English Edition
    Library / Philosophy and Religion

    Bhikshuka Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    भिक्षुकोपनिषत्

    bhikṣukopaniṣat

    भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा ।
    तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ॥

    bhikṣūṇāṃ paṭalaṃ yatra viśrāntimagamatsadā ।
    tantraipadaṃ brahmatattvaṃ brahmamātraṃ karotu mām ॥

    ॐ पूर्णमदः पूर्णमिदं
    पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय
    पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ
    pūrṇāt pūrṇamudacyate ।
    pūrṇasya pūrṇamādāya
    pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अथ भिक्षूणां मोक्षार्थिनां
    कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः ।
    कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्ट -
    प्रभृतयोऽष्टौ ग्रासांश्वरन्तो
    योगमार्गे मोक्षमेव प्रार्थयन्ते ।
    अथ बहूदका नाम त्रिदण्डकमण्डलुशिखा -
    यज्ञोपवीतकाषायवस्त्रधारिणो
    ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ
    ग्रासान्भैक्षाचरणं कृत्वा
    योगमार्गे मोक्षमेव प्रार्थयन्ते ।
    अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं
    क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः ।
    गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा
    योगमार्गे मोक्षमेव प्रार्थयन्ते ।
    अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरत -
    दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ
    ग्रासांश्वरन्तो
    योगमार्गे मोक्षमेव प्रार्थयन्ते ।
    वृक्षमूले शून्यगृहे श्मशानवासिनो वा
    साम्बरा वा दिगम्बरा वा ।
    न तेषां धर्माधर्मौ लाभालाभौ
    शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः
    सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति ।
    अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः
    शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे
    यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह -
    तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिन -
    गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे
    सम्यक्सम्पन्नाः शुद्धमानसाः परमहंसाचरणेन
    संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ॥

    oṃ atha bhikṣūṇāṃ mokṣārthināṃ
    kuṭīcakabahūdakahaṃsaparamahaṃsāśveti catvāraḥ ।
    kuṭīcakā nāma gautamabharadvājayājñavalkyavasiṣṭa -
    prabhṛtayo'ṣṭau grāsāṃśvaranto
    yogamārge mokṣameva prārthayante ।
    atha bahūdakā nāma tridaṇḍakamaṇḍaluśikhā -
    yajñopavītakāṣāyavastradhāriṇo
    brahmarṣigṛhe madhumāṃsaṃ varjayitvāṣṭau
    grāsānbhaikṣācaraṇaṃ kṛtvā
    yogamārge mokṣameva prārthayante ।
    atha haṃsā nāma grāma ekarātraṃ nagare pañcarātraṃ
    kṣetre saptarātraṃ tadupari na vaseyuḥ ।
    gomūtragomayāhāriṇo nityaṃ cāndrāyaṇaparāyaṇā
    yogamārge mokṣameva prārthayante ।
    atha paramahaṃsā nāma saṃvartakāruṇiśvetaketujaḍabharata -
    dattātreyaśukavāmadevahārītakaprabhṛtayo'ṣṭau
    grāsāṃśvaranto
    yogamārge mokṣameva prārthayante ।
    vṛkṣamūle śūnyagṛhe śmaśānavāsino vā
    sāmbarā vā digambarā vā ।
    na teṣāṃ dharmādharmau lābhālābhau
    śuddhāśuddhau dvaitavarjitā samaloṣṭāśmakāñcanāḥ
    sarvavarṇeṣu bhaikṣācaraṇaṃ kṛtvā sarvatrātmaiveti paśyanti ।
    atha jātarūpadharā nirdvandvā niṣparigrahāḥ
    śukladhyānaparāyaṇā ātmaniṣṭāḥ prāṇasaṃdhāraṇārthe
    yathoktakāle bhaikṣamācarantaḥ śūnyāgāradevagṛha -
    tṛṇakūṭavalmīkavṛkṣamūlakulālaśālāgnihotraśālānadīpulina -
    girikandarakuharakoṭaranirjharasthaṇḍile tatra brahmamārge
    samyaksampannāḥ śuddhamānasāḥ paramahaṃsācaraṇena
    saṃnyāsena dehatyāgaṃ kurvanti te paramahaṃsā nāmetyupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं
    पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय
    पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ
    pūrṇāt pūrṇamudacyate ।
    pūrṇasya pūrṇamādāya
    pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति भिक्षुकोपनिषत्समाप्ता ॥

    iti bhikṣukopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact