English Edition
    Library / Philosophy and Religion

    Skanda Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    स्कन्दोपनिषत्

    skandopaniṣat

    यत्रासंभवतां याति स्वातिरिक्तभिदाततिः । ।
    संविन्मात्रं परं ब्रह्म तत्स्वमात्रं विजृम्भते ॥

    yatrāsaṃbhavatāṃ yāti svātiriktabhidātatiḥ । ।
    saṃvinmātraṃ paraṃ brahma tatsvamātraṃ vijṛmbhate ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अच्युतोऽस्मि महादेव तव कारुण्यलेशतः ।
    विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् ॥ १॥

    acyuto'smi mahādeva tava kāruṇyaleśataḥ ।
    vijñānaghana evāsmi śivo'smi kimataḥ param ॥ 1॥

    न निजं निजवद्भाति अन्तःकरणजृम्भणात् ।
    अन्तःकरणनाशेन संविन्मात्रस्थितो हरिः ॥ २॥

    na nijaṃ nijavadbhāti antaḥkaraṇajṛmbhaṇāt ।
    antaḥkaraṇanāśena saṃvinmātrasthito hariḥ ॥ 2॥

    संविन्मात्रस्थितश्चाहमजोऽस्मि किमतः परम् ।
    व्यतिरिक्तं जडं सर्वं स्वप्नवच्च विनश्यति ॥ ३॥

    saṃvinmātrasthitaścāhamajo'smi kimataḥ param ।
    vyatiriktaṃ jaḍaṃ sarvaṃ svapnavacca vinaśyati ॥ 3॥

    चिज्जडानां तु यो द्रष्टा सोऽच्युतो ज्ञानविग्रहः ।
    स एव हि महादेवः स एव हि महाहरिः ॥ ४॥

    cijjaḍānāṃ tu yo draṣṭā so'cyuto jñānavigrahaḥ ।
    sa eva hi mahādevaḥ sa eva hi mahāhariḥ ॥ 4॥

    स एव हि ज्योतिषां ज्योतिः स एव परमेश्वरः ।
    स एव हि परं ब्रह्म तद्ब्रह्माहं न संशयः ॥ ५॥

    sa eva hi jyotiṣāṃ jyotiḥ sa eva parameśvaraḥ ।
    sa eva hi paraṃ brahma tadbrahmāhaṃ na saṃśayaḥ ॥ 5॥

    जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ।
    तुषेण बद्धो व्रीहिः स्यात्तुषाभावेन तण्डुलः ॥ ६॥

    jīvaḥ śivaḥ śivo jīvaḥ sa jīvaḥ kevalaḥ śivaḥ ।
    tuṣeṇa baddho vrīhiḥ syāttuṣābhāvena taṇḍulaḥ ॥ 6॥

    एवं बद्धस्तथा जीवः कर्मनाशे सदाशिवः ।
    पाशबद्धस्तथा जीवः पाशमुक्तः सदाशिवः ॥ ७॥

    evaṃ baddhastathā jīvaḥ karmanāśe sadāśivaḥ ।
    pāśabaddhastathā jīvaḥ pāśamuktaḥ sadāśivaḥ ॥ 7॥

    शिवाय विष्णुरूपाय शिवरूपाय विष्णवे ।
    शिवस्य हृदयं विष्णुः विष्णोश्च हृदयं शिवः ॥ ८॥

    śivāya viṣṇurūpāya śivarūpāya viṣṇave ।
    śivasya hṛdayaṃ viṣṇuḥ viṣṇośca hṛdayaṃ śivaḥ ॥ 8॥

    यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः ।
    यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषि ॥ ९॥

    yathā śivamayo viṣṇurevaṃ viṣṇumayaḥ śivaḥ ।
    yathāntaraṃ na paśyāmi tathā me svastirāyuṣi ॥ 9॥

    यथान्तरं न भेदाः स्युः शिवकेशवयोस्तथा ।
    देहो देवालयः प्रोक्तः स जीवः केवलः शिवः ॥ १०॥

    yathāntaraṃ na bhedāḥ syuḥ śivakeśavayostathā ।
    deho devālayaḥ proktaḥ sa jīvaḥ kevalaḥ śivaḥ ॥ 10॥

    त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ।
    अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ।
    स्नानं मनोमलत्यागः शौचमिन्द्रियनिग्रहः ॥ ११॥

    tyajedajñānanirmālyaṃ so'haṃbhāvena pūjayet ।
    abhedadarśanaṃ jñānaṃ dhyānaṃ nirviṣayaṃ manaḥ ।
    snānaṃ manomalatyāgaḥ śaucamindriyanigrahaḥ ॥ 11॥

    ब्रह्मामृतं पिबेद्भैक्ष्यमाचरेद्देहरक्षणे ।
    वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते ।
    इत्येवमाचरेद्धीमान्स एवं मुक्तिमाप्नुयात् ॥ १२॥

    brahmāmṛtaṃ pibedbhaikṣyamācareddeharakṣaṇe ।
    vasedekāntiko bhūtvā caikānte dvaitavarjite ।
    ityevamācareddhīmānsa evaṃ muktimāpnuyāt ॥ 12॥

    श्रीपरमधाम्ने स्वस्ति चिरायुष्योन्नम इति ।
    विरिञ्चिनारायणशङ्करात्मकं नृसिंह देवेश तव
    प्रसादतः ।
    अचिन्त्यमव्यक्तमनन्तमव्ययं वेदात्मकं ब्रह्म निजं विजानते ॥ १३॥

    śrīparamadhāmne svasti cirāyuṣyonnama iti ।
    viriñcinārāyaṇaśaṅkarātmakaṃ nṛsiṃha deveśa tava
    prasādataḥ ।
    acintyamavyaktamanantamavyayaṃ vedātmakaṃ brahma nijaṃ vijānate ॥ 13॥

    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
    दिवीव चक्षुराततम् ॥ १४॥

    tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
    divīva cakṣurātatam ॥ 14॥

    तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं
    पदम् ।
    इत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति
    वेदानुशासनमित्युपनिषत् ॥ १५॥

    tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ
    padam ।
    ityetannirvāṇānuśāsanamiti vedānuśāsanamiti
    vedānuśāsanamityupaniṣat ॥ 15॥

    ॥ इति कृष्णयजुर्वेदीय स्कन्दोपनिषत्समाप्ता ॥

    ॥ iti kṛṣṇayajurvedīya skandopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact