śabdasparśarūparasagandhāścaite
    viṣayāḥ pṛthivyādimahābhūteṣu krameṇotpannāḥ ।
    vākpāṇipādapāyūpasthākhyāni karmendriyāṇi ।
    teṣāṃ krameṇa vacanādānagamanavisargānandaścaite viṣayāḥ
    pṛthivyādimahābhūteṣu krameṇotpanāḥ ।
    manobuddhirahaṅkāraścittamatyantaḥkaraṇacatuṣṭayam ।
    teṣāṃ krameṇa saṅkalpavikalpādhyavasāyābhimānāvadhāraṇāsvarūpaścaite
    viṣayāḥ ।
    manaḥsthānaṃ galāntaṃ buddhervadanamahaṅkārasya hṛdayaṃ cittasya nābhiriti ।
    asthicarmanāḍīromamāṃsāśceti pṛthivyaṃśāḥ ।
    mūtraśleṣmaraktaśukrasvedā abaṃśāḥ ।
    kṣuttṛṣṇālasyamohamaithunānyagneḥ ।
    pracāraṇavilekhanasthūlākṣyunmeṣanimeṣādi vāyoḥ ।
    kāmakrodhalobhamohabhayānyākāśasya ।
    śabdasparśarūparasagandhāḥ pṛthivīguṇāḥ ।
    śabdasparśarūparasāścāpāṃ guṇāḥ ।
    śabdasparśarūpāṇyagniguṇāḥ ।
    śabdasparṣāviti vāyuguṇau ।
    śabda eka ākāśasya ।
    sāttvikarājasatāmasalakṣaṇāni trayo guṇāḥ ॥

    अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः ।
    अक्रोधो गुरुशुश्रुषा शौचं सन्तोष आर्जवम् ॥ १॥

    ahiṃsā satyamasteyabrahmacaryāparigrahāḥ ।
    akrodho guruśuśruṣā śaucaṃ santoṣa ārjavam ॥ 1॥

    अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता ।
    एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ॥ २॥

    amānitvamadambhitvamāstikatvamahiṃsratā ।
    ete sarve guṇā jñeyāḥ sāttvikasya viśeṣataḥ ॥ 2॥

    अहं कर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् ।
    एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमैः ॥ ३॥

    ahaṃ kartā'smyahaṃ bhoktā'smyahaṃ vaktā'bhimānavān ।
    ete guṇā rājasasya procyante brahmavittamaiḥ ॥ 3॥

    निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च ।
    एते गुणस्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ॥ ४॥

    nidrālasye moharāgau maithunaṃ cauryameva ca ।
    ete guṇastāmasasya procyante brahmavādibhiḥ ॥ 4॥

    ऊर्ध्वे सात्विको मध्ये रजसोऽधस्तामस इति ।
    सत्यज्ञानं सात्त्विकम् । धर्मज्ञानं राजसम् । तिमिरान्धं तामसमिति ।
    जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः ।
    ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् ।
    अन्तःकरणचतुष्टयैरेव संयुक्तः स्वप्नः ।
    चित्तैककरणा सुषुप्तिः ।
    केवलजीवयुक्तमेव तुरीयमिति ।
    उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते ॥

    ūrdhve sātviko madhye rajaso'dhastāmasa iti ।
    satyajñānaṃ sāttvikam । dharmajñānaṃ rājasam । timirāndhaṃ tāmasamiti ।
    jāgratsvapnasuṣuptiturīyamiti caturvidhā avasthāḥ ।
    jñānendriyakarmendriyāntaḥkaraṇacatuṣṭayaṃ caturdaśakaraṇayuktaṃ jāgrat ।
    antaḥkaraṇacatuṣṭayaireva saṃyuktaḥ svapnaḥ ।
    cittaikakaraṇā suṣuptiḥ ।
    kevalajīvayuktameva turīyamiti ।
    unmīlitanimīlitamadhyasthajīvaparamātmanormadhye jīvātmā kṣetrajña iti vijñāyate ॥

    बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया ।
    शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥ ५॥

    buddhikarmendriyaprāṇapañcakairmanasā dhiyā ।
    śarīraṃ saptadaśabhiḥ sūkṣmaṃ talliṅgamucyate ॥ 5॥

    मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः ।
    एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥ ६॥

    mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ ।
    etāḥ prakṛtayastvaṣṭau vikārāḥ ṣoḍaśāpare ॥ 6॥

    श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् ।
    पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥ ७॥

    śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam ।
    pāyūpasthau karau pādau vākcaiva daśamī matā ॥ 7॥

    शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
    त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु ।
    चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः ॥ ८॥

    śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca ।
    trayoviṃśatiretāni tattvāni prakṛtāni tu ।
    caturviṃśatiravyaktaṃ pradhānaṃ puruṣaḥ paraḥ ॥ 8॥

    इत्युपनिषत् ॥

    ityupaniṣat ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति कृष्णयजुर्वेदीय शारीरकोपनिषत्समाप्ता ॥

    ॥ iti kṛṣṇayajurvedīya śārīrakopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact