English Edition
    Library / Philosophy and Religion

    Varaha Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    वराहोपनिषत्

    varāhopaniṣat

    श्रीमद्वाराहोपनिषद्वेद्याखण्डसुखाकृति ।
    त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं भजे ॥

    śrīmadvārāhopaniṣadvedyākhaṇḍasukhākṛti ।
    tripānnārāyaṇākhyaṃ tadrāmacandrapadaṃ bhaje ॥

    ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
    तेजस्विनावधी तमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
    tejasvināvadhī tamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥ अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं
    तपश्चचार । तदवसाने वराहरूपी भगवान्प्रादुरभूत् ।
    स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति । सोदतिष्ठत् ।
    तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं
    तत्तत्त्वत्सकाशात्स्वप्नेऽपि न याचे । समस्तवेदशास्त्रेतिहासपुराणानि
    समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः ।
    अतस्त्वद्रूपप्रतिपादिकां ब्रह्मविद्यां ब्रूहीति होवाच । तथेति स होवाच
    वराहरूपी भगवान् । चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः ।
    केचित्षट्त्रिंशत्तत्त्वानि केचित्षण्णवतीनि च ॥ १॥

    hariḥ oṃ ॥ atha ṛbhurvai mahāmunirdevamānena dvādaśavatsaraṃ
    tapaścacāra । tadavasāne varāharūpī bhagavānprādurabhūt ।
    sa hovācottiṣṭhottiṣṭha varaṃ vṛṇīśveti । sodatiṣṭhat ।
    tasmai namaskṛtyovāca bhagavankāmibhiryadyatkāmitaṃ
    tattattvatsakāśātsvapne'pi na yāce । samastavedaśāstretihāsapurāṇāni
    samastavidyājālāni brahmādayaḥ surāḥ sarve tvadrūpajñānānmuktimāhuḥ ।
    atastvadrūpapratipādikāṃ brahmavidyāṃ brūhīti hovāca । tatheti sa hovāca
    varāharūpī bhagavān । caturviṃśatitattvāni kecidicchanti vādinaḥ ।
    kecitṣaṭtriṃśattattvāni kecitṣaṇṇavatīni ca ॥ 1॥

    तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु ।
    ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्लोचनादयः ॥ २॥

    teṣāṃ kramaṃ pravakṣyāmi sāvadhānamanāḥ śṛṇu ।
    jñānendriyāṇi pañcaiva śrotratvaglocanādayaḥ ॥ 2॥

    कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्घ्र्यादयः क्रमात् ।
    प्राणादतस्तु पञ्चैव पञ्च शब्दादयस्तथा ॥ ३॥

    karmendriyāṇi pañcaiva vākpāṇyaṅghryādayaḥ kramāt ।
    prāṇādatastu pañcaiva pañca śabdādayastathā ॥ 3॥

    मनोबुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ।
    चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः ॥ ४॥

    manobuddhirahaṅkāraścittaṃ ceti catuṣṭayam ।
    caturviṃśatitattvāni tāni brahmavido viduḥ ॥ 4॥

    एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च ।
    पृथिव्यापस्तथा तेजो वायुराकाशमेव च ॥ ५॥

    etaistattvaiḥ samaṃ pañcīkṛtabhūtāni pañca ca ।
    pṛthivyāpastathā tejo vāyurākāśameva ca ॥ 5॥

    देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः ।
    अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः ॥ ६॥

    dehatrayaṃ sthūlasūkṣmakāraṇāni vidurbudhāḥ ।
    avasthātritayaṃ caiva jāgratsvapnasuṣuptayaḥ ॥ 6॥

    आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयो विदुः ।
    पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् ॥ ७॥

    āhatya tattvajātānāṃ ṣaṭtriṃśanmunayo viduḥ ।
    pūrvoktaistattvajātaistu samaṃ tattvāni yojayet ॥ 7॥

    षड्भावविकृतिश्चास्ति जायते वर्धतेऽपि च ।
    परिणामं क्षयं नाशं षड्भावविकृतिं विदुः ॥ ८॥

    ṣaḍbhāvavikṛtiścāsti jāyate vardhate'pi ca ।
    pariṇāmaṃ kṣayaṃ nāśaṃ ṣaḍbhāvavikṛtiṃ viduḥ ॥ 8॥

    अशना च पिपासा च शोकमोहौ जरा मृतिः ।
    एते षडूर्मयः प्रोक्ताः षट्कोशानथ वच्मि ते ॥ ९॥

    aśanā ca pipāsā ca śokamohau jarā mṛtiḥ ।
    ete ṣaḍūrmayaḥ proktāḥ ṣaṭkośānatha vacmi te ॥ 9॥

    त्वक्च रक्तं मांसमेदोमज्जास्थीनि निबोधत ।
    कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च ॥ १०॥

    tvakca raktaṃ māṃsamedomajjāsthīni nibodhata ।
    kāmakrodhau lobhamohau mado mātsaryameva ca ॥ 10॥

    एतेऽरिषड्वा विश्वश्च तैजसः प्राज्ञ एव च ।
    जीवत्रयं सत्त्वरजस्तमांसि च गुणत्रयम् ॥ ११॥

    ete'riṣaḍvā viśvaśca taijasaḥ prājña eva ca ।
    jīvatrayaṃ sattvarajastamāṃsi ca guṇatrayam ॥ 11॥

    प्रारब्धागाम्यर्जितानि कर्मत्रयमितीरितम् ।
    वचनादानगमनविसर्गानन्दपञ्चकम् ॥ १२॥

    prārabdhāgāmyarjitāni karmatrayamitīritam ।
    vacanādānagamanavisargānandapañcakam ॥ 12॥

    सङ्कल्पोऽध्यवसायश्च अभिमानोऽवधारणा ।
    मुदिता करुणा मैत्री उपेक्षा च चतुष्टयम् ॥ १३॥

    saṅkalpo'dhyavasāyaśca abhimāno'vadhāraṇā ।
    muditā karuṇā maitrī upekṣā ca catuṣṭayam ॥ 13॥

    दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः ।
    तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः ॥ १४॥

    digvātārkapraceto'śvivahnīndropendramṛtyukāḥ ।
    tathā candraścaturvaktro rudraḥ kṣetrajña īśvaraḥ ॥ 14॥

    आहत्य तत्त्वजातानां षण्णवत्यस्तु कीर्तिताः ।
    पूर्वोक्ततत्त्वजातानां वैलक्षण्यमनामयम् ॥ १५॥

    āhatya tattvajātānāṃ ṣaṇṇavatyastu kīrtitāḥ ।
    pūrvoktatattvajātānāṃ vailakṣaṇyamanāmayam ॥ 15॥

    वराहरूपिणं मां ये भजन्ति मयि भक्तितः ।
    विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता भवन्ति ते ॥ १६॥

    varāharūpiṇaṃ māṃ ye bhajanti mayi bhaktitaḥ ।
    vimuktājñānatatkāryā jīvanmuktā bhavanti te ॥ 16॥

    ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः ।
    जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ १७॥ इति॥

    ye ṣaṇṇavatitattvajñā yatra kutrāśrame ratāḥ ।
    jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ ॥ 17॥ iti॥

    इति प्रथमोऽध्यायः ॥ १॥

    iti prathamo'dhyāyaḥ ॥ 1॥

    ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् ।
    वरिष्ठां ब्रह्मविद्यां त्वमधीहि भगवन्मम ।
    एवं स स्पृष्टो भगवान्प्राह भक्तार्तिभञ्जनः ॥ १॥

    ṛbhurnāma mahāyogī kroḍarūpaṃ ramāpatim ।
    variṣṭhāṃ brahmavidyāṃ tvamadhīhi bhagavanmama ।
    evaṃ sa spṛṣṭo bhagavānprāha bhaktārtibhañjanaḥ ॥ 1॥

    स्ववर्णाश्रमधर्मेण तपसा गुरुतोषणात् ।
    साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् ॥ २॥

    svavarṇāśramadharmeṇa tapasā gurutoṣaṇāt ।
    sādhanaṃ prabhavetpuṃsāṃ vairāgyādicatuṣṭayam ॥ 2॥

    नित्यानित्यविवेकश्च इहामुत्र विरागता ।
    शमादिषट्कसम्पत्तिर्मुमुक्षा तां समभ्यसेत् ॥ ३॥

    nityānityavivekaśca ihāmutra virāgatā ।
    śamādiṣaṭkasampattirmumukṣā tāṃ samabhyaset ॥ 3॥

    एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् ।
    विहाय साक्षिचैतन्ये मयि कुर्यादहंमतिम् ॥ ४॥

    evaṃ jitendriyo bhūtvā sarvatra mamatāmatim ।
    vihāya sākṣicaitanye mayi kuryādahaṃmatim ॥ 4॥

    दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम् ।
    ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना ॥ ५॥

    durlabhaṃ prāpya mānuṣyaṃ tatrāpi naravigraham ।
    brāhmaṇyaṃ ca mahāviṣṇorvedāntaśravaṇādinā ॥ 5॥

    अतिवर्णाश्रमं रूपं सच्चिदानन्दलक्षणम् ।
    यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति ॥ ६॥

    ativarṇāśramaṃ rūpaṃ saccidānandalakṣaṇam ।
    yo na jānāti so'vidvānkadā mukto bhaviṣyati ॥ 6॥

    अहमेव सुखं नान्यदन्यच्चेन्नैव तत्सुखम् ।
    अमदर्थं न हि प्रेयो मदर्थं न स्वतःप्रियम् ॥ ७॥

    ahameva sukhaṃ nānyadanyaccennaiva tatsukham ।
    amadarthaṃ na hi preyo madarthaṃ na svataḥpriyam ॥ 7॥

    परप्रेमास्पदतया मा न भूवमहं सदा ।
    भूयासमिति यो द्रष्टा सोऽहं विष्णुर्मुनीश्वर ॥ ८॥

    parapremāspadatayā mā na bhūvamahaṃ sadā ।
    bhūyāsamiti yo draṣṭā so'haṃ viṣṇurmunīśvara ॥ 8॥

    न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना ।
    स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् ॥ ९॥

    na prakāśo'hamityuktiryatprakāśaikabandhanā ।
    svaprakāśaṃ tamātmānamaprakāśaḥ kathaṃ spṛśet ॥ 9॥

    स्वयं भातं निराधारं ये जानन्ति सुनिश्चितम् ।
    ते हि विज्ञानसम्पन्ना इति मे निश्चिता मतिः ॥ १०॥

    svayaṃ bhātaṃ nirādhāraṃ ye jānanti suniścitam ।
    te hi vijñānasampannā iti me niścitā matiḥ ॥ 10॥

    स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः ।
    न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः ॥ ११॥

    svapūrṇātmātirekeṇa jagajjīveśvarādayaḥ ।
    na santi nāsti māyā ca tebhyaścāhaṃ vilakṣaṇaḥ ॥ 11॥

    अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् ।
    स्वयंप्रकाशमात्मानं नैव मां स्प्रष्टुमार्हति ॥ १२॥

    ajñānāndhatamorūpaṃ karmadharmādilakṣaṇam ।
    svayaṃprakāśamātmānaṃ naiva māṃ spraṣṭumārhati ॥ 12॥

    सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम् ।
    ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् ॥ १३॥

    sarvasākṣiṇamātmānaṃ varṇāśramavivarjitam ।
    brahmarūpatayā paśyanbrahmaiva bhavati svayam ॥ 13॥

    भासमानमिदं सर्वं मानरूपं परं पदम् ।
    पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥ १४॥

    bhāsamānamidaṃ sarvaṃ mānarūpaṃ paraṃ padam ।
    paśyanvedāntamānena sadya eva vimucyate ॥ 14॥

    देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ।
    आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ १५॥

    dehātmajñānavajjñānaṃ dehātmajñānabādhakam ।
    ātmanyeva bhavedyasya sa necchannapi mucyate ॥ 15॥

    सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् ।
    ब्रह्मानन्दं सदा पश्यन्कथं बध्येत कर्मणा ॥ १६॥

    satyajñānānandapūrṇalakṣaṇaṃ tamasaḥ param ।
    brahmānandaṃ sadā paśyankathaṃ badhyeta karmaṇā ॥ 16॥

    त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् ।
    त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः ॥ १७॥

    tridhāmasākṣiṇaṃ satyajñānānandādilakṣaṇam ।
    tvamahaṃśabdalakṣyārthamasaktaṃ sarvadoṣataḥ ॥ 17॥

    सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते ।
    अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् ॥ १८॥

    sarvagaṃ saccidātmānaṃ jñānacakṣurnirīkṣate ।
    ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandhavat ॥ 18॥

    प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञालक्षणम् ।
    एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् ॥ १९॥

    prajñānameva tadbrahma satyaprajñālakṣaṇam ।
    evaṃ brahmaparijñānādeva martyo'mṛto bhavet ॥ 19॥

    तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
    विदित्वा स्वात्मनो रूपं न बिभेति कुतश्चन ॥ २०॥

    tadbrahmānandamadvandvaṃ nirguṇaṃ satyacidghanam ।
    viditvā svātmano rūpaṃ na bibheti kutaścana ॥ 20॥

    चिन्मात्रं सर्वगं नित्यं सम्पूर्णं सुखमद्वयम् ।
    साक्षाद्ब्रह्मैव नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः ॥ २१॥

    cinmātraṃ sarvagaṃ nityaṃ sampūrṇaṃ sukhamadvayam ।
    sākṣādbrahmaiva nānyo'stītyevaṃ brahmavidāṃ sthitiḥ ॥ 21॥

    अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् ।
    अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषाम् ॥ २२॥

    ajñasya duḥkhaughamayaṃ jñasyānandamayaṃ jagat ।
    andhaṃ bhuvanamandhasya prakāśaṃ tu sucakṣuṣām ॥ 22॥

    अनन्ते सच्चिदानन्दे मयि वाराहरूपिणी ।
    स्थितेऽद्वितीयभावः स्यात्को बन्धः कश्च मुच्यते ॥ २३॥

    anante saccidānande mayi vārāharūpiṇī ।
    sthite'dvitīyabhāvaḥ syātko bandhaḥ kaśca mucyate ॥ 23॥

    स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् ।
    नैव देहादिसङ्घातो घटवद्दृशिगोचरः ॥ २४॥

    svasvarūpaṃ tu cinmātraṃ sarvadā sarvadehinām ।
    naiva dehādisaṅghāto ghaṭavaddṛśigocaraḥ ॥ 24॥

    स्वात्मनोऽन्यदिवाभातं चराचरमिदं जगत् ।
    स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय ॥ २५॥

    svātmano'nyadivābhātaṃ carācaramidaṃ jagat ।
    svātmamātratayā buddhvā tadasmīti vibhāvaya ॥ 25॥

    स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः ।
    अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् ॥ २६॥

    svasvarūpaṃ svayaṃ bhuṅkte nāsti bhojyaṃ pṛthak svataḥ ।
    asti cedastitārūpaṃ brahmaivāstitvalakṣaṇam ॥ 26॥

    ब्रह्मविज्ञानसम्पन्नः प्रतीतमखिलं जगत् ।
    पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् ॥ २७॥

    brahmavijñānasampannaḥ pratītamakhilaṃ jagat ।
    paśyannapi sadā naiva paśyati svātmanaḥ pṛthak ॥ 27॥

    मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते ॥ २८॥

    matsvarūpaparijñānātkarmabhirna sa badhyate ॥ 28॥

    यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् ।
    परमार्थैकविज्ञानं सुखात्मानं स्वयंप्रभम् ॥ २९॥

    yaḥ śarīrendriyādibhyo vihīnaṃ sarvasākṣiṇam ।
    paramārthaikavijñānaṃ sukhātmānaṃ svayaṃprabham ॥ 29॥

    स्वस्वरूपतया सर्वं वेद स्वानुभवेन यः ।
    स धीरः स तु विज्ञेयः सोऽहं तत्त्वं ऋभो भव ॥ ३०॥

    svasvarūpatayā sarvaṃ veda svānubhavena yaḥ ।
    sa dhīraḥ sa tu vijñeyaḥ so'haṃ tattvaṃ ṛbho bhava ॥ 30॥

    अतः प्रपञ्चानुभवः सदा न हि
    स्वरूपबोधानुभवः सदा खलु ।
    इति प्रपश्यन्परिपूर्णवेदनो
    न बन्धमुक्तो न च बद्ध एव तु ॥ ३१॥

    ataḥ prapañcānubhavaḥ sadā na hi
    svarūpabodhānubhavaḥ sadā khalu ।
    iti prapaśyanparipūrṇavedano
    na bandhamukto na ca baddha eva tu ॥ 31॥

    स्वस्वरूपानुसन्धानान्नृत्यन्तं सर्वसाक्षिणम् ।
    मुहूर्तं चिन्तयेन्मां यः सर्वबन्धैः प्रमुच्यते ॥ ३२॥

    svasvarūpānusandhānānnṛtyantaṃ sarvasākṣiṇam ।
    muhūrtaṃ cintayenmāṃ yaḥ sarvabandhaiḥ pramucyate ॥ 32॥

    सर्वभूतान्तरस्थाय नित्यमुक्तचिदात्मने ।
    प्रत्यक्चैतन्यरूपाय मह्यमेव नमोनमः ॥ ३३॥

    sarvabhūtāntarasthāya nityamuktacidātmane ।
    pratyakcaitanyarūpāya mahyameva namonamaḥ ॥ 33॥

    त्वं वहमस्मि भगवो देवतेऽहं वै त्वमसि ।
    तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने ॥ ३४॥

    tvaṃ vahamasmi bhagavo devate'haṃ vai tvamasi ।
    tubhyaṃ mahyamanantāya mahyaṃ tubhyaṃ cidātmane ॥ 34॥

    नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च ।
    किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ॥ ३५॥

    namo mahyaṃ pareśāya namastubhyaṃ śivāya ca ।
    kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim ॥ 35॥

    यन्मया पूरितं विश्वं महाकल्पांबुना यथा ।
    अन्तःसङ्गं बहिःसङ्गमात्मसङ्गं च यस्त्यजेत् ।
    सर्वसङ्गनिवृत्तात्मा स मामेति न संशयः ॥ ३६॥

    yanmayā pūritaṃ viśvaṃ mahākalpāṃbunā yathā ।
    antaḥsaṅgaṃ bahiḥsaṅgamātmasaṅgaṃ ca yastyajet ।
    sarvasaṅganivṛttātmā sa māmeti na saṃśayaḥ ॥ 36॥

    अहिरिव जनयोगं सर्वदा वर्जयेद्यः
    कुणपमिव सुनारीं त्यक्तुकामो विरागी ।
    विषमिव विषयादीन्मन्यमानो दुरन्ता-
    ञ्जगति परमहंसो वासुदेवोऽहमेव ॥ ३७॥

    ahiriva janayogaṃ sarvadā varjayedyaḥ
    kuṇapamiva sunārīṃ tyaktukāmo virāgī ।
    viṣamiva viṣayādīnmanyamāno durantā-
    ñjagati paramahaṃso vāsudevo'hameva ॥ 37॥

    इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ।
    अहं सत्यं परं ब्रह्म मत्तः किञ्चिन्न विद्यते ॥ ३८॥

    idaṃ satyamidaṃ satyaṃ satyametadihocyate ।
    ahaṃ satyaṃ paraṃ brahma mattaḥ kiñcinna vidyate ॥ 38॥

    उप समीपे यो वासो जीवात्मपरमात्मनोः ।
    उपवासः स विज्ञेयो न तु कायस्य शोषणम् ॥ ३९॥

    upa samīpe yo vāso jīvātmaparamātmanoḥ ।
    upavāsaḥ sa vijñeyo na tu kāyasya śoṣaṇam ॥ 39॥

    कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् ।
    वल्मीकताडनादेव मृतः किं नु महोरगः ॥ ४०॥

    kāyaśoṣaṇamātreṇa kā tatra hyavivekinām ।
    valmīkatāḍanādeva mṛtaḥ kiṃ nu mahoragaḥ ॥ 40॥

    अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् ।
    अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते ॥ ४१॥

    asti brahmeti cedveda parokṣajñānameva tat ।
    ahaṃ brahmeti cedveda sākṣātkāraḥ sa ucyate ॥ 41॥

    यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् ।
    तस्मात्कालात्समारभ्य जीवन्मुक्तो भयेदसौ ॥ ४२॥

    yasminkāle svamātmānaṃ yogī jānāti kevalam ।
    tasmātkālātsamārabhya jīvanmukto bhayedasau ॥ 42॥

    अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।
    द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ॥ ४३॥

    ahaṃ brahmeti niyataṃ mokṣaheturmahātmanām ।
    dve pade bandhamokṣāya nirmameti mameti ca ॥ 43॥

    ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ।
    बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका ।
    सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो ॥ ४४॥

    mameti badhyate janturnirmameti vimucyate ।
    bāhyacintā na kartavyā tathaivāntaracintikā ।
    sarvacintāṃ samutsṛjya svastho bhava sadā ṛbho ॥ 44॥

    सङ्कल्पमात्रकलनेन जगत्समग्रं
    सङ्कल्पमात्रकलने हि जगद्विलासः ।
    सङ्कल्पमात्रमिदमुत्सृज निर्विकल्प-
    माश्रित्य मामकपदं हृदि भावयस्व ॥ ४५॥

    saṅkalpamātrakalanena jagatsamagraṃ
    saṅkalpamātrakalane hi jagadvilāsaḥ ।
    saṅkalpamātramidamutsṛja nirvikalpa-
    māśritya māmakapadaṃ hṛdi bhāvayasva ॥ 45॥

    मच्चिन्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् ।
    मदेकपरमो भूत्वा कालं नय महामते ॥ ४६॥

    maccintanaṃ matkathanamanyonyaṃ matprabhāṣaṇam ।
    madekaparamo bhūtvā kālaṃ naya mahāmate ॥ 46॥

    चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ।
    चित्त्वं चिदहमेते च लोकाश्चिदिति भावय ॥ ४७॥

    cidihāstīti cinmātramidaṃ cinmayameva ca ।
    cittvaṃ cidahamete ca lokāściditi bhāvaya ॥ 47॥

    रागं नीरागतां नीत्वा निर्लेपो भव सर्वदा ।
    अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा ॥ ४८॥

    rāgaṃ nīrāgatāṃ nītvā nirlepo bhava sarvadā ।
    ajñānajanyakartrādikārakotpannakarmaṇā ॥ 48॥

    श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते कथम् ।
    अनात्मनां परित्यज्य निर्विकारो जगत्स्थितौ ॥ ४९॥

    śrutyutpannātmavijñānapradīpo bādhyate katham ।
    anātmanāṃ parityajya nirvikāro jagatsthitau ॥ 49॥

    एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव ।
    घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ ॥ ५०॥

    ekaniṣṭhatayāntasthasaṃvinmātraparo bhava ।
    ghaṭākāśamaṭhākāśau mahākāśe pratiṣṭhitau ॥ 50॥

    एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ ।
    या च प्रागात्मनो माया तथान्ते च तिरस्कृता ॥ ५१॥

    evaṃ mayi cidākāśe jīveśau parikalpitau ।
    yā ca prāgātmano māyā tathānte ca tiraskṛtā ॥ 51॥

    ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः ।
    मायातत्कार्यविलये नेश्वरत्वं न जीवता ॥ ५२॥

    brahmavādibhirudgītā sā māyeti vivekataḥ ।
    māyātatkāryavilaye neśvaratvaṃ na jīvatā ॥ 52॥

    ततः शुद्धश्चिदेवाहं व्योमवन्निरुपाधिकः ।
    जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ॥ ५३॥

    tataḥ śuddhaścidevāhaṃ vyomavannirupādhikaḥ ।
    jīveśvarādirūpeṇa cetanācetanātmakam ॥ 53॥

    ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
    जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ५४॥

    īkṣaṇādipraveśāntā sṛṣṭirīśena kalpitā ।
    jāgradādivimokṣāntaḥ saṃsāro jīvakalpitaḥ ॥ 54॥

    त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः ।
    लोकायतादिसाङ्ख्यान्ता जीवविश्रान्तिमाश्रिताः ॥ ५५॥

    triṇācikādiyogāntā īśvarabhrāntimāśritāḥ ।
    lokāyatādisāṅkhyāntā jīvaviśrāntimāśritāḥ ॥ 55॥

    तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः ।
    कार्या किन्तु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ ५६।
    अद्वितीयब्रह्मतत्त्वं न जानन्ति यथा तथा ।
    भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् ॥ ५७॥

    tasmānmumukṣibhirnaiva matirjīveśavādayoḥ ।
    kāryā kintu brahmatattvaṃ niścalena vicāryatām ॥ 56।
    advitīyabrahmatattvaṃ na jānanti yathā tathā ।
    bhrāntā evākhilāsteṣāṃ kva muktiḥ kveha vā sukham ॥ 57॥

    उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन किम् ।
    स्वप्नस्थराज्यभिक्षाभ्यां प्रबुद्धः स्पृशते खलु ॥ ५८॥

    uttamādhamabhāvaścetteṣāṃ syādasti tena kim ।
    svapnastharājyabhikṣābhyāṃ prabuddhaḥ spṛśate khalu ॥ 58॥

    अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः ।
    विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् ॥ ५९॥

    ajñāne buddhivilaye nidrā sā bhaṇyate budhaiḥ ।
    vilīnājñānatatkārye mayi nidrā kathaṃ bhavet ॥ 59॥

    बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते ।
    विकारादिविहीनत्वाज्जागरो मे न विद्यते ॥ ६०॥

    buddheḥ pūrṇavikāso'yaṃ jāgaraḥ parikīrtyate ।
    vikārādivihīnatvājjāgaro me na vidyate ॥ 60॥

    सूक्ष्मनाडिषु सञ्चारो बुद्धेः स्वप्नः प्रजायते ।
    सञ्चारधर्मरहिते मयि स्वप्नो न विद्यते ॥ ६१॥

    sūkṣmanāḍiṣu sañcāro buddheḥ svapnaḥ prajāyate ।
    sañcāradharmarahite mayi svapno na vidyate ॥ 61॥

    सुषुप्तिकाले सकले विलीने तमसावृते ।
    स्वरूपं महदानन्दं भुङ्क्ते विश्वविवर्जितः ॥ ६२॥

    suṣuptikāle sakale vilīne tamasāvṛte ।
    svarūpaṃ mahadānandaṃ bhuṅkte viśvavivarjitaḥ ॥ 62॥

    अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् ।
    स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥ ६३॥

    aviśeṣeṇa sarvaṃ tu yaḥ paśyati cidanvayāt ।
    sa eva sākṣādvijñānī sa śivaḥ sa harirvidhiḥ ॥ 63॥

    दीर्घस्वप्नमिदं यत्तद्दीर्घं वा चित्तविभ्रमम् ।
    दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् ।
    सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् ॥ ६४॥

    dīrghasvapnamidaṃ yattaddīrghaṃ vā cittavibhramam ।
    dīrghaṃ vāpi manorājyaṃ saṃsāraṃ duḥkhasāgaram ।
    supterutthāya suptyantaṃ brahmaikaṃ pravicintyatām ॥ 64॥

    आरोपितस्य जगतः प्रविलापनेन
    चित्तं मदात्मकतया परिकल्पितं नः ।
    शत्रून्निहत्य गुरुषट्कगणान्निपाता-
    द्गन्धद्विपो भवति केवलमद्वितीयः ॥ ६५॥

    āropitasya jagataḥ pravilāpanena
    cittaṃ madātmakatayā parikalpitaṃ naḥ ।
    śatrūnnihatya guruṣaṭkagaṇānnipātā-
    dgandhadvipo bhavati kevalamadvitīyaḥ ॥ 65॥

    अद्यास्तमेतु वपुराशशितारमास्तां
    कस्तावतापि मम चिद्वपुषो विशेषः ।
    कुम्भे विनश्यति चिरं समवस्थिते वा
    कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः ॥ ६६॥

    adyāstametu vapurāśaśitāramāstāṃ
    kastāvatāpi mama cidvapuṣo viśeṣaḥ ।
    kumbhe vinaśyati ciraṃ samavasthite vā
    kumbhāmbarasya nahi ko'pi viśeṣaleśaḥ ॥ 66॥

    अहिनिर्ल्वयनी सर्पनिर्मोको जीववर्जितः ।
    वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ६७॥

    ahinirlvayanī sarpanirmoko jīvavarjitaḥ ।
    valmīke patitastiṣṭhettaṃ sarpo nābhimanyate ॥ 67॥

    एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते ।
    प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ।
    नेति नेतीति रूपत्वादशरीरो भवत्ययम् ॥ ६८॥

    evaṃ sthūlaṃ ca sūkṣmaṃ ca śarīraṃ nābhimanyate ।
    pratyagjñānaśikhidhvaste mithyājñāne sahetuke ।
    neti netīti rūpatvādaśarīro bhavatyayam ॥ 68॥

    शास्त्रेण न स्यात्परमार्थदृष्टिः
    कार्यक्षमं पश्यति चापरोक्षम् ।
    प्रारब्धनाशात्प्रतिभाननाश
    एवं त्रिधा नश्यति चात्ममाया ॥ ६९॥

    śāstreṇa na syātparamārthadṛṣṭiḥ
    kāryakṣamaṃ paśyati cāparokṣam ।
    prārabdhanāśātpratibhānanāśa
    evaṃ tridhā naśyati cātmamāyā ॥ 69॥

    ब्रह्मत्वे योजिते स्वामिञ्जीवभावो न गच्छति ।
    अद्वैते बोधिते तत्त्वे वासना विनिवर्तते ॥ ७०॥

    brahmatve yojite svāmiñjīvabhāvo na gacchati ।
    advaite bodhite tattve vāsanā vinivartate ॥ 70॥

    प्रारब्धान्ते देहहानिर्मायेति क्षीयतेऽखिला ।
    अस्तीत्युक्ते जगत्सर्वं सद्रसं ब्रह्म तद्भवेत् ॥ ७१॥

    prārabdhānte dehahānirmāyeti kṣīyate'khilā ।
    astītyukte jagatsarvaṃ sadrasaṃ brahma tadbhavet ॥ 71॥

    भातीत्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् ।
    मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।
    जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥ ७२॥

    bhātītyukte jagatsarvaṃ bhānaṃ brahmaiva kevalam ।
    marubhūmau jalaṃ sarvaṃ marubhūmātrameva tat ।
    jagattrayamidaṃ sarvaṃ cinmātraṃ svavicārataḥ ॥ 72॥

    अज्ञानमेव न कुतो जगतः प्रसङ्गो
    जीवेशदेशिकविकल्पकथातिदूरे ।
    एकान्तकेवलचिदेकरसस्वभावे
    ब्रह्मैव केवलमहं परिपूर्णमस्मि ॥ ७३॥

    ajñānameva na kuto jagataḥ prasaṅgo
    jīveśadeśikavikalpakathātidūre ।
    ekāntakevalacidekarasasvabhāve
    brahmaiva kevalamahaṃ paripūrṇamasmi ॥ 73॥

    बोधचन्द्रमसि पूर्णविग्रहे
    मोहराहुमुषितात्मतेजसि ।
    स्नानदानयजनादिकाः
    क्रिया मोचनावधि वृथैव तिष्ठते ॥ ७४॥

    bodhacandramasi pūrṇavigrahe
    moharāhumuṣitātmatejasi ।
    snānadānayajanādikāḥ
    kriyā mocanāvadhi vṛthaiva tiṣṭhate ॥ 74॥

    सलिले सैन्धवं यद्वत्साम्यं भवति योगतः ।
    तथात्ममनसोरैक्यं समाधिरिति कथ्यते ॥ ७५॥

    salile saindhavaṃ yadvatsāmyaṃ bhavati yogataḥ ।
    tathātmamanasoraikyaṃ samādhiriti kathyate ॥ 75॥

    दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।
    दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ७६॥

    durlabho viṣayatyāgo durlabhaṃ tattvadarśanam ।
    durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā ॥ 76॥

    उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः ।
    योगिनः सहजावस्था स्वयमेव प्रकाशते ॥ ७७॥

    utpannaśaktibodhasya tyaktaniḥśeṣakarmaṇaḥ ।
    yoginaḥ sahajāvasthā svayameva prakāśate ॥ 77॥

    रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः ।
    रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले ॥ ७८॥

    rasasya manasaścaiva cañcalatvaṃ svabhāvataḥ ।
    raso baddho mano baddhaṃ kiṃ na siddhyati bhūtale ॥ 78॥

    मूर्च्छितो हरति व्याधिं मृतो जीवयति स्वयम् ।
    बद्धः खेचरतां धत्ते ब्रह्मत्वं रसचेतसि ॥ ७९॥

    mūrcchito harati vyādhiṃ mṛto jīvayati svayam ।
    baddhaḥ khecaratāṃ dhatte brahmatvaṃ rasacetasi ॥ 79॥

    इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः ।
    मारुतस्य लयो नाथस्तन्नाथं लयमाश्रय ॥ ८०॥

    indriyāṇāṃ mano nātho manonāthastu mārutaḥ ।
    mārutasya layo nāthastannāthaṃ layamāśraya ॥ 80॥

    निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् ।
    उच्छिन्नसर्वसङ्कल्पो निःशेषाशेषचेष्टितः ।
    स्वावगम्यो लयः कोऽपि मनसां वागगोचरः ॥ ८१॥

    niśceṣṭo nirvikāraśca layo jīvati yoginām ।
    ucchinnasarvasaṅkalpo niḥśeṣāśeṣaceṣṭitaḥ ।
    svāvagamyo layaḥ ko'pi manasāṃ vāgagocaraḥ ॥ 81॥

    पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि
    ब्रह्मावलोकनधियं न जहाति योगी ।
    सङ्गीतताललयवाद्यवशं गतापि
    मौलिस्थकुम्भपरिरक्षणधीर्नटीव ॥ ८२॥

    puṅkhānupuṅkhaviṣayekṣaṇatatparo'pi
    brahmāvalokanadhiyaṃ na jahāti yogī ।
    saṅgītatālalayavādyavaśaṃ gatāpi
    maulisthakumbhaparirakṣaṇadhīrnaṭīva ॥ 82॥

    सर्वचिन्तां परित्यज्य सावधानेन चेतसा ।
    नाद एवानुसन्धेयो योगसाम्राज्यमिच्छता ॥ ८३॥

    sarvacintāṃ parityajya sāvadhānena cetasā ।
    nāda evānusandheyo yogasāmrājyamicchatā ॥ 83॥

    इति द्वितीयोऽध्यायः ॥ २॥

    iti dvitīyo'dhyāyaḥ ॥ 2॥

    नहि नानास्वरूपं स्यादेकं वस्तु कदाचन ।
    तस्मादखण्ड एवास्मि यन्मदन्यन्न किञ्चन ॥ १॥

    nahi nānāsvarūpaṃ syādekaṃ vastu kadācana ।
    tasmādakhaṇḍa evāsmi yanmadanyanna kiñcana ॥ 1॥

    दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् ।
    नित्यशुद्ध विमुक्तैकमखण्डानन्दमद्वयम् ।
    सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् ॥ २॥

    dṛśyate śrūyate yadyadbrahmaṇo'nyanna tadbhavet ।
    nityaśuddha vimuktaikamakhaṇḍānandamadvayam ।
    satyaṃ jñānamanantaṃ yatparaṃ brahmāhameva tat ॥ 2॥

    आनन्दरूपोऽहमखण्डबोधः
    परात्परोऽहं घनचित्प्रकाशः ।
    मेघा यथा व्योम न च स्पृशन्ति
    संसारदुःखानि न मां स्पृशन्ति ॥ ३॥

    ānandarūpo'hamakhaṇḍabodhaḥ
    parātparo'haṃ ghanacitprakāśaḥ ।
    meghā yathā vyoma na ca spṛśanti
    saṃsāraduḥkhāni na māṃ spṛśanti ॥ 3॥

    सर्वं सुखं विद्धि सुदुःखनाशा-
    त्सर्वं च सद्रूपमसत्यनाशात् ।
    चिद्रूपमेव प्रतिभानयुक्तं
    तस्मादखण्डं मम रूपमेतत् ॥ ४॥

    sarvaṃ sukhaṃ viddhi suduḥkhanāśā-
    tsarvaṃ ca sadrūpamasatyanāśāt ।
    cidrūpameva pratibhānayuktaṃ
    tasmādakhaṇḍaṃ mama rūpametat ॥ 4॥

    न हि जनिर्मरणं गमनागमौ
    न च मलं विमलं न च वेदनम् ।
    चिन्मयं हि सकलं विराजते
    स्फुटतरं परमस्य तु योगिनः ॥ ५॥

    na hi janirmaraṇaṃ gamanāgamau
    na ca malaṃ vimalaṃ na ca vedanam ।
    cinmayaṃ hi sakalaṃ virājate
    sphuṭataraṃ paramasya tu yoginaḥ ॥ 5॥

    सत्यचिद्घनमखण्डमद्वयं
    सर्वदृश्यरहितं निरामयम् ।
    यत्पदं विमलमद्वयं शिवं
    तत्सदाहमिति मौनमाश्रय ॥ ६॥

    satyacidghanamakhaṇḍamadvayaṃ
    sarvadṛśyarahitaṃ nirāmayam ।
    yatpadaṃ vimalamadvayaṃ śivaṃ
    tatsadāhamiti maunamāśraya ॥ 6॥

    जन्ममृत्युसुखदुःखवर्जितं
    जातिनीतिकुलगोत्रदूरगम् ।
    चिद्विवर्तजगतोऽस्य कारणं
    तत्सदाहमिति मौनमाश्रय ॥ ७॥

    janmamṛtyusukhaduḥkhavarjitaṃ
    jātinītikulagotradūragam ।
    cidvivartajagato'sya kāraṇaṃ
    tatsadāhamiti maunamāśraya ॥ 7॥

    पूर्णमद्वयमखण्डचेतनं
    विश्वभेदकलनादिवर्जितम् ।
    अद्वितीयपरसंविदंशकं
    तत्सदाहमिति मौनमाश्रय ॥ ८॥

    pūrṇamadvayamakhaṇḍacetanaṃ
    viśvabhedakalanādivarjitam ।
    advitīyaparasaṃvidaṃśakaṃ
    tatsadāhamiti maunamāśraya ॥ 8॥

    केनाप्यबाधितत्वेन त्रिकालेऽप्येकरूपतः ।
    विद्यमानत्वमस्त्येतत्सद्रूपत्वं सदा मम ॥ ९॥

    kenāpyabādhitatvena trikāle'pyekarūpataḥ ।
    vidyamānatvamastyetatsadrūpatvaṃ sadā mama ॥ 9॥

    निरुपाधिकनित्यं यत्सुप्तौ सर्वसुखात्परम् ।
    सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम ॥ १०॥

    nirupādhikanityaṃ yatsuptau sarvasukhātparam ।
    sukharūpatvamastyetadānandatvaṃ sadā mama ॥ 10॥

    दिनकरकिरणैर्हि शार्वरं तमो
    निबिडतरं झटिति प्रणाशमेति ।
    घनतरभवकारणं तमो यद्द-्
    हरिदिनकृत्प्रभया न चान्तरेण ॥ ११॥

    dinakarakiraṇairhi śārvaraṃ tamo
    nibiḍataraṃ jhaṭiti praṇāśameti ।
    ghanatarabhavakāraṇaṃ tamo yadd-
    haridinakṛtprabhayā na cāntareṇa ॥ 11॥

    मम चरणस्मरणेन पूजया च
    स्वकतमसः परिमुच्यते हि जन्तुः ।
    न हि मरणप्रभवप्रणाशहेतु-
    र्मम चरणस्मरणादृतेऽस्ति किञ्चित् ॥ १२॥

    mama caraṇasmaraṇena pūjayā ca
    svakatamasaḥ parimucyate hi jantuḥ ।
    na hi maraṇaprabhavapraṇāśahetu-
    rmama caraṇasmaraṇādṛte'sti kiñcit ॥ 12॥

    आदरेण यथा स्तौति धनवन्तं धनेच्छया ।
    तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् ॥ १३॥

    ādareṇa yathā stauti dhanavantaṃ dhanecchayā ।
    tathā cedviśvakartāraṃ ko na mucyeta bandhanāt ॥ 13॥

    आदित्यसन्निधौ लोकश्चेष्टते स्वयमेव तु ।
    तथा मत्सन्निधावेव समस्तं चेष्टते जगत् ॥ १४॥

    ādityasannidhau lokaśceṣṭate svayameva tu ।
    tathā matsannidhāveva samastaṃ ceṣṭate jagat ॥ 14॥

    शुक्तिकाया यथा तारं कल्पितं मायया तथा ।
    महदादि जगन्मायामयं मय्येव केवलम् ॥ १५॥

    śuktikāyā yathā tāraṃ kalpitaṃ māyayā tathā ।
    mahadādi jaganmāyāmayaṃ mayyeva kevalam ॥ 15॥

    चण्डालदेहे पश्वादिस्थावरे ब्रह्मविग्रहे ।
    अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् ॥ १६॥

    caṇḍāladehe paśvādisthāvare brahmavigrahe ।
    anyeṣu tāratamyena sthiteṣu na tathā hyaham ॥ 16॥

    विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् ।
    तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि ॥ १७॥

    vinaṣṭadigbhramasyāpi yathāpūrvaṃ vibhāti dik ।
    tathā vijñānavidhvastaṃ jaganme bhāti tanna hi ॥ 17॥

    न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति ।
    न चित्तं नैव माया च न च व्योमादिकं जगत् ॥ १८॥

    na deho nendriyaprāṇo na manobuddhyahaṃkṛti ।
    na cittaṃ naiva māyā ca na ca vyomādikaṃ jagat ॥ 18॥

    न कर्ता नैव भोक्ता च न च भोजयिता तथा ।
    केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः ॥ १९॥

    na kartā naiva bhoktā ca na ca bhojayitā tathā ।
    kevalaṃ citsadānandabrahmaivāhaṃ janārdanaḥ ॥ 19॥

    जलस्य चलनादेव चञ्चलत्वं यथा रवेः ।
    तथाहङ्कारसम्बधादेव संसार आत्मनः ॥ २०॥

    jalasya calanādeva cañcalatvaṃ yathā raveḥ ।
    tathāhaṅkārasambadhādeva saṃsāra ātmanaḥ ॥ 20॥

    चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् ।
    हन्त चित्तमहत्तायां कैषा विश्वासता तव ॥ २१॥

    cittamūlaṃ hi saṃsārastatprayatnena śodhayet ।
    hanta cittamahattāyāṃ kaiṣā viśvāsatā tava ॥ 21॥

    क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा ।
    प्राक्तनानि प्रयातानि गताः सर्गपरम्परः ।
    कोटयो ब्रह्मणां याता भूपा नष्टाः परागवत् ॥ २२॥

    kva dhanāni mahīpānāṃ brahmaṇaḥ kva jaganti vā ।
    prāktanāni prayātāni gatāḥ sargaparamparaḥ ।
    koṭayo brahmaṇāṃ yātā bhūpā naṣṭāḥ parāgavat ॥ 22॥

    स चाध्यात्माभिमानोऽपि विदुषोऽयासुरत्वतः ।
    विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं तत्त्वदर्शनम् ॥ २३॥

    sa cādhyātmābhimāno'pi viduṣo'yāsuratvataḥ ।
    viduṣo'pyāsuraścetsyānniṣphalaṃ tattvadarśanam ॥ 23॥

    उत्पाद्यमाना रागाद्या विवेकज्ञानवह्निना ।
    यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् ॥ २४॥

    utpādyamānā rāgādyā vivekajñānavahninā ।
    yadā tadaiva dahyante kutasteṣāṃ prarohaṇam ॥ 24॥

    यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः ।
    तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् ॥ २५॥

    yathā sunipuṇaḥ samyak paradoṣekṣaṇe rataḥ ।
    tathā cennipuṇaḥ sveṣu ko na mucyeta bandhanāt ॥ 25॥

    अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति ।
    द्रव्यमन्त्रक्रियाकालयुक्त्याप्नोति मुनीश्वर ॥ २६॥

    anātmavidamukto'pi siddhijālāni vāñchati ।
    dravyamantrakriyākālayuktyāpnoti munīśvara ॥ 26॥

    नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् ।
    आत्मनात्मनि सन्तृप्तो नाविद्यामनुधावति ॥ २७॥

    nātmajñasyaiṣa viṣaya ātmajño hyātmamātradṛk ।
    ātmanātmani santṛpto nāvidyāmanudhāvati ॥ 27॥

    ये केचन जगद्भावास्तानविद्यामयान्विदुः ।
    कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति ॥ २८॥

    ye kecana jagadbhāvāstānavidyāmayānviduḥ ।
    kathaṃ teṣu kilātmajñastyaktāvidyo nimajjati ॥ 28॥

    द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः ।
    परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन ॥ २९॥

    dravyamantrakriyākālayuktayaḥ sādhusiddhidāḥ ।
    paramātmapadaprāptau nopakurvanti kāścana ॥ 29॥

    सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः ।
    स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः ॥ ३०॥ इति॥

    sarvecchākalanāśāntāvātmalābhodayābhidhaḥ ।
    sa punaḥ siddhivāñchāyāṃ kathamarhatyacittataḥ ॥ 30॥ iti॥

    इति तृतीयोध्यायः ॥ ३॥

    iti tṛtīyodhyāyaḥ ॥ 3॥

    अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति ।
    तथेति स होवाच । सप्तभूमिषु जीवन्मुक्ताश्चत्वारः ।
    शुभेच्छा प्रथमा भूमिका भवति । विचारणा द्वितीया । तनुमानसी तृतीया ।
    सत्त्वापत्तिस्तुरीया । असंसक्तिः पञ्चमी । पदार्थभावना षष्ठी । तुरीयगा सप्तमी ।
    प्रणवात्मिका भूमिका अकारोकारमकारार्धमात्रात्मिका । स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारादयश्चतुर्विधाः ।
    तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः ।
    अकारस्थूलांशे जाग्रद्विश्वः ।
    सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः ।
    उकारस्थूलांशे स्वप्नविश्वः ।
    सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः ।
    मकारस्थूलांशे सुषुप्तविश्वः ।
    सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तत्तुरीयः ।
    अर्धमात्रास्थूलांशे तुरीयविश्वः ।
    सूक्ष्मांशे तत्तैजसः । बीजांशे तत्प्राज्ञः । साक्ष्यंशे तुरीयतुरीयः ।
    अकारतुरीयांशाः प्रथमद्वितीयतृतीयभूमिकाः ।
    उकारतुरीयांशा चतुर्थी भूमिका ।
    मकारतुरीयांशा पञ्चमी ।
    अर्धमात्रातुरीयांशा षष्ठी ।
    तदतीता सप्तमी ।
    भूमित्रयेषु विहरन्मुमुक्षुर्भवति ।
    तुरीयभूम्यां विहरन्ब्रह्मविद्भवति ।
    पञ्चमभूम्यां विहरन्ब्रह्मविद्वरो भवति ।
    षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति ।
    सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठो भवति ।
    तत्रैते श्लोका भवन्ति ।
    ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता ।
    विचारणा द्वितीया तु तृतीया तनुमानसा ॥ १॥

    atha ha ṛbhuṃ bhagavantaṃ nidāghaḥ papraccha jīvanmuktilakṣaṇamanubrūhīti ।
    tatheti sa hovāca । saptabhūmiṣu jīvanmuktāścatvāraḥ ।
    śubhecchā prathamā bhūmikā bhavati । vicāraṇā dvitīyā । tanumānasī tṛtīyā ।
    sattvāpattisturīyā । asaṃsaktiḥ pañcamī । padārthabhāvanā ṣaṣṭhī । turīyagā saptamī ।
    praṇavātmikā bhūmikā akārokāramakārārdhamātrātmikā । sthūlasūkṣmabījasākṣibhedenākārādayaścaturvidhāḥ ।
    tadavasthā jāgratsvapnasuṣuptiturīyāḥ ।
    akārasthūlāṃśe jāgradviśvaḥ ।
    sūkṣmāṃśe tattaijasaḥ । bījāṃśe tatprājñaḥ । sākṣyaṃśe tatturīyaḥ ।
    ukārasthūlāṃśe svapnaviśvaḥ ।
    sūkṣmāṃśe tattaijasaḥ । bījāṃśe tatprājñaḥ । sākṣyaṃśe tatturīyaḥ ।
    makārasthūlāṃśe suṣuptaviśvaḥ ।
    sūkṣmāṃśe tattaijasaḥ । bījāṃśe tatprājñaḥ । sākṣyaṃśe tatturīyaḥ ।
    ardhamātrāsthūlāṃśe turīyaviśvaḥ ।
    sūkṣmāṃśe tattaijasaḥ । bījāṃśe tatprājñaḥ । sākṣyaṃśe turīyaturīyaḥ ।
    akāraturīyāṃśāḥ prathamadvitīyatṛtīyabhūmikāḥ ।
    ukāraturīyāṃśā caturthī bhūmikā ।
    makāraturīyāṃśā pañcamī ।
    ardhamātrāturīyāṃśā ṣaṣṭhī ।
    tadatītā saptamī ।
    bhūmitrayeṣu viharanmumukṣurbhavati ।
    turīyabhūmyāṃ viharanbrahmavidbhavati ।
    pañcamabhūmyāṃ viharanbrahmavidvaro bhavati ।
    ṣaṣṭhabhūmyāṃ viharanbrahmavidvarīyānbhavati ।
    saptamabhūmyāṃ viharanbrahmavidvariṣṭho bhavati ।
    tatraite ślokā bhavanti ।
    jñānabhūmiḥ śubhecchā syātprathamā samudīritā ।
    vicāraṇā dvitīyā tu tṛtīyā tanumānasā ॥ 1॥

    सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
    पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ २॥

    sattvāpattiścaturthī syāttato'saṃsaktināmikā ।
    padārthabhāvanā ṣaṣṭhī saptamī turyagā smṛtā ॥ 2॥

    स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः ।
    वैराग्यपूर्णमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ ३॥

    sthitaḥ kiṃ mūḍha evāsmi prekṣyo'haṃ śāstrasajjanaiḥ ।
    vairāgyapūrṇamiccheti śubhecchetyucyate budhaiḥ ॥ 3॥

    शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् ।
    सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ४॥

    śāstrasajjanasamparkavairāgyābhyāsapūrvakam ।
    sadācārapravṛttiryā procyate sā vicāraṇā ॥ 4॥

    विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता ।
    यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ५॥

    vicāraṇāśubhecchābhyāmindriyārtheṣu raktatā ।
    yatra sā tanutāmeti procyate tanumānasī ॥ 5॥

    भूमिकात्रितयाभ्यासाचित्तेऽर्थविरतेर्वशात् ।
    सत्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ६॥

    bhūmikātritayābhyāsācitte'rthaviratervaśāt ।
    satvātmani sthite śuddhe sattvāpattirudāhṛtā ॥ 6॥

    दशाचतुष्टयाभ्यासादसंसर्गफला तु या ।
    रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥ ७॥

    daśācatuṣṭayābhyāsādasaṃsargaphalā tu yā ।
    rūḍhasattvacamatkārā proktā saṃsaktināmikā ॥ 7॥

    भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् ।
    आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ८॥

    bhūmikāpañcakābhyāsātsvātmārāmatayā bhṛśam ।
    ābhyantarāṇāṃ bāhyānāṃ padārthānāmabhāvanāt ॥ 8॥

    परप्रयुक्तेन चिरं प्रत्ययेनावबोधनम् ।
    पदार्थभावनानाम षष्ठी भवति भूमिका ॥ ९॥

    paraprayuktena ciraṃ pratyayenāvabodhanam ।
    padārthabhāvanānāma ṣaṣṭhī bhavati bhūmikā ॥ 9॥

    षड्भूमिकाचिराभ्यासद्भेदस्यानुपलम्भनात् ।
    यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ १०॥

    ṣaḍbhūmikācirābhyāsadbhedasyānupalambhanāt ।
    yatsvabhāvaikaniṣṭhatvaṃ sā jñeyā turyagā gatiḥ ॥ 10॥

    शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ।
    यथावद्वेद बुद्ध्येदं जगज्जाग्रति दृश्यते ॥ ११॥

    śubhecchāditrayaṃ bhūmibhedābhedayutaṃ smṛtam ।
    yathāvadveda buddhyedaṃ jagajjāgrati dṛśyate ॥ 11॥

    अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ।
    पश्यन्ति स्वप्नवल्लोकं तुर्यभूमि सुयोगतः ॥ १२॥

    advaite sthairyamāyāte dvaite ca praśamaṃ gate ।
    paśyanti svapnavallokaṃ turyabhūmi suyogataḥ ॥ 12॥

    विच्छिन्नशरदभ्रांशविलयं प्रविलीयते ।
    सत्वावशेष एवास्ते हि निदाघ दृढीकुरु ॥ १३॥

    vicchinnaśaradabhrāṃśavilayaṃ pravilīyate ।
    satvāvaśeṣa evāste hi nidāgha dṛḍhīkuru ॥ 13॥

    पञ्चभूमिं समारुह्य सुषुप्तिपदनामिकाम् ।
    शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके ॥ १४॥

    pañcabhūmiṃ samāruhya suṣuptipadanāmikām ।
    śāntāśeṣaviśeṣāṃśastiṣṭhatyadvaitamātrake ॥ 14॥

    अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् ।
    परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते ॥ १५॥

    antarmukhatayā nityaṃ bahirvṛttiparo'pi san ।
    pariśrāntatayā nityaṃ nidrāluriva lakṣyate ॥ 15॥

    कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ।
    सप्तमी गाढसुप्ताख्या क्रमप्राप्ता पुरातनी ॥ १६॥

    kurvannabhyāsametasyāṃ bhūmyāṃ samyagvivāsanaḥ ।
    saptamī gāḍhasuptākhyā kramaprāptā purātanī ॥ 16॥

    यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः ।
    केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ १७॥

    yatra nāsanna sadrūpo nāhaṃ nāpyanahaṃkṛtiḥ ।
    kevalaṃ kṣīṇamanana āste'dvaite'tinirbhayaḥ ॥ 17॥

    अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे ।
    अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥ १८॥

    antaḥśūnyo bahiḥśūnyaḥ śūnyakumbha ivāmbare ।
    antaḥpūrṇo bahiḥpūrṇaḥ pūrṇakumbha ivārṇave ॥ 18॥

    मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव ।
    भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥ १९॥

    mā bhava grāhyabhāvātmā grāhakātmā ca mā bhava ।
    bhāvanāmakhilāṃ tyaktvā yacchiṣṭaṃ tanmayo bhava ॥ 19॥

    द्र्ष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
    दर्शनप्रथमाभासमात्मानं केवलं भज ॥ २०॥

    drṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha ।
    darśanaprathamābhāsamātmānaṃ kevalaṃ bhaja ॥ 20॥

    यथास्थितमिदं यस्य व्यवहारयतोऽपि च ।
    अस्तङ्गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ २१॥

    yathāsthitamidaṃ yasya vyavahārayato'pi ca ।
    astaṅgataṃ sthitaṃ vyoma sa jīvanmukta ucyate ॥ 21॥

    नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा ।
    यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ २२॥

    nodeti nāstamāyāti sukhe duḥkhe manaḥprabhā ।
    yathāprāptasthitiryasya sa jīvanmukta ucyate ॥ 22॥

    यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते ।
    यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ २३॥

    yo jāgarti suṣuptistho yasya jāgranna vidyate ।
    yasya nirvāsano bodhaḥ sa jīvanmukta ucyate ॥ 23॥

    रागद्वेषभयादीनामनुरूपं चरन्नपि ।
    योऽन्तर्व्योमवदच्छन्नः स जीवन्मुक्त उच्यते ॥ २४॥

    rāgadveṣabhayādīnāmanurūpaṃ carannapi ।
    yo'ntarvyomavadacchannaḥ sa jīvanmukta ucyate ॥ 24॥

    यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
    कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ २५॥

    yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate ।
    kurvato'kurvato vāpi sa jīvanmukta ucyate ॥ 25॥

    यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
    हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते ॥ २६॥

    yasmānnodvijate loko lokānnodvijate ca yaḥ ।
    harṣāmarṣabhayonmuktaḥ sa jīvanmukta ucyate ॥ 26॥

    यः समस्तार्थजालेषु व्यवहार्यपि शीतलः ।
    परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ २७॥

    yaḥ samastārthajāleṣu vyavahāryapi śītalaḥ ।
    parārtheṣviva pūrṇātmā sa jīvanmukta ucyate ॥ 27॥

    प्रजहाति यदा कामान्सर्वांश्चित्तगतान्मुने ।
    मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते ॥ २८॥

    prajahāti yadā kāmānsarvāṃścittagatānmune ।
    mayi sarvātmake tuṣṭaḥ sa jīvanmukta ucyate ॥ 28॥

    चैत्यवर्जितचिन्मात्रे पदे परमपावने ।
    अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते ॥ २९॥

    caityavarjitacinmātre pade paramapāvane ।
    akṣubdhacitto viśrāntaḥ sa jīvanmukta ucyate ॥ 29॥

    इदं जगदहं सोऽयं दृश्यजातमवास्तवम् ।
    यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥ ३०॥

    idaṃ jagadahaṃ so'yaṃ dṛśyajātamavāstavam ।
    yasya citte na sphurati sa jīvanmukta ucyate ॥ 30॥

    सद्ब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते ।
    आचार्यशास्त्रमार्गेण प्रविश्याशु स्थिरो भव ॥ ३१॥

    sadbrahmaṇi sthire sphāre pūrṇe viṣayavarjite ।
    ācāryaśāstramārgeṇa praviśyāśu sthiro bhava ॥ 31॥

    शिवो गुरुः शिवो वेदः शिव देवः शिवः प्रभुः ।
    शिवोऽस्म्यहं शिवः सर्वं शिवदन्यन्न किञ्चन ॥ ३२॥

    śivo guruḥ śivo vedaḥ śiva devaḥ śivaḥ prabhuḥ ।
    śivo'smyahaṃ śivaḥ sarvaṃ śivadanyanna kiñcana ॥ 32॥

    तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
    नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ ३३॥

    tameva dhīro vijñāya prajñāṃ kurvīta brāhmaṇaḥ ।
    nānudhyāyādbahūñchabdānvāco viglāpanaṃ hi tat ॥ 33॥

    शुको मुक्तो वामदेवोऽपि मुक्त-
    स्ताभ्यां विना मुक्तिभाजो न सन्ति ।
    शुकमार्गं येऽनुसरन्ति धीराः
    सद्यो मुक्तास्ते भवन्तीह लोके ॥ ३४॥

    śuko mukto vāmadevo'pi mukta-
    stābhyāṃ vinā muktibhājo na santi ।
    śukamārgaṃ ye'nusaranti dhīrāḥ
    sadyo muktāste bhavantīha loke ॥ 34॥

    वामदेवं येऽनुसरन्ति नित्यं
    मृत्वा जनित्वा च पुनःपुनस्तत् ।
    ते वै लोके क्रममुक्ता भवन्ति
    योगैः साङ्ख्यैः कर्मभिः सत्त्वयुक्तैः ॥ ३५॥

    vāmadevaṃ ye'nusaranti nityaṃ
    mṛtvā janitvā ca punaḥpunastat ।
    te vai loke kramamuktā bhavanti
    yogaiḥ sāṅkhyaiḥ karmabhiḥ sattvayuktaiḥ ॥ 35॥

    शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते ।
    शुकः विहङ्गमः प्रोक्तो वामदेवः पिपीलिका ॥ ३६॥

    śukaśca vāmadevaśca dve sṛtī devanirmite ।
    śukaḥ vihaṅgamaḥ prokto vāmadevaḥ pipīlikā ॥ 36॥

    अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा ।
    महावाक्यविचारेण साङ्ख्ययोगसमाधिना ॥ ३७॥

    atadvyāvṛttirūpeṇa sākṣādvidhimukhena vā ।
    mahāvākyavicāreṇa sāṅkhyayogasamādhinā ॥ 37॥

    विदित्वा स्वात्मनो रूपं सम्प्रज्ञातसमाधितः ।
    शुकमार्गेण विरजाः प्रयान्ति परमं पदम् ॥ ३८॥

    viditvā svātmano rūpaṃ samprajñātasamādhitaḥ ।
    śukamārgeṇa virajāḥ prayānti paramaṃ padam ॥ 38॥

    यमाद्यासनजायासहठाभ्यासात्पुनःपुनः ।
    विघ्नबाहुल्यसञ्जात अणिमादिवशादिह ॥ ३९॥

    yamādyāsanajāyāsahaṭhābhyāsātpunaḥpunaḥ ।
    vighnabāhulyasañjāta aṇimādivaśādiha ॥ 39॥

    अलब्ध्वापि फलं सम्यक्पुनर्भूत्वा महाकुले ।
    पुनर्वासनयैवायं योगाभ्यासं पुनश्चरन् ॥ ४०॥

    alabdhvāpi phalaṃ samyakpunarbhūtvā mahākule ।
    punarvāsanayaivāyaṃ yogābhyāsaṃ punaścaran ॥ 40॥

    अनेकजन्माभ्यासेन वामदेवेन वै पथा ।
    सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् ॥ ४१॥

    anekajanmābhyāsena vāmadevena vai pathā ।
    so'pi muktiṃ samāpnoti tadviṣṇoḥ paramaṃ padam ॥ 41॥

    द्वाविमावपि पन्थानौ ब्रह्मप्राप्तिकरौ शिवौ ।
    सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः ।
    अत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ४२॥

    dvāvimāvapi panthānau brahmaprāptikarau śivau ।
    sadyomuktipradaścaikaḥ kramamuktipradaḥ paraḥ ।
    atra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥ 42॥

    यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते ।
    तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः ॥ ४३॥

    yasyānubhavaparyantā buddhistattve pravartate ।
    taddṛṣṭigocarāḥ sarve mucyante sarvapātakaiḥ ॥ 43॥

    खेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः ।
    सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥ ४४॥ इति॥

    khecarā bhūcarāḥ sarve brahmaviddṛṣṭigocarāḥ ।
    sadya eva vimucyante koṭijanmārjitairaghaiḥ ॥ 44॥ iti॥

    इति चतुर्थोऽद्यायः ॥ ४॥

    iti caturtho'dyāyaḥ ॥ 4॥

    अथ हैनं ऋभुं भगवन्तं निदाघः पप्रच्छ
    योगाभ्यासविधिमनुब्रूहीति । तथेति स होवाच ।
    पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः ।
    काठिन्यं पृथिवीमेका पानीयं तद्द्रवाकृति ॥ १॥

    atha hainaṃ ṛbhuṃ bhagavantaṃ nidāghaḥ papraccha
    yogābhyāsavidhimanubrūhīti । tatheti sa hovāca ।
    pañcabhūtātmako dehaḥ pañcamaṇḍalapūritaḥ ।
    kāṭhinyaṃ pṛthivīmekā pānīyaṃ taddravākṛti ॥ 1॥

    दीपनं च भवेत्तेजः प्रचारो वायुलक्षणम् ।
    आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता ॥ २॥

    dīpanaṃ ca bhavettejaḥ pracāro vāyulakṣaṇam ।
    ākāśaḥ sattvataḥ sarvaṃ jñātavyaṃ yogamicchatā ॥ 2॥

    षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः ।
    अहोरात्रवहिः श्वासैर्वायुमण्डलघाततः ॥ ३॥

    ṣaṭśatānyadhikānyatra sahasrāṇyekaviṃśatiḥ ।
    ahorātravahiḥ śvāsairvāyumaṇḍalaghātataḥ ॥ 3॥

    तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् ।
    तद्वदापो गणापाये केशाः स्युः पाण्डुराः क्रमात् ॥ ४॥

    tatpṛthvīmaṇḍale kṣīṇe valirāyāti dehinām ।
    tadvadāpo gaṇāpāye keśāḥ syuḥ pāṇḍurāḥ kramāt ॥ 4॥

    तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये ।
    वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति ॥ ५॥

    tejaḥkṣaye kṣudhā kāntirnaśyate mārutakṣaye ।
    vepathuḥ saṃbhavennityaṃ nāmbhasenaiva jīvati ॥ 5॥

    इत्थंभूतं क्षयान्नित्यं जीवितं भूतधारणम् ।
    उड्ड्याणं कुरुते यस्मादविश्रान्तं महाखगः ॥ ६॥

    itthaṃbhūtaṃ kṣayānnityaṃ jīvitaṃ bhūtadhāraṇam ।
    uḍḍyāṇaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ ॥ 6॥

    उड्डियाणं तदेव स्यात्तत्र बन्धोऽभिधीयते ।
    उड्डियाणो ह्यसौ बन्धो मृत्युमातङ्गकेशरी ॥ ७॥

    uḍḍiyāṇaṃ tadeva syāttatra bandho'bhidhīyate ।
    uḍḍiyāṇo hyasau bandho mṛtyumātaṅgakeśarī ॥ 7॥

    तस्य मुक्तिस्तनोः कायात्तस्य बन्धो हि दुष्करः ।
    अग्नौ तु चालिते कुक्षौ वेदना जायते भृशम् ॥ ८॥

    tasya muktistanoḥ kāyāttasya bandho hi duṣkaraḥ ।
    agnau tu cālite kukṣau vedanā jāyate bhṛśam ॥ 8॥

    न कार्या क्षुधि तेनापि नापि विण्मूत्रवेगिना ।
    हितं मितं च भोक्तव्यं स्तोकं स्तोकमनेकधा ॥ ९॥

    na kāryā kṣudhi tenāpi nāpi viṇmūtraveginā ।
    hitaṃ mitaṃ ca bhoktavyaṃ stokaṃ stokamanekadhā ॥ 9॥

    मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् ।
    लयमन्त्रहठा योगा योगो ह्यष्टाङ्गसंयुतः ॥ १०॥

    mṛdumadhyamamantreṣu kramānmantraṃ layaṃ haṭham ।
    layamantrahaṭhā yogā yogo hyaṣṭāṅgasaṃyutaḥ ॥ 10॥

    यमश्च नियमश्चैव तथा चासनमेव च ।
    प्राणायमस्तथा पश्चात्प्रत्याहारस्तथा परम् ॥ ११॥

    yamaśca niyamaścaiva tathā cāsanameva ca ।
    prāṇāyamastathā paścātpratyāhārastathā param ॥ 11॥

    धारणा च तथा ध्यानं समधिश्चाष्टमो भवेत् ।
    अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् ॥ १२॥

    dhāraṇā ca tathā dhyānaṃ samadhiścāṣṭamo bhavet ।
    ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam ॥ 12॥

    क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ।
    तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् ॥ १३॥

    kṣamā dhṛtirmitāhāraḥ śaucaṃ ceti yamā daśa ।
    tapaḥ santoṣamāstikyaṃ dānamīśvarapūjanam ॥ 13॥

    सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ।
    एते हि नियमाः प्रोक्ता दशधैव महामते ॥ १४॥

    siddhāntaśravaṇaṃ caiva hrīrmatiśca japo vratam ।
    ete hi niyamāḥ proktā daśadhaiva mahāmate ॥ 14॥

    एकादशासनानि स्युश्चक्रादि मुनिसत्तम ।
    चक्रं पद्मासनं कूर्मं मयूरं कुक्कुटं तथा ॥ १५॥

    ekādaśāsanāni syuścakrādi munisattama ।
    cakraṃ padmāsanaṃ kūrmaṃ mayūraṃ kukkuṭaṃ tathā ॥ 15॥

    वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा ।
    मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः ॥ १६॥

    vīrāsanaṃ svastikaṃ ca bhadraṃ siṃhāsanaṃ tathā ।
    muktāsanaṃ gomukhaṃ ca kīrtitaṃ yogavittamaiḥ ॥ 16॥

    सव्योरु दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे ।
    निदध्यादृजुकायस्तु चक्रासनमिदं मतम् ॥ १७॥

    savyoru dakṣiṇe gulphe dakṣiṇaṃ dakṣiṇetare ।
    nidadhyādṛjukāyastu cakrāsanamidaṃ matam ॥ 17॥

    पूरकः कुम्भकस्तद्वद्रेचकः पूरकः पुनः ।
    प्राणायामः स्वनाडीभिस्तस्मान्नाडीः प्रचक्षते ॥ १८॥

    pūrakaḥ kumbhakastadvadrecakaḥ pūrakaḥ punaḥ ।
    prāṇāyāmaḥ svanāḍībhistasmānnāḍīḥ pracakṣate ॥ 18॥

    शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् ।
    तन्मध्ये पायुदेशात्तु द्व्यङ्गुलात्परतः परम् ॥ १९॥

    śarīraṃ sarvajantūnāṃ ṣaṇṇavatyaṅgulātmakam ।
    tanmadhye pāyudeśāttu dvyaṅgulātparataḥ param ॥ 19॥

    मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्यमुच्यते ।
    मेढ्रान्नवाङ्गुलादूर्ध्वं नाडीनां कन्दमुच्यते ॥ २०॥

    meḍhradeśādadhastāttu dvyaṅgulānmadhyamucyate ।
    meḍhrānnavāṅgulādūrdhvaṃ nāḍīnāṃ kandamucyate ॥ 20॥

    चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् ।
    अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः ॥ २१॥

    caturaṅgulamutsedhaṃ caturaṅgulamāyatam ।
    aṇḍākāraṃ parivṛtaṃ medomajjāsthiśoṇitaiḥ ॥ 21॥

    तत्रैव नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् ।
    शरीरं ध्रियते येन वर्तते तत्र कुण्डली ॥ २२॥

    tatraiva nāḍīcakraṃ tu dvādaśāraṃ pratiṣṭhitam ।
    śarīraṃ dhriyate yena vartate tatra kuṇḍalī ॥ 22॥

    ब्रह्मरन्ध्रं सुषुम्णा या वदनेन पिधाय सा ।
    अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ ॥ २३॥

    brahmarandhraṃ suṣumṇā yā vadanena pidhāya sā ।
    alambusā suṣumṇāyāḥ kuhūrnāḍī vasatyasau ॥ 23॥

    अनन्तरारयुग्मे तु वारुणा च यशस्विनी ।
    दक्षिणारे सुषुम्णायाः पिङ्गला वर्तते क्रमात् ॥ २४॥

    anantarārayugme tu vāruṇā ca yaśasvinī ।
    dakṣiṇāre suṣumṇāyāḥ piṅgalā vartate kramāt ॥ 24॥

    तदन्तरारयोः पूषा वर्तते च पयस्विनी ।
    सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती ॥ २५॥

    tadantarārayoḥ pūṣā vartate ca payasvinī ।
    suṣumnā paścime cāre sthitā nāḍī sarasvatī ॥ 25॥

    शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते ।
    उत्तरे तु सुषुम्नाया इडाख्या निवसत्यसौ ॥ २६॥

    śaṅkhinī caiva gāndhārī tadanantarayoḥ sthite ।
    uttare tu suṣumnāyā iḍākhyā nivasatyasau ॥ 26॥

    अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता ।
    प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः ॥ २७॥

    anantaraṃ hastijihvā tato viśvodarī sthitā ।
    pradakṣiṇakrameṇaiva cakrasyāreṣu nāḍayaḥ ॥ 27॥

    वर्तन्ते द्वादश ह्येता द्वादशानिलवाहकाः ।
    पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः ॥ २८॥

    vartante dvādaśa hyetā dvādaśānilavāhakāḥ ।
    paṭavatsaṃsthitā nāḍyo nānāvarṇāḥ samīritāḥ ॥ 28॥

    पटमध्यं तु यत्स्थानं नाभिचक्रं तदुच्यते ।
    नादाधारा समाख्याता ज्वलन्ती नादरूपिणी ॥ २९॥

    paṭamadhyaṃ tu yatsthānaṃ nābhicakraṃ taducyate ।
    nādādhārā samākhyātā jvalantī nādarūpiṇī ॥ 29॥

    पररन्ध्रा सुषुम्ना च चत्वारो रत्नपूरिताः ।
    कुण्डल्या पिहितं शश्वद्ब्रह्मरन्ध्रस्य मध्यमम् ॥ ३०॥

    pararandhrā suṣumnā ca catvāro ratnapūritāḥ ।
    kuṇḍalyā pihitaṃ śaśvadbrahmarandhrasya madhyamam ॥ 30॥

    एवमेतासु नाडीषु धरन्ति दशवायवः ।
    एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः ॥ ३१॥

    evametāsu nāḍīṣu dharanti daśavāyavaḥ ।
    evaṃ nāḍīgatiṃ vāyugatiṃ jñātvā vicakṣaṇaḥ ॥ 31॥

    समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः ।
    नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् ॥ ३२॥

    samagrīvaśiraḥ kāyaḥ saṃvṛtāsyaḥ suniścalaḥ ।
    nāsāgre caiva hṛnmadhye bindumadhye turīyakam ॥ 32॥

    स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः ।
    अपानं मुकुलीकृत्य पायुमाकृष्य चोन्मुखम् ॥ ३३॥

    sravantamamṛtaṃ paśyennetrābhyāṃ susamāhitaḥ ।
    apānaṃ mukulīkṛtya pāyumākṛṣya conmukham ॥ 33॥

    प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् ।
    स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं तथा ॥ ३४॥

    praṇavena samutthāpya śrībījena nivartayet ।
    svātmānaṃ ca śriyaṃ dhyāyedamṛtaplāvanaṃ tathā ॥ 34॥

    कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते ।
    मनसा चिन्तिता कार्यं मनसा येन सिध्यति ॥ ३५॥

    kālavañcanametaddhi sarvamukhyaṃ pracakṣate ।
    manasā cintitā kāryaṃ manasā yena sidhyati ॥ 35॥

    जलेऽग्निज्वलनाच्छाखापल्लवानि भवन्ति हि ।
    नाधन्यं जागतं वाक्यं विपरीता भवेत्क्रिया ॥ ३६॥

    jale'gnijvalanācchākhāpallavāni bhavanti hi ।
    nādhanyaṃ jāgataṃ vākyaṃ viparītā bhavetkriyā ॥ 36॥

    मार्गे बिन्दुं समाबध्य वह्निं प्रज्वाल्य जीवने ।
    शोषयित्वा तु सलिलं तेन कायं दृढं भवेत् ॥ ३७॥

    mārge binduṃ samābadhya vahniṃ prajvālya jīvane ।
    śoṣayitvā tu salilaṃ tena kāyaṃ dṛḍhaṃ bhavet ॥ 37॥

    गुदयोनिसमायुक्त आकुञ्चत्येककालतः ।
    अपानमूर्ध्वगं कृत्वा समानोन्ने नियोजयेत् ॥ ३८॥

    gudayonisamāyukta ākuñcatyekakālataḥ ।
    apānamūrdhvagaṃ kṛtvā samānonne niyojayet ॥ 38॥

    स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं ततः ।
    बलं समारभेद्योगं मध्यमद्वारभागतः ॥ ३९॥

    svātmānaṃ ca śriyaṃ dhyāyedamṛtaplāvanaṃ tataḥ ।
    balaṃ samārabhedyogaṃ madhyamadvārabhāgataḥ ॥ 39॥

    भावयेदूर्ध्वगत्यर्थं प्राणापानसुयोगतः ।
    एष योगो वरो देहे सिद्धिमार्गप्रकाशकः ॥ ४०॥

    bhāvayedūrdhvagatyarthaṃ prāṇāpānasuyogataḥ ।
    eṣa yogo varo dehe siddhimārgaprakāśakaḥ ॥ 40॥

    यथैवापाङ्गतः सेतुः प्रवाहस्य निरोधकः ।
    तथा शरीरगा च्छाया ज्ञातव्या योगिभिः सदा ॥ ४१॥

    yathaivāpāṅgataḥ setuḥ pravāhasya nirodhakaḥ ।
    tathā śarīragā cchāyā jñātavyā yogibhiḥ sadā ॥ 41॥

    सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः ।
    बन्धस्यास्य प्रसादेन स्फुटीभवति देवता ॥ ४२॥

    sarvāsāmeva nāḍīnāmeṣa bandhaḥ prakīrtitaḥ ।
    bandhasyāsya prasādena sphuṭībhavati devatā ॥ 42॥

    एवं चतुष्पथो बन्धो मार्गत्रयनिरोधकः ।
    एकं विकासयन्मार्गं येन सिद्धाः सुसङ्गताः ॥ ४३॥

    evaṃ catuṣpatho bandho mārgatrayanirodhakaḥ ।
    ekaṃ vikāsayanmārgaṃ yena siddhāḥ susaṅgatāḥ ॥ 43॥

    उदानमूर्ध्वगं कृत्वा प्राणेन सह वेगतः ।
    बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः ॥ ४४॥

    udānamūrdhvagaṃ kṛtvā prāṇena saha vegataḥ ।
    bandho'yaṃ sarvanāḍīnāmūrdhvaṃ yāti nirodhakaḥ ॥ 44॥

    अयं च सम्पुटो योगो मूलबन्धोऽप्ययं मतः ।
    बन्धत्रयमनेनैव सिद्ध्यत्यभ्यासयोगतः ॥ ४५॥

    ayaṃ ca sampuṭo yogo mūlabandho'pyayaṃ mataḥ ।
    bandhatrayamanenaiva siddhyatyabhyāsayogataḥ ॥ 45॥

    दिवारात्रमविच्छिन्नं यामेयामे यदा यदा ।
    अनेनाभ्यासयोगेन वायुरभ्यसितो भवेत् ॥ ४६॥

    divārātramavicchinnaṃ yāmeyāme yadā yadā ।
    anenābhyāsayogena vāyurabhyasito bhavet ॥ 46॥

    वायावभ्यसिते वह्निः प्रत्यहं वर्धते तनौ ।
    वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते ॥ ४७॥

    vāyāvabhyasite vahniḥ pratyahaṃ vardhate tanau ।
    vahnau vivardhamāne tu sukhamannādi jīryate ॥ 47॥

    अन्नस्य परिपाकेन रसवृद्धिः प्रजायते ।
    रसे वृद्धिं गते नित्यं वर्धन्ते धातवस्तथा ॥ ४८॥

    annasya paripākena rasavṛddhiḥ prajāyate ।
    rase vṛddhiṃ gate nityaṃ vardhante dhātavastathā ॥ 48॥

    धातूनां वर्धनेनैव प्रबोधो वर्तते तनौ ।
    दह्यन्ते सर्वपापानि जन्मकोट्यर्जितानि च ॥ ४९॥

    dhātūnāṃ vardhanenaiva prabodho vartate tanau ।
    dahyante sarvapāpāni janmakoṭyarjitāni ca ॥ 49॥

    गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् ।
    शिवस्य बिन्दुरूपस्य स्थानं तद्धि प्रकाशकम् ॥ ५०॥

    gudameḍhrāntarālasthaṃ mūlādhāraṃ trikoṇakam ।
    śivasya bindurūpasya sthānaṃ taddhi prakāśakam ॥ 50॥

    यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता ।
    यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते ॥ ५१॥

    yatra kuṇḍalinī nāma parā śaktiḥ pratiṣṭhitā ।
    yasmādutpadyate vāyuryasmādvahniḥ pravardhate ॥ 51॥

    यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते ।
    यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः ॥ ५२॥

    yasmādutpadyate binduryasmānnādaḥ pravardhate ।
    yasmādutpadyate haṃso yasmādutpadyate manaḥ ॥ 52॥

    मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् ।
    कण्ठादुपरि मूर्धान्तं शांभवं स्थानमुच्यते ॥ ५३॥

    mūlādhārādiṣaṭcakraṃ śaktisthānamudīritam ।
    kaṇṭhādupari mūrdhāntaṃ śāṃbhavaṃ sthānamucyate ॥ 53॥

    नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयः ।
    जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः ॥ ५४॥

    nāḍīnāmāśrayaḥ piṇḍo nāḍyaḥ prāṇasya cāśrayaḥ ।
    jīvasya nilayaḥ prāṇo jīvo haṃsasya cāśrayaḥ ॥ 54॥

    हंसः शक्तेरधिष्ठानं चराचरमिदं जगत् ।
    निर्विकल्पः प्रसन्नात्मा प्राणायां समभ्यसेत् ॥ ५५॥

    haṃsaḥ śakteradhiṣṭhānaṃ carācaramidaṃ jagat ।
    nirvikalpaḥ prasannātmā prāṇāyāṃ samabhyaset ॥ 55॥

    सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् ।
    वेद्यं समुद्धरेन्नित्यं सत्यसन्धानमानसः ॥ ५६॥

    samyagbandhatrayastho'pi lakṣyalakṣaṇakāraṇam ।
    vedyaṃ samuddharennityaṃ satyasandhānamānasaḥ ॥ 56॥

    रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् ।
    दृश्यमाने परे लक्ष्ये ब्रह्मणि स्वयमाश्रितः ॥ ५७॥

    recakaṃ pūrakaṃ caiva kumbhamadhye nirodhayet ।
    dṛśyamāne pare lakṣye brahmaṇi svayamāśritaḥ ॥ 57॥

    बाह्यस्थविषयं सर्वं रेचकः समुदाहृतः ।
    पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् ॥ ५८॥

    bāhyasthaviṣayaṃ sarvaṃ recakaḥ samudāhṛtaḥ ।
    pūrakaṃ śāstravijñānaṃ kumbhakaṃ svagataṃ smṛtam ॥ 58॥

    एवमभ्यासचित्तश्चेत्समुक्तो नात्र संशयः ।
    कुम्भकेन समारोप्य कुम्भकेन पूरयेत् ॥ ५९॥

    evamabhyāsacittaścetsamukto nātra saṃśayaḥ ।
    kumbhakena samāropya kumbhakena pūrayet ॥ 59॥

    कुम्भेन कुम्भयेत्कुम्भं तदन्तस्थः परं शिवम् ।
    पुनरास्फालयेदद्य सुस्थिरं कण्ठमुद्रया ॥ ६०॥

    kumbhena kumbhayetkumbhaṃ tadantasthaḥ paraṃ śivam ।
    punarāsphālayedadya susthiraṃ kaṇṭhamudrayā ॥ 60॥

    वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ ।
    समहस्तयुगं भूमौ समं पादयुगं तथा ॥ ६१॥

    vāyūnāṃ gatimāvṛtya dhṛtvā pūrakakumbhakau ।
    samahastayugaṃ bhūmau samaṃ pādayugaṃ tathā ॥ 61॥

    वेधकक्रमयोगेन चतुष्पीठं तु वायुना ।
    आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः ॥ ६२॥

    vedhakakramayogena catuṣpīṭhaṃ tu vāyunā ।
    āsphālayenmahāmeruṃ vāyuvaktre prakoṭibhiḥ ॥ 62॥

    पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् ।
    सोमसूर्याग्निसंबधाज्जानीयादमृताय वै ॥ ६३॥

    puṭadvayaṃ samākṛṣya vāyuḥ sphurati satvaram ।
    somasūryāgnisaṃbadhājjānīyādamṛtāya vai ॥ 63॥

    मेरुमध्यगता देवाश्चलन्ते मेरुचालनात् ।
    आदौ सञ्जायते क्षिप्रं वेधोऽस्य ब्रह्मग्रन्थितः ॥ ६४॥

    merumadhyagatā devāścalante merucālanāt ।
    ādau sañjāyate kṣipraṃ vedho'sya brahmagranthitaḥ ॥ 64॥

    ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यसौ ।
    विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थिं भिनत्त्यसौ ॥ ६५॥

    brahmagranthiṃ tato bhittvā viṣṇugranthiṃ bhinattyasau ।
    viṣṇugranthiṃ tato bhittvā rudragranthiṃ bhinattyasau ॥ 65॥

    रुद्रग्रन्थिं ततो भित्त्वा छित्वा मोहमलं तथा ।
    अनेकजन्मसंस्कारगुरुदेवप्रसादतः ॥ ६६॥

    rudragranthiṃ tato bhittvā chitvā mohamalaṃ tathā ।
    anekajanmasaṃskāragurudevaprasādataḥ ॥ 66॥

    योगाभ्यासात्ततो वेधो जायते तस्य योगिनः ।
    इडापिङ्गलयोर्मध्ये सुषुम्नानाडिमण्डले ॥ ६७॥

    yogābhyāsāttato vedho jāyate tasya yoginaḥ ।
    iḍāpiṅgalayormadhye suṣumnānāḍimaṇḍale ॥ 67॥

    मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् ।
    ऱ्हस्वो दहति पापानि दीर्घो मोक्षप्रदायकः ॥ ६८॥

    mudrābandhaviśeṣeṇa vāyumūrdhvaṃ ca kārayet ।
    hasvo dahati pāpāni dīrgho mokṣapradāyakaḥ ॥ 68॥

    आप्यायनः प्लुतो वापि त्रिविधोच्चारणेन तु ।
    तैलधारामिवच्छिन्नं दीर्घघण्टानिनादवत् ॥ ६९॥

    āpyāyanaḥ pluto vāpi trividhoccāraṇena tu ।
    tailadhārāmivacchinnaṃ dīrghaghaṇṭāninādavat ॥ 69॥

    अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ।
    ऱ्हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं प्लुतम् ।
    द्वादशान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये ॥ ७०
    सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा ।
    आरंभश्च घटश्चैव पुनः परिचयस्तथा ॥ ७१॥

    avācyaṃ praṇavasyāgraṃ yastaṃ veda sa vedavit ।
    hasvaṃ bindugataṃ dairghyaṃ brahmarandhragataṃ plutam ।
    dvādaśāntagataṃ mantraṃ prasādaṃ mantrasiddhaye ॥ 70
    sarvavighnaharaścāyaṃ praṇavaḥ sarvadoṣahā ।
    āraṃbhaśca ghaṭaścaiva punaḥ paricayastathā ॥ 71॥

    निष्पत्तिश्चेति कथिताश्चतस्रस्तस्य भूमिकाः ।
    कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् ॥ ७२॥

    niṣpattiśceti kathitāścatasrastasya bhūmikāḥ ।
    kāraṇatrayasaṃbhūtaṃ bāhyaṃ karma parityajan ॥ 72॥

    आन्तरं कर्म कुरुते यत्रारंभः स उच्यते ।
    वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम् ॥ ७३॥

    āntaraṃ karma kurute yatrāraṃbhaḥ sa ucyate ।
    vāyuḥ paścimato vedhaṃ kurvannāpūrya susthiram ॥ 73॥

    यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः ।
    न सजीवो न निर्जीवः काये तिष्ठति निश्चलम् ।
    यत्र वायुः स्थिरः खे स्यात्सेयं प्रथमभूमिका ॥ ७४॥

    yatra tiṣṭhati sā proktā ghaṭākhyā bhūmikā budhaiḥ ।
    na sajīvo na nirjīvaḥ kāye tiṣṭhati niścalam ।
    yatra vāyuḥ sthiraḥ khe syātseyaṃ prathamabhūmikā ॥ 74॥

    यत्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः ।
    सहजः कुरुते योगं सेयं निष्पत्तिभूमिका ॥ ७५॥ इति॥

    yatrātmanā sṛṣṭilayau jīvanmuktidaśāgataḥ ।
    sahajaḥ kurute yogaṃ seyaṃ niṣpattibhūmikā ॥ 75॥ iti॥

    एतदुपनिषदं योऽधीते सोऽग्निपूतो भवति ।
    स वायुपूतो भवति । सुरापानात्पूतो भवति ।
    स्वर्णस्तेयात्पूतो भवति । स जीवन्मुक्तो भवति ।
    तदेतदृचाभ्युक्तम् । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
    दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
    विष्णोर्यत्परमं पदमित्युपनिषत् ॥

    etadupaniṣadaṃ yo'dhīte so'gnipūto bhavati ।
    sa vāyupūto bhavati । surāpānātpūto bhavati ।
    svarṇasteyātpūto bhavati । sa jīvanmukto bhavati ।
    tadetadṛcābhyuktam । tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
    divīva cakṣurātatam । tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate ।
    viṣṇoryatparamaṃ padamityupaniṣat ॥

    इति पञ्चमोऽध्यायः ॥ ५॥

    iti pañcamo'dhyāyaḥ ॥ 5॥

    ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
    तेजस्विनावधी तमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
    tejasvināvadhī tamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥

    इति वराहोपनिषत्समाप्ता ॥

    iti varāhopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact