English Edition
    Library / Philosophy and Religion

    Dhyanabindu Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ध्यानबिन्दूपनिषत्

    dhyānabindūpaniṣat

    ध्यात्वा यद्ब्रह्ममात्रं ते स्वावशेषधिया ययुः ।
    योगतत्त्वज्ञानफलं तत्स्वमात्रं विचिन्तये ॥

    dhyātvā yadbrahmamātraṃ te svāvaśeṣadhiyā yayuḥ ।
    yogatattvajñānaphalaṃ tatsvamātraṃ vicintaye ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् ।
    भिद्यते ध्यानयोगेन नान्यो भेदः कदाचन ॥ १॥

    yadi śailasamaṃ pāpaṃ vistīrṇaṃ bahuyojanam ।
    bhidyate dhyānayogena nānyo bhedaḥ kadācana ॥ 1॥

    बीजाक्षरं परं बिन्दुं नादो तस्योपरि स्थितम् ।
    सशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २॥

    bījākṣaraṃ paraṃ binduṃ nādo tasyopari sthitam ।
    saśabdaṃ cākṣare kṣīṇe niḥśabdaṃ paramaṃ padam ॥ 2॥

    अनाहतं तु यच्छब्दं तस्य शब्दस्य यत्परम् ।
    तत्परं विन्दते यस्तु स योगी छिन्नसंशयः ॥ ३॥

    anāhataṃ tu yacchabdaṃ tasya śabdasya yatparam ।
    tatparaṃ vindate yastu sa yogī chinnasaṃśayaḥ ॥ 3॥

    वालाग्रशतसाहस्रं तस्य भागस्य भागिनः ।
    तस्य भागस्य भागार्धं तत्क्षये तु निरञ्जनम् ॥ ४॥

    vālāgraśatasāhasraṃ tasya bhāgasya bhāginaḥ ।
    tasya bhāgasya bhāgārdhaṃ tatkṣaye tu nirañjanam ॥ 4॥

    पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् ।
    तिलमध्ये यथा तैलं पाषाणाष्विव काञ्चनम् ॥ ५॥

    puṣpamadhye yathā gandhaḥ payomadhye yathā ghṛtam ।
    tilamadhye yathā tailaṃ pāṣāṇāṣviva kāñcanam ॥ 5॥

    एवं सर्वाणि भूतानि मणौ सूत्र इवात्मनि ।
    स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणिस्थितः ॥ ६॥

    evaṃ sarvāṇi bhūtāni maṇau sūtra ivātmani ।
    sthirabuddhirasaṃmūḍho brahmavidbrahmaṇisthitaḥ ॥ 6॥

    तिलानां तु यथा तैलं पुष्पे गन्ध इवाश्रितः ।
    पुरुषस्य शरीरे तु सबाह्याभ्यन्तरे स्थितः ॥ ७॥

    tilānāṃ tu yathā tailaṃ puṣpe gandha ivāśritaḥ ।
    puruṣasya śarīre tu sabāhyābhyantare sthitaḥ ॥ 7॥

    वृक्षं तु सकलं विद्याच्छाया तस्यैव निष्कला ।
    सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः ॥ ८॥

    vṛkṣaṃ tu sakalaṃ vidyācchāyā tasyaiva niṣkalā ।
    sakale niṣkale bhāve sarvatrātmā vyavasthitaḥ ॥ 8॥

    ओमित्येकाक्षरं ब्रह्म ध्येयं सर्वमुमुक्षिभिः ।
    पृथिव्यग्निश्च ऋग्वेदो भूरित्येव पितामहः ॥ ९॥

    omityekākṣaraṃ brahma dhyeyaṃ sarvamumukṣibhiḥ ।
    pṛthivyagniśca ṛgvedo bhūrityeva pitāmahaḥ ॥ 9॥

    अकारे तु लयं प्राप्ते प्रथमे प्रणवांशके ।
    अन्तरिक्षं यजुर्वायुर्भुवो विष्णुर्जनार्दनः ॥ १०॥

    akāre tu layaṃ prāpte prathame praṇavāṃśake ।
    antarikṣaṃ yajurvāyurbhuvo viṣṇurjanārdanaḥ ॥ 10॥

    उकारे तु लयं प्राप्ते द्वितीये प्रणवांशके ।
    द्यौः सूर्यः सामवेदश्च स्वरित्येव महेश्वरः ॥ ११॥

    ukāre tu layaṃ prāpte dvitīye praṇavāṃśake ।
    dyauḥ sūryaḥ sāmavedaśca svarityeva maheśvaraḥ ॥ 11॥

    मकारे तु लयं प्राप्ते तृतीये प्रणवांशके ।
    अकारः पीतवर्णः स्याद्रजोगुण उदीरितः ॥ १२॥

    makāre tu layaṃ prāpte tṛtīye praṇavāṃśake ।
    akāraḥ pītavarṇaḥ syādrajoguṇa udīritaḥ ॥ 12॥

    उकारः सात्त्विकः शुक्लो मकारः कृष्णतामसः ।
    अष्टाङ्गं च चतुष्पादं त्रिस्थानं पञ्चदैवतम् ॥ १३॥

    ukāraḥ sāttvikaḥ śuklo makāraḥ kṛṣṇatāmasaḥ ।
    aṣṭāṅgaṃ ca catuṣpādaṃ tristhānaṃ pañcadaivatam ॥ 13॥

    ओङ्कारं यो न जानाति ब्रह्मणो न भवेत्तु सः ।
    प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ॥ १४॥

    oṅkāraṃ yo na jānāti brahmaṇo na bhavettu saḥ ।
    praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate ॥ 14॥

    अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।
    निवर्तन्ते क्रियाः सर्वास्तस्मिन्दृष्टे परावरे ॥ १५॥

    apramattena veddhavyaṃ śaravattanmayo bhavet ।
    nivartante kriyāḥ sarvāstasmindṛṣṭe parāvare ॥ 15॥

    ओङ्कारप्रभवा देवा ओङ्कारप्रभवाः स्वराः ।
    ओङ्कारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥ १६॥

    oṅkāraprabhavā devā oṅkāraprabhavāḥ svarāḥ ।
    oṅkāraprabhavaṃ sarvaṃ trailokyaṃ sacarācaram ॥ 16॥

    ह्रस्वो दहति पापानि दीर्घः सम्पत्प्रदोऽव्ययः ।
    अर्धमात्रा समायुक्तः प्रणवो मोक्षदायकः ॥ १७॥

    hrasvo dahati pāpāni dīrghaḥ sampatprado'vyayaḥ ।
    ardhamātrā samāyuktaḥ praṇavo mokṣadāyakaḥ ॥ 17॥

    तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
    अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् ॥ १८॥

    tailadhārāmivācchinnaṃ dīrghaghaṇṭāninādavat ।
    avācyaṃ praṇavasyāgraṃ yastaṃ veda sa vedavit ॥ 18॥

    हृत्पद्मकर्णिकामध्ये स्थिरदीपनिभाकृतिम् ।
    अङ्गुष्ठमात्रमचलं ध्यायेदोङ्कारमीश्वरम् ॥ १९॥

    hṛtpadmakarṇikāmadhye sthiradīpanibhākṛtim ।
    aṅguṣṭhamātramacalaṃ dhyāyedoṅkāramīśvaram ॥ 19॥

    इडया वायुमापुर्य पूरयित्वोदरस्थितम् ।
    ओङ्कारं देहमध्यस्थं ध्यायेज्ज्वालवलीवृतम् ॥ २०॥

    iḍayā vāyumāpurya pūrayitvodarasthitam ।
    oṅkāraṃ dehamadhyasthaṃ dhyāyejjvālavalīvṛtam ॥ 20॥

    ब्रह्मा पूरक इत्युक्तो विष्णुः कुम्भक उच्यते ।
    रेचो रुद्र इति प्रोक्तः प्राणायामस्य देवताः ॥ २१॥

    brahmā pūraka ityukto viṣṇuḥ kumbhaka ucyate ।
    reco rudra iti proktaḥ prāṇāyāmasya devatāḥ ॥ 21॥

    आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
    ध्याननिर्मथनाभ्यासादेव पश्येन्निगूढवत् ॥ २२॥

    ātmānamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
    dhyānanirmathanābhyāsādeva paśyennigūḍhavat ॥ 22॥

    ओङ्कारध्वनिनादेन वायोः संहरणान्तिकम् ।
    यावद्बलं समादध्यात्सम्यङ्नादलयावधि ॥ २३॥

    oṅkāradhvaninādena vāyoḥ saṃharaṇāntikam ।
    yāvadbalaṃ samādadhyātsamyaṅnādalayāvadhi ॥ 23॥

    गमागमस्थं गमनादिशून्य-
    मोङ्कारमेकं रविकोटिदीप्तिम् ।
    पश्यन्ति ये सर्वजनान्तरस्थं
    हंसात्मकं ते विरजा भवन्ति ॥ २४॥

    gamāgamasthaṃ gamanādiśūnya-
    moṅkāramekaṃ ravikoṭidīptim ।
    paśyanti ye sarvajanāntarasthaṃ
    haṃsātmakaṃ te virajā bhavanti ॥ 24॥

    यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
    तन्मनो विलयं याति तद्विष्णोः परमं पदम् ॥ २५॥

    yanmanastrijagatsṛṣṭisthitivyasanakarmakṛt ।
    tanmano vilayaṃ yāti tadviṣṇoḥ paramaṃ padam ॥ 25॥

    अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्केसरान्वितम् ।
    तस्य मध्ये स्थितो भानुर्भानुमध्यगतः शशी ॥ २६॥

    aṣṭapatraṃ tu hṛtpadmaṃ dvātriṃśatkesarānvitam ।
    tasya madhye sthito bhānurbhānumadhyagataḥ śaśī ॥ 26॥

    शशिमध्यगतो वह्निर्वह्निमध्यगता प्रभा ।
    प्रभामध्यगतं पीठं नानारत्नप्रवेष्टितम् ॥ २७॥

    śaśimadhyagato vahnirvahnimadhyagatā prabhā ।
    prabhāmadhyagataṃ pīṭhaṃ nānāratnapraveṣṭitam ॥ 27॥

    तस्य मध्यगतं देवं वासुदेवं निरञ्जनम् ।
    श्रीवत्सकौस्तुभोरस्कं मुक्तामणिविभूषितम् ॥ २८॥

    tasya madhyagataṃ devaṃ vāsudevaṃ nirañjanam ।
    śrīvatsakaustubhoraskaṃ muktāmaṇivibhūṣitam ॥ 28॥

    शुद्धस्फटिकसंकाशं चन्द्रकोटिसमप्रभम् ।
    एवं ध्यायेन्महाविष्णुमेवं वा विनयान्वितः ॥ २९॥

    śuddhasphaṭikasaṃkāśaṃ candrakoṭisamaprabham ।
    evaṃ dhyāyenmahāviṣṇumevaṃ vā vinayānvitaḥ ॥ 29॥

    अतसीपुष्पसंकाशं नाभिस्थाने प्रतिष्ठितम् ।
    चतुर्भुजं महाविष्णुं पूरकेण विचिन्तयेत् ॥ ३०॥

    atasīpuṣpasaṃkāśaṃ nābhisthāne pratiṣṭhitam ।
    caturbhujaṃ mahāviṣṇuṃ pūrakeṇa vicintayet ॥ 30॥

    कुम्भकेन हृदिस्थाने चिन्तयेत्कमलासनम् ।
    ब्रह्माणं रक्तगौराभं चतुर्वक्त्रं पितामहम् ॥ ३१॥

    kumbhakena hṛdisthāne cintayetkamalāsanam ।
    brahmāṇaṃ raktagaurābhaṃ caturvaktraṃ pitāmaham ॥ 31॥

    रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् ।
    शुद्धस्फटिकसंकाशं निष्कलं पापनाशनम् ॥ ३२॥

    recakena tu vidyātmā lalāṭasthaṃ trilocanam ।
    śuddhasphaṭikasaṃkāśaṃ niṣkalaṃ pāpanāśanam ॥ 32॥

    अञ्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखम् ।
    कदलीपुष्पसंकाशं सर्ववेदमयं शिवम् ॥ ३३॥

    añjapatramadhaḥpuṣpamūrdhvanālamadhomukham ।
    kadalīpuṣpasaṃkāśaṃ sarvavedamayaṃ śivam ॥ 33॥

    शतारं शतपत्राढ्यं विकीर्णाम्बुजकर्णिकम् ।
    तत्रार्कचन्द्रवह्नीनामुपर्युपरि चिन्तयेत् ॥ ३४॥

    śatāraṃ śatapatrāḍhyaṃ vikīrṇāmbujakarṇikam ।
    tatrārkacandravahnīnāmuparyupari cintayet ॥ 34॥

    पद्मस्योद्घाटनं कृत्वा बोधचन्द्राग्निसूर्यकम् ।
    तस्य हृद्बीजमाहृत्य आत्मानं चरते ध्रुवम् ॥ ३५॥

    padmasyodghāṭanaṃ kṛtvā bodhacandrāgnisūryakam ।
    tasya hṛdbījamāhṛtya ātmānaṃ carate dhruvam ॥ 35॥

    त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च त्रयाक्षरम् ।
    त्रिमात्रमर्धमात्रं वा यस्तं वेद स वेदवित् ॥ ३६॥

    tristhānaṃ ca trimātraṃ ca tribrahma ca trayākṣaram ।
    trimātramardhamātraṃ vā yastaṃ veda sa vedavit ॥ 36॥

    तैलधारमिवाच्छिन्नदीर्घघण्टानिनादवत् ।
    बिन्दुनादकलातीतं यस्तं वेद स वेदवित् ॥ ३७॥

    tailadhāramivācchinnadīrghaghaṇṭāninādavat ।
    bindunādakalātītaṃ yastaṃ veda sa vedavit ॥ 37॥

    यथैवत्पलनालेन तोयमाकर्षयेन्नरः ।
    तथैवओत्कर्षयेद्वायुं योगी योगपथे स्थितः ॥ ३८॥

    yathaivatpalanālena toyamākarṣayennaraḥ ।
    tathaivaotkarṣayedvāyuṃ yogī yogapathe sthitaḥ ॥ 38॥

    अर्धमात्रात्मकं कृत्वा कोशीभूतं तु पङ्कजम् ।
    कर्षयेन्नलमात्रेण भ्रुवोर्मध्ये लयं नयेत् ॥ ३९॥

    ardhamātrātmakaṃ kṛtvā kośībhūtaṃ tu paṅkajam ।
    karṣayennalamātreṇa bhruvormadhye layaṃ nayet ॥ 39॥

    भ्रुवोर्मध्ये ललाटे तु नासिकायास्तु मूलतः ।
    जानीयादमृतं स्थानं तद्ब्रह्मायतनं महत् ॥ ४०॥

    bhruvormadhye lalāṭe tu nāsikāyāstu mūlataḥ ।
    jānīyādamṛtaṃ sthānaṃ tadbrahmāyatanaṃ mahat ॥ 40॥

    आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
    ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ४१॥

    āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā ।
    dhyānaṃ samādhiretāni yogāṅgāni bhavanti ṣaṭ ॥ 41॥

    आसनानि च तावन्ति यावन्त्यो जीवजातयः ।
    एतेषानतुलान्भेदान्विजानाति महेश्वरः ॥ ४२॥

    āsanāni ca tāvanti yāvantyo jīvajātayaḥ ।
    eteṣānatulānbhedānvijānāti maheśvaraḥ ॥ 42॥

    छिद्रं भद्रं तथा सिंहं पद्मं चेति चतुष्टयम् ।
    आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ४३॥

    chidraṃ bhadraṃ tathā siṃhaṃ padmaṃ ceti catuṣṭayam ।
    ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam ॥ 43॥

    योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते ।
    आधाराख्ये गुदस्थाने पङ्कजं यच्चतुर्दलम् ॥ ४४॥

    yonisthānaṃ tayormadhye kāmarūpaṃ nigadyate ।
    ādhārākhye gudasthāne paṅkajaṃ yaccaturdalam ॥ 44॥

    तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।
    योनिमध्ये स्थितं लिङ्गं पश्चिमाभिमुखं तथा ॥ ४५॥

    tanmadhye procyate yoniḥ kāmākhyā siddhavanditā ।
    yonimadhye sthitaṃ liṅgaṃ paścimābhimukhaṃ tathā ॥ 45॥

    मस्तके मणिवद्भिन्नं यो जानाति स योगवित् ।
    तप्तचामीकराकारं तडिल्लेखेव विस्फुरत् ॥ ४६॥

    mastake maṇivadbhinnaṃ yo jānāti sa yogavit ।
    taptacāmīkarākāraṃ taḍillekheva visphurat ॥ 46॥

    चतुरस्रमुपर्यग्नेरधो मेढ्रात्प्रतिष्ठितम् ।
    स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयम् ॥ ४७॥

    caturasramuparyagneradho meḍhrātpratiṣṭhitam ।
    svaśabdena bhavetprāṇaḥ svādhiṣṭhānaṃ tadāśrayam ॥ 47॥

    स्वाधिष्ठानं ततश्चक्रं मेढ्रमेव निगद्यते ।
    मणिवत्तन्तुना यत्र वायुना पूरितं वपुः ॥ ४८॥

    svādhiṣṭhānaṃ tataścakraṃ meḍhrameva nigadyate ।
    maṇivattantunā yatra vāyunā pūritaṃ vapuḥ ॥ 48॥

    तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ।
    द्वादशारमहाचक्रे पुण्यपापनियन्त्रितः ॥ ४९॥

    tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam ।
    dvādaśāramahācakre puṇyapāpaniyantritaḥ ॥ 49॥

    तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति ।
    ऊर्ध्वं मेढ्रादथो नाभेः कन्दो योऽस्ति खगाण्डवत् ॥ ५०॥

    tāvajjīvo bhramatyevaṃ yāvattattvaṃ na vindati ।
    ūrdhvaṃ meḍhrādatho nābheḥ kando yo'sti khagāṇḍavat ॥ 50॥

    तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः ।
    तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृताः ॥ ५१॥

    tatra nāḍyaḥ samutpannāḥ sahasrāṇi dvisaptatiḥ ।
    teṣu nāḍīsahasreṣu dvisaptatirudāhṛtāḥ ॥ 51॥

    प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ।
    इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ ५२॥

    pradhānāḥ prāṇavāhinyo bhūyastatra daśa smṛtāḥ ।
    iḍā ca piṅgalā caiva suṣumnā ca tṛtīyakā ॥ 52॥

    गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनि ।
    अलम्बुसा कुहूरत्र शङ्खिनी दशमी स्मृता ॥ ५३॥

    gāndhārī hastijihvā ca pūṣā caiva yaśasvini ।
    alambusā kuhūratra śaṅkhinī daśamī smṛtā ॥ 53॥

    एवं नाडीमयं चक्रं विज्ञेयं योगिना सदा ।
    सततं प्राणवाहिन्यः सोम सूर्याग्निदेवताः ॥ ५४॥

    evaṃ nāḍīmayaṃ cakraṃ vijñeyaṃ yoginā sadā ।
    satataṃ prāṇavāhinyaḥ soma sūryāgnidevatāḥ ॥ 54॥

    इडापिङ्गलासुषुम्नास्तिस्रो नाड्यः प्रकीर्तिताः ।
    इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता ॥ ५५॥

    iḍāpiṅgalāsuṣumnāstisro nāḍyaḥ prakīrtitāḥ ।
    iḍā vāme sthitā bhāge piṅgalā dakṣiṇe sthitā ॥ 55॥

    सुषुम्ना मध्यदेशे तु प्राणमार्गास्त्रयः स्मृताः ।
    प्राणोऽपानः समानश्चोदानो व्यानस्तथैव च ॥ ५६॥

    suṣumnā madhyadeśe tu prāṇamārgāstrayaḥ smṛtāḥ ।
    prāṇo'pānaḥ samānaścodāno vyānastathaiva ca ॥ 56॥

    नागः कूर्मः कृकरको देवदत्तो धनञ्जयः ।
    प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च वायवः ॥ ५७॥

    nāgaḥ kūrmaḥ kṛkarako devadatto dhanañjayaḥ ।
    prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ ॥ 57॥

    एते नाडीसहस्रेषु वर्तन्ते जीवरूपिणः ।
    प्राणापानवशो जीवो ह्यधश्चोर्ध्वं प्रधावति ॥ ५८॥

    ete nāḍīsahasreṣu vartante jīvarūpiṇaḥ ।
    prāṇāpānavaśo jīvo hyadhaścordhvaṃ pradhāvati ॥ 58॥

    वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ।
    आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः ॥ ५९॥

    vāmadakṣiṇamārgeṇa cañcalatvānna dṛśyate ।
    ākṣipto bhujadaṇḍena yathoccalati kandukaḥ ॥ 59॥

    प्राणापानसमाक्षिप्तस्तद्वज्जीवो न विश्रमेत् ।
    अपानात्कर्षति प्राणोऽपानः प्राणाच्च कर्षति ॥ ६०॥

    prāṇāpānasamākṣiptastadvajjīvo na viśramet ।
    apānātkarṣati prāṇo'pānaḥ prāṇācca karṣati ॥ 60॥

    खगरज्जुवदित्येतद्यो जानाति स योगवित् ।
    हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ६१॥

    khagarajjuvadityetadyo jānāti sa yogavit ।
    hakāreṇa bahiryāti sakāreṇa viśetpunaḥ ॥ 61॥

    हंसहंसेत्यमं मन्त्रं जीवो जपति सर्वदा ।
    शतानि षट्दिवारात्रं सहस्राणेकविंशतिः ॥ ६२॥

    haṃsahaṃsetyamaṃ mantraṃ jīvo japati sarvadā ।
    śatāni ṣaṭdivārātraṃ sahasrāṇekaviṃśatiḥ ॥ 62॥

    एतन्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा ।
    अजपा नाम गायत्री योगिनां मोक्षदा सदा ॥ ६३॥

    etansaṅkhyānvitaṃ mantraṃ jīvo japati sarvadā ।
    ajapā nāma gāyatrī yogināṃ mokṣadā sadā ॥ 63॥

    अस्याः सङ्कल्पमात्रेण नरः पापैः प्रमुच्यते ।
    अनया सदृशी विद्या अनया सदृशो जपः ॥ ६४॥

    asyāḥ saṅkalpamātreṇa naraḥ pāpaiḥ pramucyate ।
    anayā sadṛśī vidyā anayā sadṛśo japaḥ ॥ 64॥

    अनया सदृशं पुण्यं न भूतं न भविष्यति ।
    येन मार्गेण गन्तव्यं ब्रह्मस्थानं निरामयम् ॥ ६५॥

    anayā sadṛśaṃ puṇyaṃ na bhūtaṃ na bhaviṣyati ।
    yena mārgeṇa gantavyaṃ brahmasthānaṃ nirāmayam ॥ 65॥

    मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ।
    प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ६६॥

    mukhenācchādya taddvāraṃ prasuptā parameśvarī ।
    prabuddhā vahniyogena manasā marutā saha ॥ 66॥

    सूचिवद्गुणमादाय व्रजत्यूर्ध्वं सुषुम्नया ।
    उद्घाटयेत्कपाटं तु यथा कुञ्चिकया हठात् ॥ ६७॥

    sūcivadguṇamādāya vrajatyūrdhvaṃ suṣumnayā ।
    udghāṭayetkapāṭaṃ tu yathā kuñcikayā haṭhāt ॥ 67॥

    कुण्डलिन्या तया योगी मोक्षद्वारं विभेदयेत् ॥ ६८॥

    kuṇḍalinyā tayā yogī mokṣadvāraṃ vibhedayet ॥ 68॥

    कृत्वा सम्पुटितौ करौ दृढतरं बध्वाथ पद्मासनम् ।
    गाढं वक्षसि सन्निधाय चुबुकं ध्यानं च तच्चेतसि ॥

    kṛtvā sampuṭitau karau dṛḍhataraṃ badhvātha padmāsanam ।
    gāḍhaṃ vakṣasi sannidhāya cubukaṃ dhyānaṃ ca taccetasi ॥

    वारंवारममपातमूर्ध्वमनिलं प्रोच्चारयन्पूरितम् ।
    मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ६९॥

    vāraṃvāramamapātamūrdhvamanilaṃ proccārayanpūritam ।
    muñcanprāṇamupaiti bodhamatulaṃ śaktiprabhāvānnaraḥ ॥ 69॥

    पद्मासनस्थितो योगी नाडीद्वारेषु पूरयन् ।
    मारुतं कुम्भयन्यस्तु स मुक्तो नात्र संशयः ॥ ७०॥

    padmāsanasthito yogī nāḍīdvāreṣu pūrayan ।
    mārutaṃ kumbhayanyastu sa mukto nātra saṃśayaḥ ॥ 70॥

    अङ्गानां मर्दनं कृत्वा श्रमजातेन वारिणा ।
    कट्वम्ललवणत्यागी क्षीरपानरतः सुखी ॥ ७१॥

    aṅgānāṃ mardanaṃ kṛtvā śramajātena vāriṇā ।
    kaṭvamlalavaṇatyāgī kṣīrapānarataḥ sukhī ॥ 71॥

    ब्रह्मचारी मिताहारी योगी योगपरायणः ।
    अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्यां विचारणा ॥ ७२॥

    brahmacārī mitāhārī yogī yogaparāyaṇaḥ ।
    abdādūrdhvaṃ bhavetsiddho nātra kāryāṃ vicāraṇā ॥ 72॥

    कन्दोर्ध्वकुण्डली शक्तिः स योगी सिद्धिभाजनम् ।
    अपानप्राणयोरैक्यं क्षयन्मूत्रपुरीषयोः ॥ ७३॥

    kandordhvakuṇḍalī śaktiḥ sa yogī siddhibhājanam ।
    apānaprāṇayoraikyaṃ kṣayanmūtrapurīṣayoḥ ॥ 73॥

    युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ।
    पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् ॥ ७४॥

    yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt ।
    pārṣṇibhāgena sampīḍya yonimākuñcayedgudam ॥ 74॥

    अपानमूर्ध्वमुत्कृष्य मूलबन्धोऽयमुच्यते ।
    उड्याणं कुरुते यस्मादविश्रान्तमहाखगः ॥ ७५॥

    apānamūrdhvamutkṛṣya mūlabandho'yamucyate ।
    uḍyāṇaṃ kurute yasmādaviśrāntamahākhagaḥ ॥ 75॥

    उड्डियाणं तदेव स्यात्तत्र बन्धो विधीयते ।
    उदरे पश्चिमं ताणं नाभेरूर्ध्वं तु कारयेत् ॥ ७६॥

    uḍḍiyāṇaṃ tadeva syāttatra bandho vidhīyate ।
    udare paścimaṃ tāṇaṃ nābherūrdhvaṃ tu kārayet ॥ 76॥

    उड्डियाणोऽप्ययं बन्धो मृत्युमातङ्गकेसरी ।
    बध्नाति हि शिरोजातमधोगामिनभोजलम् ॥ ७७॥

    uḍḍiyāṇo'pyayaṃ bandho mṛtyumātaṅgakesarī ।
    badhnāti hi śirojātamadhogāminabhojalam ॥ 77॥

    ततो जालन्धरो बन्धः कर्मदुःखौघनाशनः ।
    जालन्धरे कृते बन्धे कर्णसंकोचलक्षणे ॥ ७८॥

    tato jālandharo bandhaḥ karmaduḥkhaughanāśanaḥ ।
    jālandhare kṛte bandhe karṇasaṃkocalakṣaṇe ॥ 78॥

    न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ।
    कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ॥ ७९॥

    na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati ।
    kapālakuhare jihvā praviṣṭā viparītagā ॥ 79॥

    भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ।
    न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ॥ ८०॥

    bhruvorantargatā dṛṣṭirmudrā bhavati khecarī ।
    na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā ॥ 80॥

    न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ।
    पीड्यते न च रोगेण लिप्यते न च कर्मणा ॥ ८१॥

    na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm ।
    pīḍyate na ca rogeṇa lipyate na ca karmaṇā ॥ 81॥

    बध्यते न च कालेन यस्य मुद्रस्ति खेचरी ।
    चित्तं चरति खे यस्माज्जिह्वा भवति खेगता ॥ ८२॥

    badhyate na ca kālena yasya mudrasti khecarī ।
    cittaṃ carati khe yasmājjihvā bhavati khegatā ॥ 82॥

    तेनैषा खेचरी नाम मुद्रा सिद्धनमस्कृता ।
    खेचर्या मुद्रया यस्य विवरं लम्बिकोर्ध्वतः ॥ ८३॥

    tenaiṣā khecarī nāma mudrā siddhanamaskṛtā ।
    khecaryā mudrayā yasya vivaraṃ lambikordhvataḥ ॥ 83॥

    बिन्दुः क्षरति नो यस्य कामिन्यालिङ्गितस्य च ।
    यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ॥ ८४॥

    binduḥ kṣarati no yasya kāminyāliṅgitasya ca ।
    yāvadbinduḥ sthito dehe tāvanmṛtyubhayaṃ kutaḥ ॥ 84॥

    यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ।
    गलितोऽपि यदा बिन्दुः सम्प्राप्तो योनिमण्डले ॥ ८५॥

    yāvadbaddhā nabhomudrā tāvadbindurna gacchati ।
    galito'pi yadā binduḥ samprāpto yonimaṇḍale ॥ 85॥

    व्रजत्यूर्ध्वं हठाच्छक्त्या निबद्धो योनिमुद्रया ।
    स एव द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ॥ ८६॥

    vrajatyūrdhvaṃ haṭhācchaktyā nibaddho yonimudrayā ।
    sa eva dvividho binduḥ pāṇḍaro lohitastathā ॥ 86॥

    पाण्डरं शुक्रमित्याहुर्लोहिताख्यं महारजः ।
    विद्रुमद्रुमसंकाशं योनिस्थाने स्थितं रजः ॥ ८७॥

    pāṇḍaraṃ śukramityāhurlohitākhyaṃ mahārajaḥ ।
    vidrumadrumasaṃkāśaṃ yonisthāne sthitaṃ rajaḥ ॥ 87॥

    शशिस्थाने वसेद्बिन्दुःस्तयोरैक्यं सुदुर्लभम् ।
    बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः ॥ ८८॥

    śaśisthāne vasedbinduḥstayoraikyaṃ sudurlabham ।
    binduḥ śivo rajaḥ śaktirbindurindū rajo raviḥ ॥ 88॥

    उभयओः सङ्गमादेव प्राप्यते परमं वपुः ।
    वायुना शक्तिचालेन प्रेरितं खे यथा रजः ॥ ८९॥

    ubhayaoḥ saṅgamādeva prāpyate paramaṃ vapuḥ ।
    vāyunā śakticālena preritaṃ khe yathā rajaḥ ॥ 89॥

    रविणैकत्वमायाति भवेद्दिव्यं वपुस्तदा ।
    शुक्लं चन्द्रेण संयुक्तं रजः सूर्यसमन्वितम् ॥ ९०॥

    raviṇaikatvamāyāti bhaveddivyaṃ vapustadā ।
    śuklaṃ candreṇa saṃyuktaṃ rajaḥ sūryasamanvitam ॥ 90॥

    द्वयोः समरसीभावं यो जानाति स योगवित् ।
    शोधनं मलजालानां घटनं चन्द्रसूर्ययोः ॥ ९१॥

    dvayoḥ samarasībhāvaṃ yo jānāti sa yogavit ।
    śodhanaṃ malajālānāṃ ghaṭanaṃ candrasūryayoḥ ॥ 91॥

    रसानां शोषणं सम्यङ्महामुद्राभिधीयते ॥ ९२॥

    rasānāṃ śoṣaṇaṃ samyaṅmahāmudrābhidhīyate ॥ 92॥

    वक्षोन्यस्तहनुर्निपीड्य सुषिरं योनेश्च वामाङ्घ्रिणा
    हस्ताभ्यामनुधारयन्प्रविततं पादं तथा दक्षिणम् ॥

    vakṣonyastahanurnipīḍya suṣiraṃ yoneśca vāmāṅghriṇā
    hastābhyāmanudhārayanpravitataṃ pādaṃ tathā dakṣiṇam ॥

    आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैरेचये-
    देषा पातकनाशिनी ननु महामुद्रा नृणां प्रोच्यते ॥ ९३॥

    āpūrya śvasanena kukṣiyugalaṃ badhvā śanairecaye-
    deṣā pātakanāśinī nanu mahāmudrā nṛṇāṃ procyate ॥ 93॥

    अथात्मनिर्णयं व्याख्यास्ये ॥

    athātmanirṇayaṃ vyākhyāsye ॥

    हृदिस्थाने अष्टदलपद्मं वर्तते तन्मध्ये रेखावलयं
    कृत्वा जीवात्मरूपं ज्योतीरूपमणुमात्रं वर्तते तस्मिन्सर्वं
    प्रतिष्ठितं भवति सर्वं जानाति सर्वं करोति सर्वमेतच्चरितमहं
    कर्ताऽहं भोक्ता सुखी दुःखी काणः खञ्जो बधिरो मूकः कृशः
    स्थूलोऽनेन प्रकारेण स्वतन्त्रवादेन वर्तते ॥

    hṛdisthāne aṣṭadalapadmaṃ vartate tanmadhye rekhāvalayaṃ
    kṛtvā jīvātmarūpaṃ jyotīrūpamaṇumātraṃ vartate tasminsarvaṃ
    pratiṣṭhitaṃ bhavati sarvaṃ jānāti sarvaṃ karoti sarvametaccaritamahaṃ
    kartā'haṃ bhoktā sukhī duḥkhī kāṇaḥ khañjo badhiro mūkaḥ kṛśaḥ
    sthūlo'nena prakāreṇa svatantravādena vartate ॥

    पूर्वदले विश्रमते पूर्वं दलं श्वेतवर्णं तदा भक्तिपुरःसरं
    धर्मे मतिर्भवति ॥

    pūrvadale viśramate pūrvaṃ dalaṃ śvetavarṇaṃ tadā bhaktipuraḥsaraṃ
    dharme matirbhavati ॥

    यदाऽग्नेयदले विश्रमते तदाग्नेयदलं रक्तवर्णं तदा निद्रालस्य
    मतिर्भवति ॥

    yadā'gneyadale viśramate tadāgneyadalaṃ raktavarṇaṃ tadā nidrālasya
    matirbhavati ॥

    यदा दक्षिणदले विश्रमते तद्दक्षिणदलं कृष्णवर्णं तदा
    द्वेषकोपमतिर्भवति ॥

    yadā dakṣiṇadale viśramate taddakṣiṇadalaṃ kṛṣṇavarṇaṃ tadā
    dveṣakopamatirbhavati ॥

    यदा नैरृतदले विश्रमते तन्नैरृतदलं नीलवर्णं तदा
    पापकर्महिंसामतिर्भवति ॥

    yadā nairṛtadale viśramate tannairṛtadalaṃ nīlavarṇaṃ tadā
    pāpakarmahiṃsāmatirbhavati ॥

    यदा पश्चिमदले विश्रमते तत्पश्चिमदलं स्फटिकवर्णं तदा
    क्रीडाविनोदे मतिर्भवति ॥

    yadā paścimadale viśramate tatpaścimadalaṃ sphaṭikavarṇaṃ tadā
    krīḍāvinode matirbhavati ॥

    यदा वायव्यदले विश्रमते वायव्यदलं माणिक्यवर्णं तदा
    गमनचलनवैराग्यमतिर्भवति ॥

    yadā vāyavyadale viśramate vāyavyadalaṃ māṇikyavarṇaṃ tadā
    gamanacalanavairāgyamatirbhavati ॥

    यदोत्तरदले विश्रमते तदुत्तरदलं पीतवर्णं तदा सुखशृङ्गार-
    मतिर्भवति ॥

    yadottaradale viśramate taduttaradalaṃ pītavarṇaṃ tadā sukhaśṛṅgāra-
    matirbhavati ॥

    यदेशानदले विश्रमते तदीशानदलं वैडूर्यवर्णं तदा
    दानादिकृपामतिर्भवति ॥

    yadeśānadale viśramate tadīśānadalaṃ vaiḍūryavarṇaṃ tadā
    dānādikṛpāmatirbhavati ॥

    यदा सन्धिसन्धिषु मतिर्भवति तदा वातपित्तश्लेष्ममहाव्याधि-
    प्रकोपो भवति ॥

    yadā sandhisandhiṣu matirbhavati tadā vātapittaśleṣmamahāvyādhi-
    prakopo bhavati ॥

    यदा मध्ये तिष्ठति तदा सर्वं जानाति गायति नृत्यति पठत्यानन्दं
    करोति ॥

    yadā madhye tiṣṭhati tadā sarvaṃ jānāti gāyati nṛtyati paṭhatyānandaṃ
    karoti ॥

    यदा नेत्रश्रमो भवति श्रमनिर्भरणार्थं प्रथमरेखावलयं
    कृत्वा मध्ये निमज्जनं कुरुते प्रथमरेखाबन्धूकपुष्पवर्णं
    तदा निद्रावस्था भवति ॥

    yadā netraśramo bhavati śramanirbharaṇārthaṃ prathamarekhāvalayaṃ
    kṛtvā madhye nimajjanaṃ kurute prathamarekhābandhūkapuṣpavarṇaṃ
    tadā nidrāvasthā bhavati ॥

    निद्रावस्थामध्ये स्वप्नावस्था भवति ॥

    nidrāvasthāmadhye svapnāvasthā bhavati ॥

    स्वप्नावस्थामध्ये दृष्टं श्रुतमनुमानसम्भववार्ता
    इत्यादिकल्पनां करोति तदादिश्रमो भवति ॥

    svapnāvasthāmadhye dṛṣṭaṃ śrutamanumānasambhavavārtā
    ityādikalpanāṃ karoti tadādiśramo bhavati ॥

    श्रमनिर्हरणार्थं द्वितीयरेखावलयं कृत्वा मध्ये
    निमज्जनं कुरुते द्वितीयरेखा इन्द्रकोपवर्णं तदा
    सुषुप्त्यवस्था भवति सुषुप्तौ केवलपरमेश्वरसम्बन्धिनी
    बुद्दिर्भवति नित्यबोधस्वरूपा भवति पश्चात्परमेश्वर-
    स्वरूपेण प्राप्तिर्भवति ॥

    śramanirharaṇārthaṃ dvitīyarekhāvalayaṃ kṛtvā madhye
    nimajjanaṃ kurute dvitīyarekhā indrakopavarṇaṃ tadā
    suṣuptyavasthā bhavati suṣuptau kevalaparameśvarasambandhinī
    buddirbhavati nityabodhasvarūpā bhavati paścātparameśvara-
    svarūpeṇa prāptirbhavati ॥

    तृतीयरेखावलयं कृत्वा मध्ये निमज्जनं कुरुते तृतीयरेखा
    पद्मरागवर्णं तदा तुरीयावस्था भवति तुरीये केवलपरमात्म-
    सम्बन्धिनी भवति नित्यबोधस्वरूपा भवति तदा शनैः
    शनैरुपरमेद्बुद्ध्या धृतिगृहीतयात्मसंस्थं मनः
    कृत्वा न किञ्चिदपि चिन्तयेत्तदा प्राणापानयोरैक्यं कृत्वा
    सर्वं विश्वमात्मस्वरूपेण लक्ष्यं धारयति । यदा
    तुरीयातीतावस्था तदा सर्वेषामानन्दस्वरूपो भवति
    द्वन्द्वातीतो भवति यावद्देहधारणा वर्तते तावत्तिष्ठति
    पश्चात्परमात्मस्वरूपेण प्राप्तिर्भवति इत्यनेन प्रकारेण
    मोक्षो भवतीदमेवात्मदर्शनोपायं भवन्ति ॥

    tṛtīyarekhāvalayaṃ kṛtvā madhye nimajjanaṃ kurute tṛtīyarekhā
    padmarāgavarṇaṃ tadā turīyāvasthā bhavati turīye kevalaparamātma-
    sambandhinī bhavati nityabodhasvarūpā bhavati tadā śanaiḥ
    śanairuparamedbuddhyā dhṛtigṛhītayātmasaṃsthaṃ manaḥ
    kṛtvā na kiñcidapi cintayettadā prāṇāpānayoraikyaṃ kṛtvā
    sarvaṃ viśvamātmasvarūpeṇa lakṣyaṃ dhārayati । yadā
    turīyātītāvasthā tadā sarveṣāmānandasvarūpo bhavati
    dvandvātīto bhavati yāvaddehadhāraṇā vartate tāvattiṣṭhati
    paścātparamātmasvarūpeṇa prāptirbhavati ityanena prakāreṇa
    mokṣo bhavatīdamevātmadarśanopāyaṃ bhavanti ॥

    चतुष्पथसमायुक्तमहाद्वारगवायुना ।
    सह स्थितत्रिकोणार्धगमने दृश्यतेऽच्युतः ॥ ९४॥

    catuṣpathasamāyuktamahādvāragavāyunā ।
    saha sthitatrikoṇārdhagamane dṛśyate'cyutaḥ ॥ 94॥

    पूर्वोक्तत्रिकोणस्थानादुपरि पृथिव्यादिपञ्चवर्णकं ध्येयम् ।
    प्राणादिपञ्चवायुश्च बीजं वर्णं च स्थानकम् ।
    यकारं प्राणबीजं च नीलजीमूतसन्निभम् ।
    रकारमग्निबीजं च अपानादित्यसंनिभम् ॥ ९५॥

    pūrvoktatrikoṇasthānādupari pṛthivyādipañcavarṇakaṃ dhyeyam ।
    prāṇādipañcavāyuśca bījaṃ varṇaṃ ca sthānakam ।
    yakāraṃ prāṇabījaṃ ca nīlajīmūtasannibham ।
    rakāramagnibījaṃ ca apānādityasaṃnibham ॥ 95॥

    लकारं पृथिवीरूपं व्यानं बन्धूकसंनिभम् ।
    वकारं जीवबीजं च उदानं शङ्खवर्णकम् ॥ ९६॥

    lakāraṃ pṛthivīrūpaṃ vyānaṃ bandhūkasaṃnibham ।
    vakāraṃ jīvabījaṃ ca udānaṃ śaṅkhavarṇakam ॥ 96॥

    हकारं वियत्स्वरूपं च समानं स्फटिकप्रभम् ।
    हृन्नाभिनासाकर्णं च पादाङ्गुष्ठादिसंस्थितम् ॥ ९७॥

    hakāraṃ viyatsvarūpaṃ ca samānaṃ sphaṭikaprabham ।
    hṛnnābhināsākarṇaṃ ca pādāṅguṣṭhādisaṃsthitam ॥ 97॥

    द्विसप्ततिसहस्राणि नाडीमार्गेषु वर्तते ।
    अष्टाविंशतिकोटीषु रोमकूपेषु संस्थिताः ॥ ९८॥

    dvisaptatisahasrāṇi nāḍīmārgeṣu vartate ।
    aṣṭāviṃśatikoṭīṣu romakūpeṣu saṃsthitāḥ ॥ 98॥

    समानप्राण एकस्तु जीवः स एक एव हि ।
    रेचकादि त्रयं कुर्याद्दृढचित्तः समाहितः ॥ ९९॥

    samānaprāṇa ekastu jīvaḥ sa eka eva hi ।
    recakādi trayaṃ kuryāddṛḍhacittaḥ samāhitaḥ ॥ 99॥

    शनैः समस्तमाकृष्य हृत्सरोरुहकोटरे ।
    प्राणापानौ च बध्वा तु प्रणवेन समुच्चरेत् ॥ १००॥

    śanaiḥ samastamākṛṣya hṛtsaroruhakoṭare ।
    prāṇāpānau ca badhvā tu praṇavena samuccaret ॥ 100॥

    कर्णसङ्कोचनं कृत्वा लिङ्गसङ्कोचनं तथा ।
    मूलाधारात्सुषुम्ना च पद्मतन्तुनिभा शुभा ॥ १०१॥

    karṇasaṅkocanaṃ kṛtvā liṅgasaṅkocanaṃ tathā ।
    mūlādhārātsuṣumnā ca padmatantunibhā śubhā ॥ 101॥

    अमूर्तो वर्तते नादो वीणादण्डसमुत्थितः ।
    शङ्खनादिभिश्चैव मध्यमेव ध्वनिर्यथा ॥ १०२॥

    amūrto vartate nādo vīṇādaṇḍasamutthitaḥ ।
    śaṅkhanādibhiścaiva madhyameva dhvaniryathā ॥ 102॥

    व्योमरन्ध्रगतो नादो मायूरं नादमेव च ।
    कपालकुहरे मध्ये चतुर्द्वारस्य मध्यमे ॥ १०३॥

    vyomarandhragato nādo māyūraṃ nādameva ca ।
    kapālakuhare madhye caturdvārasya madhyame ॥ 103॥

    तदात्मा राजते तत्र यथा व्योम्नि दिवाकरः ।
    कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु शक्तितः ॥ १०४॥

    tadātmā rājate tatra yathā vyomni divākaraḥ ।
    kodaṇḍadvayamadhye tu brahmarandhreṣu śaktitaḥ ॥ 104॥

    स्वात्मानं पुरुषं पश्येन्मनस्तत्र लयं गतम् ।
    रत्नानि ज्योत्स्निनादं तु बिन्दुमाहेश्वरं पदम् ।
    य एवं वेद पुरुषः स कैवल्यं समश्नुत इत्युपनिषत् ॥ १०५॥

    svātmānaṃ puruṣaṃ paśyenmanastatra layaṃ gatam ।
    ratnāni jyotsninādaṃ tu bindumāheśvaraṃ padam ।
    ya evaṃ veda puruṣaḥ sa kaivalyaṃ samaśnuta ityupaniṣat ॥ 105॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति ध्यानबिन्दूपनिषत्समाप्ता ॥

    iti dhyānabindūpaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact