English Edition
    Library / Philosophy and Religion

    Kena Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    केनोपनिषत्

    kenopaniṣat

    ॥ अथ केनोपनिषत् ॥

    ॥ atha kenopaniṣat ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं
    माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
    तदात्मनि निरते य
    उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca sarvāṇi ।
    sarvaṃ brahmaupaniṣadaṃ
    mā'haṃ brahma nirākuryāṃ mā mā brahma
    nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
    tadātmani nirate ya
    upaniṣatsu dharmāste mayi santu te mayi santu ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ केनेषितं पतति प्रेषितं मनः
    केन प्राणः प्रथमः प्रैति युक्तः ।
    केनेषितां वाचमिमां वदन्ति
    चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥

    oṃ keneṣitaṃ patati preṣitaṃ manaḥ
    kena prāṇaḥ prathamaḥ praiti yuktaḥ ।
    keneṣitāṃ vācamimāṃ vadanti
    cakṣuḥ śrotraṃ ka u devo yunakti ॥ 1॥

    श्रोत्रस्य श्रोत्रं मनसो मनो यद्
    वाचो ह वाचं स उ प्राणस्य प्राणः ।
    चक्षुषश्चक्षुरतिमुच्य धीराः
    प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥

    śrotrasya śrotraṃ manaso mano yad
    vāco ha vācaṃ sa u prāṇasya prāṇaḥ ।
    cakṣuṣaścakṣuratimucya dhīrāḥ
    pretyāsmāllokādamṛtā bhavanti ॥ 2॥

    न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
    न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥

    na tatra cakṣurgacchati na vāggacchati no manaḥ ।
    na vidmo na vijānīmo yathaitadanuśiṣyāt ॥ 3॥

    अन्यदेव तद्विदितादथो अविदितादधि ।
    इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥

    anyadeva tadviditādatho aviditādadhi ।
    iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire ॥ 4॥

    यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥

    yadvācā'nabhyuditaṃ yena vāgabhyudyate ।
    tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 5॥

    यन्मनसा न मनुते येनाहुर्मनो मतम् ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥

    yanmanasā na manute yenāhurmano matam ।
    tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 6॥

    यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥

    yaccakṣuṣā na paśyati yena cakṣūm̐ṣi paśyati ।
    tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 7॥

    यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥

    yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam ।
    tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 8॥

    यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
    तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥

    yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate ।
    tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate ॥ 9॥

    ॥ इति केनोपनिषदि प्रथमः खण्डः ॥

    ॥ iti kenopaniṣadi prathamaḥ khaṇḍaḥ ॥

    यदि मन्यसे सुवेदेति दहरमेवापि1
    नूनं त्वं वेत्थ ब्रह्मणो रूपम् ।
    यदस्य त्वं यदस्य देवेष्वथ नु
    मीमाँस्यमेव ते मन्ये विदितम् ॥ १॥

    yadi manyase suvedeti daharamevāpi2
    nūnaṃ tvaṃ vettha brahmaṇo rūpam ।
    yadasya tvaṃ yadasya deveṣvatha nu
    mīmām̐syameva te manye viditam ॥ 1॥

    नाहं मन्ये सुवेदेति नो न वेदेति वेद च ।
    यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २॥

    nāhaṃ manye suvedeti no na vedeti veda ca ।
    yo nastadveda tadveda no na vedeti veda ca ॥ 2॥

    यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
    अविज्ञातं विजानतां विज्ञातमविजानताम् ॥ ३॥

    yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ ।
    avijñātaṃ vijānatāṃ vijñātamavijānatām ॥ 3॥

    प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
    आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥

    pratibodhaviditaṃ matamamṛtatvaṃ hi vindate ।
    ātmanā vindate vīryaṃ vidyayā vindate'mṛtam ॥ 4॥

    इह चेदवेदीदथ सत्यमस्ति
    न चेदिहावेदीन्महती विनष्टिः ।
    भूतेषु भूतेषु विचित्य धीराः
    प्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥

    iha cedavedīdatha satyamasti
    na cedihāvedīnmahatī vinaṣṭiḥ ।
    bhūteṣu bhūteṣu vicitya dhīrāḥ
    pretyāsmāllokādamṛtā bhavanti ॥ 5॥

    ॥ इति केनोपनिषदि द्वितीयः खण्डः ॥

    ॥ iti kenopaniṣadi dvitīyaḥ khaṇḍaḥ ॥

    ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो
    विजये देवा अमहीयन्त ॥ १॥

    brahma ha devebhyo vijigye tasya ha brahmaṇo
    vijaye devā amahīyanta ॥ 1॥

    त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।
    तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत
    किमिदं यक्षमिति ॥ २॥

    ta aikṣantāsmākamevāyaṃ vijayo'smākamevāyaṃ mahimeti ।
    taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata
    kimidaṃ yakṣamiti ॥ 2॥

    तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि
    किमिदं यक्षमिति तथेति ॥ ३॥

    te'gnimabruvañjātaveda etadvijānīhi
    kimidaṃ yakṣamiti tatheti ॥ 3॥

    तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा
    अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥

    tadabhyadravattamabhyavadatko'sītyagnirvā
    ahamasmītyabravījjātavedā vā ahamasmīti ॥ 4॥

    तस्मि्ँस्त्वयि किं वीर्यमित्यपीद्ँ सर्वं
    दहेयं यदिदं पृथिव्यामिति ॥ ५॥

    tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvaṃ
    daheyaṃ yadidaṃ pṛthivyāmiti ॥ 5॥

    तस्मै तृणं निदधावेतद्दहेति ।
    तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव
    निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥

    tasmai tṛṇaṃ nidadhāvetaddaheti ।
    tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva
    nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ॥ 6॥

    अथ वायुमब्रुवन्वायवेतद्विजानीहि
    किमेतद्यक्षमिति तथेति ॥ ७॥

    atha vāyumabruvanvāyavetadvijānīhi
    kimetadyakṣamiti tatheti ॥ 7॥

    तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा
    अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥

    tadabhyadravattamabhyavadatko'sīti vāyurvā
    ahamasmītyabravīnmātariśvā vā ahamasmīti ॥ 8॥

    तस्मिँस्त्वयि किं वीर्यमित्यपीदँ
    सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥

    tasmim̐stvayi kiṃ vīryamityapīdam̐
    sarvamādadīya yadidaṃ pṛthivyāmiti ॥ 9॥

    तस्मै तृणं निदधावेतदादत्स्वेति
    तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव
    निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥

    tasmai tṛṇaṃ nidadhāvetadādatsveti
    tadupapreyāya sarvajavena tanna śaśākādātuṃ sa tata eva
    nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti ॥ 10॥

    अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति
    तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥

    athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti
    tadabhyadravattasmāttirodadhe ॥ 11॥

    स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ
    हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥

    sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐
    haimavatīṃ tām̐hovāca kimetadyakṣamiti ॥ 12॥

    ॥ इति केनोपनिषदि तृतीयः खण्डः ॥

    ॥ iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ॥

    सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति
    ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥

    sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti
    tato haiva vidāñcakāra brahmeti ॥ 1॥

    तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते
    ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥

    tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste
    hyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti ॥ 2॥

    तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स
    ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥

    tasmādvā indro'titarāmivānyāndevānsa
    hyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti ॥ 3॥

    तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा
    इतीन् न्यमीमिषदा इत्यधिदैवतम् ॥ ४॥

    tasyaiṣa ādeśo yadetadvidyuto vyadyutadā
    itīn nyamīmiṣadā ityadhidaivatam ॥ 4॥

    अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेन
    चैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५॥

    athādhyātmaṃ yaddetadgacchatīva ca mano'nena
    caitadupasmaratyabhīkṣṇam̐ saṅkalpaḥ ॥ 5॥

    तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि
    हैन्ँ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥

    taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhi
    hainam̐ sarvāṇi bhūtāni saṃvāñchanti ॥ 6॥

    उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव त
    उपनिषदमब्रूमेति ॥ ७॥

    upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva ta
    upaniṣadamabrūmeti ॥ 7॥

    तसै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि
    सत्यमायतनम् ॥ ८॥

    tasai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgāni
    satyamāyatanam ॥ 8॥

    यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे
    लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥

    yo vā etāmevaṃ vedāpahatya pāpmānamanante svarge
    loke jyeye pratitiṣṭhati pratitiṣṭhati ॥ 9॥

    ॥ इति केनोपनिषदि चतुर्थः खण्डः ॥

    ॥ iti kenopaniṣadi caturthaḥ khaṇḍaḥ ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
    सर्वं ब्रह्मौपनिषदं
    माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म
    निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
    तदात्मनि निरते य
    उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca sarvāṇi ।
    sarvaṃ brahmaupaniṣadaṃ
    mā'haṃ brahma nirākuryāṃ mā mā brahma
    nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu ।
    tadātmani nirate ya
    upaniṣatsu dharmāste mayi santu te mayi santu ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति केनोपनिषत् ॥

    ॥ iti kenopaniṣat ॥

    NOTES
    1variant: दभ्रमेवापि

    NOTES
    2variant: dabhramevāpi

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact