English Edition
    Library / Philosophy and Religion

    Yogatattva Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    योगतत्त्वोपनिषत्

    yogatattvopaniṣat

    योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः ।
    तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे ॥

    yogaiśvaryaṃ ca kaivalyaṃ jāyate yatprasādataḥ ।
    tadvaiṣṇavaṃ yogatattvaṃ rāmacandrapadaṃ bhaje ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया ।
    यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ १॥

    yogatattvaṃ pravakṣyāmi yogināṃ hitakāmyayā ।
    yacchṛtvā ca paṭhitvā ca sarvapāpaiḥ pramucyate ॥ 1॥

    विष्णुर्नाम महायोगी महाभूतो महातपाः ।
    तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ २॥

    viṣṇurnāma mahāyogī mahābhūto mahātapāḥ ।
    tattvamārge yathā dīpo dṛśyate puruṣottamaḥ ॥ 2॥

    तमाराध्य जगन्नाथं प्रणिपत्य पितामहः ।
    पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् ॥ ३॥

    tamārādhya jagannāthaṃ praṇipatya pitāmahaḥ ।
    papraccha yogatattvaṃ me brūhi cāṣṭāṅgasaṃyutam ॥ 3॥

    तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः ।
    सर्वे जीवाः सुखैर्दुखैर्मायाजालेन वेष्टिताः ॥ ४॥

    tamuvāca hṛṣīkeśo vakṣyāmi śṛṇu tattvataḥ ।
    sarve jīvāḥ sukhairdukhairmāyājālena veṣṭitāḥ ॥ 4॥

    तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् ।
    जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम् ॥ ५॥

    teṣāṃ muktikaraṃ mārgaṃ māyājālanikṛntanam ।
    janmamṛtyujarāvyādhināśanaṃ mṛtyutārakam ॥ 5॥

    नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ।
    पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ ६॥

    nānāmārgaistu duṣprāpaṃ kaivalyaṃ paramaṃ padam ।
    patitāḥ śāstrajāleṣu prajñayā tena mohitāḥ ॥ 6॥

    अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि ।
    स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाशते ॥ ७॥

    anirvācyaṃ padaṃ vaktuṃ na śakyaṃ taiḥ surairapi ।
    svātmaprakāśarūpaṃ tatkiṃ śāstreṇa prakāśate ॥ 7॥

    निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ।
    तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ॥ ८॥

    niṣkalaṃ nirmalaṃ śāntaṃ sarvātītaṃ nirāmayam ।
    tadeva jīvarūpeṇa puṇyapāpaphalairvṛtam ॥ 8॥

    परमात्मपदं नित्यं तत्कथं जीवतां गतम् ।
    सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् ॥ ९॥

    paramātmapadaṃ nityaṃ tatkathaṃ jīvatāṃ gatam ।
    sarvabhāvapadātītaṃ jñānarūpaṃ nirañjanam ॥ 9॥

    वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता ।
    पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् ॥ १०॥

    vārivatsphuritaṃ tasmiṃstatrāhaṃkṛtirutthitā ।
    pañcātmakamabhūtpiṇḍaṃ dhātubaddhaṃ guṇātmakam ॥ 10॥

    सुखदुःखैः समायुक्तं जीवभावनया कुरु ।
    तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि ॥ ११॥

    sukhaduḥkhaiḥ samāyuktaṃ jīvabhāvanayā kuru ।
    tena jīvābhidhā proktā viśuddhaiḥ paramātmani ॥ 11॥

    कामक्रोधभयं चापि मोहलोभमदो रजः ।
    जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा ॥ १२॥

    kāmakrodhabhayaṃ cāpi mohalobhamado rajaḥ ।
    janmamṛtyuśca kārpaṇyaṃ śokastandrā kṣudhā tṛṣā ॥ 12॥

    तृष्णा लज्जा भयं दुह्खं विषादो हर्ष एव च ।
    एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः ॥ १३॥

    tṛṣṇā lajjā bhayaṃ duhkhaṃ viṣādo harṣa eva ca ।
    ebhirdoṣairvinirmuktaḥ sa jīvaḥ kevalo mataḥ ॥ 13॥

    तस्माद्दोषविनाशार्थमुपायं कथयामि ते ।
    योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् ॥ १४॥

    tasmāddoṣavināśārthamupāyaṃ kathayāmi te ।
    yogahīnaṃ kathaṃ jñānaṃ mokṣadaṃ bhavati dhruvam ॥ 14॥

    योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि ।
    तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् ॥ १५॥

    yogo hi jñānahīnastu na kṣamo mokṣakarmaṇi ।
    tasmājjñānaṃ ca yogaṃ ca mumukṣurdṛḍhamabhyaset ॥ 15॥

    अज्ञानादेव संसारो ज्ञानादेव विमुच्यते ।
    ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् ॥ १६॥

    ajñānādeva saṃsāro jñānādeva vimucyate ।
    jñānasvarūpamevādau jñānaṃ jñeyaikasādhanam ॥ 16॥

    ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् ।
    निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् ॥ १७॥

    jñātaṃ yena nijaṃ rūpaṃ kaivalyaṃ paramaṃ padam ।
    niṣkalaṃ nirmalaṃ sākṣātsaccidānandarūpakam ॥ 17॥

    उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् ।
    एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते ॥ १८॥

    utpattisthitisaṃhārasphūrtijñānavivarjitam ।
    etajjñānamiti proktamatha yogaṃ bravīmi te ॥ 18॥

    योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः ।
    मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः ॥ १९॥

    yogo hi bahudhā brahmanbhidyate vyavahārataḥ ।
    mantrayogo layaścaiva haṭho'sau rājayogataḥ ॥ 19॥

    आरम्भश्च घटश्चैव तथा परिचयः स्मृतः ।
    निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता ॥ २०॥

    ārambhaśca ghaṭaścaiva tathā paricayaḥ smṛtaḥ ।
    niṣpattiścetyavasthā ca sarvatra parikīrtitā ॥ 20॥

    एतेषां लक्षणं ब्रह्मन्वक्ष्ये शृणु समासतः ।
    मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् ॥ २१॥

    eteṣāṃ lakṣaṇaṃ brahmanvakṣye śṛṇu samāsataḥ ।
    mātṛkādiyutaṃ mantraṃ dvādaśābdaṃ tu yo japet ॥ 21॥

    क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् ।
    अल्पबुद्धिरिमं योगं सेवते साधकाधमः ॥ २२॥

    krameṇa labhate jñānamaṇimādiguṇānvitam ।
    alpabuddhirimaṃ yogaṃ sevate sādhakādhamaḥ ॥ 22॥

    लययोगश्चित्तलयः कोटिशः परिकीर्तितः ।
    गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम् ॥ २३॥

    layayogaścittalayaḥ koṭiśaḥ parikīrtitaḥ ।
    gacchaṃstiṣṭhansvapanbhuñjandhyāyenniṣkalamīśvaram ॥ 23॥

    स एव लययोगः स्याद्धठयोगमतः शृणु ।
    यमश्च नियमश्चैव आसनं प्राणसंयमः ॥ २४॥

    sa eva layayogaḥ syāddhaṭhayogamataḥ śṛṇu ।
    yamaśca niyamaścaiva āsanaṃ prāṇasaṃyamaḥ ॥ 24॥

    प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् ।
    समाधिः समतावस्था साष्टाङ्गो योग उच्यते ॥ २५॥

    pratyāhāro dhāraṇā ca dhyānaṃ bhrūmadhyame harim ।
    samādhiḥ samatāvasthā sāṣṭāṅgo yoga ucyate ॥ 25॥

    महामुद्रा महाबन्धो महावेधश्च खेचरी ।
    जालन्धरोड्डियाणश्च मूलबन्धैस्तथैव च ॥ २६॥

    mahāmudrā mahābandho mahāvedhaśca khecarī ।
    jālandharoḍḍiyāṇaśca mūlabandhaistathaiva ca ॥ 26॥

    दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं परम् ।
    वज्रोली चामरोली च सहजोली त्रिधा मता ॥ २७॥

    dīrghapraṇavasandhānaṃ siddhāntaśravaṇaṃ param ।
    vajrolī cāmarolī ca sahajolī tridhā matā ॥ 27॥

    एतेषां लक्षणं ब्रह्मन्प्रत्येकं शृणु तत्त्वतः ।
    लघ्वाहारो यमेष्वेको मुख्या भवति नेतरः ॥ २८॥

    eteṣāṃ lakṣaṇaṃ brahmanpratyekaṃ śṛṇu tattvataḥ ।
    laghvāhāro yameṣveko mukhyā bhavati netaraḥ ॥ 28॥

    अहिंसा नियमेष्वेका मुख्या वै चतुरानन ।
    सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् ॥ २९॥

    ahiṃsā niyameṣvekā mukhyā vai caturānana ।
    siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ ceti catuṣṭayam ॥ 29॥

    प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन ।
    आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम् ॥ ३०॥

    prathamābhyāsakāle tu vighnāḥ syuścaturānana ।
    ālasyaṃ katthanaṃ dhūrtagoṣṭī mantrādisādhanam ॥ 30॥

    धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै ।
    ज्ञात्वा सुधीस्त्यजेत्सर्वान्विघ्नान्पुण्यप्रभावतः ॥ ३१॥

    dhātustrīlaulyakādīni mṛgatṛṣṇāmayāni vai ।
    jñātvā sudhīstyajetsarvānvighnānpuṇyaprabhāvataḥ ॥ 31॥

    प्राणायामं ततः कुर्यात्पद्मासनगतः स्वयम् ।
    सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्व्रणम् ॥ ३२॥

    prāṇāyāmaṃ tataḥ kuryātpadmāsanagataḥ svayam ।
    suśobhanaṃ maṭhaṃ kuryātsūkṣmadvāraṃ tu nirvraṇam ॥ 32॥

    सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः ।
    मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्नतः ॥ ३३॥

    suṣṭhu liptaṃ gomayena sudhayā vā prayatnataḥ ।
    matkuṇairmaśakairlūtairvarjitaṃ ca prayatnataḥ ॥ 33॥

    दिने दिने च संमृष्टं संमार्जन्या विशेषतः ।
    वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः ॥ ३४॥

    dine dine ca saṃmṛṣṭaṃ saṃmārjanyā viśeṣataḥ ।
    vāsitaṃ ca sugandhena dhūpitaṃ guggulādibhiḥ ॥ 34॥

    नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ।
    तत्रोपविश्य मेधावी पद्मासनसमन्वितः ॥ ३५॥

    nātyucchritaṃ nātinīcaṃ cailājinakuśottaram ।
    tatropaviśya medhāvī padmāsanasamanvitaḥ ॥ 35॥

    ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् ।
    ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् ॥ ३६॥

    ṛjukāyaḥ prāñjaliśca praṇamediṣṭadevatām ।
    tato dakṣiṇahastasya aṅguṣṭhenaiva piṅgalām ॥ 36॥

    निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः ।
    यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् ॥ ३७॥

    nirudhya pūrayedvāyumiḍayā tu śanaiḥ śanaiḥ ।
    yathāśaktyavirodhena tataḥ kuryācca kumbhakam ॥ 37॥

    पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः ।
    पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः ॥ ३८॥

    punastyajetpiṅgalayā śanaireva na vegataḥ ।
    punaḥ piṅgalayāpūrya pūrayedudaraṃ śanaiḥ ॥ 38॥

    धारयित्वा यथाशक्ति रेचयेदिडया शनैः ।
    यया त्यजेत्तयापूर्य धारयेदविरोधतः ॥ ३९॥

    dhārayitvā yathāśakti recayediḍayā śanaiḥ ।
    yayā tyajettayāpūrya dhārayedavirodhataḥ ॥ 39॥

    जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् ।
    अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते ॥ ४०॥

    jānu pradakṣiṇīkṛtya na drutaṃ na vilambitam ।
    aṅgulisphoṭanaṃ kuryātsā mātrā parigīyate ॥ 40॥

    इडया वायुमारोप्य शनैः षोडशमात्रया ।
    कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया ॥ ४१॥

    iḍayā vāyumāropya śanaiḥ ṣoḍaśamātrayā ।
    kumbhayetpūritaṃ paścāccatuḥṣaṣṭyā tu mātrayā ॥ 41॥

    रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः ।
    पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः ॥ ४२॥

    recayetpiṅgalānāḍyā dvātriṃśanmātrayā punaḥ ।
    punaḥ piṅgalayāpūrya pūrvavatsusamāhitaḥ ॥ 42॥

    प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् ।
    शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ ४३॥

    prātarmadhyandine sāyamardharātre ca kumbhakān ।
    śanairaśītiparyantaṃ caturvāraṃ samabhyaset ॥ 43॥

    एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् ।
    यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः ॥ ४४॥

    evaṃ māsatrayābhyāsānnāḍīśuddhistato bhavet ।
    yadā tu nāḍīśuddhiḥ syāttadā cihnāni bāhyataḥ ॥ 44॥

    जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः ।
    शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् ॥ ४५॥

    jāyante yogino dehe tāni vakṣyāmyaśeṣataḥ ।
    śarīralaghutā dīptirjāṭharāgnivivardhanam ॥ 45॥

    कृशत्वं च शरीरस्य तदा जायेत निश्चितम् ।
    योगाविघ्नकराहारं वर्जयेद्योगवित्तमः ॥ ४६॥

    kṛśatvaṃ ca śarīrasya tadā jāyeta niścitam ।
    yogāvighnakarāhāraṃ varjayedyogavittamaḥ ॥ 46॥

    लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् ।
    शाकजातं रामठादि वह्निस्त्रीपथसेवनम् ॥ ४७॥

    lavaṇaṃ sarṣapaṃ cāmlamuṣṇaṃ rūkṣaṃ ca tīkṣṇakam ।
    śākajātaṃ rāmaṭhādi vahnistrīpathasevanam ॥ 47॥

    प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् ।
    अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् ॥ ४८॥

    prātaḥsnānopavāsādikāyakleśāṃśca varjayet ।
    abhyāsakāle prathamaṃ śastaṃ kṣīrājyabhojanam ॥ 48॥

    गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः ।
    ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥ ४९॥

    godhūmamudgaśālyannaṃ yogavṛddhikaraṃ viduḥ ।
    tataḥ paraṃ yatheṣṭaṃ tu śaktaḥ syādvāyudhāraṇe ॥ 49॥

    यथेष्टवायुधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः ।
    केवले कुम्भक सिद्धे रेचपूरविवर्जिते ॥ ५०॥

    yatheṣṭavāyudhāraṇādvāyoḥ siddhyetkevalakumbhakaḥ ।
    kevale kumbhaka siddhe recapūravivarjite ॥ 50॥

    न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ।
    प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ॥ ५१॥

    na tasya durlabhaṃ kiñcittriṣu lokeṣu vidyate ।
    prasvedo jāyate pūrvaṃ mardanaṃ tena kārayet ॥ 51॥

    ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः ।
    कम्पो भवति देहस्य आसनस्थस्य देहिनः ॥ ५२॥

    tato'pi dhāraṇādvāyoḥ krameṇaiva śanaiḥ śanaiḥ ।
    kampo bhavati dehasya āsanasthasya dehinaḥ ॥ 52॥

    ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते ।
    यथा च दर्दुरो भाव उत्प्लुन्योत्प्लुत्य गच्छति ॥ ५३॥

    tato'dhikatarābhyāsāddārdurī svena jāyate ।
    yathā ca darduro bhāva utplunyotplutya gacchati ॥ 53॥

    पद्मासनस्थितो योगी तथा गच्छति भूतले ।
    ततोऽधिकतरभ्यासाद्भूमित्यागश्च जायते ॥ ५४॥

    padmāsanasthito yogī tathā gacchati bhūtale ।
    tato'dhikatarabhyāsādbhūmityāgaśca jāyate ॥ 54॥

    पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते ।
    अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत् ॥ ५५॥

    padmāsanastha evāsau bhūmimutsṛjya vartate ।
    atimānuṣaceṣṭādi tathā sāmarthyamudbhavet ॥ 55॥

    न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् ।
    स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा ॥ ५६॥

    na darśayecca sāmarthyaṃ darśanaṃ vīryavattaram ।
    svalpaṃ vā bahudhā duḥkhaṃ yogī na vyathate tadā ॥ 56॥

    अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते ।
    कीलवो दृषिका लाला स्वेददुर्गन्धतानने ॥ ५७॥

    alpamūtrapurīṣaśca svalpanidraśca jāyate ।
    kīlavo dṛṣikā lālā svedadurgandhatānane ॥ 57॥

    एतानि सर्वथा तस्य न जायन्ते ततः परम् ।
    ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु ॥ ५८॥

    etāni sarvathā tasya na jāyante tataḥ param ।
    tato'dhikatarābhyāsādbalamutpadyate bahu ॥ 58॥

    येन भूचर सिद्धिः स्याद्भूचराणां जये क्षमः ।
    व्याघ्रो वा शरभो व्यापि गजो गवय एव वा ॥ ५९॥

    yena bhūcara siddhiḥ syādbhūcarāṇāṃ jaye kṣamaḥ ।
    vyāghro vā śarabho vyāpi gajo gavaya eva vā ॥ 59॥

    सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः ।
    कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः ॥ ६०॥

    siṃho vā yoginā tena mriyante hastatāḍitāḥ ।
    kandarpasya yathā rūpaṃ tathā syādapi yoginaḥ ॥ 60॥

    तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् ।
    यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् ॥ ६१॥

    tadrūpavaśagā nāryaḥ kāṅkṣante tasya saṅgamam ।
    yadi saṅgaṃ karotyeṣa tasya bindukṣayo bhavet ॥ 61॥

    वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् ।
    योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् ॥ ६२॥

    varjayitvā striyāḥ saṅgaṃ kuryādabhyāsamādarāt ।
    yogino'ṅge sugandhaśca jāyate bindudhāraṇāt ॥ 62॥

    ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया ।
    जपेत्पूर्वार्जितानां तु पापानां नाशहेतवे ॥ ६३॥

    tato rahasyupāviṣṭaḥ praṇavaṃ plutamātrayā ।
    japetpūrvārjitānāṃ tu pāpānāṃ nāśahetave ॥ 63॥

    सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा ।
    एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा ॥ ६४॥

    sarvavighnaharo mantraḥ praṇavaḥ sarvadoṣahā ।
    evamabhyāsayogena siddhirārambhasambhavā ॥ 64॥

    ततो भवेद्धठावस्था पवनाभ्यासतत्परा ।
    प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः ॥ ६५॥

    tato bhaveddhaṭhāvasthā pavanābhyāsatatparā ।
    prāṇo'pāno mano buddhirjīvātmaparamātmanoḥ ॥ 65॥

    अन्योन्यस्याविरोधेन एकता घटते यदा ।
    घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् ॥ ६६॥

    anyonyasyāvirodhena ekatā ghaṭate yadā ।
    ghaṭāvastheti sā proktā taccihnāni bravīmyaham ॥ 66॥

    पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् ।
    दिवा वा यदि वा सायं याममात्रं समभ्यसेत् ॥ ६७॥

    pūrvaṃ yaḥ kathito'bhyāsaścaturthāṃśaṃ parigrahet ।
    divā vā yadi vā sāyaṃ yāmamātraṃ samabhyaset ॥ 67॥

    एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् ।
    इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् ॥ ६८॥

    ekavāraṃ pratidinaṃ kuryātkevalakumbhakam ।
    indriyāṇīndriyārthebhyo yatpratyāharaṇaṃ sphuṭam ॥ 68॥

    योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते ।
    यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् ॥ ६९॥

    yogī kumbhakamāsthāya pratyāhāraḥ sa ucyate ।
    yadyatpaśyati cakṣurbhyāṃ tattadātmeti bhāvayet ॥ 69॥

    यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् ।
    लभते नासया यद्यत्तत्तदात्मेति भावयेत् ॥ ७०॥

    yadyacchṛṇoti karṇābhyāṃ tattadātmeti bhāvayet ।
    labhate nāsayā yadyattattadātmeti bhāvayet ॥ 70॥

    जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् ।
    त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत् ॥ ७१॥

    jihvayā yadrasaṃ hyatti tattadātmeti bhāvayet ।
    tvacā yadyatspṛśedyogī tattadātmeti bhāvayet ॥ 71॥

    एवं ज्ञानेन्द्रियाणां तु तत्तत्सौख्यं सुसाधयेत् ।
    याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥ ७२॥

    evaṃ jñānendriyāṇāṃ tu tattatsaukhyaṃ susādhayet ।
    yāmamātraṃ pratidinaṃ yogī yatnādatandritaḥ ॥ 72॥

    यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् ।
    दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरगमस्तथा ॥ ७३॥

    yathā vā cittasāmarthyaṃ jāyate yogino dhruvam ।
    dūraśrutirdūradṛṣṭiḥ kṣaṇāddūragamastathā ॥ 73॥

    वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा ।
    मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् ॥ ७४॥

    vāksiddhiḥ kāmarūpatvamadṛśyakaraṇī tathā ।
    malamūtrapralepena lohādeḥ svarṇatā bhavet ॥ 74॥

    खे गतिस्तस्य जायेत सन्तताभ्यासयोगतः ।
    सदा बुद्धिमता भाव्यं योगिना योगसिद्धये ॥ ७५॥

    khe gatistasya jāyeta santatābhyāsayogataḥ ।
    sadā buddhimatā bhāvyaṃ yoginā yogasiddhaye ॥ 75॥

    एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान् ।
    न दर्शयेत्स्वसामर्थ्यं यस्यकस्यापि योगिराट् ॥ ७६॥

    ete vighnā mahāsiddherna rametteṣu buddhimān ।
    na darśayetsvasāmarthyaṃ yasyakasyāpi yogirāṭ ॥ 76॥

    यथा मूढो यथा मूर्खो यथा बधिर एव वा ।
    तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये ॥ ७७॥

    yathā mūḍho yathā mūrkho yathā badhira eva vā ।
    tathā varteta lokasya svasāmarthyasya guptaye ॥ 77॥

    शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः ।
    तत्तत्कर्मकरव्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् ॥ ७८॥

    śiṣyāśca svasvakāryeṣu prārthayanti na saṃśayaḥ ।
    tattatkarmakaravyagraḥ svābhyāse'vismṛto bhavet ॥ 78॥

    अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम् ।
    एवं भवेद्धठावस्था सन्तताभ्यासयोगतः ॥ ७९॥

    avismṛtya gurorvākyamabhyasettadaharniśam ।
    evaṃ bhaveddhaṭhāvasthā santatābhyāsayogataḥ ॥ 79॥

    अनभ्यासवतश्चैव वृथागोष्ठ्या न सिद्ध्यति ।
    तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् ॥ ८०॥

    anabhyāsavataścaiva vṛthāgoṣṭhyā na siddhyati ।
    tasmātsarvaprayatnena yogameva sadābhyaset ॥ 80॥

    ततः परिचयावस्था जायतेऽभ्यासयोगतः ।
    वायुः परिचितो यत्नादग्निना सह कुण्डलीम् ॥ ८१॥

    tataḥ paricayāvasthā jāyate'bhyāsayogataḥ ।
    vāyuḥ paricito yatnādagninā saha kuṇḍalīm ॥ 81॥

    भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः ।
    वायुना सह चित्तं च प्रविशेच्च महापथम् ॥ ८२॥

    bhāvayitvā suṣumnāyāṃ praviśedanirodhataḥ ।
    vāyunā saha cittaṃ ca praviśecca mahāpatham ॥ 82॥

    यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह ।
    भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः ॥ ८३॥

    yasya cittaṃ svapavanaṃ suṣumnāṃ praviśediha ।
    bhūmirāpo'nalo vāyurākāśaśceti pañcakaḥ ॥ 83॥

    येषु पञ्चसु देवानां धारणा पञ्चधोद्यते ।
    पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते ॥ ८४॥

    yeṣu pañcasu devānāṃ dhāraṇā pañcadhodyate ।
    pādādijānuparyantaṃ pṛthivīsthānamucyate ॥ 84॥

    पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् ।
    पार्थिवे वायुमारोप्य लकारेण समन्वितम् ॥ ८५॥

    pṛthivī caturasraṃ ca pītavarṇaṃ lavarṇakam ।
    pārthive vāyumāropya lakāreṇa samanvitam ॥ 85॥

    ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् ।
    धारयेत्पञ्चघटिकाः पृथिवीजयमाप्नुयात् ॥ ८६॥

    dhyāyaṃścaturbhujākāraṃ caturvaktraṃ hiraṇmayam ।
    dhārayetpañcaghaṭikāḥ pṛthivījayamāpnuyāt ॥ 86॥

    पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः ।
    आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् ॥ ८७॥

    pṛthivīyogato mṛtyurna bhavedasya yoginaḥ ।
    ājānoḥ pāyuparyantamapāṃ sthānaṃ prakīrtitam ॥ 87॥

    आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् ।
    वारुणे वायुमारोप्य वकारेण समन्वितम् ॥ ८८॥

    āpo'rdhacandraṃ śuklaṃ ca vaṃbījaṃ parikīrtitam ।
    vāruṇe vāyumāropya vakāreṇa samanvitam ॥ 88॥

    स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् ।
    शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् ॥ ८९॥

    smarannārāyaṇaṃ devaṃ caturbāhuṃ kirīṭinam ।
    śuddhasphaṭikasaṅkāśaṃ pītavāsasamacyutam ॥ 89॥

    धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते ।
    ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते ॥ ९०॥

    dhārayetpañcaghaṭikāḥ sarvapāpaiḥ pramucyate ।
    tato jalādbhayaṃ nāsti jale mṛtyurna vidyate ॥ 90॥

    आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् ।
    वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् ॥ ९१॥

    āpāyorhṛdayāntaṃ ca vahnisthānaṃ prakīrtitam ।
    vahnistrikoṇaṃ raktaṃ ca rephākṣarasamudbhavam ॥ 91॥

    वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् ।
    त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् ॥ ९२॥

    vahnau cānilamāropya rephākṣarasamujjvalam ।
    triyakṣaṃ varadaṃ rudraṃ taruṇādityasaṃnibham ॥ 92॥

    भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् ।
    धारयेत्पञ्चघटिका वह्निनासौ न दाह्यते ॥ ९३॥

    bhasmoddhūlitasarvāṅgaṃ suprasannamanusmaran ।
    dhārayetpañcaghaṭikā vahnināsau na dāhyate ॥ 93॥

    न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले ।
    आहृदयाद्भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् ॥ ९४॥

    na dahyate śarīraṃ ca praviṣṭasyāgnimaṇḍale ।
    āhṛdayādbhruvormadhyaṃ vāyusthānaṃ prakīrtitam ॥ 94॥

    वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् ।
    मारुतं मरुतां स्थाने यकाराक्षरभासुरम् ॥ ९५॥

    vāyuḥ ṣaṭkoṇakaṃ kṛṣṇaṃ yakārākṣarabhāsuram ।
    mārutaṃ marutāṃ sthāne yakārākṣarabhāsuram ॥ 95॥

    धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् ।
    धारयेत्पञ्चघटिका वायुवद्व्योमगो भवेत् ॥ ९६॥

    dhārayettatra sarvajñamīśvaraṃ viśvatomukham ।
    dhārayetpañcaghaṭikā vāyuvadvyomago bhavet ॥ 96॥

    मरणं न तु वायोश्च भयं भवति योगिनः ।
    आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते ॥ ९७॥

    maraṇaṃ na tu vāyośca bhayaṃ bhavati yoginaḥ ।
    ābhrūmadhyāttu mūrdhāntamākāśasthānamucyate ॥ 97॥

    व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् ।
    आकाशे वायुमारोप्य हकारोपरि शङ्करम् ॥ ९८॥

    vyoma vṛttaṃ ca dhūmraṃ ca hakārākṣarabhāsuram ।
    ākāśe vāyumāropya hakāropari śaṅkaram ॥ 98॥

    बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ।
    शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् ॥ ९९॥

    bindurūpaṃ mahādevaṃ vyomākāraṃ sadāśivam ।
    śuddhasphaṭikasaṅkāśaṃ dhṛtabālendumaulinam ॥ 99॥

    पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ।
    सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् ॥ १००॥

    pañcavaktrayutaṃ saumyaṃ daśabāhuṃ trilocanam ।
    sarvāyudhairdhṛtākāraṃ sarvabhūṣaṇabhūṣitam ॥ 100॥

    उमार्धदेहं वरदं सर्वकारणकारणम् ।
    आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् ॥ १०१॥

    umārdhadehaṃ varadaṃ sarvakāraṇakāraṇam ।
    ākāśadhāraṇāttasya khecaratvaṃ bhaveddhruvam ॥ 101॥

    यत्रकुत्र स्थितो वापि सुखमत्यन्तमश्नुते ।
    एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः ॥ १०२॥

    yatrakutra sthito vāpi sukhamatyantamaśnute ।
    evaṃ ca dhāraṇāḥ pañca kuryādyogī vicakṣaṇaḥ ॥ 102॥

    ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते ।
    ब्रह्मणः प्रलयेनापि न सीदति महामतिः ॥ १०३॥

    tato dṛḍhaśarīraḥ syānmṛtyustasya na vidyate ।
    brahmaṇaḥ pralayenāpi na sīdati mahāmatiḥ ॥ 103॥

    समभ्यसेत्तथा ध्यानं घटिकाषष्टिमेव च ।
    वायुं निरुध्य चाकाशे देवतामिष्टदामिति ॥ १०४॥

    samabhyasettathā dhyānaṃ ghaṭikāṣaṣṭimeva ca ।
    vāyuṃ nirudhya cākāśe devatāmiṣṭadāmiti ॥ 104॥

    सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् ।
    निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् ॥ १०५॥

    saguṇaṃ dhyānametatsyādaṇimādiguṇapradam ।
    nirguṇadhyānayuktasya samādhiśca tato bhavet ॥ 105॥

    दिनद्वादशकेनैव समाधिं समवाप्नुयात् ।
    वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् ॥ १०६॥

    dinadvādaśakenaiva samādhiṃ samavāpnuyāt ।
    vāyuṃ nirudhya medhāvī jīvanmukto bhavatyayam ॥ 106॥

    समाधिः समतावस्था जीवात्मपरमात्मनोः ।
    यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् ॥ १०७॥

    samādhiḥ samatāvasthā jīvātmaparamātmanoḥ ।
    yadi svadehamutsraṣṭumicchā cedutsṛjetsvayam ॥ 107॥

    परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ।
    अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि ॥ १०८॥

    parabrahmaṇi līyeta na tasyotkrāntiriṣyate ।
    atha no cetsamutsraṣṭuṃ svaśarīraṃ priyaṃ yadi ॥ 108॥

    सर्वलोकेषु विहरन्नणिमादिगुणान्वितः ।
    कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे महीयते ॥ १०९॥

    sarvalokeṣu viharannaṇimādiguṇānvitaḥ ।
    kadācitsvecchayā devo bhūtvā svarge mahīyate ॥ 109॥

    मनुष्यो वापि यक्षो वा स्वेच्छयापीक्षणद्भवेत् ।
    सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् ॥ ११०॥

    manuṣyo vāpi yakṣo vā svecchayāpīkṣaṇadbhavet ।
    siṃho vyāghro gajo vāśvaḥ svecchayā bahutāmiyāt ॥ 110॥

    यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः ।
    अभ्यासभेदतो भेदः फलं तु सममेव हि ॥ १११॥

    yatheṣṭameva varteta yadvā yogī maheśvaraḥ ।
    abhyāsabhedato bhedaḥ phalaṃ tu samameva hi ॥ 111॥

    पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।
    प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ ११२॥

    pārṣṇiṃ vāmasya pādasya yonisthāne niyojayet ।
    prasārya dakṣiṇaṃ pādaṃ hastābhyāṃ dhārayeddṛḍham ॥ 112॥

    चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः ।
    कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् ॥ ११३॥

    cubukaṃ hṛdi vinyasya pūrayedvāyunā punaḥ ।
    kumbhakena yathāśakti dhārayitvā tu recayet ॥ 113॥

    वामाङ्गेन समभ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् ।
    प्रसारितस्तु यः पादस्तमूरूपरि नामयेत् ॥ ११४॥

    vāmāṅgena samabhyasya dakṣāṅgena tato'bhyaset ।
    prasāritastu yaḥ pādastamūrūpari nāmayet ॥ 114॥

    अयमेव महाबन्ध उभयत्रैवमभ्यसेत् ।
    महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः ॥ ११५॥

    ayameva mahābandha ubhayatraivamabhyaset ।
    mahābandhasthito yogī kṛtvā pūrakamekadhīḥ ॥ 115॥

    वायुना गतिमावृत्य निभृतं कर्णमुद्रया ।
    पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ॥ ११६॥

    vāyunā gatimāvṛtya nibhṛtaṃ karṇamudrayā ।
    puṭadvayaṃ samākramya vāyuḥ sphurati satvaram ॥ 116॥

    अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम् ।
    अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत् ॥ ११७॥

    ayameva mahāvedhaḥ siddhairabhyasyate'niśam ।
    antaḥ kapālakuhare jihvāṃ vyāvṛtya dhārayet ॥ 117॥

    भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी ।
    कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढया धिया ॥ ११८॥

    bhrūmadhyadṛṣṭirapyeṣā mudrā bhavati khecarī ।
    kaṇṭhamākuñcya hṛdaye sthāpayeddṛḍhayā dhiyā ॥ 118॥

    बन्धो जालन्धराख्योऽयं मृत्युमातङ्गकेसरी ।
    बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः ॥ ११९॥

    bandho jālandharākhyo'yaṃ mṛtyumātaṅgakesarī ।
    bandho yena suṣumnāyāṃ prāṇastūḍḍīyate yataḥ ॥ 119॥

    उड्यानाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः ।
    पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्दृढम् ॥ १२०॥

    uḍyānākhyo hi bandho'yaṃ yogibhiḥ samudāhṛtaḥ ।
    pārṣṇibhāgena sampīḍya yonimākuñcayeddṛḍham ॥ 120॥

    अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते ।
    प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ॥ १२१॥

    apānamūrdhvamutthāpya yonibandho'yamucyate ।
    prāṇāpānau nādabindū mūlabandhena caikatām ॥ 121॥

    गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ।
    करणी विपरीताख्या सर्वव्याधिविनाशिनी ॥ १२२॥

    gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ ।
    karaṇī viparītākhyā sarvavyādhivināśinī ॥ 122॥

    नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी ।
    आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च ॥ १२३॥

    nityamabhyāsayuktasya jāṭharāgnivivardhanī ।
    āhāro bahulastasya sampādyaḥ sādhakasya ca ॥ 123॥

    अल्पाहारो यदि भवेदग्निर्देहं हरेत्क्षणात् ।
    अधःशिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने ॥ १२४॥

    alpāhāro yadi bhavedagnirdehaṃ haretkṣaṇāt ।
    adhaḥśiraścordhvapādaḥ kṣaṇaṃ syātprathame dine ॥ 124॥

    क्षणाच्च किञ्चिदधिकमभ्यसेत्तु दिनेदिने ।
    वली च पलितं चैव षण्मासार्धान्न दृश्यते ॥ १२५॥

    kṣaṇācca kiñcidadhikamabhyasettu dinedine ।
    valī ca palitaṃ caiva ṣaṇmāsārdhānna dṛśyate ॥ 125॥

    याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् ।
    वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् ॥ १२६॥

    yāmamātraṃ tu yo nityamabhyasetsa tu kālajit ।
    vajrolīmabhyasedyastu sa yogī siddhibhājanam ॥ 126॥

    लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता ।
    अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् ॥ १२७॥

    labhyate yadi tasyaiva yogasiddhiḥ kare sthitā ।
    atītānāgataṃ vetti khecarī ca bhaveddhruvam ॥ 127॥

    अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने ।
    वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते ॥ १२८॥

    amarīṃ yaḥ pibennityaṃ nasyaṃ kurvandine dine ।
    vajrolīmabhyasennityamamarolīti kathyate ॥ 128॥

    ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् ।
    यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया ॥ १२९॥

    tato bhavedrājayogo nāntarā bhavati dhruvam ।
    yadā tu rājayogena niṣpannā yogibhiḥ kriyā ॥ 129॥

    तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् ।
    विष्णुर्नाम महायोगी महाभूतो महातपाः ॥ १३०॥

    tadā vivekavairāgyaṃ jāyate yogino dhruvam ।
    viṣṇurnāma mahāyogī mahābhūto mahātapāḥ ॥ 130॥

    तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ।
    यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते ॥ १३१॥

    tattvamārge yathā dīpo dṛśyate puruṣottamaḥ ।
    yaḥ stanaḥ pūrvapītastaṃ niṣpīḍya mudamaśnute ॥ 131॥

    यस्माज्जातो भगात्पूर्वं तस्मिन्नेव भगे रमन् ।
    या माता सा पुनर्भार्या या भार्या मातरेव हि ॥ १३२॥

    yasmājjāto bhagātpūrvaṃ tasminneva bhage raman ।
    yā mātā sā punarbhāryā yā bhāryā mātareva hi ॥ 132॥

    यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता ।
    एवं संसारचक्रं कूपचक्रेण घटा इव ॥ १३३॥

    yaḥ pitā sa punaḥ putro yaḥ putraḥ sa punaḥ pitā ।
    evaṃ saṃsāracakraṃ kūpacakreṇa ghaṭā iva ॥ 133॥

    भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते ।
    त्रयो लोकास्त्रयो वेदास्तिस्रः सन्ध्यास्त्रयः स्वराः ॥ १३४॥

    bhramanto yonijanmāni śrutvā lokānsamaśnute ।
    trayo lokāstrayo vedāstisraḥ sandhyāstrayaḥ svarāḥ ॥ 134॥

    त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे ।
    त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् ॥ १३५॥

    trayo'gnayaśca triguṇāḥ sthitāḥ sarve trayākṣare ।
    trayāṇāmakṣarāṇāṃ ca yo'dhīte'pyardhamakṣaram ॥ 135॥

    तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदम् ।
    पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ॥ १३६॥

    tena sarvamidaṃ protaṃ tatsatyaṃ tatparaṃ padam ।
    puṣpamadhye yathā gandhaḥ payomadhye yathā ghṛtam ॥ 136॥

    तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् ।
    हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् ॥ १३७॥

    tilamadhye yathā tailaṃ pāṣāṇeṣviva kāñcanam ।
    hṛdi sthāne sthitaṃ padmaṃ tasya vaktramadhomukham ॥ 137॥

    ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः ।
    अकारे रेचितं पद्ममुकारेणैव भिद्यते ॥ १३८॥

    ūrdhvanālamadhobindustasya madhye sthitaṃ manaḥ ।
    akāre recitaṃ padmamukāreṇaiva bhidyate ॥ 138॥

    मकारे लभते नादमर्धमात्रा तु निश्चला ।
    शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् ॥ १३९॥

    makāre labhate nādamardhamātrā tu niścalā ।
    śuddhasphaṭikasaṅkāśaṃ niṣkalaṃ pāpanāśanam ॥ 139॥

    लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् ।
    कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत् ॥ १४०॥

    labhate yogayuktātmā puruṣastatparaṃ padam ।
    kūrmaḥ svapāṇipādādiśiraścātmani dhārayet ॥ 140॥

    एवं द्वारेषु सर्वेषु वायुपूरितरेचितः ।
    निषिद्धं तु नवद्वारे ऊर्ध्वं प्राङ्निश्वसंस्तथा ॥ १४१॥

    evaṃ dvāreṣu sarveṣu vāyupūritarecitaḥ ।
    niṣiddhaṃ tu navadvāre ūrdhvaṃ prāṅniśvasaṃstathā ॥ 141॥

    घटमध्ये यथा दीपो निवातं कुम्भकं विदुः ।
    निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे ॥ १४२॥

    ghaṭamadhye yathā dīpo nivātaṃ kumbhakaṃ viduḥ ।
    niṣiddhairnavabhirdvārairnirjane nirupadrave ॥ 142॥

    निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवयेत्युपनिषत् ॥

    niścitaṃ tvātmamātreṇāvaśiṣṭaṃ yogasevayetyupaniṣat ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति योगतत्त्वोपनिषत् समाप्ता ॥

    iti yogatattvopaniṣat samāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact