English Edition
    Library / Philosophy and Religion

    Ekakshara Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ एकाक्षरोपनिषत् ॥

    ॥ ekākṣaropaniṣat ॥

    एकाक्षरपदारूढं सर्वात्मकमखण्डितम् ।
    सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे ॥

    ekākṣarapadārūḍhaṃ sarvātmakamakhaṇḍitam ।
    sarvavarjitacinmātraṃ tripānnārāyaṇaṃ bhaje ॥

    ॐ सह नाववतु सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu ।
    saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ
    एकाक्षरं त्वक्षरेऽत्रास्ति सोमे
    सुषुम्नायां चेह दृढी स एकः ।
    त्वं विश्वभूर्भूतपतिः पुराणः
    पर्जन्य एको भुवनस्य गोप्ता ॥ १॥

    hariḥ oṃ
    ekākṣaraṃ tvakṣare'trāsti some
    suṣumnāyāṃ ceha dṛḍhī sa ekaḥ ।
    tvaṃ viśvabhūrbhūtapatiḥ purāṇaḥ
    parjanya eko bhuvanasya goptā ॥ 1॥

    विश्वे निमग्नपदवीः कवीनां
    त्वं जातवेदो भुवनस्य नाथः ।
    अजातमग्रे स हिरण्यरेता
    यज्ञैस्त्वमेवैकविभुः पुराणः ॥ २॥

    viśve nimagnapadavīḥ kavīnāṃ
    tvaṃ jātavedo bhuvanasya nāthaḥ ।
    ajātamagre sa hiraṇyaretā
    yajñaistvamevaikavibhuḥ purāṇaḥ ॥ 2॥

    प्राणः प्रसूतिर्भुवनस्य योनि-
    र्व्याप्तं त्वया एकपदेन विश्वम् ।
    त्वं विश्वभूर्योनिपारः स्वगर्भे
    कुमार एको विशिखः सुधन्वा ॥ ३॥

    prāṇaḥ prasūtirbhuvanasya yoni-
    rvyāptaṃ tvayā ekapadena viśvam ।
    tvaṃ viśvabhūryonipāraḥ svagarbhe
    kumāra eko viśikhaḥ sudhanvā ॥ 3॥

    वितत्य बाणं तरुणार्कवर्णं
    व्योमान्तरे भासि हिरण्यगर्भः ।
    भासा त्वया व्योम्नि कृतः सुतार्क्ष्य-
    स्तवं वै कुमारस्त्वमरिष्टनेमिः ॥ ४॥

    vitatya bāṇaṃ taruṇārkavarṇaṃ
    vyomāntare bhāsi hiraṇyagarbhaḥ ।
    bhāsā tvayā vyomni kṛtaḥ sutārkṣya-
    stavaṃ vai kumārastvamariṣṭanemiḥ ॥ 4॥

    त्वं वज्रभृद्भूतपतिस्त्वमेव ।
    कामः प्रजानां निहितोऽसि सोमे ।
    स्वाहा स्वधा यच्च वषट् करोति
    रुद्रः पशूनां गुहया निमग्नः ॥ ५॥

    tvaṃ vajrabhṛdbhūtapatistvameva ।
    kāmaḥ prajānāṃ nihito'si some ।
    svāhā svadhā yacca vaṣaṭ karoti
    rudraḥ paśūnāṃ guhayā nimagnaḥ ॥ 5॥

    धाता विधाता पवनः सुपर्णो
    विष्णुर्वराहो रजनी रहश्च ।
    भूतं भविष्यत्प्रभवः क्रियाश्च ।
    कालः क्रमस्त्वं परमाक्षरं च ॥ ६॥

    dhātā vidhātā pavanaḥ suparṇo
    viṣṇurvarāho rajanī rahaśca ।
    bhūtaṃ bhaviṣyatprabhavaḥ kriyāśca ।
    kālaḥ kramastvaṃ paramākṣaraṃ ca ॥ 6॥

    ऋचो यजूंशि प्रसवन्ति वक्त्रा-
    त्सामानि सम्राड्वसुवन्तरिक्षम् ।
    त्वं यज्ञनेता हुतभुग्विभुश्च
    रुद्रास्तथ दैत्यगणा वसुश्च ॥ ७॥

    ṛco yajūṃśi prasavanti vaktrā-
    tsāmāni samrāḍvasuvantarikṣam ।
    tvaṃ yajñanetā hutabhugvibhuśca
    rudrāstatha daityagaṇā vasuśca ॥ 7॥

    स एष देवोऽम्बरगश्च चक्रे
    अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः ।
    हिरण्मयं यस्य विभाति सर्वं
    व्योमान्तरे रश्मिमिवांशुनाभिः ॥ ८॥

    sa eṣa devo'mbaragaśca cakre
    anye'bhyadhiṣṭheta tamo nirundhyaḥ ।
    hiraṇmayaṃ yasya vibhāti sarvaṃ
    vyomāntare raśmimivāṃśunābhiḥ ॥ 8॥

    स सर्ववेत्ता भुवनस्य गोप्ता
    ताभिः प्रजानां निहिता जनानाम् ।
    प्रोता त्वमोता विचितिः क्रमाणां
    प्रजापतिश्छन्दमयो विगर्भः ॥ ९॥

    sa sarvavettā bhuvanasya goptā
    tābhiḥ prajānāṃ nihitā janānām ।
    protā tvamotā vicitiḥ kramāṇāṃ
    prajāpatiśchandamayo vigarbhaḥ ॥ 9॥

    सामैश्चिदन्तो विरजश्च बाहूं
    हिरण्मयं वेदविदां वरिष्ठम् ।
    यमध्वरे ब्रह्मविदः स्तुवन्ति
    सामैर्यजुर्भिः क्रतुभिस्त्वमेव ॥ १०॥

    sāmaiścidanto virajaśca bāhūṃ
    hiraṇmayaṃ vedavidāṃ variṣṭham ।
    yamadhvare brahmavidaḥ stuvanti
    sāmairyajurbhiḥ kratubhistvameva ॥ 10॥

    त्वं स्त्री पुमांस्त्वं च कुमार एक-
    स्त्वं वै कुमारी ह्यथ भूस्त्वमेव ।
    त्वमेव धाता वरुणश्च राजा
    त्वं वत्सरोऽग्न्यर्यम एव सर्वम् ॥ ११॥

    tvaṃ strī pumāṃstvaṃ ca kumāra eka-
    stvaṃ vai kumārī hyatha bhūstvameva ।
    tvameva dhātā varuṇaśca rājā
    tvaṃ vatsaro'gnyaryama eva sarvam ॥ 11॥

    मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्र-
    स्त्वष्टा विष्णुः सविता गोपतिस्त्वम् ।
    त्वं विष्णुर्भूतानि तु त्रासि दैत्यां-
    स्त्वयावृतं जगदुद्भवगर्भः ॥ १२॥

    mitraḥ suparṇaścandra indro rudra-
    stvaṣṭā viṣṇuḥ savitā gopatistvam ।
    tvaṃ viṣṇurbhūtāni tu trāsi daityāṃ-
    stvayāvṛtaṃ jagadudbhavagarbhaḥ ॥ 12॥

    त्वं भूर्भुवः स्वस्त्वं हि
    स्वयंभूरथ विश्वतोमुखः ।
    य एवं नित्यं वेदयते गुहाशयं
    प्रभुं पुराणं सर्वभूतं हिरण्मयम् ॥ १३॥

    tvaṃ bhūrbhuvaḥ svastvaṃ hi
    svayaṃbhūratha viśvatomukhaḥ ।
    ya evaṃ nityaṃ vedayate guhāśayaṃ
    prabhuṃ purāṇaṃ sarvabhūtaṃ hiraṇmayam ॥ 13॥

    हिरण्मयं बुद्धिमतां परां गतिं
    स बुद्धिमान्बुद्धिमतीत्य तिष्ठतीत्युपनिषत् ॥

    hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ
    sa buddhimānbuddhimatītya tiṣṭhatītyupaniṣat ॥

    ॐ सह नाववतु सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu saha nau bhunaktu ।
    saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इत्येकाक्षरोपनिषत्समाप्ता ॥

    ityekākṣaropaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact