English Edition
    Library / Philosophy and Religion

    Akshamalika Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ अक्षमालिकोपनिषत् ॥

    ॥ akṣamālikopaniṣat ॥

    अकारादिक्षकारान्तवर्णजातकलेवरम् ।

    akārādikṣakārāntavarṇajātakalevaram ।

    विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥

    vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि
    प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः
    श्रुतं मे मा प्रहासीरनेनाधीतेनारात्रा-
    न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥

    oṃ vāṅme manasi pratiṣṭhitā mano me vāci
    pratiṣṭhitamāvirāvīrma edhi ॥ vedasya ma āṇīsthaḥ
    śrutaṃ me mā prahāsīranenādhītenārātrā-
    nsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ॥

    तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
    वक्तारमवतु वक्तारम् ॥

    tanmāmavatu tadvaktāramavatu avatu māmavatu
    vaktāramavatu vaktāram ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    हरिः ॐ । अथ प्रजापतिर्गुहं पप्रच्छ भो
    ब्रह्मन्नक्षमालाभेदविधिं ब्रूहीति । सा किं
    लक्षणा कति भेदा अस्याः कति सूत्राणि कथं
    घटनाप्रकारः के वर्णाः का प्रतिष्ठा
    कैषाधिदेवता किं फलं चेति । तं गुहः
    प्रत्युवाच प्रवालमौक्तिकस्फटिकशङ्ख-
    रजताष्टापदचन्दनपुत्रजीविकाब्जे रुद्राक्षा
    इति । आदिक्षान्तमूर्तिः सावधानभावा ।

    hariḥ oṃ । atha prajāpatirguhaṃ papraccha bho
    brahmannakṣamālābhedavidhiṃ brūhīti । sā kiṃ
    lakṣaṇā kati bhedā asyāḥ kati sūtrāṇi kathaṃ
    ghaṭanāprakāraḥ ke varṇāḥ kā pratiṣṭhā
    kaiṣādhidevatā kiṃ phalaṃ ceti । taṃ guhaḥ
    pratyuvāca pravālamauktikasphaṭikaśaṅkha-
    rajatāṣṭāpadacandanaputrajīvikābje rudrākṣā
    iti । ādikṣāntamūrtiḥ sāvadhānabhāvā ।

    सौवर्णं राजतं ताम्रं तन्मुखे मुखं
    तत्पुच्छे पुच्छं तदन्तरावर्तनक्रमेण
    योजयेत् । यदस्यान्तरं सूत्रं तद्ब्रह्म ।

    sauvarṇaṃ rājataṃ tāmraṃ tanmukhe mukhaṃ
    tatpucche pucchaṃ tadantarāvartanakrameṇa
    yojayet । yadasyāntaraṃ sūtraṃ tadbrahma ।

    यद्दक्षपार्श्वे तच्छैवम् । यद्वामे
    तद्वैष्णवम् । यन्मुखं सा सरस्वती ।

    yaddakṣapārśve tacchaivam । yadvāme
    tadvaiṣṇavam । yanmukhaṃ sā sarasvatī ।

    यत्पुच्छं सा गायत्री । यत्सुषिरं सा
    विद्या । या ग्रन्थिः सा प्रकृतिः । ये स्वरास्ते
    धवलाः । ये स्पर्शास्ते पीताः । ये परास्ते
    रक्ताः । अथ तां पञ्चभिर्गन्धैरमृतैः
    पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा
    पञ्चभिर्गव्यैर्गन्धोदकेन संस्राप्य
    तस्मात्सोङ्कारेण पत्रकूर्चेन स्नपयित्वा-
    ष्टभिर्गन्धैरालिप्य सुमनःस्थले
    निवेश्याक्षतपुष्पैराराध्य प्रत्यक्ष-
    मादिक्षान्तैर्वर्णैर्भावयेत् । ओमङ्कार
    मृत्युञ्जय सर्वव्यापक प्रथमेऽक्षे प्रतितिष्ठ ।

    yatpucchaṃ sā gāyatrī । yatsuṣiraṃ sā
    vidyā । yā granthiḥ sā prakṛtiḥ । ye svarāste
    dhavalāḥ । ye sparśāste pītāḥ । ye parāste
    raktāḥ । atha tāṃ pañcabhirgandhairamṛtaiḥ
    pañcabhirgavyaistanubhiḥ śodhayitvā
    pañcabhirgavyairgandhodakena saṃsrāpya
    tasmātsoṅkāreṇa patrakūrcena snapayitvā-
    ṣṭabhirgandhairālipya sumanaḥsthale
    niveśyākṣatapuṣpairārādhya pratyakṣa-
    mādikṣāntairvarṇairbhāvayet । omaṅkāra
    mṛtyuñjaya sarvavyāpaka prathame'kṣe pratitiṣṭha ।

    ओमाङ्काराकर्षणात्मकसर्वगत द्वितीयेऽक्षे प्रतितिष्ठ ।

    omāṅkārākarṣaṇātmakasarvagata dvitīye'kṣe pratitiṣṭha ।

    ओमिङ्कारपुष्टिदाक्षोभकर तृतीयेऽक्षे प्रतितिष्ठ ।

    omiṅkārapuṣṭidākṣobhakara tṛtīye'kṣe pratitiṣṭha ।

    ओमीङ्कार वाक्प्रसादकर निर्मल चतुर्थेऽक्षे प्रतितिष्ठ ।

    omīṅkāra vākprasādakara nirmala caturthe'kṣe pratitiṣṭha ।

    ओमुङ्कार सर्वबलप्रद सारतर पञ्चमेऽक्षे प्रतितिष्ठ ।

    omuṅkāra sarvabalaprada sāratara pañcame'kṣe pratitiṣṭha ।

    ओमूङ्कारोच्चाटन दुःसह षष्ठेऽक्षे प्रतितिष्ठ ।

    omūṅkāroccāṭana duḥsaha ṣaṣṭhe'kṣe pratitiṣṭha ।

    ओमृङ्काकार संक्षोभकर चञ्चल सप्तमेऽक्षे प्रतितिष्ठ ।

    omṛṅkākāra saṃkṣobhakara cañcala saptame'kṣe pratitiṣṭha ।

    ओमॄङ्कार संमोहनकरोजवलाष्टमेऽक्षे प्रतितिष्ठ ।

    omṝṅkāra saṃmohanakarojavalāṣṭame'kṣe pratitiṣṭha ।

    ओम्लृङ्कारविद्वेषणकर मोहक नवमेऽक्षे प्रतितिष्ठ ।

    omlṛṅkāravidveṣaṇakara mohaka navame'kṣe pratitiṣṭha ।

    ओम्लॄङ्कार मोहकर दशमेऽक्षे प्रतितिष्ठ ।

    omlṝṅkāra mohakara daśame'kṣe pratitiṣṭha ।

    ओमेङ्कार सर्ववश्यकर शुद्धसत्त्वैकादशेऽक्षे प्रतितिष्ठ ।

    omeṅkāra sarvavaśyakara śuddhasattvaikādaśe'kṣe pratitiṣṭha ।

    ओमैङ्कार शुद्धसात्त्विक पुरुषवश्यकर द्वादशेऽक्षे प्रतितिष्ठ ।

    omaiṅkāra śuddhasāttvika puruṣavaśyakara dvādaśe'kṣe pratitiṣṭha ।

    ओमोङ्काराखिलवाङ्मय नित्यशुद्ध त्रयोदशेऽक्षे प्रतितिष्ठ ।

    omoṅkārākhilavāṅmaya nityaśuddha trayodaśe'kṣe pratitiṣṭha ।

    ओमौङ्कार सर्ववाङ्मय वश्यकर चतुर्दशेऽक्षे प्रतितिष्ठ ।

    omauṅkāra sarvavāṅmaya vaśyakara caturdaśe'kṣe pratitiṣṭha ।

    ओमङ्कार गजादिवश्यकर मोहन पञ्चदशेऽक्षे प्रतितिष्ठ ।

    omaṅkāra gajādivaśyakara mohana pañcadaśe'kṣe pratitiṣṭha ।

    ओमःकार मृत्युनाशनकर रौद्र षोडशेऽक्षे प्रतितिष्ठ ।

    omaḥkāra mṛtyunāśanakara raudra ṣoḍaśe'kṣe pratitiṣṭha ।

    ॐ कङ्कार सर्वविषहर कल्याणद सप्तदशेऽक्षे प्रतितिष्ठ ।

    oṃ kaṅkāra sarvaviṣahara kalyāṇada saptadaśe'kṣe pratitiṣṭha ।

    ॐ खङ्कार सर्वक्षोभकर व्यापकाष्टादशेऽक्षे प्रतितिष्ठ ।

    oṃ khaṅkāra sarvakṣobhakara vyāpakāṣṭādaśe'kṣe pratitiṣṭha ।

    ॐ गङ्कार सर्वविघ्नशमन महत्तरैकोनविंशेऽक्षे प्रतितिष्ठ ।

    oṃ gaṅkāra sarvavighnaśamana mahattaraikonaviṃśe'kṣe pratitiṣṭha ।

    ॐ घङ्कार सौभाग्यद स्तम्भनकर विंशेऽक्षे प्रतितिष्ठ ।

    oṃ ghaṅkāra saubhāgyada stambhanakara viṃśe'kṣe pratitiṣṭha ।

    ॐ ङकार सर्वविषनाशकरोग्रैकविंशेऽक्षे प्रतितिष्ठ ।

    oṃ ṅakāra sarvaviṣanāśakarograikaviṃśe'kṣe pratitiṣṭha ।

    ॐ चङ्काराभिचारघ्न क्रूर द्वाविंशेऽक्षे प्रतितिष्ठ ।

    oṃ caṅkārābhicāraghna krūra dvāviṃśe'kṣe pratitiṣṭha ।

    ॐ छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ ।

    oṃ chaṅkāra bhūtanāśakara bhīṣaṇa trayoviṃśe'kṣe pratitiṣṭha ।

    ॐ जङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विंशेऽक्षे प्रतितिष्ठ ।

    oṃ jaṅkāra kṛtyādināśakara durdharṣa caturviṃśe'kṣe pratitiṣṭha ।

    ॐ झङ्कार भूतनाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ ।

    oṃ jhaṅkāra bhūtanāśakara pañcaviṃśe'kṣe pratitiṣṭha ।

    ॐ ञकार मृत्युप्रमथन षड्विंशेऽक्षे प्रतितिष्ठ ।

    oṃ ñakāra mṛtyupramathana ṣaḍviṃśe'kṣe pratitiṣṭha ।

    ॐ टङ्कार सर्वव्याधिहर सुभग सप्तविंशेऽक्षे प्रतितिष्ठ ।

    oṃ ṭaṅkāra sarvavyādhihara subhaga saptaviṃśe'kṣe pratitiṣṭha ।

    ॐ ठङ्कार चन्द्ररूपाष्टाविंशेऽक्षे प्रतितिष्ठ ।

    oṃ ṭhaṅkāra candrarūpāṣṭāviṃśe'kṣe pratitiṣṭha ।

    ॐ डङ्कार गरुडात्मक विषघ्न शोभनैकोनत्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ ḍaṅkāra garuḍātmaka viṣaghna śobhanaikonatriṃśe'kṣe pratitiṣṭha ।

    ॐ ढङ्कार सर्वसम्पत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ ḍhaṅkāra sarvasampatprada subhaga triṃśe'kṣe pratitiṣṭha ।

    ॐ णङ्कार सर्वसिद्धिप्रद मोहकरैकत्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ ṇaṅkāra sarvasiddhiprada mohakaraikatriṃśe'kṣe pratitiṣṭha ।

    ॐ तङ्कार धनधान्यादिसम्पत्प्रद प्रसन्न द्वात्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ taṅkāra dhanadhānyādisampatprada prasanna dvātriṃśe'kṣe pratitiṣṭha ।

    ॐ थङ्कार धर्मप्राप्तिकर निर्मल त्रयस्त्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ thaṅkāra dharmaprāptikara nirmala trayastriṃśe'kṣe pratitiṣṭha ।

    ॐ दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ daṅkāra puṣṭivṛddhikara priyadarśana catustriṃśe'kṣe pratitiṣṭha ।

    ॐ धङ्कार विषज्वरनिघ्न विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ dhaṅkāra viṣajvaranighna vipula pañcatriṃśe'kṣe pratitiṣṭha ।

    ॐ नङ्कार भुक्तिमुक्तिप्रद शान्त षट्त्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ naṅkāra bhuktimuktiprada śānta ṣaṭtriṃśe'kṣe pratitiṣṭha ।

    ॐ पङ्कार विषविघ्ननाशन भव्य सप्तत्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ paṅkāra viṣavighnanāśana bhavya saptatriṃśe'kṣe pratitiṣṭha ।

    ॐ फङ्काराणिमादिसिद्धिप्रद ज्योतीरूपाष्टत्रिंशेऽक्षे प्रतितिष्ठ ।

    oṃ phaṅkārāṇimādisiddhiprada jyotīrūpāṣṭatriṃśe'kṣe pratitiṣṭha ।

    ॐ बङ्कार सर्वदोषहर शोभनैकोनचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ baṅkāra sarvadoṣahara śobhanaikonacatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ भङ्कार भूतप्रशान्तिकर भयानक चत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ bhaṅkāra bhūtapraśāntikara bhayānaka catvāriṃśe'kṣe pratitiṣṭha ।

    ॐ मङ्कार विद्वेषिमोहनकरैकचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ maṅkāra vidveṣimohanakaraikacatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ यङ्कार सर्वव्यापक पावन द्विचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ yaṅkāra sarvavyāpaka pāvana dvicatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ रङ्कार दाहकर विकृत त्रिचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ raṅkāra dāhakara vikṛta tricatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ लङ्कार विश्वंभर भासुर चतुश्चत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ laṅkāra viśvaṃbhara bhāsura catuścatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ वङ्कार सर्वाप्यायनकर निर्मल पञ्चचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ vaṅkāra sarvāpyāyanakara nirmala pañcacatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ शङ्कार सर्वफलप्रद पवित्र षट्चत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ śaṅkāra sarvaphalaprada pavitra ṣaṭcatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ षङ्कार धर्मार्थकामद धवल सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ ṣaṅkāra dharmārthakāmada dhavala saptacatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ सङ्कार सर्वकारण सार्ववर्णिकाष्टचत्वारिंशेऽक्षे प्रतितिष्ठ ।

    oṃ saṅkāra sarvakāraṇa sārvavarṇikāṣṭacatvāriṃśe'kṣe pratitiṣṭha ।

    ॐ हङ्कार सर्ववाङ्मय निर्मलैकोनपञ्चाशदक्षे प्रतितिष्ठ ।

    oṃ haṅkāra sarvavāṅmaya nirmalaikonapañcāśadakṣe pratitiṣṭha ।

    ॐ ळङ्कार सर्वशक्तिप्रद प्रधान पञ्चाशदक्षे प्रतितिष्ठ ।

    oṃ ḻaṅkāra sarvaśaktiprada pradhāna pañcāśadakṣe pratitiṣṭha ।

    ॐ क्षङ्कार परापरतत्त्वज्ञापक परंज्योतीरूप शिखामणौ प्रतितिष्ठ ।

    oṃ kṣaṅkāra parāparatattvajñāpaka paraṃjyotīrūpa śikhāmaṇau pratitiṣṭha ।

    अथोवाच ये देवाः पृथिवीपदस्तेभ्यो नमो
    भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
    शोभायै ज्ञानमयीमक्षमालिकाम् ।

    athovāca ye devāḥ pṛthivīpadastebhyo namo
    bhagavanto'numadantu śobhāyai pitaro'numadantu
    śobhāyai jñānamayīmakṣamālikām ।

    अथोवाच ये देवा अन्तरिक्षसदस्तेभ्यः ॐ नमो
    भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
    शोभायैज्ञानमयीमक्षमालिकाम् ।

    athovāca ye devā antarikṣasadastebhyaḥ oṃ namo
    bhagavanto'numadantu śobhāyai pitaro'numadantu
    śobhāyaijñānamayīmakṣamālikām ।

    अथोवाच ये देवा दिविषदस्तेभ्यो नमो
    भगवन्तोऽनुमदन्तु शोभायै पितरोऽनुमदन्तु
    शोभायै ज्ञानमयीमक्षमालिकाम् ।

    athovāca ye devā diviṣadastebhyo namo
    bhagavanto'numadantu śobhāyai pitaro'numadantu
    śobhāyai jñānamayīmakṣamālikām ।

    अथोवाच ये मन्त्रा या विद्यास्तेभ्यो
    नमस्ताभ्यश्चोन्नमस्तच्छक्तिरस्याः
    प्रतिष्ठापयति ।

    athovāca ye mantrā yā vidyāstebhyo
    namastābhyaśconnamastacchaktirasyāḥ
    pratiṣṭhāpayati ।

    अथोवाच ये ब्रह्मविष्णुरुद्रास्तेभ्यः
    सगुणेभ्य ॐ नमस्तद्वीर्यमस्याः
    प्रतिष्ठापयति ।

    athovāca ye brahmaviṣṇurudrāstebhyaḥ
    saguṇebhya oṃ namastadvīryamasyāḥ
    pratiṣṭhāpayati ।

    अथोवाच ये साङ्ख्यादितत्त्वभेदास्तेभ्यो
    नमो वर्तध्वं विरोधेऽनुवर्तध्वम् ।

    athovāca ye sāṅkhyāditattvabhedāstebhyo
    namo vartadhvaṃ virodhe'nuvartadhvam ।

    अथोवाच ये शैवा वैष्णवाः शाक्ताः
    शतसहस्रशस्तेभ्यो नमोनमो भगवन्तोऽ-
    नुमदन्त्वनुगृह्णन्तु ।

    athovāca ye śaivā vaiṣṇavāḥ śāktāḥ
    śatasahasraśastebhyo namonamo bhagavanto'-
    numadantvanugṛhṇantu ।

    अथोवाच याश्च मृत्योः प्राणवत्यस्ताभ्यो
    नमोनमस्तेनैतं मृडयत मृडयत ।

    athovāca yāśca mṛtyoḥ prāṇavatyastābhyo
    namonamastenaitaṃ mṛḍayata mṛḍayata ।

    पुनरेतस्यां सर्वात्मकत्वं भावयित्वा भावेन
    पूर्वमालिकामुत्पाद्यारभ्य तन्मयीं
    महोपहारैरुपहृत्य आदिक्षान्तैरक्षरैरक्ष-
    मालामष्टोत्तरशतं स्पृशेत् ।

    punaretasyāṃ sarvātmakatvaṃ bhāvayitvā bhāvena
    pūrvamālikāmutpādyārabhya tanmayīṃ
    mahopahārairupahṛtya ādikṣāntairakṣarairakṣa-
    mālāmaṣṭottaraśataṃ spṛśet ।

    अथ पुनरुत्थाप्य प्रदक्षिणीकृत्यों नमस्ते
    भगवति मन्त्रमातृकेऽक्षमाले
    सर्ववशङ्कर्योंनमस्ते भगवति मन्त्रमातृकेऽ-
    क्षमालिके शेषस्तम्भिन्योंनमस्ते भगवति
    मन्त्रमातृकेऽक्षमाले उच्चाटन्योंनमस्ते
    भगवति मन्त्रमातृकेऽक्षमाले विश्वामृत्यो
    मृत्युञ्जयस्वरूपिणि सकललोकोद्दीपिनि सकललोक-
    रक्षाधिके सकललोकोज्जीविके सकललोकोत्पादिके
    दिवाप्रवर्तिके रात्रिप्रवर्तिके नद्यन्तरं यासि
    देशान्तरं यासि द्वीपान्तरं यासि लोकान्तरं
    यासि सर्वदा स्फुरसि सर्वहृदि वाससि ।

    atha punarutthāpya pradakṣiṇīkṛtyoṃ namaste
    bhagavati mantramātṛke'kṣamāle
    sarvavaśaṅkaryoṃnamaste bhagavati mantramātṛke'-
    kṣamālike śeṣastambhinyoṃnamaste bhagavati
    mantramātṛke'kṣamāle uccāṭanyoṃnamaste
    bhagavati mantramātṛke'kṣamāle viśvāmṛtyo
    mṛtyuñjayasvarūpiṇi sakalalokoddīpini sakalaloka-
    rakṣādhike sakalalokojjīvike sakalalokotpādike
    divāpravartike rātripravartike nadyantaraṃ yāsi
    deśāntaraṃ yāsi dvīpāntaraṃ yāsi lokāntaraṃ
    yāsi sarvadā sphurasi sarvahṛdi vāsasi ।

    नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नमस्ते
    मध्यमारूपे नमस्ते वैखरीरूपे सर्वतत्त्वात्मिके
    सर्वविद्यात्मिके सर्वशक्त्यात्मिके सर्वदेवात्मिके
    वसिष्ठेन मुनिनाराधिते विश्वामित्रेण
    मुनिनोपजीव्यमाने नमस्ते नमस्ते ।

    namaste parārūpe namaste paśyantīrūpe namaste
    madhyamārūpe namaste vaikharīrūpe sarvatattvātmike
    sarvavidyātmike sarvaśaktyātmike sarvadevātmike
    vasiṣṭhena muninārādhite viśvāmitreṇa
    muninopajīvyamāne namaste namaste ।

    प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

    prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।

    सायमधीयानो दिवसकृतं पापं नाशयति ।

    sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।

    तत्सायंप्रातः प्रयुञ्जानः पापोऽपापोभवति ।

    tatsāyaṃprātaḥ prayuñjānaḥ pāpo'pāpobhavati ।

    एवमक्षमालिकया जप्तो मन्त्रः सद्यः सिद्धिकरो
    भवतीत्याह भगवान्गुहः प्रजापतिमित्युपनिअषत् ॥

    evamakṣamālikayā japto mantraḥ sadyaḥ siddhikaro
    bhavatītyāha bhagavānguhaḥ prajāpatimityupaniaṣat ॥

    ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि
    प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः
    श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रा-
    न्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ।

    oṃ vāṅ me manasi pratiṣṭhitā mano me vāci
    pratiṣṭhitamāvirāvīrma edhi ॥ vedasya ma āṇīsthaḥ
    śrutaṃ me mā prahāsīranenādhītenāhorātrā-
    nsandadhāmyṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi ।

    तन्मामवतु तद्वक्तारमवतु अवतु मामवतु
    वक्तारमवतु वक्तारम् ॥

    tanmāmavatu tadvaktāramavatu avatu māmavatu
    vaktāramavatu vaktāram ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ hariḥ oṃ tatsat ॥

    इत्यक्षमालिकोपनिषत्समाप्ता ॥

    ityakṣamālikopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact