English Edition
    Library / Philosophy and Religion

    Yogakundalini Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    योगकुण्डलिन्युपनिषत्

    yogakuṇḍalinyupaniṣat

    योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् ।
    निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये ॥

    yogakuṇḍalyupaniṣadyogasiddhihṛdāsanam ।
    nirviśeṣabrahmatattvaṃ svamātramiti cintaye ॥

    ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ ॥ हेतुद्वयं हि चित्तस्य वासना च समीरणः ।
    तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः ॥ १॥

    hariḥ oṃ ॥ hetudvayaṃ hi cittasya vāsanā ca samīraṇaḥ ।
    tayorvinaṣṭa ekasmiṃstaddvāvapi vinaśyataḥ ॥ 1॥

    तयोरादौ समीरस्य जयं कुर्यान्नरः सदा ।
    मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः ॥ २॥

    tayorādau samīrasya jayaṃ kuryānnaraḥ sadā ।
    mitāhāraścāsanaṃ ca śaktiścālastṛtīyakaḥ ॥ 2॥

    एतेषां लक्षणं वक्ष्ये शृणु गौतम सादरम् ।
    सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ॥ ३॥

    eteṣāṃ lakṣaṇaṃ vakṣye śṛṇu gautama sādaram ।
    susnigdhamadhurāhāraścaturthāṃśavivarjitaḥ ॥ 3॥

    भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ।
    आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा ॥ ४॥

    bhujyate śivasamprītyai mitāhāraḥ sa ucyate ।
    āsanaṃ dvividhaṃ proktaṃ padmaṃ vajrāsanaṃ tathā ॥ 4॥

    ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा ।
    पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ ५॥

    ūrvorupari ceddhatte ubhe pādatale yathā ।
    padmāsanaṃ bhavedetatsarvapāpapraṇāśanam ॥ 5॥

    वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् ।
    समग्रीवशिरःकायो वज्रासनमितीरितम् ॥ ६॥

    vāmāṅghrimūlakandādho hyanyaṃ tadupari kṣipet ।
    samagrīvaśiraḥkāyo vajrāsanamitīritam ॥ 6॥

    कुण्डल्येव भवेच्छक्तिस्तां तु सञ्चालयेद्बुधः ।
    स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते ॥ ७॥

    kuṇḍalyeva bhavecchaktistāṃ tu sañcālayedbudhaḥ ।
    svasthānādābhruvormadhyaṃ śakticālanamucyate ॥ 7॥

    तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् ।
    प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् ॥ ८॥

    tatsādhane dvayaṃ mukhyaṃ sarasvatyāstu cālanam ।
    prāṇarodhamathābhyāsādṛjvī kuṇḍalinī bhavet ॥ 8॥

    तयोरादौ सरस्वत्याश्चालनं कथयामि ते ।
    अरुन्धत्येव कथिता पुराविद्भिः सरस्वती ॥ ९॥

    tayorādau sarasvatyāścālanaṃ kathayāmi te ।
    arundhatyeva kathitā purāvidbhiḥ sarasvatī ॥ 9॥

    यस्याः सञ्चालनेनैव स्वयं चलति कुण्डली ।
    इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम् ॥ १०॥

    yasyāḥ sañcālanenaiva svayaṃ calati kuṇḍalī ।
    iḍāyāṃ vahati prāṇe baddhvā padmāsanaṃ dṛḍham ॥ 10॥

    द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् ।
    विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः ॥ ११॥

    dvādaśāṅguladairghyaṃ ca ambaraṃ caturaṅgulam ।
    vistīrya tena tannāḍīṃ veṣṭayitvā tataḥ sudhīḥ ॥ 11॥

    अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्धृढम् ।
    स्वशक्त्या चालयेद्वामे दक्षिणेन पुनःपुनः ॥ १२॥

    aṅguṣṭhatarjanībhyāṃ tu hastābhyāṃ dhārayeddhṛḍham ।
    svaśaktyā cālayedvāme dakṣiṇena punaḥpunaḥ ॥ 12॥

    मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः ।
    ऊर्ध्वमाकर्षयेत्किञ्चित्सुषुम्नां कुण्डलीगताम् ॥ १३॥

    muhūrtadvayaparyantaṃ nirbhayāccālayetsudhīḥ ।
    ūrdhvamākarṣayetkiñcitsuṣumnāṃ kuṇḍalīgatām ॥ 13॥

    तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् ।
    जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः ॥ १४॥

    tena kuṇḍalinī tasyāḥ suṣumnāyā mukhaṃ vrajet ।
    jahāti tasmātprāṇo'yaṃ suṣumnāṃ vrajati svataḥ ॥ 14॥

    तुन्दे तु तानं कुर्याच्च कण्ठसङ्कोचने कृते ।
    सरस्वत्यां चालनेन वक्षसश्चोर्ध्वगो मरुत् ॥ १५॥

    tunde tu tānaṃ kuryācca kaṇṭhasaṅkocane kṛte ।
    sarasvatyāṃ cālanena vakṣasaścordhvago marut ॥ 15॥

    सूर्येण रेचयेद्वायुं सरस्वत्यास्तु चालने ।
    कण्ठसङ्कोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत् ॥ १६॥

    sūryeṇa recayedvāyuṃ sarasvatyāstu cālane ।
    kaṇṭhasaṅkocanaṃ kṛtvā vakṣasaścordhvago marut ॥ 16॥

    तस्मात्सञ्चालयेन्नित्यं शब्दगर्भां सरस्वतीम् ।
    यस्याः सञ्चालनेनैव योगी रोगैः प्रमुच्यते ॥ १७॥

    tasmātsañcālayennityaṃ śabdagarbhāṃ sarasvatīm ।
    yasyāḥ sañcālanenaiva yogī rogaiḥ pramucyate ॥ 17॥

    गुल्मं जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः ।
    सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम् ॥ १८॥

    gulmaṃ jalodaraḥ plīhā ye cānye tundamadhyagāḥ ।
    sarve te śakticālena rogā naśyanti niścayam ॥ 18॥

    प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः ।
    प्राणश्च दहनो वायुरायामः कुम्भकः स्मृतः ॥ १९॥

    prāṇarodhamathedānīṃ pravakṣyāmi samāsataḥ ।
    prāṇaśca dahano vāyurāyāmaḥ kumbhakaḥ smṛtaḥ ॥ 19॥

    स एव द्विविधः प्रोक्तः सहितः केवलस्तथा ।
    यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् ॥ २०॥

    sa eva dvividhaḥ proktaḥ sahitaḥ kevalastathā ।
    yāvatkevalasiddhiḥ syāttāvatsahitamabhyaset ॥ 20॥

    सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका ।
    भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः ॥ २१॥

    sūryojjāyī śītalī ca bhastrī caiva caturthikā ।
    bhedaireva samaṃ kumbho yaḥ syātsahitakumbhakaḥ ॥ 21॥

    पवित्रे निर्जने देशे शर्करादिविवर्जिते ।
    धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते ॥ २२॥

    pavitre nirjane deśe śarkarādivivarjite ।
    dhanuḥpramāṇaparyante śītāgnijalavarjite ॥ 22॥

    पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे ।
    बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् ॥ २३॥

    pavitre nātyuccanīce hyāsane sukhade sukhe ।
    baddhapadmāsanaṃ kṛtvā sarasvatyāstu cālanam ॥ 23॥

    दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः ।
    यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः ॥ २४॥

    dakṣanāḍyā samākṛṣya bahiṣṭhaṃ pavanaṃ śanaiḥ ।
    yatheṣṭaṃ pūrayedvāyuṃ recayediḍayā tataḥ ॥ 24॥

    कपालशोधने वापि रेचयेत्पवनं शनैः ।
    चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च ॥ २५॥

    kapālaśodhane vāpi recayetpavanaṃ śanaiḥ ।
    catuṣkaṃ vātadoṣaṃ tu kṛmidoṣaṃ nihanti ca ॥ 25॥

    पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् ।
    मुखं संयम्य नाडिभ्यामाकृष्य पवनं शनैः ॥ २६॥

    punaḥ punaridaṃ kāryaṃ sūryabhedamudāhṛtam ।
    mukhaṃ saṃyamya nāḍibhyāmākṛṣya pavanaṃ śanaiḥ ॥ 26॥

    यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ।
    पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ॥ २७॥

    yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam ।
    pūrvavatkumbhayetprāṇaṃ recayediḍayā tataḥ ॥ 27॥

    शीर्षोदितानलहरं गलश्लेष्महरं परम् ।
    सर्वरोगहरं पुण्यं देहानलविवर्धनम् ॥ २८॥

    śīrṣoditānalaharaṃ galaśleṣmaharaṃ param ।
    sarvarogaharaṃ puṇyaṃ dehānalavivardhanam ॥ 28॥

    नाडीजलोदरं धातुगतदोषविनाशनम् ।
    गच्छतस्तिष्ठतः कार्यमुज्जाय्याख्यं तु कुम्भकम् ॥ २९॥

    nāḍījalodaraṃ dhātugatadoṣavināśanam ।
    gacchatastiṣṭhataḥ kāryamujjāyyākhyaṃ tu kumbhakam ॥ 29॥

    जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु ।
    शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः ॥ ३०॥

    jihvayā vāyumākṛṣya pūrvavatkumbhakādanu ।
    śanaistu ghrāṇarandhrābhyāṃ recayedanilaṃ sudhīḥ ॥ 30॥

    गुल्मप्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् ।
    विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च ॥ ३१॥

    gulmaplīhādikāndoṣānkṣayaṃ pittaṃ jvaraṃ tṛṣām ।
    viṣāṇi śītalī nāma kumbhako'yaṃ nihanti ca ॥ 31॥

    ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः ।
    मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ ३२॥

    tataḥ padmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ ।
    mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet ॥ 32॥

    यथा लगति कण्ठात्तु कपाले सस्वनं ततः ।
    वेगेन पूरयेत्किञ्चिधृत्पद्मावधि मारुतम् ॥ ३३॥

    yathā lagati kaṇṭhāttu kapāle sasvanaṃ tataḥ ।
    vegena pūrayetkiñcidhṛtpadmāvadhi mārutam ॥ 33॥

    पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः ।
    यथैव लोहकाराणां भस्त्रा वेगेन चाल्यते ॥ ३४॥

    punarvirecayettadvatpūrayecca punaḥ punaḥ ।
    yathaiva lohakārāṇāṃ bhastrā vegena cālyate ॥ 34॥

    तथैव स्वशरीरस्थं चालयेत्पवनं शनैः ।
    यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् ॥ ३५॥

    tathaiva svaśarīrasthaṃ cālayetpavanaṃ śanaiḥ ।
    yathā śramo bhaveddehe tathā sūryeṇa pūrayet ॥ 35॥

    यथोदरं भवेत्पूर्णं पवनेन तथा लघु ।
    धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् ॥ ३६॥

    yathodaraṃ bhavetpūrṇaṃ pavanena tathā laghu ।
    dhārayannāsikāmadhyaṃ tarjanībhyāṃ vinā dṛḍham ॥ 36॥

    कुम्भकं पूर्ववत्कृत्वा रेचेयेदिडयानिलम् ।
    कण्ठोत्थितानलहरं शरीराग्निविवर्धनम् ॥ ३७॥

    kumbhakaṃ pūrvavatkṛtvā receyediḍayānilam ।
    kaṇṭhotthitānalaharaṃ śarīrāgnivivardhanam ॥ 37॥

    कुण्डलीबोधकं पुण्यं पापघ्नं शुभदं सुखम् ।
    ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् ॥ ३८॥

    kuṇḍalībodhakaṃ puṇyaṃ pāpaghnaṃ śubhadaṃ sukham ।
    brahmanāḍīmukhāntasthakaphādyargalanāśanam ॥ 38॥

    गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् ।
    विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ ३९॥

    guṇatrayasamudbhūtagranthitrayavibhedakam ।
    viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tvidam ॥ 39॥

    चतुर्णामपि भेदानां कुम्भके समुपस्थिते ।
    बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः ॥ ४०॥

    caturṇāmapi bhedānāṃ kumbhake samupasthite ।
    bandhatrayamidaṃ kāryaṃ yogibhirvītakalmaṣaiḥ ॥ 40॥

    प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः ।
    जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते ॥ ४१॥

    prathamo mūlabandhastu dvitīyoḍḍīyaṇābhidhaḥ ।
    jālandharastṛtīyastu teṣāṃ lakṣaṇamucyate ॥ 41॥

    अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ।
    आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते ॥ ४२॥

    adhogatimapānaṃ vai ūrdhvagaṃ kurute balāt ।
    ākuñcanena taṃ prāhurmūlabandho'yamucyate ॥ 42॥

    अपाने चोर्ध्वगे याते सम्प्राप्ते वह्निमण्डले ।
    ततोऽनलशिखा दीर्घा वर्धते वायुनाऽऽहता ॥ ४३॥

    apāne cordhvage yāte samprāpte vahnimaṇḍale ।
    tato'nalaśikhā dīrghā vardhate vāyunā''hatā ॥ 43॥

    ततो यातौ वह्न्यपानौ प्राणमुष्णस्वरूपकम् ।
    तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा ॥ ४४॥

    tato yātau vahnyapānau prāṇamuṣṇasvarūpakam ।
    tenātyantapradīptena jvalano dehajastathā ॥ 44॥

    तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते ।
    दण्डाहतभुजङ्गीव निःश्वस्य ऋजुतां व्रजेत् ॥ ४५॥

    tena kuṇḍalinī suptā santaptā samprabudhyate ।
    daṇḍāhatabhujaṅgīva niḥśvasya ṛjutāṃ vrajet ॥ 45॥

    बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् ।
    तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा ॥ ४६॥

    bilapraveśato yatra brahmanāḍyantaraṃ vrajet ।
    tasmānnityaṃ mūlabandhaḥ kartavyo yogibhiḥ sadā ॥ 46॥

    कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः ।
    बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ४७॥

    kumbhakānte recakādau kartavyastūḍḍiyāṇakaḥ ।
    bandho yena suṣumnāyāṃ prāṇastūḍḍīyate yataḥ ॥ 47॥

    तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः ।
    सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् ॥ ४८॥

    tasmāduḍḍīyaṇākhyo'yaṃ yogibhiḥ samudāhṛtaḥ ।
    sati vajrāsane pādau karābhyāṃ dhārayeddṛḍham ॥ 48॥

    गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् ।
    पश्चिमं तानमुदरे धारयेद-्हृदये गले ॥ ४९॥

    gulphadeśasamīpe ca kandaṃ tatra prapīḍayet ।
    paścimaṃ tānamudare dhārayed-hṛdaye gale ॥ 49॥

    शनैः शनैर्यदा प्राणस्तुन्दसन्धिं निगच्छति ।
    तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः ॥ ५०॥

    śanaiḥ śanairyadā prāṇastundasandhiṃ nigacchati ।
    tundadoṣaṃ vinirdhūya kartavyaṃ satataṃ śanaiḥ ॥ 50॥

    पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।
    कण्ठसङ्कोचरूपोऽसौ वायुमार्गनिरोधकः ॥ ५१॥

    pūrakānte tu kartavyo bandho jālandharābhidhaḥ ।
    kaṇṭhasaṅkocarūpo'sau vāyumārganirodhakaḥ ॥ 51॥

    अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते ।
    मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ ५२॥

    adhastātkuñcanenāśu kaṇṭhasaṅkocane kṛte ।
    madhye paścimatānena syātprāṇo brahmanāḍigaḥ ॥ 52॥

    पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः ।
    चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत् ॥ ५३॥

    pūrvoktena krameṇaiva samyagāsanamāsthitaḥ ।
    cālanaṃ tu sarasvatyāḥ kṛtvā prāṇaṃ nirodhayet ॥ 53॥

    प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् ।
    प्रत्येकं दशसङ्ख्याकं द्वितीये पञ्चभिस्तथा ॥ ५४॥

    prathame divase kāryaṃ kumbhakānāṃ catuṣṭayam ।
    pratyekaṃ daśasaṅkhyākaṃ dvitīye pañcabhistathā ॥ 54॥

    विशत्यलं तृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने ।
    कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः ॥ ५५॥

    viśatyalaṃ tṛtīye'hni pañcavṛddhyā dine dine ।
    kartavyaḥ kumbhako nityaṃ bandhatrayasamanvitaḥ ॥ 55॥

    दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् ।
    बहुसङ्क्रमणं नित्यं रोधान्मूत्रपुरीषयोः ॥ ५६॥

    divā suptirniśāyāṃ tu jāgarādatimaithunāt ।
    bahusaṅkramaṇaṃ nityaṃ rodhānmūtrapurīṣayoḥ ॥ 56॥

    विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् ।
    शीघ्रमुत्पद्यते रोगः स्तम्भयेद्यदि संयमी ॥ ५७॥

    viṣamāśanadoṣācca prayāsaprāṇacintanāt ।
    śīghramutpadyate rogaḥ stambhayedyadi saṃyamī ॥ 57॥

    योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते ।
    ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्न उच्यते ॥ ५८॥

    yogābhyāsena me roga utpanna iti kathyate ।
    tato'bhyāsaṃ tyajedevaṃ prathamaṃ vighna ucyate ॥ 58॥

    द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता ।
    आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् ॥ ५९॥

    dvitīyaṃ saṃśayākhyaṃ ca tṛtīyaṃ ca pramattatā ।
    ālasyākhyaṃ caturthaṃ ca nidrārūpaṃ tu pañcamam ॥ 59॥

    षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् ।
    विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् ॥ ६०॥

    ṣaṣṭhaṃ tu viratirbhrāntiḥ saptamaṃ parikīrtitam ।
    viṣamaṃ cāṣṭamaṃ caiva anākhyaṃ navamaṃ smṛtam ॥ 60॥

    अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः ।
    इत्येतद्विघ्नदशकं विचारेण त्यजेद्बुधः ॥ ६१॥

    alabdhiryogatattvasya daśamaṃ procyate budhaiḥ ।
    ityetadvighnadaśakaṃ vicāreṇa tyajedbudhaḥ ॥ 61॥

    प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वस्थया धिया ।
    सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति ॥ ६२॥

    prāṇābhyāsastataḥ kāryo nityaṃ sattvasthayā dhiyā ।
    suṣumnā līyate cittaṃ tathā vāyuḥ pradhāvati ॥ 62॥

    शुष्के मले तु योगी च स्याद्गतिश्चलिता ततः ।
    अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ॥ ६३॥

    śuṣke male tu yogī ca syādgatiścalitā tataḥ ।
    adhogatimapānaṃ vai ūrdhvagaṃ kurute balāt ॥ 63॥

    आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते ।
    अपानश्चोर्ध्वगो भूत्वा वह्निना सह गच्छति ॥ ६४॥

    ākuñcanena taṃ prāhurmūlabandho'yamucyate ।
    apānaścordhvago bhūtvā vahninā saha gacchati ॥ 64॥

    प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम् ।
    मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः ॥ ६५॥

    prāṇasthānaṃ tato vahniḥ prāṇāpānau ca satvaram ।
    militvā kuṇḍalīṃ yāti prasuptā kuṇḍalākṛtiḥ ॥ 65॥

    तेनाग्निना च सन्तप्ता पवनेनैव चालिता ।
    प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे ॥ ६६॥

    tenāgninā ca santaptā pavanenaiva cālitā ।
    prasārya svaśarīraṃ tu suṣumnā vadanāntare ॥ 66॥

    ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् ।
    सुषुम्ना वदने शीघ्रं विद्युल्लेखेव संस्फुरेत् ॥ ६७॥

    brahmagranthiṃ tato bhittvā rajoguṇasamudbhavam ।
    suṣumnā vadane śīghraṃ vidyullekheva saṃsphuret ॥ 67॥

    विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता ।
    ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् ॥ ६८॥

    viṣṇugranthiṃ prayātyuccaiḥ satvaraṃ hṛdi saṃsthitā ।
    ūrdhvaṃ gacchati yaccāste rudragranthiṃ tadudbhavam ॥ 68॥

    भ्रुवोर्मध्ये तु संभिद्य याति शीतांशुमण्डलम् ।
    अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् ॥ ६९॥

    bhruvormadhye tu saṃbhidya yāti śītāṃśumaṇḍalam ।
    anāhatākhyaṃ yaccakraṃ dalaiḥ ṣoḍaśabhiryutam ॥ 69॥

    तत्र शीतांशुसञ्जातं द्रवं शोषयति स्वयम् ।
    चलिते प्राणवेगेन रक्तं पीतं रवेर्ग्रहात् ॥ ७०॥

    tatra śītāṃśusañjātaṃ dravaṃ śoṣayati svayam ।
    calite prāṇavegena raktaṃ pītaṃ ravergrahāt ॥ 70॥

    यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् ।
    तत्र सिक्तं ग्रसत्युष्णं कथं शीतस्वभावकम् ॥ ७१॥

    yātenducakraṃ yatrāste śuddhaśleṣmadravātmakam ।
    tatra siktaṃ grasatyuṣṇaṃ kathaṃ śītasvabhāvakam ॥ 71॥

    तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते ।
    ऊर्ध्वं प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् ॥ ७२॥

    tathaiva rabhasā śuklaṃ candrarūpaṃ hi tapyate ।
    ūrdhvaṃ pravahati kṣubdhā tadaivaṃ bhramatetarām ॥ 72॥

    तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत् ।
    तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा ॥ ७३॥

    tasyāsvādavaśāccittaṃ bahiṣṭhaṃ viṣayeṣu yat ।
    tadeva paramaṃ bhuktvā svasthaḥ svātmarato yuvā ॥ 73॥

    प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली ।
    क्रोडीकृत्य शिवं याति क्रोडीकृत्य विलीयते ॥ ७४॥

    prakṛtyaṣṭakarūpaṃ ca sthānaṃ gacchati kuṇḍalī ।
    kroḍīkṛtya śivaṃ yāti kroḍīkṛtya vilīyate ॥ 74॥

    इत्यधोर्ध्वरजः शुक्लं शिवे तदनु मारुतः ।
    प्राणापानौ समौ याति सदा जातौ तथैव च ॥ ७५॥

    ityadhordhvarajaḥ śuklaṃ śive tadanu mārutaḥ ।
    prāṇāpānau samau yāti sadā jātau tathaiva ca ॥ 75॥

    भूतेऽल्पे चाप्यनल्पे वा वाचके त्वतिवर्धते ।
    धवयत्यखिला वाता अग्निमूषाहिरण्यवत् ॥ ७६॥

    bhūte'lpe cāpyanalpe vā vācake tvativardhate ।
    dhavayatyakhilā vātā agnimūṣāhiraṇyavat ॥ 76॥

    आधिभौतिकदेहं तु आधिदैविकविग्रहे ।
    देहोऽतिविमलं याति चातिवाहिकतामियात् ॥ ७७॥

    ādhibhautikadehaṃ tu ādhidaivikavigrahe ।
    deho'tivimalaṃ yāti cātivāhikatāmiyāt ॥ 77॥

    जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् ।
    तस्यातिवाहिकं मुख्यं सर्वेषां तु मदात्मकम् ॥ ७८॥

    jāḍyabhāvavinirmuktamamalaṃ cinmayātmakam ।
    tasyātivāhikaṃ mukhyaṃ sarveṣāṃ tu madātmakam ॥ 78॥

    जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः ।
    इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् ॥ ७९॥

    jāyābhavavinirmuktiḥ kālarūpasya vibhramaḥ ।
    iti taṃ svasvarūpā hi matī rajjubhujaṅgavat ॥ 79॥

    मृषैवोदेति सकलं मृषैव प्रविलीयते ।
    रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा ॥ ८०॥

    mṛṣaivodeti sakalaṃ mṛṣaiva pravilīyate ।
    raupyabuddhiḥ śuktikāyāṃ strīpuṃsorbhramato yathā ॥ 80॥

    पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि ।
    स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः ॥ ८१॥

    piṇḍabrahmāṇḍayoraikyaṃ liṅgasūtrātmanorapi ।
    svāpāvyākṛtayoraikyaṃ svaprakāśacidātmanoḥ ॥ 81॥

    शक्तिः कुण्डलिनी नाम बिसतन्तुनिभा शुभा ।
    मूलकन्दं फणाग्रेण दृष्ट्वा कमलकन्दवत् ॥ ८२॥

    śaktiḥ kuṇḍalinī nāma bisatantunibhā śubhā ।
    mūlakandaṃ phaṇāgreṇa dṛṣṭvā kamalakandavat ॥ 82॥

    मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता ।
    पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः ॥ ८३॥

    mukhena pucchaṃ saṃgṛhya brahmarandhrasamanvitā ।
    padmāsanagataḥ svastho gudamākuñcya sādhakaḥ ॥ 83॥

    वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः ।
    वाय्वाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् ॥ ८४॥

    vāyumūrdhvagataṃ kurvankumbhakāviṣṭamānasaḥ ।
    vāyvāghātavaśādagniḥ svādhiṣṭhānagato jvalan ॥ 84॥

    ज्वलनाघातपवनाघातोरून्निद्रितोऽहिराट् ।
    ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः ॥ ८५॥

    jvalanāghātapavanāghātorūnnidrito'hirāṭ ।
    brahmagranthiṃ tato bhittvā viṣṇugranthiṃ bhinattyataḥ ॥ 85॥

    रुद्रग्रन्थिं च भित्त्वैव कमलानि भिनत्ति षट् ।
    सहस्रकमले शक्तिः शिवेन सह मोदते ॥ ८६॥

    rudragranthiṃ ca bhittvaiva kamalāni bhinatti ṣaṭ ।
    sahasrakamale śaktiḥ śivena saha modate ॥ 86॥

    सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति ॥

    saivāvasthā parā jñeyā saiva nirvṛtikāriṇī iti ॥

    इति प्रथमोऽध्यायः ॥ १॥

    iti prathamo'dhyāyaḥ ॥ 1॥

    अथाहं सम्प्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् ।
    यथा विज्ञानवानस्या लोकेऽस्मिन्नजरोऽमरः ॥ १॥

    athāhaṃ sampravakṣyāmi vidyāṃ khecarisaṃjñikām ।
    yathā vijñānavānasyā loke'sminnajaro'maraḥ ॥ 1॥

    मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने ।
    बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् ॥ २॥

    mṛtyuvyādhijarāgrasto dṛṣṭvā vidyāmimāṃ mune ।
    buddhiṃ dṛḍhatarāṃ kṛtvā khecarīṃ tu samabhyaset ॥ 2॥

    जरामृत्युगदघ्नो यः खेचरीं वेत्ति भूतले ।
    ग्रन्थतश्चार्थतश्चैव तदभ्यासप्रयोगतः ॥ ३॥

    jarāmṛtyugadaghno yaḥ khecarīṃ vetti bhūtale ।
    granthataścārthataścaiva tadabhyāsaprayogataḥ ॥ 3॥

    तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् ।
    दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः ॥ ४॥

    taṃ mune sarvabhāvena guruṃ matvā samāśrayet ।
    durlabhā khecarī vidyā tadabhyāso'pi durlabhaḥ ॥ 4॥

    अभ्यासं मेलनं चैव युगपन्नैव सिध्यति ।
    अभ्यासमात्रनिरता न विन्दन्ते ह मेलनम् ॥ ५॥

    abhyāsaṃ melanaṃ caiva yugapannaiva sidhyati ।
    abhyāsamātraniratā na vindante ha melanam ॥ 5॥

    अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् ।
    मेलनं तु जन्मनां शतान्तेऽपि न लभ्यते ॥ ६॥

    abhyāsaṃ labhate brahmañjanmajanmāntare kvacit ।
    melanaṃ tu janmanāṃ śatānte'pi na labhyate ॥ 6॥

    अभ्यासं बहुजन्मान्ते कृत्वा तद्भावसाधितम् ।
    मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् ॥ ७॥

    abhyāsaṃ bahujanmānte kṛtvā tadbhāvasādhitam ।
    melanaṃ labhate kaścidyogī janmāntare kvacit ॥ 7॥

    यदा तु मेलनं योगी लभते गुरुवक्त्रतः ।
    तदा तत्सिद्धिमाप्नोति यदुक्ता शास्त्रसन्ततौ ॥ ८॥

    yadā tu melanaṃ yogī labhate guruvaktrataḥ ।
    tadā tatsiddhimāpnoti yaduktā śāstrasantatau ॥ 8॥

    ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा ।
    तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंसृतेः ॥ ९॥

    granthataścārthataścaiva melanaṃ labhate yadā ।
    tadā śivatvamāpnoti nirmuktaḥ sarvasaṃsṛteḥ ॥ 9॥

    शास्त्रं विनापि संबोद्धुं गुरवोऽपि न शक्नुयुः ।
    तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने ॥ १०॥

    śāstraṃ vināpi saṃboddhuṃ guravo'pi na śaknuyuḥ ।
    tasmātsudurlabhataraṃ labhyaṃ śāstramidaṃ mune ॥ 10॥

    यावन्न लभ्यते शास्त्रं तावद्गां पर्यटेद्यतिः ।
    यदा संलभ्यते शास्त्रं तदा सिद्धिः करे स्थिता ॥ ११॥

    yāvanna labhyate śāstraṃ tāvadgāṃ paryaṭedyatiḥ ।
    yadā saṃlabhyate śāstraṃ tadā siddhiḥ kare sthitā ॥ 11॥

    न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये ।
    तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् ॥ १२॥

    na śāstreṇa vinā siddhirdṛṣṭā caiva jagattraye ।
    tasmānmelanadātāraṃ śāstradātāramacyutam ॥ 12॥

    तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् ।
    लब्ध्वा शास्त्रमिदं मह्यमन्येषां न प्रकाशयेत् ॥ १३॥

    tadabhyāsapradātāraṃ śivaṃ matvā samāśrayet ।
    labdhvā śāstramidaṃ mahyamanyeṣāṃ na prakāśayet ॥ 13॥

    तस्मात्सर्वप्रयत्नेन गोपनीयं विजानता ।
    यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः ॥ १४॥

    tasmātsarvaprayatnena gopanīyaṃ vijānatā ।
    yatrāste ca gururbrahmandivyayogapradāyakaḥ ॥ 14॥

    तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् ।
    तेनोक्तः सम्यगभ्यासं कुर्यादादावतन्द्रितः ॥ १५॥

    tatra gatvā ca tenoktavidyāṃ saṃgṛhya khecarīm ।
    tenoktaḥ samyagabhyāsaṃ kuryādādāvatandritaḥ ॥ 15॥

    अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् ।
    खेचर्या खेचरीं युञ्जन्खेचरीबीजपूरया ॥ १६॥

    anayā vidyayā yogī khecarīsiddhibhāgbhavet ।
    khecaryā khecarīṃ yuñjankhecarībījapūrayā ॥ 16॥

    खेचराधिपतिर्भूत्वा खेचरेषु सदा वसेत् ।
    खेचरावसथं वह्निमम्बुमण्डलभूषितम् ॥ १७॥

    khecarādhipatirbhūtvā khecareṣu sadā vaset ।
    khecarāvasathaṃ vahnimambumaṇḍalabhūṣitam ॥ 17॥

    आख्यातं खेचरीबीजं तेन योगः प्रसिध्यति ।
    सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् ॥ १८॥

    ākhyātaṃ khecarībījaṃ tena yogaḥ prasidhyati ।
    somāṃśanavakaṃ varṇaṃ pratilomena coddharet ॥ 18॥

    तस्मात्त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् ।
    तस्मादप्यष्टमं वर्णं विलोमेन परं मुने ॥ १९॥

    tasmāttryaṃśakamākhyātamakṣaraṃ candrarūpakam ।
    tasmādapyaṣṭamaṃ varṇaṃ vilomena paraṃ mune ॥ 19॥

    तथा तत्परमं विद्धि तदादिरपि पञ्चमी ।
    इन्दोश्च बहुभिन्ने च कूटोऽयं परिकीर्तितः ॥ २०॥

    tathā tatparamaṃ viddhi tadādirapi pañcamī ।
    indośca bahubhinne ca kūṭo'yaṃ parikīrtitaḥ ॥ 20॥

    गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् ।
    यत्तस्य देहजा माया निरुद्धकरणाश्रया ॥ २१॥

    gurūpadeśalabhyaṃ ca sarvayogaprasiddhidam ।
    yattasya dehajā māyā niruddhakaraṇāśrayā ॥ 21॥

    स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादशजप्यतः ।
    य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः ॥ २२॥

    svapne'pi na labhettasya nityaṃ dvādaśajapyataḥ ।
    ya imāṃ pañca lakṣāṇi japedapi suyantritaḥ ॥ 22॥

    तस्य श्रीखेचरीसिद्धिः स्वयमेव प्रवर्तते ।
    नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः ॥ २३॥

    tasya śrīkhecarīsiddhiḥ svayameva pravartate ।
    naśyanti sarvavighnāni prasīdanti ca devatāḥ ॥ 23॥

    वलीपलितनाशश्च भविष्यति न संशयः ।
    एवं लब्ध्वा महाविद्यामभ्यासं कारयेत्ततः ॥ २४॥

    valīpalitanāśaśca bhaviṣyati na saṃśayaḥ ।
    evaṃ labdhvā mahāvidyāmabhyāsaṃ kārayettataḥ ॥ 24॥

    अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे ।
    यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् ॥ २५॥

    anyathā kliśyate brahmanna siddhiḥ khecarīpathe ।
    yadabhyāsavidhau vidyāṃ na labhedyaḥ sudhāmayīm ॥ 25॥

    ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् ।
    नान्यथा रहितो ब्रह्मन्न किञ्चित्सिद्धिभाग्भवेत् ॥ २६॥

    tataḥ saṃmelakādau ca labdhvā vidyāṃ sadā japet ।
    nānyathā rahito brahmanna kiñcitsiddhibhāgbhavet ॥ 26॥

    यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् ।
    ततस्तदोदितां सिद्धिमाशु तां लभते मुनिः ॥ २७॥

    yadidaṃ labhyate śāstraṃ tadā vidyāṃ samāśrayet ।
    tatastadoditāṃ siddhimāśu tāṃ labhate muniḥ ॥ 27॥

    तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् ।
    स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् ॥ २८॥

    tālumūlaṃ samutkṛṣya saptavāsaramātmavit ।
    svagurūktaprakāreṇa malaṃ sarvaṃ viśodhayet ॥ 28॥

    स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् ।
    समादाय ततस्तेन रोममात्रं समुच्छिनेत् ॥ २९॥

    snuhipatranibhaṃ śastraṃ sutīkṣṇaṃ snigdhanirmalam ।
    samādāya tatastena romamātraṃ samucchinet ॥ 29॥

    हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् ।
    पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् ॥ ३०॥

    hitvā saindhavapathyābhyāṃ cūrṇitābhyāṃ prakarṣayet ।
    punaḥ saptadine prāpte romamātraṃ samucchinet ॥ 30॥

    एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् ।
    षण्मासाद्रसनामूलं सिराबद्धं प्रणश्यति ॥ ३१॥

    evaṃ krameṇa ṣaṇmāsaṃ nityodyuktaḥ samācaret ।
    ṣaṇmāsādrasanāmūlaṃ sirābaddhaṃ praṇaśyati ॥ 31॥

    अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् ।
    शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् ॥ ३२॥

    atha vāgīśvarīdhāma śiro vastreṇa veṣṭayet ।
    śanairutkarṣayedyogī kālavelāvidhānavit ॥ 32॥

    पुनः षण्मासमात्रेण नित्यं सङ्घर्षणान्मुने ।
    भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः ॥ ३३॥

    punaḥ ṣaṇmāsamātreṇa nityaṃ saṅgharṣaṇānmune ।
    bhrūmadhyāvadhi cāpyeti tiryakkaṇabilāvadhiḥ ॥ 33॥

    अधश्च चुबुकं मूलं प्रयाति क्रमचारिता ।
    पुनः संवत्सराणां तु तृतीयादेव लीलया ॥ ३४॥

    adhaśca cubukaṃ mūlaṃ prayāti kramacāritā ।
    punaḥ saṃvatsarāṇāṃ tu tṛtīyādeva līlayā ॥ 34॥

    केशान्तमूर्ध्वं क्रमति तिर्यक् शाखावधिर्मुने ।
    अधस्तात्कण्ठकूपान्तं पुनर्वर्षत्रयेण तु ॥ ३५॥

    keśāntamūrdhvaṃ kramati tiryak śākhāvadhirmune ।
    adhastātkaṇṭhakūpāntaṃ punarvarṣatrayeṇa tu ॥ 35॥

    ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः ।
    तिर्यक् चूलितलं याति अधः कण्ठबिलावधि ॥ ३६॥

    brahmarandhraṃ samāvṛtya tiṣṭhedeva na saṃśayaḥ ।
    tiryak cūlitalaṃ yāti adhaḥ kaṇṭhabilāvadhi ॥ 36॥

    शनैः शनैर्मस्तकाच्च महावज्रकपाटभित् ।
    पूर्वं बीजयुता विद्या ह्याख्याता यतिदुर्लभा ॥ ३७॥

    śanaiḥ śanairmastakācca mahāvajrakapāṭabhit ।
    pūrvaṃ bījayutā vidyā hyākhyātā yatidurlabhā ॥ 37॥

    तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया ।
    कुर्यादेवं करन्यासं सर्वसिद्ध्यादिहेतवे ॥ ३८॥

    tasyāḥ ṣaḍaṅgaṃ kurvīta tayā ṣaṭsvarabhinnayā ।
    kuryādevaṃ karanyāsaṃ sarvasiddhyādihetave ॥ 38॥

    शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि ।
    युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् ॥ ३९॥

    śanairevaṃ prakartavyamabhyāsaṃ yugapannahi ।
    yugapadvartate yasya śarīraṃ vilayaṃ vrajet ॥ 39॥

    तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुङ्गव ।
    यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् ॥ ४०॥

    tasmācchanaiḥ śanaiḥ kāryamabhyāsaṃ munipuṅgava ।
    yadā ca bāhyamārgeṇa jihvā brahmabilaṃ vrajet ॥ 40॥

    तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यं त्रिदशैरपि ।
    अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् ॥ ४१॥

    tadā brahmārgalaṃ brahmandurbhedyaṃ tridaśairapi ।
    aṅgulyagreṇa saṃghṛṣya jihvāmātraṃ niveśayet ॥ 41॥

    एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति ।
    ब्रह्मद्वारे प्रविष्टे तु सम्यङ्मथनमाचरेत् ॥ ४२॥

    evaṃ varṣatrayaṃ kṛtvā brahmadvāraṃ praviśyati ।
    brahmadvāre praviṣṭe tu samyaṅmathanamācaret ॥ 42॥

    मथनेन विना केचित्साधयन्ति विपश्चितः ।
    खेचरीमन्त्रसिद्धस्य सिध्यते मथनं विना ॥ ४३॥

    mathanena vinā kecitsādhayanti vipaścitaḥ ।
    khecarīmantrasiddhasya sidhyate mathanaṃ vinā ॥ 43॥

    जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् ।
    स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् ॥ ४४॥

    japaṃ ca mathanaṃ caiva kṛtvā śīghraṃ phalaṃ labhet ।
    svarṇajāṃ raupyajāṃ vāpi lohajāṃ vā śalākikām ॥ 44॥

    नियोज्य नासिकारन्ध्रं दुग्धसिक्तेन तन्तुना ।
    प्राणान्निरुध्य हृदये सुखमासनमात्मनः ॥ ४५॥

    niyojya nāsikārandhraṃ dugdhasiktena tantunā ।
    prāṇānnirudhya hṛdaye sukhamāsanamātmanaḥ ॥ 45॥

    शनैः सुमथनं कुर्याद्भ्रूमध्ये न्यस्य चक्षुषी ।
    षण्मासं मथनावस्था भावेनैव प्रजायते ॥ ४६॥

    śanaiḥ sumathanaṃ kuryādbhrūmadhye nyasya cakṣuṣī ।
    ṣaṇmāsaṃ mathanāvasthā bhāvenaiva prajāyate ॥ 46॥

    यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् ।
    न सदा मथनं शस्तं मासे मासे समाचरेत् ॥ ४७॥

    yathā suṣuptirbālānāṃ yathā bhāvastathā bhavet ।
    na sadā mathanaṃ śastaṃ māse māse samācaret ॥ 47॥

    सदा रसनया योगी मार्गं न परिसंक्रमेत् ।
    एवं द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा ॥ ४८॥

    sadā rasanayā yogī mārgaṃ na parisaṃkramet ।
    evaṃ dvādaśavarṣānte saṃsiddhirbhavati dhruvā ॥ 48॥

    शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः ।
    ब्रह्माण्डोऽयं महामार्गो राजदन्तोर्ध्वकुण्डली ॥ ४९॥ इति॥

    śarīre sakalaṃ viśvaṃ paśyatyātmāvibhedataḥ ।
    brahmāṇḍo'yaṃ mahāmārgo rājadantordhvakuṇḍalī ॥ 49॥ iti॥

    इति द्वितीयोऽध्यायः ॥ २॥

    iti dvitīyo'dhyāyaḥ ॥ 2॥

    मेलनमनुः । ह्रीं भं सं पं फं सं क्षम् । पद्मज उवाच ।
    अमावास्या च प्रतिपत्पौर्णमासी च शङ्कर ।
    अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः ॥ १॥

    melanamanuḥ । hrīṃ bhaṃ saṃ paṃ phaṃ saṃ kṣam । padmaja uvāca ।
    amāvāsyā ca pratipatpaurṇamāsī ca śaṅkara ।
    asyāḥ kā varṇyate saṃjñā etadākhyāhi tattvataḥ ॥ 1॥

    प्रतिपद्दिनतोऽकाले अमावास्या तथैव च ।
    पौर्णमास्यां स्थिरीकुर्यात्स च पन्था हि नान्यथा ॥ २॥

    pratipaddinato'kāle amāvāsyā tathaiva ca ।
    paurṇamāsyāṃ sthirīkuryātsa ca panthā hi nānyathā ॥ 2॥

    कामेन विषयाकाङ्क्षी विषयात्काममोहितः ।
    द्वावेव सन्त्यजेन्नित्यं निरञ्जनमुपाश्रयेत् ॥ ३॥

    kāmena viṣayākāṅkṣī viṣayātkāmamohitaḥ ।
    dvāveva santyajennityaṃ nirañjanamupāśrayet ॥ 3॥

    अपरं सन्त्यजेत्सर्वं यदिच्छेदात्मनो हितम् ।
    शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् ॥ ४॥

    aparaṃ santyajetsarvaṃ yadicchedātmano hitam ।
    śaktimadhye manaḥ kṛtvā manaḥ śakteśca madhyagam ॥ 4॥

    मनसा मन आलोक्य तत्त्यजेत्परमं पदम् ।
    मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् ॥ ५॥

    manasā mana ālokya tattyajetparamaṃ padam ।
    mana eva hi binduśca utpattisthitikāraṇam ॥ 5॥

    मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् ।
    न च बन्धनमध्यस्थं तद्वै कारणमानसम् ॥ ६॥

    manasotpadyate binduryathā kṣīraṃ ghṛtātmakam ।
    na ca bandhanamadhyasthaṃ tadvai kāraṇamānasam ॥ 6॥

    चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् ।
    ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् ॥ ७॥

    candrārkamadhyamā śaktiryatrasthā tatra bandhanam ।
    jñātvā suṣumnāṃ tadbhedaṃ kṛtvā vāyuṃ ca madhyagam ॥ 7॥

    स्थित्वासौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् ।
    वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च ॥ ८॥

    sthitvāsau baindavasthāne ghrāṇarandhre nirodhayet ।
    vāyuṃ binduṃ samākhyātaṃ sattvaṃ prakṛtimeva ca ॥ 8॥

    षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् ।
    मूलाधारं स्वाधिष्ठानं मणिपूरं तृतीयकम् ॥ ९॥

    ṣaṭ cakrāṇi parijñātvā praviśetsukhamaṇḍalam ।
    mūlādhāraṃ svādhiṣṭhānaṃ maṇipūraṃ tṛtīyakam ॥ 9॥

    अनाहतं विशुद्धं च आज्ञाचक्रं च षष्ठकम् ।
    आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् ॥ १०॥

    anāhataṃ viśuddhaṃ ca ājñācakraṃ ca ṣaṣṭhakam ।
    ādhāraṃ gudamityuktaṃ svādhiṣṭhānaṃ tu laiṅgikam ॥ 10॥

    मणिपूरं नाभिदेशं हृदयस्थमनाहतम् ।
    विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् ॥ ११॥

    maṇipūraṃ nābhideśaṃ hṛdayasthamanāhatam ।
    viśuddhiḥ kaṇṭhamūle ca ājñācakraṃ ca mastakam ॥ 11॥

    षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डले ।
    प्रविशेद्वायुमाकृष्य तयैवोर्ध्वं नियोजयेत् ॥ १२॥

    ṣaṭ cakrāṇi parijñātvā praviśetsukhamaṇḍale ।
    praviśedvāyumākṛṣya tayaivordhvaṃ niyojayet ॥ 12॥

    एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् ।
    वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् ॥ १३॥

    evaṃ samabhyasedvāyuṃ sa brahmāṇḍamayo bhavet ।
    vāyuṃ binduṃ tathā cakraṃ cittaṃ caiva samabhyaset ॥ 13॥

    समाधिमेकेन समममृतं यान्ति योगिनः ।
    यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना ॥ १४॥

    samādhimekena samamamṛtaṃ yānti yoginaḥ ।
    yathāgnirdārumadhyastho nottiṣṭhenmathanaṃ vinā ॥ 14॥

    विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ।
    घटमध्यगतो दीपो बाह्ये नैव प्रकाशते ॥ १५॥

    vinā cābhyāsayogena jñānadīpastathā na hi ।
    ghaṭamadhyagato dīpo bāhye naiva prakāśate ॥ 15॥

    भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते ।
    स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् ॥ १६॥

    bhinne tasminghaṭe caiva dīpajvālā ca bhāsate ।
    svakāyaṃ ghaṭamityuktaṃ yathā dīpo hi tatpadam ॥ 16॥

    गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् ।
    कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च ॥ १७॥

    guruvākyasamābhinne brahmajñānaṃ sphuṭībhavet ।
    karṇadhāraṃ guruṃ prāpya kṛtvā sūkṣmaṃ taranti ca ॥ 17॥

    अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ।
    परायामङ्कुरीभूय पश्यन्तां द्विदलीकृता ॥ १८॥

    abhyāsavāsanāśaktyā taranti bhavasāgaram ।
    parāyāmaṅkurībhūya paśyantāṃ dvidalīkṛtā ॥ 18॥

    मध्यमायां मुकुलिता वैखर्यां विकसीकृता ।
    पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् ॥ १९॥

    madhyamāyāṃ mukulitā vaikharyāṃ vikasīkṛtā ।
    pūrvaṃ yathoditā yā vāgvilomenāstagā bhavet ॥ 19॥

    तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः ।
    सोऽहमस्मीति निश्चित्य यः सदा वर्तते पुमान् ॥ २०॥

    tasyā vācaḥ paro devaḥ kūṭastho vākprabodhakaḥ ।
    so'hamasmīti niścitya yaḥ sadā vartate pumān ॥ 20॥

    शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते ।
    विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः ॥ २१॥

    śabdairuccāvacairnīcairbhāṣito'pi na lipyate ।
    viśvaśca taijasaścaiva prājñaśceti ca te trayaḥ ॥ 21॥

    विराड्ढिरण्यगर्भश्च ईश्वरश्चेति ते त्रयः ।
    ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ २२॥

    virāḍḍhiraṇyagarbhaśca īśvaraśceti te trayaḥ ।
    brahmāṇḍaṃ caiva piṇḍāṇḍaṃ lokā bhūrādayaḥ kramāt ॥ 22॥

    स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि ।
    अण्डं ज्ञानाग्निना तप्तं लीयते कारणैः सह ॥ २३॥

    svasvopādhilayādeva līyante pratyagātmani ।
    aṇḍaṃ jñānāgninā taptaṃ līyate kāraṇaiḥ saha ॥ 23॥

    परमात्मनि लीनं तत्परं ब्रह्मैव जायते ।
    ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ॥ २४॥

    paramātmani līnaṃ tatparaṃ brahmaiva jāyate ।
    tataḥ stimitagambhīraṃ na tejo na tamastatam ॥ 24॥

    अनाख्यमनभिव्यक्तं सत्किञ्चिदवशिष्यते ।
    ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् ॥ २५॥

    anākhyamanabhivyaktaṃ satkiñcidavaśiṣyate ।
    dhyātvā madhyasthamātmānaṃ kalaśāntaradīpavat ॥ 25॥

    अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् ।
    प्रकाशयन्तमन्तस्थं ध्यायेत्कूटस्थमव्ययम् ॥ २६॥

    aṅguṣṭhamātramātmānamadhūmajyotirūpakam ।
    prakāśayantamantasthaṃ dhyāyetkūṭasthamavyayam ॥ 26॥

    विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः ।
    मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः ॥ २७॥

    vijñānātmā tathā dehe jāgratsvapnasuṣuptitaḥ ।
    māyayā mohitaḥ paścādbahujanmāntare punaḥ ॥ 27॥

    सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति ।
    कोऽहं कथमयं दोषः संसाराख्य उपागतः ॥ २८॥

    satkarmaparipākāttu svavikāraṃ cikīrṣati ।
    ko'haṃ kathamayaṃ doṣaḥ saṃsārākhya upāgataḥ ॥ 28॥

    जाग्रत्स्वप्ने व्यवहरन्त्सुषुप्तौ क्व गतिर्मम ।
    इति चिन्तापरो भूत्वा स्वभासा च विशेषतः ॥ २९॥

    jāgratsvapne vyavaharantsuṣuptau kva gatirmama ।
    iti cintāparo bhūtvā svabhāsā ca viśeṣataḥ ॥ 29॥

    अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः ।
    दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना ॥ ३०॥

    ajñānāttu cidābhāso bahistāpena tāpitaḥ ।
    dagdhaṃ bhavatyeva tadā tūlapiṇḍamivāgninā ॥ 30॥

    दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् ।
    विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु ॥ ३१॥

    daharasthaḥ pratyagātmā naṣṭe jñāne tataḥ param ।
    vitato vyāpya vijñānaṃ dahatyeva kṣaṇena tu ॥ 31॥

    मनोमयज्ञानमयान्सम्यग्दग्ध्वा क्रमेण तु ।
    घटस्थदीपवच्छश्वदन्तरेव प्रकाशते ॥ ३२॥

    manomayajñānamayānsamyagdagdhvā krameṇa tu ।
    ghaṭasthadīpavacchaśvadantareva prakāśate ॥ 32॥

    ध्यायन्नास्ते मुनिश्चैवमासुप्तेरामृतेस्तु यः ।
    जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ॥ ३३॥

    dhyāyannāste muniścaivamāsupterāmṛtestu yaḥ ।
    jīvanmuktaḥ sa vijñeyaḥ sa dhanyaḥ kṛtakṛtyavān ॥ 33॥

    जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
    विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ३४॥

    jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
    viśatyadehamuktatvaṃ pavano'spandatāmiva ॥ 34॥

    अशब्दमस्पर्शमरूपमव्ययं
    तथारसं नित्यमगन्धवच्च यत् ।
    अनाद्यनन्तं महतः परं ध्रुवं
    तदेव शिष्यत्यमलं निरामयम् ॥ ३५॥ इत्युपनिषत् ॥

    aśabdamasparśamarūpamavyayaṃ
    tathārasaṃ nityamagandhavacca yat ।
    anādyanantaṃ mahataḥ paraṃ dhruvaṃ
    tadeva śiṣyatyamalaṃ nirāmayam ॥ 35॥ ityupaniṣat ॥

    ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥

    इति योगकुण्डलिन्युपनिषत्समाप्ता ॥

    iti yogakuṇḍalinyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact