English Edition
    Library / Philosophy and Religion

    Maha Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ महोपनिषत् ॥

    ॥ mahopaniṣat ॥

    यन्महोपनिषद्वेद्यं चिदाकाशतया स्थितम् ।
    परमाद्वैतसाम्राज्यं तद्रामब्रह्म मे गतिः ॥

    yanmahopaniṣadvedyaṃ cidākāśatayā sthitam ।
    paramādvaitasāmrājyaṃ tadrāmabrahma me gatiḥ ॥

    ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिरकरणम-
    स्त्वनिराकारणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु॥

    oṃ āpyāyantu māmāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirakaraṇama-
    stvanirākāraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथातो महोपनिषदं व्याख्यास्यमस्तदाहुरेको ह वै नारायण
    आसीन्न ब्रह्मा नेशानो नापो नाग्नीषोमौ नेमे द्यावापृथिवी न
    नक्षत्राणि न सूर्यो न चन्द्रमाः । स एकाकी न रमते । तस्य
    ध्यानान्तःस्थस्य यज्ञस्तोममुच्यते । तस्मिन्पुरुषाश्चतुर्दश
    जायन्ते । एका कन्या । दशेन्द्रियाणि मन एकादशं तेजः ।
    द्वादशोऽहङ्कारः । त्रयोदशकः प्राणः । चतुर्दश आत्मा ।
    पञ्चदशी बुद्धिः । भूतानि पञ्च तन्मात्राणि । पञ्च महाभूतानि ।
    स एकः पञ्चविंशतिः पुरुषः । तत्पुरुषं पुरुषो निवेश्य नास्य
    प्रधानसंवत्सरा जायन्ते । संवत्सरादधिजायन्ते । अथ पुनरेव
    नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तःस्थस्य
    ललाटात्त्र्यक्षः शूलपाणिः पुरुषो जायते । बिभ्रच्छ्रियं यशः
    सत्यं ब्रह्मचर्यं तपो वैराग्यं मन ऐश्वर्यं सप्रणवा व्याहृतय
    ऋग्यजुःसामाथर्वाङ्गिरसः सर्वाणि छन्दांसि तान्यङ्गे
    समाश्रितानि । तस्मादीशानो महादेवो महादेवः । अथ पुनरेव
    नारायणः सोऽन्यत्कामो मनसाध्यायत । तस्य ध्यानान्तःस्थस्य
    ललाटात्स्वेदोऽपपत् । ता इमाः प्रतता आपः । ततस्तेजो हिरण्मयमण्डलम् ।
    तत्र ब्रह्मा चतुर्मुखोऽजायत । सोऽध्याय्त् । पूर्वाभिमुखो भूत्वा
    भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदोऽग्निर्देवता । पश्चिमाभिमुखो
    भूत्वा भुवरिति व्याहृतिस्त्रैष्टुभं छन्दो यजुर्वेदो वायुर्देवता ।
    उत्तराभिमुखो भूत्वा स्वरिति व्याहृतिर्जाग्रतं छन्दः सामवेदः सूर्यो
    देवता । दक्षिणाभिमुखो भूत्वा महरितिव्याहृतिरानुष्टभ
    छन्दोऽथर्ववेदाः सोमो देवता ।
    सहस्रशीर्षं देवं सहस्राक्षं विश्वसम्भुवम् ।
    विश्वतः परमं नित्यं विश्वं नारायणं हरिम् ।
    विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ।
    पतिं विश्वेश्वरं देवं समुद्रे विश्वरूपिणम् ।
    पद्मकोशप्रतीकाशं लम्बत्याकोशसंनिभम् ।
    हृदयं चाप्यधोमुखं सन्तत्यै सीत्कराभीश्च ।
    तस्य मध्ये महानर्चिर्विश्वर्चिर्विश्वतोमुखम् ।
    तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
    तस्याः शिखाया मध्ये परमात्मा व्यवस्थिता ।
    स ब्रह्मा स ईशानः सेन्द्रः सोऽक्षरः परमः स्वराडिति महोपनिषत् ॥

    athāto mahopaniṣadaṃ vyākhyāsyamastadāhureko ha vai nārāyaṇa
    āsīnna brahmā neśāno nāpo nāgnīṣomau neme dyāvāpṛthivī na
    nakṣatrāṇi na sūryo na candramāḥ । sa ekākī na ramate । tasya
    dhyānāntaḥsthasya yajñastomamucyate । tasminpuruṣāścaturdaśa
    jāyante । ekā kanyā । daśendriyāṇi mana ekādaśaṃ tejaḥ ।
    dvādaśo'haṅkāraḥ । trayodaśakaḥ prāṇaḥ । caturdaśa ātmā ।
    pañcadaśī buddhiḥ । bhūtāni pañca tanmātrāṇi । pañca mahābhūtāni ।
    sa ekaḥ pañcaviṃśatiḥ puruṣaḥ । tatpuruṣaṃ puruṣo niveśya nāsya
    pradhānasaṃvatsarā jāyante । saṃvatsarādadhijāyante । atha punareva
    nārāyaṇaḥ so'nyatkāmo manasādhyāyata । tasya dhyānāntaḥsthasya
    lalāṭāttryakṣaḥ śūlapāṇiḥ puruṣo jāyate । bibhracchriyaṃ yaśaḥ
    satyaṃ brahmacaryaṃ tapo vairāgyaṃ mana aiśvaryaṃ sapraṇavā vyāhṛtaya
    ṛgyajuḥsāmātharvāṅgirasaḥ sarvāṇi chandāṃsi tānyaṅge
    samāśritāni । tasmādīśāno mahādevo mahādevaḥ । atha punareva
    nārāyaṇaḥ so'nyatkāmo manasādhyāyata । tasya dhyānāntaḥsthasya
    lalāṭātsvedo'papat । tā imāḥ pratatā āpaḥ । tatastejo hiraṇmayamaṇḍalam ।
    tatra brahmā caturmukho'jāyata । so'dhyāyt । pūrvābhimukho bhūtvā
    bhūriti vyāhṛtirgāyatraṃ chanda ṛgvedo'gnirdevatā । paścimābhimukho
    bhūtvā bhuvariti vyāhṛtistraiṣṭubhaṃ chando yajurvedo vāyurdevatā ।
    uttarābhimukho bhūtvā svariti vyāhṛtirjāgrataṃ chandaḥ sāmavedaḥ sūryo
    devatā । dakṣiṇābhimukho bhūtvā maharitivyāhṛtirānuṣṭabha
    chando'tharvavedāḥ somo devatā ।
    sahasraśīrṣaṃ devaṃ sahasrākṣaṃ viśvasambhuvam ।
    viśvataḥ paramaṃ nityaṃ viśvaṃ nārāyaṇaṃ harim ।
    viśvamevedaṃ puruṣastadviśvamupajīvati ।
    patiṃ viśveśvaraṃ devaṃ samudre viśvarūpiṇam ।
    padmakośapratīkāśaṃ lambatyākośasaṃnibham ।
    hṛdayaṃ cāpyadhomukhaṃ santatyai sītkarābhīśca ।
    tasya madhye mahānarcirviśvarcirviśvatomukham ।
    tasya madhye vahniśikhā aṇīyordhvā vyavasthitā ।
    tasyāḥ śikhāyā madhye paramātmā vyavasthitā ।
    sa brahmā sa īśānaḥ sendraḥ so'kṣaraḥ paramaḥ svarāḍiti mahopaniṣat ॥

    इति प्रथमोध्यायः ॥ १॥

    iti prathamodhyāyaḥ ॥ 1॥

    शुको नाम महातेजाः स्वरूपानन्दतत्परः ।
    जातमात्रेण मुनिराड् यत्सत्यं तदवाप्तवान् ॥ १॥

    śuko nāma mahātejāḥ svarūpānandatatparaḥ ।
    jātamātreṇa munirāḍ yatsatyaṃ tadavāptavān ॥ 1॥

    तेनासौ स्वविवेकेन स्वयमेव महामनाः ।
    प्रविचार्य चिरं साधु स्वात्मनिश्चयमाप्तवान् ॥ २॥

    tenāsau svavivekena svayameva mahāmanāḥ ।
    pravicārya ciraṃ sādhu svātmaniścayamāptavān ॥ 2॥

    अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः ।
    चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः ॥ ३॥

    anākhyatvādagamyatvānmanaḥṣaṣṭhendriyasthiteḥ ।
    cinmātramevamātmāṇurākāśādapi sūkṣmakaḥ ॥ 3॥

    चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः ।
    उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् ॥ ४॥

    cidaṇoḥ paramasyāntaḥ koṭibrahmāṇḍareṇavaḥ ।
    utpattisthitimabhyetya līyante śaktiparyayāt ॥ 4॥

    आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः ।
    न किंचिद्यदनिर्देश्यं वस्तु सत्तेति किंचन ॥ ५॥

    ākāśaṃ bāhyaśūnyatvādanākāśaṃ tu cittvataḥ ।
    na kiṃcidyadanirdeśyaṃ vastu satteti kiṃcana ॥ 5॥

    चेतनोऽसौ प्रकाशत्वाद्वेद्याभावाच्छिलोपमः ।
    स्वात्मनि व्योमनि स्वस्थे जगदुन्मेषचित्रकृत् ॥ ६॥

    cetano'sau prakāśatvādvedyābhāvācchilopamaḥ ।
    svātmani vyomani svasthe jagadunmeṣacitrakṛt ॥ 6॥

    तद्भामात्रमिदं विश्वमिति न स्यात्ततः पृथक् ।
    जगद्भेदोऽपि तद्भानमिति भेदोऽपि तन्मयः ॥ ७॥

    tadbhāmātramidaṃ viśvamiti na syāttataḥ pṛthak ।
    jagadbhedo'pi tadbhānamiti bhedo'pi tanmayaḥ ॥ 7॥

    सर्वगः सर्वसम्बन्धो गत्यभावान्न गच्छति ।
    नास्त्यसावश्रयाभावात्सद्रूपत्वादथास्ति च ॥ ८॥

    sarvagaḥ sarvasambandho gatyabhāvānna gacchati ।
    nāstyasāvaśrayābhāvātsadrūpatvādathāsti ca ॥ 8॥

    विज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम् ।
    सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः ॥ ९॥

    vijñānamānandaṃ brahma rāterdātuḥ parāyaṇam ।
    sarvasaṃkalpasaṃnyāsaścetasā yatparigrahaḥ ॥ 9॥

    जाग्रतः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः ।
    यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः ॥ १०॥

    jāgrataḥ pratyayābhāvaṃ yasyāhuḥ pratyayaṃ budhāḥ ।
    yatsaṃkocavikāsābhyāṃ jagatpralayasṛṣṭayaḥ ॥ 10॥

    निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः ।
    अहं सच्चित्परानन्दब्रह्मैवास्मि न चेतरः ॥ ११॥

    niṣṭhā vedāntavākyānāmatha vācāmagocaraḥ ।
    ahaṃ saccitparānandabrahmaivāsmi na cetaraḥ ॥ 11॥

    स्वयैव सूक्ष्मया बुद्ध्या सर्वं विज्ञातवाञ्छुकः ।
    स्वयं प्राप्ते परे वस्तुन्यविश्रान्तमनाः स्थितः ॥ १२॥

    svayaiva sūkṣmayā buddhyā sarvaṃ vijñātavāñchukaḥ ।
    svayaṃ prāpte pare vastunyaviśrāntamanāḥ sthitaḥ ॥ 12॥

    इदं वस्त्विति विश्वासं नासावात्मन्युपाययौ ।
    केवलं विररामास्य चेतो विषयचापलम् ।
    भोगेभ्यो भूरिभङ्गेभ्यो धाराभ्य इव चातकः ॥ १३॥

    idaṃ vastviti viśvāsaṃ nāsāvātmanyupāyayau ।
    kevalaṃ virarāmāsya ceto viṣayacāpalam ।
    bhogebhyo bhūribhaṅgebhyo dhārābhya iva cātakaḥ ॥ 13॥

    एकदा सोऽमलप्रज्ञो मेरावेकान्तसंस्थितः ।
    पप्रच्छ पितरं भक्त्या कृष्णद्वैपायनं मुनिम् ॥ १४॥

    ekadā so'malaprajño merāvekāntasaṃsthitaḥ ।
    papraccha pitaraṃ bhaktyā kṛṣṇadvaipāyanaṃ munim ॥ 14॥

    संसाराडम्बरमिदं कथमभ्युत्थितं मुने ।
    कथं च प्रशमं याति किं यत्कस्य कदा वद ॥ १५॥

    saṃsārāḍambaramidaṃ kathamabhyutthitaṃ mune ।
    kathaṃ ca praśamaṃ yāti kiṃ yatkasya kadā vada ॥ 15॥

    एवं पृष्टेन मुनिना व्यासेनाखिलमात्मजे ।
    यथावदखिलं प्रोक्तं वक्तव्यं विदितात्मना ॥ १६॥

    evaṃ pṛṣṭena muninā vyāsenākhilamātmaje ।
    yathāvadakhilaṃ proktaṃ vaktavyaṃ viditātmanā ॥ 16॥

    अज्ञासिषं पूर्वमेवमहमित्यथ तत्पितुः ।
    स शुकः स्वकया बुद्ध्या न वाक्यं बहु मन्यते ॥ १७॥

    ajñāsiṣaṃ pūrvamevamahamityatha tatpituḥ ।
    sa śukaḥ svakayā buddhyā na vākyaṃ bahu manyate ॥ 17॥

    व्यासोऽपि भगवान्बुद्ध्वा पुत्राभिप्रायमीदृशम् ।
    प्रत्युवाच पुनः पुत्रं नाहं जानामि तत्त्वतः ॥ १८॥

    vyāso'pi bhagavānbuddhvā putrābhiprāyamīdṛśam ।
    pratyuvāca punaḥ putraṃ nāhaṃ jānāmi tattvataḥ ॥ 18॥

    जनको नाम भूपालो विद्यते मिथिलापुरे ।
    यथावद्वेत्त्यसौ वेद्यं तस्मात्सर्वमवाप्स्यसि ॥ १९॥

    janako nāma bhūpālo vidyate mithilāpure ।
    yathāvadvettyasau vedyaṃ tasmātsarvamavāpsyasi ॥ 19॥

    पित्रेत्युक्तः शुकः प्रायात्सुमेरोर्वसुधातलम् ।
    विदेहनगरीं प्राप जनकेनाभिपालिताम् ॥ २०॥

    pitretyuktaḥ śukaḥ prāyātsumerorvasudhātalam ।
    videhanagarīṃ prāpa janakenābhipālitām ॥ 20॥

    आवेदितोऽसौ याष्टीकैर्जनकाय महात्मने ।
    द्वारि व्याससुतो राजञ्छुकोऽत्र स्थितवानिति ॥ २१॥

    āvedito'sau yāṣṭīkairjanakāya mahātmane ।
    dvāri vyāsasuto rājañchuko'tra sthitavāniti ॥ 21॥

    जिज्ञासार्थं शुकस्यासावास्तामेवेत्यवज्ञया ।
    उक्त्वा बभूव जनकस्तूष्णीं सप्त दिनान्यथ ॥ २२॥

    jijñāsārthaṃ śukasyāsāvāstāmevetyavajñayā ।
    uktvā babhūva janakastūṣṇīṃ sapta dinānyatha ॥ 22॥

    ततः प्रवेशयामास जनकः शुकमङ्गणे ।
    तत्राहानि स सप्तैव तथैवावसदुन्मनाः ॥ २३॥

    tataḥ praveśayāmāsa janakaḥ śukamaṅgaṇe ।
    tatrāhāni sa saptaiva tathaivāvasadunmanāḥ ॥ 23॥

    ततः प्रवेशयामास जनकोऽन्तःपुराजिरे ।
    राजा न दृश्यते तावदिति सप्तदिनानि तम् ॥ २४॥

    tataḥ praveśayāmāsa janako'ntaḥpurājire ।
    rājā na dṛśyate tāvaditi saptadināni tam ॥ 24॥

    तत्रोन्मदाभिः कान्ताभिर्भोजनैर्भोगसंचयैः ।
    जनको लालयामास शुकं शशिनिभाननम् ॥ २५॥

    tatronmadābhiḥ kāntābhirbhojanairbhogasaṃcayaiḥ ।
    janako lālayāmāsa śukaṃ śaśinibhānanam ॥ 25॥

    ते भोगास्तानि भोज्यानि व्यासपुत्रस्य तन्मनः ।
    नाजह्वुर्मन्दपवनो बद्धपीठमिवाचलम् ॥ २६॥

    te bhogāstāni bhojyāni vyāsaputrasya tanmanaḥ ।
    nājahvurmandapavano baddhapīṭhamivācalam ॥ 26॥

    केवलं सुसमः स्वच्छो मौनी मुदितमानसः ।
    सम्पूर्ण इव शीतांशुरतिष्ठदमलः शुकः ॥ २७॥

    kevalaṃ susamaḥ svaccho maunī muditamānasaḥ ।
    sampūrṇa iva śītāṃśuratiṣṭhadamalaḥ śukaḥ ॥ 27॥

    परिज्ञातस्वभावं तं शुकं स जनको नृपः ।
    आनीय मुदितात्मानमवलोक्य ननाम ह ॥ २८॥

    parijñātasvabhāvaṃ taṃ śukaṃ sa janako nṛpaḥ ।
    ānīya muditātmānamavalokya nanāma ha ॥ 28॥

    निःशेषितजगत्कार्यः प्राप्ताखिलमनोरथः ।
    किमीप्सितं तवेत्याह कृतस्वागत आह तम् ॥ २९॥

    niḥśeṣitajagatkāryaḥ prāptākhilamanorathaḥ ।
    kimīpsitaṃ tavetyāha kṛtasvāgata āha tam ॥ 29॥

    संसाराडम्बरमिदं कथमभ्युत्थितं गुरो ।
    कथं प्रशममायाति यथावत्कथयाशु मे ॥३०॥

    saṃsārāḍambaramidaṃ kathamabhyutthitaṃ guro ।
    kathaṃ praśamamāyāti yathāvatkathayāśu me ॥30॥

    यथावदखिलं प्रोक्तं जनकेन महात्मना ।
    तदेव तत्पुरा प्रोक्तं तस्य पित्रा महाधिया ॥ ३१॥

    yathāvadakhilaṃ proktaṃ janakena mahātmanā ।
    tadeva tatpurā proktaṃ tasya pitrā mahādhiyā ॥ 31॥

    स्वयमेव मया पूर्वमभिज्ञातं विशेषतः ।
    एतदेव हि पृष्टेन पित्रा मे समुदाहृतम् ॥ ३२॥

    svayameva mayā pūrvamabhijñātaṃ viśeṣataḥ ।
    etadeva hi pṛṣṭena pitrā me samudāhṛtam ॥ 32॥

    भवताप्येष एवार्थः कथितो वाग्विदां वर ।
    एष एव हि वाक्यार्थः शास्त्रेषु परिदृश्यते ॥ ३३॥

    bhavatāpyeṣa evārthaḥ kathito vāgvidāṃ vara ।
    eṣa eva hi vākyārthaḥ śāstreṣu paridṛśyate ॥ 33॥

    मनोविकल्पसंजातं तद्विकल्पपरिक्षयात् ।
    क्षीयते दग्धसंसारो निःसार इति निश्चितः ॥ ३४॥

    manovikalpasaṃjātaṃ tadvikalpaparikṣayāt ।
    kṣīyate dagdhasaṃsāro niḥsāra iti niścitaḥ ॥ 34॥

    तत्किमेतन्महाभाग सत्यं ब्रूहि ममाचलम् ।
    त्वत्तो विश्रममाप्नोमि चेतसा भ्रमता जगत् ॥ ३५॥

    tatkimetanmahābhāga satyaṃ brūhi mamācalam ।
    tvatto viśramamāpnomi cetasā bhramatā jagat ॥ 35॥

    श्रुणु तावदिदानीं त्वं कथ्यमानमिदं मया ।
    श्रीशुकं ज्ञानविस्तारं बुद्धिसारान्तरान्तरम् ॥ ३६॥

    śruṇu tāvadidānīṃ tvaṃ kathyamānamidaṃ mayā ।
    śrīśukaṃ jñānavistāraṃ buddhisārāntarāntaram ॥ 36॥

    यद्विज्ञानात्पुमान्सद्यो जीवन्मुक्तत्वमाप्नुयात् ॥ ३७॥

    yadvijñānātpumānsadyo jīvanmuktatvamāpnuyāt ॥ 37॥

    दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
    सम्पन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृतिः ॥ ३८॥

    dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam ।
    sampannaṃ cettadutpannā parā nirvāṇanirvṛtiḥ ॥ 38॥

    अशेषेण परित्यागो वासनायां य उत्तमः ।
    मोक्ष इत्युच्यते सद्भिः स एव विमलक्रमः ॥ ३९॥

    aśeṣeṇa parityāgo vāsanāyāṃ ya uttamaḥ ।
    mokṣa ityucyate sadbhiḥ sa eva vimalakramaḥ ॥ 39॥

    ये शुद्धवासना भूयो न जन्मानर्थभागिनः ।
    ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥ ४०॥

    ye śuddhavāsanā bhūyo na janmānarthabhāginaḥ ।
    jñātajñeyāsta ucyante jīvanmuktā mahādhiyaḥ ॥ 40॥

    पदार्थभावनादार्ढ्यं बन्ध इत्यभिधीयते ।
    वासनातानवं ब्रह्मन्मोक्ष इत्यभिधीयते ॥ ४१॥

    padārthabhāvanādārḍhyaṃ bandha ityabhidhīyate ।
    vāsanātānavaṃ brahmanmokṣa ityabhidhīyate ॥ 41॥

    तपः प्रभृतिना यस्मै हेतुनैव विना पुनः ।
    भोगा इह न रोचन्ते स जीवन्मुक्त उच्यते ॥ ४२॥

    tapaḥ prabhṛtinā yasmai hetunaiva vinā punaḥ ।
    bhogā iha na rocante sa jīvanmukta ucyate ॥ 42॥

    आपतत्सु यथाकालं सुखदुःखेष्वनारतः ।
    न हृष्यति ग्लायति यः स जीवन्मुक्त उच्यते ॥ ४३॥

    āpatatsu yathākālaṃ sukhaduḥkheṣvanārataḥ ।
    na hṛṣyati glāyati yaḥ sa jīvanmukta ucyate ॥ 43॥

    हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
    न परामृश्यते योऽन्तः स जीवन्मुक्त उच्यते ॥ ४४॥

    harṣāmarṣabhayakrodhakāmakārpaṇyadṛṣṭibhiḥ ।
    na parāmṛśyate yo'ntaḥ sa jīvanmukta ucyate ॥ 44॥

    अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।
    तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५॥

    ahaṃkāramayīṃ tyaktvā vāsanāṃ līlayaiva yaḥ ।
    tiṣṭhati dhyeyasaṃtyāgī sa jīvanmukta ucyate ॥ 45॥

    ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ।
    सुषुप्तिवद्यश्चरति स जीवन्मुक्त उच्यते ॥ ४६॥

    īpsitānīpsite na sto yasyāntarvartidṛṣṭiṣu ।
    suṣuptivadyaścarati sa jīvanmukta ucyate ॥ 46॥

    अध्यात्मरतिरासीनः पूर्णः पावनमानसः ।
    प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति ।
    यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते ॥ ४७॥

    adhyātmaratirāsīnaḥ pūrṇaḥ pāvanamānasaḥ ।
    prāptānuttamaviśrāntirna kiṃcidiha vāñchati ।
    yo jīvati gatasnehaḥ sa jīvanmukta ucyate ॥ 47॥

    संवेद्येन हृदाकाशे मनागपि न लिप्यते ।
    यस्यासावजडा संवित्स जीवन्मुक्त उच्यते ॥ ४८॥

    saṃvedyena hṛdākāśe manāgapi na lipyate ।
    yasyāsāvajaḍā saṃvitsa jīvanmukta ucyate ॥ 48॥

    रागद्वेषौ सुखं दुःखं धर्माधर्मौ फलाफले ।
    यः करोत्यनपेक्ष्यैव स जीवन्मुक्त उच्यते ॥ ४९॥

    rāgadveṣau sukhaṃ duḥkhaṃ dharmādharmau phalāphale ।
    yaḥ karotyanapekṣyaiva sa jīvanmukta ucyate ॥ 49॥

    मौनवान्निरहंभावो निर्मानो मुक्तमत्सरः ।
    यः करोति गतोद्वेगः स जीवन्मुक्त उच्यते ॥ ५०॥

    maunavānnirahaṃbhāvo nirmāno muktamatsaraḥ ।
    yaḥ karoti gatodvegaḥ sa jīvanmukta ucyate ॥ 50॥

    सर्वत्र विगतस्नेहो यः साक्षिवदवस्थितः ।
    निरिच्छो वर्तते कार्ये स जीवन्मुक्त उच्यते ॥ ५१॥

    sarvatra vigatasneho yaḥ sākṣivadavasthitaḥ ।
    niriccho vartate kārye sa jīvanmukta ucyate ॥ 51॥

    येन धर्ममधर्मं च मनोमननमीहितम् ।
    सर्वमन्तः परित्यक्तं स जीवन्मुक्त उच्यते ॥ ५२॥

    yena dharmamadharmaṃ ca manomananamīhitam ।
    sarvamantaḥ parityaktaṃ sa jīvanmukta ucyate ॥ 52॥

    यावती दृश्यकलना सकलेयं विलोक्यते ।
    सा येन सुष्ठु संत्यक्ता स जीवन्मुक्त उच्यते ॥ ५३॥

    yāvatī dṛśyakalanā sakaleyaṃ vilokyate ।
    sā yena suṣṭhu saṃtyaktā sa jīvanmukta ucyate ॥ 53॥

    कट्वम्ललवणं तिक्तममृष्टं मृष्टमेव च ।
    सममेव च यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५४॥

    kaṭvamlalavaṇaṃ tiktamamṛṣṭaṃ mṛṣṭameva ca ।
    samameva ca yo bhuṅkte sa jīvanmukta ucyate ॥ 54॥

    जरामरणमापच्च राज्यं दारिद्र्यमेव च ।
    रम्यमित्येव यो भुङ्क्ते स जीवन्मुक्त उच्यते ॥ ५५॥

    jarāmaraṇamāpacca rājyaṃ dāridryameva ca ।
    ramyamityeva yo bhuṅkte sa jīvanmukta ucyate ॥ 55॥

    धर्माधर्मौ सुखं दुःखं तथा मरणजन्मनी ।
    धिया येन सुसंत्यक्तं स जीवन्मुक्त उच्यते ॥ ५६॥

    dharmādharmau sukhaṃ duḥkhaṃ tathā maraṇajanmanī ।
    dhiyā yena susaṃtyaktaṃ sa jīvanmukta ucyate ॥ 56॥

    उद्वेगानन्दरहितः समया स्वच्छया धिया ।
    न शोचते न चोदेति स जीवन्मुक्त उच्यते ॥ ५७॥

    udvegānandarahitaḥ samayā svacchayā dhiyā ।
    na śocate na codeti sa jīvanmukta ucyate ॥ 57॥

    सर्वेच्छाः सकलाः शङ्काः सर्वेहाः सर्वनिश्चयाः ।
    धिया येन परित्यक्ताः स जीवन्मुक्त उच्यते ॥ ५८॥

    sarvecchāḥ sakalāḥ śaṅkāḥ sarvehāḥ sarvaniścayāḥ ।
    dhiyā yena parityaktāḥ sa jīvanmukta ucyate ॥ 58॥

    जन्मस्थितिविनाशेषु सोदयास्तमयेषु च ।
    सममेव मनो यस्य स जीवन्मुक्त उच्यते ॥ ५९॥

    janmasthitivināśeṣu sodayāstamayeṣu ca ।
    samameva mano yasya sa jīvanmukta ucyate ॥ 59॥

    न किंचन द्वेष्टि तथा न किंचिदपि काङ्क्षति ।
    भुङ्क्ते यः प्रकृतान्भोगान्स जीवन्मुक्त उच्यते ॥ ६०॥

    na kiṃcana dveṣṭi tathā na kiṃcidapi kāṅkṣati ।
    bhuṅkte yaḥ prakṛtānbhogānsa jīvanmukta ucyate ॥ 60॥

    शान्तसंसारकलनः कलावानपि निष्कलः ।
    यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते ॥ ६१॥

    śāntasaṃsārakalanaḥ kalāvānapi niṣkalaḥ ।
    yaḥ sacitto'pi niścittaḥ sa jīvanmukta ucyate ॥ 61॥

    यः समस्तार्थजालेषु व्यवहार्यपि निःस्पृहः ।
    परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ६२॥

    yaḥ samastārthajāleṣu vyavahāryapi niḥspṛhaḥ ।
    parārtheṣviva pūrṇātmā sa jīvanmukta ucyate ॥ 62॥

    जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते ।
    विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ ६३॥

    jīvanmuktapadaṃ tyaktvā svadehe kālasātkṛte ।
    viśatyadehamuktatvaṃ pavano'spandatāmiva ॥ 63॥

    विदेहमुक्तो नोदेति नास्तमेति न शाम्यति ।
    न सन्नासन्न दूरस्थो न चाहं न च नेतरः ॥ ६४॥

    videhamukto nodeti nāstameti na śāmyati ।
    na sannāsanna dūrastho na cāhaṃ na ca netaraḥ ॥ 64॥

    ततः स्तिमितगंभीरं न तेजो न तमस्ततम् ।
    अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते ॥ ६५॥

    tataḥ stimitagaṃbhīraṃ na tejo na tamastatam ।
    anākhyamanabhivyaktaṃ satkiṃcidavaśiṣyate ॥ 65॥

    न शून्यं नापि चाकारो न दृश्यं नापि दर्शनम् ।
    न च भूतपदार्थौघसदनन्ततया स्थितम् ॥ ६६॥

    na śūnyaṃ nāpi cākāro na dṛśyaṃ nāpi darśanam ।
    na ca bhūtapadārthaughasadanantatayā sthitam ॥ 66॥

    किमप्यव्यपदेशात्मा पूर्णात्पूर्णतराकृतिः ।
    न सन्नासन्न सदसन्न भावो भावनं न च ॥ ६७॥

    kimapyavyapadeśātmā pūrṇātpūrṇatarākṛtiḥ ।
    na sannāsanna sadasanna bhāvo bhāvanaṃ na ca ॥ 67॥

    चिन्मात्रं चैत्यरहितमनन्तमजरं शिवम् ।
    अनादिमध्यपर्यन्तं यदनादि निरामयम् ॥ ६८॥

    cinmātraṃ caityarahitamanantamajaraṃ śivam ।
    anādimadhyaparyantaṃ yadanādi nirāmayam ॥ 68॥

    द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्मृतम् ।
    नातः परतरं किंचिन्निश्चयोऽस्त्यपरो मुने ॥ ६९॥

    draṣṭṛdarśanadṛśyānāṃ madhye yaddarśanaṃ smṛtam ।
    nātaḥ parataraṃ kiṃcinniścayo'styaparo mune ॥ 69॥

    स्वयमेव त्वया ज्ञातं गुरुतश्च पुनः श्रुतम् ।
    स्वसंकल्पवशाद्बद्धो निःसंकल्पाद्विमुच्यते ॥ ७०॥

    svayameva tvayā jñātaṃ gurutaśca punaḥ śrutam ।
    svasaṃkalpavaśādbaddho niḥsaṃkalpādvimucyate ॥ 70॥

    तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य महात्मनः ।
    भोगेभ्यो ह्यरतिर्जाता दृश्याद्वा सकलादिह ॥ ७१॥

    tena svayaṃ tvayā jñātaṃ jñeyaṃ yasya mahātmanaḥ ।
    bhogebhyo hyaratirjātā dṛśyādvā sakalādiha ॥ 71॥

    प्राप्तं प्राप्तव्यमखिलं भवता पूर्णचेतसा ।
    स्वरूपे तपसि ब्रह्मन्मुक्तस्त्वं भ्रान्तिमुत्सृज ॥ ७२॥

    prāptaṃ prāptavyamakhilaṃ bhavatā pūrṇacetasā ।
    svarūpe tapasi brahmanmuktastvaṃ bhrāntimutsṛja ॥ 72॥

    अतिबाह्यं तथा बाह्यमन्तराभ्यन्तरं धियः ।
    शुक पश्यन्न पश्येस्त्वं साक्षी सम्पूर्णकेवलः ॥ ७३॥

    atibāhyaṃ tathā bāhyamantarābhyantaraṃ dhiyaḥ ।
    śuka paśyanna paśyestvaṃ sākṣī sampūrṇakevalaḥ ॥ 73॥

    विशश्राम शुकस्तूष्णीं स्वस्थे परमवस्तुनि ।
    वीतशोकभयायासो निरीहश्छिन्नसंशयः ॥ ७४॥

    viśaśrāma śukastūṣṇīṃ svasthe paramavastuni ।
    vītaśokabhayāyāso nirīhaśchinnasaṃśayaḥ ॥ 74॥

    जगाम शिखरं मेरोः समाध्यर्थमखण्डितम् ॥ ७५॥

    jagāma śikharaṃ meroḥ samādhyarthamakhaṇḍitam ॥ 75॥

    तत्र वर्षसहस्राणि निर्विकल्पसमाधिना ।
    देशे स्थित्वा शशामासावात्मन्यस्नेहदीपवत् ॥ ७६॥

    tatra varṣasahasrāṇi nirvikalpasamādhinā ।
    deśe sthitvā śaśāmāsāvātmanyasnehadīpavat ॥ 76॥

    व्यपगतकलनाकलङ्कशुद्धः
    स्वयममलात्मनि पावने पदेऽसौ ।
    सलिलकण इवांबुधौ महात्मा
    विगलितवासनमेकतां जगाम ॥ ७७॥

    vyapagatakalanākalaṅkaśuddhaḥ
    svayamamalātmani pāvane pade'sau ।
    salilakaṇa ivāṃbudhau mahātmā
    vigalitavāsanamekatāṃ jagāma ॥ 77॥

    इति महोपनिषत् । इति द्वितीयोऽध्यायः ॥ २॥

    iti mahopaniṣat । iti dvitīyo'dhyāyaḥ ॥ 2॥

    निदाघो नाम मुनिराट् प्राप्तविद्यश्च बालकः ।
    विहृतस्तीर्थयात्रार्थं पित्रानुज्ञातवान्स्वयम् ॥ १॥

    nidāgho nāma munirāṭ prāptavidyaśca bālakaḥ ।
    vihṛtastīrthayātrārthaṃ pitrānujñātavānsvayam ॥ 1॥

    सार्धत्रिकोटितीर्थेषु स्नात्वा गृहमुपागतः ।
    स्वोदन्तं कथयामास ऋभुं नत्वा महायशाः ॥ २॥

    sārdhatrikoṭitīrtheṣu snātvā gṛhamupāgataḥ ।
    svodantaṃ kathayāmāsa ṛbhuṃ natvā mahāyaśāḥ ॥ 2॥

    सार्धत्रिकोटितीर्थेषु स्नानपुण्यप्रभावतः ।
    प्रादुर्भूतोमनसि मे विचारः सोऽयमीदृशः ॥ ३॥

    sārdhatrikoṭitīrtheṣu snānapuṇyaprabhāvataḥ ।
    prādurbhūtomanasi me vicāraḥ so'yamīdṛśaḥ ॥ 3॥

    जायते म्रियते लोको म्रियते जननाय च ।
    अस्थिरः सर्व एवेमे सचराचरचेष्टिताः ।
    सर्वापदां पदं पापा भावा विभवभूमयः ॥ ४॥

    jāyate mriyate loko mriyate jananāya ca ।
    asthiraḥ sarva eveme sacarācaraceṣṭitāḥ ।
    sarvāpadāṃ padaṃ pāpā bhāvā vibhavabhūmayaḥ ॥ 4॥

    अयःशलाकासदृशाः परस्परमसङ्गिनः ।
    शुष्यन्ते केवला भावा मनःकल्पनयानया ॥ ५॥

    ayaḥśalākāsadṛśāḥ parasparamasaṅginaḥ ।
    śuṣyante kevalā bhāvā manaḥkalpanayānayā ॥ 5॥

    भावेष्वरतिरायाता पथिकस्य मरुष्विव ।
    शाम्यतीदं कथं दुःखमिति तप्तोऽस्मि चेतसा ॥ ६॥

    bhāveṣvaratirāyātā pathikasya maruṣviva ।
    śāmyatīdaṃ kathaṃ duḥkhamiti tapto'smi cetasā ॥ 6॥

    चिन्तानिचयचक्राणि नानन्दाय धनानि मे ।
    सम्प्रसूतकलत्राणि गृहाण्युग्रापदामिव ॥ ७॥

    cintānicayacakrāṇi nānandāya dhanāni me ।
    samprasūtakalatrāṇi gṛhāṇyugrāpadāmiva ॥ 7॥

    इयमस्मि स्थितोदारा संसारे परिपेलवा ।
    श्रीर्मुने परिमोहाय सापि नूनं न शर्मदा ॥ ८॥

    iyamasmi sthitodārā saṃsāre paripelavā ।
    śrīrmune parimohāya sāpi nūnaṃ na śarmadā ॥ 8॥

    आयुः पल्लवकोणाग्रलम्बाम्बुकणभङ्गुरम् ।
    उन्मत्त इव संत्यज्य याम्यकाण्डे शरीरकम् ॥ ९॥

    āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram ।
    unmatta iva saṃtyajya yāmyakāṇḍe śarīrakam ॥ 9॥

    विषयाशी विषासङ्गपरिजर्जरचेतसाम् ।
    अप्रौढात्मविवेकानामायुरायासकारणम् ॥ १०॥

    viṣayāśī viṣāsaṅgaparijarjaracetasām ।
    aprauḍhātmavivekānāmāyurāyāsakāraṇam ॥ 10॥

    युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
    ग्रन्थनं च तरङ्गाणामास्था नायुषि युज्यते ॥ ११॥

    yujyate veṣṭanaṃ vāyorākāśasya ca khaṇḍanam ।
    granthanaṃ ca taraṅgāṇāmāsthā nāyuṣi yujyate ॥ 11॥

    प्राप्यं सम्प्राप्यते येन भूयो येन न शोच्यते ।
    पराया निर्वृतेः स्थानं यत्तज्जीवितमुच्यते ॥ १२॥

    prāpyaṃ samprāpyate yena bhūyo yena na śocyate ।
    parāyā nirvṛteḥ sthānaṃ yattajjīvitamucyate ॥ 12॥

    तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
    स जीवति मनो यस्य मननेनोपजीवति ॥ १३॥

    taravo'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ ।
    sa jīvati mano yasya mananenopajīvati ॥ 13॥

    जातास्त एव जगति जन्तवः साधुजीविताः ।
    ये पुनर्नेह जायन्ते शेषा जरठगर्दभाः ॥ १४॥

    jātāsta eva jagati jantavaḥ sādhujīvitāḥ ।
    ye punarneha jāyante śeṣā jaraṭhagardabhāḥ ॥ 14॥

    भारो विवेकिनः शास्त्रं भारो ज्ञानं च रागिणः ।
    अशान्तस्य मनो भारो भारोऽनात्मविदो वपुः ॥ १५॥

    bhāro vivekinaḥ śāstraṃ bhāro jñānaṃ ca rāgiṇaḥ ।
    aśāntasya mano bhāro bhāro'nātmavido vapuḥ ॥ 15॥

    अहंकारवशादापदहंकाराद्दुराधयः ।
    अहंकारवशादीहा नाहंकारात्परो रिपुः ॥ १६॥

    ahaṃkāravaśādāpadahaṃkārāddurādhayaḥ ।
    ahaṃkāravaśādīhā nāhaṃkārātparo ripuḥ ॥ 16॥

    अहंकारवशाद्यद्यन्मया भुक्तं चराचरम् ।
    तत्तत्सर्वमवस्त्वेव वस्त्वहंकाररिक्तता ॥ १७॥

    ahaṃkāravaśādyadyanmayā bhuktaṃ carācaram ।
    tattatsarvamavastveva vastvahaṃkārariktatā ॥ 17॥

    इतश्चेतश्च सुव्यग्रं व्यर्थमेवाभिधावति ।
    मनो दूरतरं याति ग्रामे कौलेयको यथा ॥ १८॥

    itaścetaśca suvyagraṃ vyarthamevābhidhāvati ।
    mano dūrataraṃ yāti grāme kauleyako yathā ॥ 18॥

    क्रूरेण जडतां याता तृष्णाभार्यानुगामिना ।
    वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि चेतसा ॥ १९॥

    krūreṇa jaḍatāṃ yātā tṛṣṇābhāryānugāminā ।
    vaśaḥ kauleyakeneva brahmanmukto'smi cetasā ॥ 19॥

    अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ।
    अपि वह्न्यशनाद्ब्रह्मन्विषमश्चित्तनिग्रहः ॥ २०॥

    apyabdhipānānmahataḥ sumerūnmūlanādapi ।
    api vahnyaśanādbrahmanviṣamaścittanigrahaḥ ॥ 20॥

    चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् ।
    तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः ॥ २१॥

    cittaṃ kāraṇamarthānāṃ tasminsati jagattrayam ।
    tasminkṣīṇe jagatkṣīṇaṃ taccikitsyaṃ prayatnataḥ ॥ 21॥

    यां यामहं मुनिश्रेष्ठ संश्रयामि गुणश्रियम् ।
    तां तां कृन्तति मे तृष्णा तन्त्रीमिव कुमूषिका ॥ २२॥

    yāṃ yāmahaṃ muniśreṣṭha saṃśrayāmi guṇaśriyam ।
    tāṃ tāṃ kṛntati me tṛṣṇā tantrīmiva kumūṣikā ॥ 22॥

    पदं करोत्यलङ्घ्येऽपि तृप्ता विफलमीहते ।
    चिरं तिष्ठति नैकत्र तृष्णा चपलमर्कटी ॥ २३॥

    padaṃ karotyalaṅghye'pi tṛptā viphalamīhate ।
    ciraṃ tiṣṭhati naikatra tṛṣṇā capalamarkaṭī ॥ 23॥

    क्षणमायाति पातालं क्षणं याति नभस्थलम् ।
    क्षणं भ्रमति दिक्कुञ्जे तृष्णा हृत्पद्मषट्पदी ॥ २४॥

    kṣaṇamāyāti pātālaṃ kṣaṇaṃ yāti nabhasthalam ।
    kṣaṇaṃ bhramati dikkuñje tṛṣṇā hṛtpadmaṣaṭpadī ॥ 24॥

    सर्वसंसारदुःखानां तृष्णैका दीर्घदुःखदा ।
    अन्तःपुरस्थमपि या योजयत्यतिसंकटे ॥ २५॥

    sarvasaṃsāraduḥkhānāṃ tṛṣṇaikā dīrghaduḥkhadā ।
    antaḥpurasthamapi yā yojayatyatisaṃkaṭe ॥ 25॥

    तृष्णाविषूचिकामन्त्रश्चिन्तात्यागो हि स द्विज ।
    स्तोकेनानन्दमायाति स्तोकेनायाति खेदताम् ॥ २६॥

    tṛṣṇāviṣūcikāmantraścintātyāgo hi sa dvija ।
    stokenānandamāyāti stokenāyāti khedatām ॥ 26॥

    नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः ॥ २७॥

    nāsti dehasamaḥ śocyo nīco guṇavivarjitaḥ ॥ 27॥

    कलेवरमहंकारगृहस्थस्य महागृहम् ।
    लुठत्वभ्येतु वा स्थैर्यं किमनेन गुरो मम ॥ २८॥

    kalevaramahaṃkāragṛhasthasya mahāgṛham ।
    luṭhatvabhyetu vā sthairyaṃ kimanena guro mama ॥ 28॥

    पङ्क्तिबद्धेन्द्रियपशुं वल्गत्तृष्णागृहाङ्गणम् ।
    चित्तभृत्यजनाकीर्णं नेष्टं देहगृहं मम ॥ २९॥

    paṅktibaddhendriyapaśuṃ valgattṛṣṇāgṛhāṅgaṇam ।
    cittabhṛtyajanākīrṇaṃ neṣṭaṃ dehagṛhaṃ mama ॥ 29॥

    जिह्वामर्कटिकाक्रान्तवदनद्वारभीषणम् ।
    दृष्टदन्तास्थिशकलं नेष्टं देहगृहं मम ॥ ३०॥

    jihvāmarkaṭikākrāntavadanadvārabhīṣaṇam ।
    dṛṣṭadantāsthiśakalaṃ neṣṭaṃ dehagṛhaṃ mama ॥ 30॥

    रक्तमांसमयस्यास्य सबाह्याभ्यन्तरे मुने ।
    नाशैकधर्मिणो ब्रूहि कैव कायस्य रम्यता ॥ ३१॥

    raktamāṃsamayasyāsya sabāhyābhyantare mune ।
    nāśaikadharmiṇo brūhi kaiva kāyasya ramyatā ॥ 31॥

    तडित्सु शरदभ्रेषु गन्धर्वनगरेषु च ।
    स्थैर्यं येन विनिर्णीतं स विश्वसितु विग्रहे ॥ ३२॥

    taḍitsu śaradabhreṣu gandharvanagareṣu ca ।
    sthairyaṃ yena vinirṇītaṃ sa viśvasitu vigrahe ॥ 32॥

    शैशवे गुरुतो भीतिर्मातृतः पितृतस्तथा ।
    जनतो ज्येष्ठबालाच्च शैशवं भयमन्दिरम् ॥ ३३॥

    śaiśave guruto bhītirmātṛtaḥ pitṛtastathā ।
    janato jyeṣṭhabālācca śaiśavaṃ bhayamandiram ॥ 33॥

    स्वचित्तबिलसंस्थेन नानाविभ्रमकारिणा ।
    बलात्कामपिशाचेन विवशः परिभूयते ॥ ३४॥

    svacittabilasaṃsthena nānāvibhramakāriṇā ।
    balātkāmapiśācena vivaśaḥ paribhūyate ॥ 34॥

    दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा ।
    हसन्त्युन्मत्तकमिव नरं वार्धककम्पितम् ॥ ३५॥

    dāsāḥ putrāḥ striyaścaiva bāndhavāḥ suhṛdastathā ।
    hasantyunmattakamiva naraṃ vārdhakakampitam ॥ 35॥

    दैन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा ।
    सर्वापदामेकसखी हृदि दाहप्रदायिनी ॥ ३६॥

    dainyadoṣamayī dīrghā vardhate vārdhake spṛhā ।
    sarvāpadāmekasakhī hṛdi dāhapradāyinī ॥ 36॥

    क्वचिद्वा विद्यते यैषा संसारे सुखभावना ।
    आयुः स्तम्बमिवासाद्य कालस्तामपि कृन्तति ॥ ३७॥

    kvacidvā vidyate yaiṣā saṃsāre sukhabhāvanā ।
    āyuḥ stambamivāsādya kālastāmapi kṛntati ॥ 37॥

    तृणं पांसुं महेन्द्रं च सुवर्णं मेरुसर्षपम् ।
    आत्मंभरितया सर्वमात्मसात्कर्तुमुद्यतः ।
    कालोऽयं सर्वसंहारी तेनाक्रान्तं जगत्त्रयम् ॥ ३८॥

    tṛṇaṃ pāṃsuṃ mahendraṃ ca suvarṇaṃ merusarṣapam ।
    ātmaṃbharitayā sarvamātmasātkartumudyataḥ ।
    kālo'yaṃ sarvasaṃhārī tenākrāntaṃ jagattrayam ॥ 38॥

    मांसपाञ्चालिकायास्तु यन्त्रलोलेअङ्गपञ्जरे ।
    स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियः किमिव शोभनम् ॥ ३९॥

    māṃsapāñcālikāyāstu yantraloleaṅgapañjare ।
    snāyvasthigranthiśālinyāḥ striyaḥ kimiva śobhanam ॥ 39॥

    त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने ।
    समालोकय रम्यं चेत्किं मुधा परिमुह्यसि ॥ ४०॥

    tvaṅmāṃsaraktabāṣpāmbu pṛthakkṛtvā vilocane ।
    samālokaya ramyaṃ cetkiṃ mudhā parimuhyasi ॥ 40॥

    मेरुशृङ्गतटोल्लासिगङ्गाचलरयोपमा ।
    दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लासशालिता ॥ ४१॥

    meruśṛṅgataṭollāsigaṅgācalarayopamā ।
    dṛṣṭā yasminmune muktāhārasyollāsaśālitā ॥ 41॥

    श्मशानेषु दिगन्तेषु स एव ललनास्तनः ।
    श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः ॥ ४२॥

    śmaśāneṣu diganteṣu sa eva lalanāstanaḥ ।
    śvabhirāsvādyate kāle laghupiṇḍa ivāndhasaḥ ॥ 42॥

    केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः ।
    दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् ॥ ४३॥

    keśakajjaladhāriṇyo duḥsparśā locanapriyāḥ ।
    duṣkṛtāgniśikhā nāryo dahanti tṛṇavannaram ॥ 43॥

    ज्वलतामतिदूरेऽपि सरसा अपि नीरसाः ।
    स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् ॥ ४४॥

    jvalatāmatidūre'pi sarasā api nīrasāḥ ।
    striyo hi narakāgnīnāmindhanaṃ cāru dāruṇam ॥ 44॥

    कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः ।
    नार्यो नरविहङ्गानामङ्गबन्धनवागुराः ॥ ४५॥

    kāmanāmnā kirātena vikīrṇā mugdhacetasaḥ ।
    nāryo naravihaṅgānāmaṅgabandhanavāgurāḥ ॥ 45॥

    जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् ।
    पुंसां दुर्वासनारज्जुर्नारी बडिशपिण्डिका ॥ ४६॥

    janmapalvalamatsyānāṃ cittakardamacāriṇām ।
    puṃsāṃ durvāsanārajjurnārī baḍiśapiṇḍikā ॥ 46॥

    सर्वेषां दोषरत्नानां सुसमुद्गिकयानया ।
    दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया ॥ ४७॥

    sarveṣāṃ doṣaratnānāṃ susamudgikayānayā ।
    duḥkhaśṛṅkhalayā nityamalamastu mama striyā ॥ 47॥

    यस्य स्त्री तस्य भोगेच्छा निःस्त्रीकस्य क्व भोगभूः ।
    स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् ॥ ४८॥

    yasya strī tasya bhogecchā niḥstrīkasya kva bhogabhūḥ ।
    striyaṃ tyaktvā jagattyaktaṃ jagattyaktvā sukhī bhavet ॥ 48॥

    दिशोऽपि न हि दृश्यन्ते देशोऽप्यन्योपदेशकृत् ।
    शैला अपि विशीर्यन्ते शीर्यन्ते तारका अपि ॥ ४९॥

    diśo'pi na hi dṛśyante deśo'pyanyopadeśakṛt ।
    śailā api viśīryante śīryante tārakā api ॥ 49॥

    शुष्यन्त्यपि समुद्राश्च ध्रुवोऽप्यध्रुवजीवनः ।
    सिद्धा अपि विनश्यन्ति जीर्यन्ते दानवादयः ॥ ५०॥

    śuṣyantyapi samudrāśca dhruvo'pyadhruvajīvanaḥ ।
    siddhā api vinaśyanti jīryante dānavādayaḥ ॥ 50॥

    परमेष्ठ्यपि निष्ठावान्हीयते हरिरप्यजः ।
    भावोऽप्यभावमायाति जीर्यन्ते वै दिगीश्वराः ॥ ५१॥

    parameṣṭhyapi niṣṭhāvānhīyate harirapyajaḥ ।
    bhāvo'pyabhāvamāyāti jīryante vai digīśvarāḥ ॥ 51॥

    ब्रह्मा विष्णुश्च रुद्रश्च सर्वा वा भूतजातयः ।
    नाशमेवानुधावन्ति सलिलानीव वाडवम् ॥ ५२॥

    brahmā viṣṇuśca rudraśca sarvā vā bhūtajātayaḥ ।
    nāśamevānudhāvanti salilānīva vāḍavam ॥ 52॥

    आपदः क्षणमायान्ति क्षणमायान्ति सम्पदः ।
    क्षणं जन्माथ मरणं सर्वं नश्वरमेव तत् ॥ ५३॥

    āpadaḥ kṣaṇamāyānti kṣaṇamāyānti sampadaḥ ।
    kṣaṇaṃ janmātha maraṇaṃ sarvaṃ naśvarameva tat ॥ 53॥

    अशूरेण हताः शूरा एकेनापि शतं हतम् ।
    विषं विषयवैषम्यं न विषं विषमुच्यते ॥ ५४॥

    aśūreṇa hatāḥ śūrā ekenāpi śataṃ hatam ।
    viṣaṃ viṣayavaiṣamyaṃ na viṣaṃ viṣamucyate ॥ 54॥

    जन्मान्तरघ्ना विषया एकजन्महरं विषम् ।
    इति मे दोषदावाग्निदग्धे सम्प्रति चेतसि ॥ ५५॥

    janmāntaraghnā viṣayā ekajanmaharaṃ viṣam ।
    iti me doṣadāvāgnidagdhe samprati cetasi ॥ 55॥

    स्फुरन्ति हि न भोगाशा मृगतृष्णासरःस्वपि ।
    अतो मां बोधयाशु त्वं तत्त्वज्ञानेन वै गुरो ॥ ५६॥

    sphuranti hi na bhogāśā mṛgatṛṣṇāsaraḥsvapi ।
    ato māṃ bodhayāśu tvaṃ tattvajñānena vai guro ॥ 56॥

    नो चेन्मौनं समास्थाय निर्मानो गतमत्सरः ।
    भावयन्मनसा विष्णुं लिपिकर्मार्पितोपमः ॥ ५७॥

    no cenmaunaṃ samāsthāya nirmāno gatamatsaraḥ ।
    bhāvayanmanasā viṣṇuṃ lipikarmārpitopamaḥ ॥ 57॥

    इति महोपनिषत् । इति तृतीयोऽध्यायः ॥ ३॥

    iti mahopaniṣat । iti tṛtīyo'dhyāyaḥ ॥ 3॥

    निदाघ तव नास्तन्यज्ज्ञेयं ज्ञानवतां वर ।
    प्रज्ञया त्वं विजानासि ईश्वरानुगृहीतया ।
    चित्तमालिन्यसंजातं मार्जयामि भ्रमं मुने ॥ १॥

    nidāgha tava nāstanyajjñeyaṃ jñānavatāṃ vara ।
    prajñayā tvaṃ vijānāsi īśvarānugṛhītayā ।
    cittamālinyasaṃjātaṃ mārjayāmi bhramaṃ mune ॥ 1॥

    मोक्षद्वारे द्वारपालश्चत्वारः परिकीर्तिताः ।
    शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ २॥

    mokṣadvāre dvārapālaścatvāraḥ parikīrtitāḥ ।
    śamo vicāraḥ santoṣaścaturthaḥ sādhusaṅgamaḥ ॥ 2॥

    एकं वा सर्वयत्नेन सर्वमुत्सृज्य संश्रयेत् ।
    एकस्मिन्वशगे यान्ति चत्वारोऽपि वशं गताः ॥ ३॥

    ekaṃ vā sarvayatnena sarvamutsṛjya saṃśrayet ।
    ekasminvaśage yānti catvāro'pi vaśaṃ gatāḥ ॥ 3॥

    शास्त्रैः सज्जनसम्पर्कपूर्वकैश्च तपोदमैः ।
    आदौ संसारमुक्त्यर्थं प्रज्ञामेवाभिवर्धयेत् ॥ ४॥

    śāstraiḥ sajjanasamparkapūrvakaiśca tapodamaiḥ ।
    ādau saṃsāramuktyarthaṃ prajñāmevābhivardhayet ॥ 4॥

    स्वानुभूतेश्च शास्त्रस्य गुरोश्चेवैकवाक्यता ।
    यस्याभ्यासेन तेनात्म सततं चावलोक्यते ॥ ५॥

    svānubhūteśca śāstrasya guroścevaikavākyatā ।
    yasyābhyāsena tenātma satataṃ cāvalokyate ॥ 5॥

    संकल्पाशानुसन्धानवर्जनं चेत्प्रतिक्षणम् ।
    करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ॥ ६॥

    saṃkalpāśānusandhānavarjanaṃ cetpratikṣaṇam ।
    karoṣi tadacittatvaṃ prāpta evāsi pāvanam ॥ 6॥

    चेतसो यदकर्तृत्वं तत्समाधानमीरितम् ।
    तदेव केवलीभावं साशुभा निर्वृतिः परा ॥ ७॥

    cetaso yadakartṛtvaṃ tatsamādhānamīritam ।
    tadeva kevalībhāvaṃ sāśubhā nirvṛtiḥ parā ॥ 7॥

    चेतसा सम्परित्यज्य सर्वभावात्मभावनाम् ।
    यथा तिष्ठसि तिष्ठ त्वं मूकान्धबधिरोपमः ॥ ८॥

    cetasā samparityajya sarvabhāvātmabhāvanām ।
    yathā tiṣṭhasi tiṣṭha tvaṃ mūkāndhabadhiropamaḥ ॥ 8॥

    सर्वं प्रशान्तमजमेकमनादिमध्य-
    माभास्वरं स्वदनमात्रमचैत्यचिह्नम् ।
    सर्वं प्रशान्तमिति शब्दमयी च दृष्टि-
    र्बाधार्थमेव हि मुधैव तदोमितीदम् ॥ १०॥

    sarvaṃ praśāntamajamekamanādimadhya-
    mābhāsvaraṃ svadanamātramacaityacihnam ।
    sarvaṃ praśāntamiti śabdamayī ca dṛṣṭi-
    rbādhārthameva hi mudhaiva tadomitīdam ॥ 10॥

    नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वापि जगत्क्रियाम् ।
    आत्मैकत्वं विदित्वा त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥ ११॥

    nityaprabuddhacittastvaṃ kurvanvāpi jagatkriyām ।
    ātmaikatvaṃ viditvā tvaṃ tiṣṭhākṣubdhamahābdhivat ॥ 11॥

    तत्त्वावबोध एवासौ वासनातृणपावकः ।
    प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः ॥ १२॥

    tattvāvabodha evāsau vāsanātṛṇapāvakaḥ ।
    proktaḥ samādhiśabdena natu tūṣṇīmavasthitiḥ ॥ 12॥

    निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते ।
    सत्तामात्रे परे तत्त्वे तथैवायं जगद्गणः ॥ १३॥

    niricche saṃsthite ratne yathā lokaḥ pravartate ।
    sattāmātre pare tattve tathaivāyaṃ jagadgaṇaḥ ॥ 13॥

    अतश्चात्मनि कर्तृत्वमकर्तृत्वं च वै मुने ।
    निरिच्छत्वादकर्तासौ कर्ता संनिधिमात्रतः ॥ १४॥

    ataścātmani kartṛtvamakartṛtvaṃ ca vai mune ।
    niricchatvādakartāsau kartā saṃnidhimātrataḥ ॥ 14॥

    ते द्वे ब्रह्मणि विन्देति कर्तृताकर्तृते मुने ।
    यत्रैवैष चमत्कारस्तमाश्रित्य स्थिरो भव ॥ १५॥

    te dve brahmaṇi vindeti kartṛtākartṛte mune ।
    yatraivaiṣa camatkārastamāśritya sthiro bhava ॥ 15॥

    तस्मान्नित्यमकर्ताहमिति भावनयेद्धया ।
    परमामृतनाम्नी सा समतैवावशिष्यते ॥ १६॥

    tasmānnityamakartāhamiti bhāvanayeddhayā ।
    paramāmṛtanāmnī sā samataivāvaśiṣyate ॥ 16॥

    निदाघ शृणु सत्त्वस्था जाता भुवि महागुणाः ।
    ते नित्यमेवाभ्युदिता मुदिताः स्व इवेन्दवः ॥ १७॥

    nidāgha śṛṇu sattvasthā jātā bhuvi mahāguṇāḥ ।
    te nityamevābhyuditā muditāḥ sva ivendavaḥ ॥ 17॥

    नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा ।
    नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्त्मनि ॥ १८॥

    nāpadi glānimāyānti niśi hemāmbujaṃ yathā ।
    nehante prakṛtādanyadramante śiṣṭavartmani ॥ 18॥

    आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः ।
    समाः समरसाः सौम्य सततं साधुवृत्तयः ॥ १९॥

    ākṛtyaiva virājante maitryādiguṇavṛttibhiḥ ।
    samāḥ samarasāḥ saumya satataṃ sādhuvṛttayaḥ ॥ 19॥

    अब्धिवद्धतमर्याद भवति विशदाशयाः ।
    नियतिं न विमुञ्चन्ति महान्तो भास्करा इव ॥ २०॥

    abdhivaddhatamaryāda bhavati viśadāśayāḥ ।
    niyatiṃ na vimuñcanti mahānto bhāskarā iva ॥ 20॥

    कोऽहं कथमिदं चेति संसारमलमाततम् ।
    प्रविचार्यं प्रयत्नेन प्राज्ञेन सहसाधुना ॥ २१॥

    ko'haṃ kathamidaṃ ceti saṃsāramalamātatam ।
    pravicāryaṃ prayatnena prājñena sahasādhunā ॥ 21॥

    नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् ।
    द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया ॥ २२॥

    nākarmasu niyoktavyaṃ nānāryeṇa sahāvaset ।
    draṣṭavyaḥ sarvasaṃhartā na mṛtyuravahelayā ॥ 22॥

    शरीरमस्थिमांसं च त्यक्त्वा रक्ताद्यशोभनम् ।
    भूतमुक्तावलीतन्तुं चिन्मात्रमवलोकयेत् ॥ २३॥

    śarīramasthimāṃsaṃ ca tyaktvā raktādyaśobhanam ।
    bhūtamuktāvalītantuṃ cinmātramavalokayet ॥ 23॥

    उपादेयानुपतनं हेयैकान्तविसर्जनम् ।
    यदेतन्मनसो रूपं तद्बाह्यं विद्धि नेतरत् ॥ २४॥

    upādeyānupatanaṃ heyaikāntavisarjanam ।
    yadetanmanaso rūpaṃ tadbāhyaṃ viddhi netarat ॥ 24॥

    गुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च चिद्घने ।
    ब्रह्मैवाहमिति ज्ञात्वा वीतशोको भवेन्मुनिः ॥ २५॥

    guruśāstroktamārgeṇa svānubhūtyā ca cidghane ।
    brahmaivāhamiti jñātvā vītaśoko bhavenmuniḥ ॥ 25॥

    यत्र निशितासिशतपातनमुत्पलताडनवत्सोढव्यमग्निना
    दाहो हिमसेचनमिवाङ्गारवर्तनं चन्दनचर्चेव
    निरवधिनाराचविकिरपातो निदाघविनोदनधारा-
    गृहशीकरवर्षणमिव स्वशिरच्छेदः सुखनिद्रेव
    मूकीकरणमाननमुद्रेव बाधिर्यं महानुपचय इवेदं
    नावहेलनया भवितव्यमेवं दृढवैराग्याद्बोधो भवति ॥

    yatra niśitāsiśatapātanamutpalatāḍanavatsoḍhavyamagninā
    dāho himasecanamivāṅgāravartanaṃ candanacarceva
    niravadhinārācavikirapāto nidāghavinodanadhārā-
    gṛhaśīkaravarṣaṇamiva svaśiracchedaḥ sukhanidreva
    mūkīkaraṇamānanamudreva bādhiryaṃ mahānupacaya ivedaṃ
    nāvahelanayā bhavitavyamevaṃ dṛḍhavairāgyādbodho bhavati ॥

    गुरुवाक्यसमुद्भूतस्वानुभूत्यादिशुद्धया ।
    यस्याभ्यासेन तेनात्मा सततं चावलोक्यते ॥ २६॥

    guruvākyasamudbhūtasvānubhūtyādiśuddhayā ।
    yasyābhyāsena tenātmā satataṃ cāvalokyate ॥ 26॥

    विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् ।
    तथा विज्ञानविध्वस्तं जगन्नास्तीति भावय ॥ २७॥

    vinaṣṭadigbhramasyāpi yathāpūrvaṃ vibhāti dik ।
    tathā vijñānavidhvastaṃ jagannāstīti bhāvaya ॥ 27॥

    न धनान्य्पकुर्वन्ति न मित्राणि न बान्धवाः ।
    न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः ।
    केवलं तन्मनोमात्रमयेनासाद्यते पदम् ॥ २८॥

    na dhanānypakurvanti na mitrāṇi na bāndhavāḥ ।
    na kāyakleśavaidhuryaṃ na tīrthāyatanāśrayaḥ ।
    kevalaṃ tanmanomātramayenāsādyate padam ॥ 28॥

    यानि दुःखानि या तृष्णा दुःसहा ये दुराधयः ।
    शान्तचेतःसु तत्सर्वं तमोऽर्केष्विव नश्यति ॥ २९॥

    yāni duḥkhāni yā tṛṣṇā duḥsahā ye durādhayaḥ ।
    śāntacetaḥsu tatsarvaṃ tamo'rkeṣviva naśyati ॥ 29॥

    मातरीव परं यान्ति विषमाणि मृदूनि च ।
    विश्वासमिह भूतानि सर्वाणि शमशालिनि ॥ ३०॥

    mātarīva paraṃ yānti viṣamāṇi mṛdūni ca ।
    viśvāsamiha bhūtāni sarvāṇi śamaśālini ॥ 30॥

    न रसायनपानेन न लक्ष्म्यालिङ्गितेन च ।
    न तथा सुखमाप्नोति शमेनान्तर्यथा जनः ॥ ३१॥

    na rasāyanapānena na lakṣmyāliṅgitena ca ।
    na tathā sukhamāpnoti śamenāntaryathā janaḥ ॥ 31॥

    श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा ज्ञात्वा शुभाशुभम् ।
    न हृष्यति ग्लायति यः स शान्त इति कथ्यते ॥ ३२॥

    śrutvā spṛṣṭvā ca bhuktvā ca dṛṣṭvā jñātvā śubhāśubham ।
    na hṛṣyati glāyati yaḥ sa śānta iti kathyate ॥ 32॥

    तुषारकरबिंबाच्छं मनो यस्य निराकुलम् ।
    मरणोत्सवयुद्धेषु स शान्त इति कथ्यते ॥ ३३॥

    tuṣārakarabiṃbācchaṃ mano yasya nirākulam ।
    maraṇotsavayuddheṣu sa śānta iti kathyate ॥ 33॥

    तपस्विषु बहुज्ञेषु याजकेषु नृपेषु च ।
    बलवत्सु गुणाढ्येषु शमवानेव राजते ॥ ३४॥

    tapasviṣu bahujñeṣu yājakeṣu nṛpeṣu ca ।
    balavatsu guṇāḍhyeṣu śamavāneva rājate ॥ 34॥

    सन्तोषामृतपानेन ये शान्तास्तृप्तिमागताः ।
    आत्मारामा महात्मानस्ते महापदमागताः ॥ ३५॥

    santoṣāmṛtapānena ye śāntāstṛptimāgatāḥ ।
    ātmārāmā mahātmānaste mahāpadamāgatāḥ ॥ 35॥

    अप्राप्तं हि परित्यज्य सम्प्राप्ते समतां गतः ।
    अदृष्टखेदाखेदो यः सन्तुष्ट इति कथ्यते ॥ ३६॥

    aprāptaṃ hi parityajya samprāpte samatāṃ gataḥ ।
    adṛṣṭakhedākhedo yaḥ santuṣṭa iti kathyate ॥ 36॥

    नाभिनन्दत्यसम्प्राप्तं प्राप्तं भुङ्क्ते यथेप्सितम् ।
    यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते ॥ ३७॥

    nābhinandatyasamprāptaṃ prāptaṃ bhuṅkte yathepsitam ।
    yaḥ sa saumyasamācāraḥ santuṣṭa iti kathyate ॥ 37॥

    रमते धीर्यताप्राप्ते साध्वीवाऽन्तःपुराजिरे ।
    सा जीवन्मुक्ततोदेति स्वरूपानन्ददायिनी ॥ ३८॥

    ramate dhīryatāprāpte sādhvīvā'ntaḥpurājire ।
    sā jīvanmuktatodeti svarūpānandadāyinī ॥ 38॥

    यथाक्षणं यथाशास्त्रं यथादेशं यथासुखम् ।
    यथासंभवसत्सङ्गमिमं मोक्षपथक्रमम् ।
    तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि ॥ ३९॥

    yathākṣaṇaṃ yathāśāstraṃ yathādeśaṃ yathāsukham ।
    yathāsaṃbhavasatsaṅgamimaṃ mokṣapathakramam ।
    tāvadvicārayetprājño yāvadviśrāntimātmani ॥ 39॥

    तुर्यविश्रान्तियुक्तस्य निवृत्तस्य भवार्णवात् ।
    जीवतोऽजीवतश्चैव गृहस्थस्याथवा यतेः ॥ ४०॥

    turyaviśrāntiyuktasya nivṛttasya bhavārṇavāt ।
    jīvato'jīvataścaiva gṛhasthasyāthavā yateḥ ॥ 40॥

    नाकृतेन कृतेनार्थो न श्रुतिस्मृतिविभ्रमैः ।
    निर्मन्दर इवाम्बोधिः स तिष्ठति यथास्थितः ॥ ४१॥

    nākṛtena kṛtenārtho na śrutismṛtivibhramaiḥ ।
    nirmandara ivāmbodhiḥ sa tiṣṭhati yathāsthitaḥ ॥ 41॥

    सर्वात्मवेदनं शुद्धं यदोदेति तवात्मकम् ।
    भाति प्रसृतिदिक्कालबाह्यं चिद्रूपदेहकम् ॥ ४२॥

    sarvātmavedanaṃ śuddhaṃ yadodeti tavātmakam ।
    bhāti prasṛtidikkālabāhyaṃ cidrūpadehakam ॥ 42॥

    एवमात्मा यथा यत्र समुल्लासमुपागतः ।
    तिष्ठत्याशु तथा तत्र तद्रूपश्च विराजते ॥ ४३॥

    evamātmā yathā yatra samullāsamupāgataḥ ।
    tiṣṭhatyāśu tathā tatra tadrūpaśca virājate ॥ 43॥

    यदिदं दृश्यते सर्वं जगत्स्थावरजङ्गमम् ।
    तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति ॥ ४४॥

    yadidaṃ dṛśyate sarvaṃ jagatsthāvarajaṅgamam ।
    tatsuṣuptāviva svapnaḥ kalpānte pravinaśyati ॥ 44॥

    ऋतमात्मा परंब्रह्म सत्यमित्यादिका बुधैः ।
    कल्पिता व्यवहारार्थं यस्य संज्ञा महात्मनः ॥ ४५॥

    ṛtamātmā paraṃbrahma satyamityādikā budhaiḥ ।
    kalpitā vyavahārārthaṃ yasya saṃjñā mahātmanaḥ ॥ 45॥

    यथा कटकशब्दार्थः पृथग्भावो न काञ्चनात् ।
    न हेमकटकात्तद्वज्जगच्छब्दार्थता परा ॥ ४६॥

    yathā kaṭakaśabdārthaḥ pṛthagbhāvo na kāñcanāt ।
    na hemakaṭakāttadvajjagacchabdārthatā parā ॥ 46॥

    तेनेयमिन्द्रजालश्रीर्जगति प्रवितन्यते ।
    द्रष्टुदृश्यस्य सत्तान्तर्बन्ध इत्यभिधीयते ॥ ४७॥

    teneyamindrajālaśrīrjagati pravitanyate ।
    draṣṭudṛśyasya sattāntarbandha ityabhidhīyate ॥ 47॥

    द्रष्टा दृश्यवशाद्बद्धो दृश्याभावे विमुच्यते ।
    जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते ॥ ४८॥

    draṣṭā dṛśyavaśādbaddho dṛśyābhāve vimucyate ।
    jagattvamahamityādisargātmā dṛśyamucyate ॥ 48॥

    मनसैवेन्द्रजालश्रीर्जगति प्रवितन्यते ।
    यावदेतत्संभवति तावन्मोक्षो न विद्यते ॥ ४९॥

    manasaivendrajālaśrīrjagati pravitanyate ।
    yāvadetatsaṃbhavati tāvanmokṣo na vidyate ॥ 49॥

    ब्रह्मणा तन्यते विश्वं मनसैव स्वयंभुवा ।
    मनोमयमतो विश्वं यन्नाम परिदृश्यते ॥ ५०॥

    brahmaṇā tanyate viśvaṃ manasaiva svayaṃbhuvā ।
    manomayamato viśvaṃ yannāma paridṛśyate ॥ 50॥

    न बाह्ये नापि हृदये सद्रूपं विद्यते मनः ।
    यदर्थं प्रतिभानं तन्मन इत्यभिधीयते ॥ ५१॥

    na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ ।
    yadarthaṃ pratibhānaṃ tanmana ityabhidhīyate ॥ 51॥

    संकल्पनं मनो विद्धि संकल्पस्तन्न विद्यते ।
    यत्र संकल्पनं तत्र मनोऽस्तीत्यवगम्यताम् ॥ ५२॥

    saṃkalpanaṃ mano viddhi saṃkalpastanna vidyate ।
    yatra saṃkalpanaṃ tatra mano'stītyavagamyatām ॥ 52॥

    संकल्पमनसी भिन्ने न कदाचन केनचित् ।
    संकल्पजाते गलिते स्वरूपमवशिष्यते ॥ ५३॥

    saṃkalpamanasī bhinne na kadācana kenacit ।
    saṃkalpajāte galite svarūpamavaśiṣyate ॥ 53॥

    अहं त्वं जगतित्यादौ प्रशान्ते दृश्यसंभ्रमे ।
    स्यात्तादृशी केवलता दृश्ये सत्तामुपागते ॥ ५४॥

    ahaṃ tvaṃ jagatityādau praśānte dṛśyasaṃbhrame ।
    syāttādṛśī kevalatā dṛśye sattāmupāgate ॥ 54॥

    महाप्रलयसम्पत्तौ ह्यसत्तां समुपागते ।
    अशेषदृश्ये सर्गादौ शान्तमेवावशिष्यते ॥ ५५॥

    mahāpralayasampattau hyasattāṃ samupāgate ।
    aśeṣadṛśye sargādau śāntamevāvaśiṣyate ॥ 55॥

    अस्त्यनस्तमितो भास्वानजो देवो निरामयः ।
    सर्वदा सर्वकृत्सर्वः परमात्मेत्युदाहृतः ॥ ५६॥

    astyanastamito bhāsvānajo devo nirāmayaḥ ।
    sarvadā sarvakṛtsarvaḥ paramātmetyudāhṛtaḥ ॥ 56॥

    यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते ।
    यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावतः ॥ ५७॥

    yato vāco nivartante yo muktairavagamyate ।
    yasya cātmādikāḥ saṃjñāḥ kalpitā na svabhāvataḥ ॥ 57॥

    चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् ।
    द्वाभ्यां शून्यतरं विद्धि चिदाकाशं महामुने ॥ ५८॥

    cittākāśaṃ cidākāśamākāśaṃ ca tṛtīyakam ।
    dvābhyāṃ śūnyataraṃ viddhi cidākāśaṃ mahāmune ॥ 58॥

    देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् ।
    निमेषेण चिदाकाशं तद्विद्धि मुनिपुङ्गव ॥ ५९॥

    deśāddeśāntaraprāptau saṃvido madhyameva yat ।
    nimeṣeṇa cidākāśaṃ tadviddhi munipuṅgava ॥ 59॥

    तस्मिन्निरस्तनिःशेषसंकल्पस्थितिमेषि चेत् ।
    सर्वात्मकं पदं शान्तं तदा प्राप्नोष्यसंशयः ॥ ६०॥

    tasminnirastaniḥśeṣasaṃkalpasthitimeṣi cet ।
    sarvātmakaṃ padaṃ śāntaṃ tadā prāpnoṣyasaṃśayaḥ ॥ 60॥

    उदितौदार्यसौन्दर्यवैराग्यरसगर्भिणी ।
    आनन्दस्यन्दिनी यैषा समाधिरभिधीयते ॥ ६१॥

    uditaudāryasaundaryavairāgyarasagarbhiṇī ।
    ānandasyandinī yaiṣā samādhirabhidhīyate ॥ 61॥

    दृश्यासंभवबोधेन रागद्वेषादितानवे ।
    रतिर्बलोदिता यासौ समाधिरभिधीयते ॥ ६२॥

    dṛśyāsaṃbhavabodhena rāgadveṣāditānave ।
    ratirbaloditā yāsau samādhirabhidhīyate ॥ 62॥

    दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं चिदात्मकम् ।
    तदेव केवलीभावं ततोऽन्यत्सकलं मृषा ॥ ६३॥

    dṛśyāsaṃbhavabodho hi jñānaṃ jñeyaṃ cidātmakam ।
    tadeva kevalībhāvaṃ tato'nyatsakalaṃ mṛṣā ॥ 63॥

    मत्त ऐरावतो बद्धः सर्षपीकोणकोटरे ।
    मशकेन कृतं युद्धं सिंहौघैरेणुकोटरे ॥ ६४॥

    matta airāvato baddhaḥ sarṣapīkoṇakoṭare ।
    maśakena kṛtaṃ yuddhaṃ siṃhaughaireṇukoṭare ॥ 64॥

    पद्माक्षे स्थापितो मेरुर्निगीर्णो भृङ्गसूनुना ।
    निदाघ विद्धि तादृक्त्वं जगतेतद्भ्रमात्मकम् ॥ ६५॥

    padmākṣe sthāpito merurnigīrṇo bhṛṅgasūnunā ।
    nidāgha viddhi tādṛktvaṃ jagatetadbhramātmakam ॥ 65॥

    चित्तमेव हि संसारो रोगादिक्लेशदूषितम् ।
    तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ ६६॥

    cittameva hi saṃsāro rogādikleśadūṣitam ।
    tadeva tairvinirmuktaṃ bhavānta iti kathyate ॥ 66॥

    मनसा भाव्यमानो हि देहतां याति देहकः ।
    देहवासनया मुक्तो देहधर्मैर्न लिप्यते ॥ ६७॥

    manasā bhāvyamāno hi dehatāṃ yāti dehakaḥ ।
    dehavāsanayā mukto dehadharmairna lipyate ॥ 67॥

    कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् ।
    मनोविलाससंसार इति मे निश्चिता मतिः ॥ ६८॥

    kalpaṃ kṣaṇīkarotyantaḥ kṣaṇaṃ nayati kalpatām ।
    manovilāsasaṃsāra iti me niścitā matiḥ ॥ 68॥

    नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
    नाशान्तमनसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ ६९॥

    nāvirato duścaritānnāśānto nāsamāhitaḥ ।
    nāśāntamanaso vāpi prajñānenainamāpnuyāt ॥ 69॥

    तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
    विदित्वा स्वात्मनो रूपं न बिभेति कदाचन ॥ ७०॥

    tadbrahmānandamadvandvaṃ nirguṇaṃ satyacidghanam ।
    viditvā svātmano rūpaṃ na bibheti kadācana ॥ 70॥

    परात्परं यन्महतो महान्तं
    स्वरूपतेजोमयशाश्वतं शिवम् ।
    कविं पुराणं पुरुषं सनातनं
    सर्वेश्वरं सर्वदेवैरुपास्यम् ॥ ७१॥

    parātparaṃ yanmahato mahāntaṃ
    svarūpatejomayaśāśvataṃ śivam ।
    kaviṃ purāṇaṃ puruṣaṃ sanātanaṃ
    sarveśvaraṃ sarvadevairupāsyam ॥ 71॥

    अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् ।
    द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च ।
    ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते ॥ ७२॥

    ahaṃ brahmeti niyataṃ mokṣaheturmahātmanām ।
    dve pade bandhamokṣāya nirmameti mameti ca ।
    mameti badhyate janturnirmameti vimucyate ॥ 72॥

    जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् ।
    ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता ।
    जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः ॥ ७३॥

    jīveśvarādirūpeṇa cetanācetanātmakam ।
    īkṣaṇādipraveśāntā sṛṣṭirīśena kalpitā ।
    jāgradādivimokṣāntaḥ saṃsāro jīvakalpitaḥ ॥ 73॥

    त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः ।
    लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः ॥ ७४॥

    triṇācikādiyogāntā īśvarabhrāntimāśritāḥ ।
    lokāyatādisāṃkhyāntā jīvavibhrāntimāśritāḥ ॥ 74॥

    तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः ।
    कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् ॥ ७५॥

    tasmānmumukṣibhirnaiva matirjīveśavādayoḥ ।
    kāryā kiṃtu brahmatattvaṃ niścalena vicāryatām ॥ 75॥

    अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् ।
    स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः ॥ ७६॥

    aviśeṣeṇa sarvaṃ tu yaḥ paśyati cidanvayāt ।
    sa eva sākṣādvijñānī sa śivaḥ sa harirvidhiḥ ॥ 76॥

    दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् ।
    दुर्लभा सहजावस्था सद्गुरोः करुणां विना ॥ ७७॥

    durlabho viṣayatyāgo durlabhaṃ tattvadarśanam ।
    durlabhā sahajāvasthā sadguroḥ karuṇāṃ vinā ॥ 77॥

    उत्पन्नशक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः ।
    योगिनः सहजावस्था स्वयमेवोपजायते ॥ ७८॥

    utpannaśaktirbodhasya tyaktaniḥśeṣakarmaṇaḥ ।
    yoginaḥ sahajāvasthā svayamevopajāyate ॥ 78॥

    यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः ।
    विजानाति तदा तस्य भयं स्यान्नत्र संशयः ॥ ७९॥

    yadā hyevaiṣa etasminnalpamapyantaraṃ naraḥ ।
    vijānāti tadā tasya bhayaṃ syānnatra saṃśayaḥ ॥ 79॥

    सर्वगं सच्चिदानन्दं ज्ञानचक्षुर्निरीक्षते ।
    अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्दह्वत् ॥ ८०॥

    sarvagaṃ saccidānandaṃ jñānacakṣurnirīkṣate ।
    ajñānacakṣurnekṣeta bhāsvantaṃ bhānumandahvat ॥ 80॥

    प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञानलक्षणम् ।
    एवं ब्रह्मपरिज्ञानादेव मर्त्याऽमृतो भवेत् ॥ ८१॥

    prajñānameva tadbrahma satyaprajñānalakṣaṇam ।
    evaṃ brahmaparijñānādeva martyā'mṛto bhavet ॥ 81॥

    भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
    क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८२॥

    bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ ।
    kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare ॥ 82॥

    अनात्मतां परित्यज्य निर्विकारौ जगत्स्थितौ ।
    एकनिष्ठतयान्तस्थः संविन्मात्रपरो भव ॥ ८३॥

    anātmatāṃ parityajya nirvikārau jagatsthitau ।
    ekaniṣṭhatayāntasthaḥ saṃvinmātraparo bhava ॥ 83॥

    मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् ।
    जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः ॥ ८४॥

    marubhūmau jalaṃ sarvaṃ marubhūmātrameva tat ।
    jagattrayamidaṃ sarvaṃ cinmātraṃ svavicārataḥ ॥ 84॥

    लक्ष्यालक्ष्यमतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।
    शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ८५॥

    lakṣyālakṣyamatiṃ tyaktvā yastiṣṭhetkevalātmanā ।
    śiva eva svayaṃ sākṣādayaṃ brahmaviduttamaḥ ॥ 85॥

    अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् ।
    नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् ॥ ८६॥

    adhiṣṭhānamanaupamyamavāṅmanasagocaram ।
    nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ ca tadavyayam ॥ 86॥

    सर्वशक्तेर्महेशस्य विलासो हि मनो जगत् ।
    संयमासंयमाभ्यां च संसारं शान्तिमन्वगात् ॥ ८७॥

    sarvaśaktermaheśasya vilāso hi mano jagat ।
    saṃyamāsaṃyamābhyāṃ ca saṃsāraṃ śāntimanvagāt ॥ 87॥

    मनोव्याधेश्चिकित्सार्थमुपायं कथयामि ते ।
    यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते ॥ ८८॥

    manovyādheścikitsārthamupāyaṃ kathayāmi te ।
    yadyatsvābhimataṃ vastu tattyajanmokṣamaśnute ॥ 88॥

    स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् ।
    यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् ॥ ८९॥

    svāyattamekāntahitaṃ svepsitatyāgavedanam ।
    yasya duṣkaratāṃ yātaṃ dhiktaṃ puruṣakīṭakam ॥ 89॥

    स्वपौरुषेकसाध्येन स्वेप्सितत्यागरूपिणा ।
    मनःप्रशममात्रेण विना नास्ति शुभा गतिः ॥ ९०॥

    svapauruṣekasādhyena svepsitatyāgarūpiṇā ।
    manaḥpraśamamātreṇa vinā nāsti śubhā gatiḥ ॥ 90॥

    असंकल्पनशस्त्रेण छिन्नं चित्तमिदं यदा ।
    सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा ॥ ९१॥

    asaṃkalpanaśastreṇa chinnaṃ cittamidaṃ yadā ।
    sarvaṃ sarvagataṃ śāntaṃ brahma sampadyate tadā ॥ 91॥

    भव भावनया मुक्तो मुक्तः परमया धिया ।
    धारयात्मानमव्यग्रो ग्रस्तचित्तं चितः पदम् ॥ ९२॥

    bhava bhāvanayā mukto muktaḥ paramayā dhiyā ।
    dhārayātmānamavyagro grastacittaṃ citaḥ padam ॥ 92॥

    परं पौरुषमाश्रित्य नीत्वा चित्तमचित्तताम् ।
    ध्यानतो हृदयाकाशे चिति चिच्चक्रधारया ॥ ९३॥

    paraṃ pauruṣamāśritya nītvā cittamacittatām ।
    dhyānato hṛdayākāśe citi ciccakradhārayā ॥ 93॥

    मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नारयः ॥ ९४॥

    mano māraya niḥśaṅkaṃ tvāṃ prabadhnanti nārayaḥ ॥ 94॥

    अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः ।
    तदभावनमात्रेण दात्रेणेव विलीयते ॥ ९५॥

    ayaṃ so'hamidaṃ tanma etāvanmātrakaṃ manaḥ ।
    tadabhāvanamātreṇa dātreṇeva vilīyate ॥ 95॥

    छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि धूयते ।
    वातेन कल्पकेनैव तथान्तर्धूयते मनः ॥ ९६॥

    chinnābhramaṇḍalaṃ vyomni yathā śaradi dhūyate ।
    vātena kalpakenaiva tathāntardhūyate manaḥ ॥ 96॥

    कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः ।
    तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः ॥ ९७॥

    kalpāntapavanā vāntu yāntu caikatvamarṇavāḥ ।
    tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ ॥ 97॥

    असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे ।
    असंकल्पातिसाम्राज्ये तिष्ठवष्टब्धतत्पदः ॥ ९८॥

    asaṃkalpanamātraikasādhye sakalasiddhide ।
    asaṃkalpātisāmrājye tiṣṭhavaṣṭabdhatatpadaḥ ॥ 98॥

    न हि चञ्चलताहीनं मनः क्वचन दृश्यते ।
    चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता ॥ ९९॥

    na hi cañcalatāhīnaṃ manaḥ kvacana dṛśyate ।
    cañcalatvaṃ manodharmo vahnerdharmo yathoṣṇatā ॥ 99॥

    एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्वसंस्थिता ।
    तां विद्धि मानसीं शक्तिं जगदाडंबरात्मिकाम् ॥ १००॥

    eṣā hi cañcalāspandaśaktiścittatvasaṃsthitā ।
    tāṃ viddhi mānasīṃ śaktiṃ jagadāḍaṃbarātmikām ॥ 100॥

    यत्तु चञ्चलताहीनं तन्मनोऽमृतमुच्यते ।
    तदेव च तपः शास्त्रसिद्धान्ते मोक्ष उच्यते ॥ १०१॥

    yattu cañcalatāhīnaṃ tanmano'mṛtamucyate ।
    tadeva ca tapaḥ śāstrasiddhānte mokṣa ucyate ॥ 101॥

    तस्य चञ्चलता यैषा त्वविद्या वासनात्मिका ।
    वासनापरनाम्नीं तां विचारेण विनाशय ॥ १०२॥

    tasya cañcalatā yaiṣā tvavidyā vāsanātmikā ।
    vāsanāparanāmnīṃ tāṃ vicāreṇa vināśaya ॥ 102॥

    पौरुषेण प्रयत्नेन यस्मिन्नैव पदे मनः ।
    योज्यते तत्पदं प्राप्य निर्विकल्पो भवानघ ॥ १०३॥

    pauruṣeṇa prayatnena yasminnaiva pade manaḥ ।
    yojyate tatpadaṃ prāpya nirvikalpo bhavānagha ॥ 103॥

    अतः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा ।
    विशोकं पदमालम्ब्य निरातङ्कः स्थिरो भव ॥ १०४॥

    ataḥ pauruṣamāśritya cittamākramya cetasā ।
    viśokaṃ padamālambya nirātaṅkaḥ sthiro bhava ॥ 104॥

    मन एव समर्थं हि मनसो दृढनिग्रहे ।
    अराजकः समर्थः स्याद्राज्ञो निग्रहकर्मणि ॥ १०५॥

    mana eva samarthaṃ hi manaso dṛḍhanigrahe ।
    arājakaḥ samarthaḥ syādrājño nigrahakarmaṇi ॥ 105॥

    तृष्णाग्राहगृहीतानां संसारार्णवपातिनाम् ।
    आवर्तैरूह्यमानानां दूरं स्वमन एव नौः ॥ १०६॥

    tṛṣṇāgrāhagṛhītānāṃ saṃsārārṇavapātinām ।
    āvartairūhyamānānāṃ dūraṃ svamana eva nauḥ ॥ 106॥

    मनसैव मनश्छित्त्वा पाशं परमबन्धनम् ।
    भवादुत्तारयात्मानं नासावन्येन तार्यते ॥ १०७॥

    manasaiva manaśchittvā pāśaṃ paramabandhanam ।
    bhavāduttārayātmānaṃ nāsāvanyena tāryate ॥ 107॥

    या योदेति मनोनाम्नी वासना वासितान्तरा ।
    तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् ॥ १०८॥

    yā yodeti manonāmnī vāsanā vāsitāntarā ।
    tāṃ tāṃ pariharetprājñastato'vidyākṣayo bhavet ॥ 108॥

    भोगैकवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् ।
    भावाभावौ ततस्त्यक्त्या निर्विकल्पः सुखी भव ॥ १०९॥

    bhogaikavāsanāṃ tyaktvā tyaja tvaṃ bhedavāsanām ।
    bhāvābhāvau tatastyaktyā nirvikalpaḥ sukhī bhava ॥ 109॥

    एष एव मनोनाशस्त्वविद्यानाश एव च ।
    यत्तत्संवेद्यते किंचित्तत्रास्थापरिवर्जनम् ॥ ११०॥

    eṣa eva manonāśastvavidyānāśa eva ca ।
    yattatsaṃvedyate kiṃcittatrāsthāparivarjanam ॥ 110॥

    अनास्थैव हि निर्वाणं दुःखमास्थापरिग्रहः ॥ १११॥

    anāsthaiva hi nirvāṇaṃ duḥkhamāsthāparigrahaḥ ॥ 111॥

    अविद्या विद्यमानैव नष्टप्रज्ञेषु दृश्यते ।
    नाम्नैवाङ्गीकृताकारा सम्यक्प्रज्ञस्य सा कुतः ॥ ११२॥

    avidyā vidyamānaiva naṣṭaprajñeṣu dṛśyate ।
    nāmnaivāṅgīkṛtākārā samyakprajñasya sā kutaḥ ॥ 112॥

    तावत्संसारभृगुषु स्वात्मना सह देहिनम् ।
    आन्दोलयति नीरन्ध्रं दुःखकण्टकशालिषु ॥ ११३॥

    tāvatsaṃsārabhṛguṣu svātmanā saha dehinam ।
    āndolayati nīrandhraṃ duḥkhakaṇṭakaśāliṣu ॥ 113॥

    अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी ।
    स्वयमात्मावलोकेच्छा मोहसंक्षयकारिणी ॥ ११४॥

    avidyā yāvadasyāstu notpannā kṣayakāriṇī ।
    svayamātmāvalokecchā mohasaṃkṣayakāriṇī ॥ 114॥

    अस्याः परं प्रपश्यन्ताः स्वात्मनाशः प्रजायते ।
    दृष्टे सर्वगते बोधे स्वयं ह्येषा विलीयते ॥ ११५॥

    asyāḥ paraṃ prapaśyantāḥ svātmanāśaḥ prajāyate ।
    dṛṣṭe sarvagate bodhe svayaṃ hyeṣā vilīyate ॥ 115॥

    इच्छामात्रमविद्येयं तन्नाशो मोक्ष उच्यते ।
    स चासंकल्पमात्रेण सिद्धो भवति वै मुने ॥ ११६॥

    icchāmātramavidyeyaṃ tannāśo mokṣa ucyate ।
    sa cāsaṃkalpamātreṇa siddho bhavati vai mune ॥ 116॥

    मनागपि मनोव्योम्नि वासनारजनी क्षये ।
    कालिका तनुतामेति चिदादित्याप्रकाशनात् ॥ ११७॥

    manāgapi manovyomni vāsanārajanī kṣaye ।
    kālikā tanutāmeti cidādityāprakāśanāt ॥ 117॥

    चैतान्युपातरहितं सामान्येन च सर्वगम् ।
    यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः ॥ ११८॥

    caitānyupātarahitaṃ sāmānyena ca sarvagam ।
    yaccittattvamanākhyeyaṃ sa ātmā parameśvaraḥ ॥ 118॥

    सर्वं च खल्विदं ब्रह्म नित्यचिद्घनमक्षतम् ।
    कल्पनान्या मनोनाम्नी विद्यते न हि काचन ॥ ११९॥

    sarvaṃ ca khalvidaṃ brahma nityacidghanamakṣatam ।
    kalpanānyā manonāmnī vidyate na hi kācana ॥ 119॥

    न जायते न म्रियत्ते किंचिदत्र जगत्त्रये ।
    न च भावविकाराणां सत्ता क्वचन विद्यते ॥ १२०॥

    na jāyate na mriyatte kiṃcidatra jagattraye ।
    na ca bhāvavikārāṇāṃ sattā kvacana vidyate ॥ 120॥

    केवलं केवलाभासं सर्वसामान्यमक्षतम् ।
    चैत्यानुपातरहितं चिन्मात्रमिह विद्यते ॥ १२१॥

    kevalaṃ kevalābhāsaṃ sarvasāmānyamakṣatam ।
    caityānupātarahitaṃ cinmātramiha vidyate ॥ 121॥

    तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे ।
    शान्ते शमसमाभोगे निर्विकारे चिदात्मनि ॥ १२२॥

    tasminnitye tate śuddhe cinmātre nirupadrave ।
    śānte śamasamābhoge nirvikāre cidātmani ॥ 122॥

    यैषा स्वभावाभिमतं स्वयं संकल्प्य धावति ।
    चिच्चैत्यं स्वयमम्लानं माननान्मन उच्यते ।
    अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति ॥ १२३॥

    yaiṣā svabhāvābhimataṃ svayaṃ saṃkalpya dhāvati ।
    ciccaityaṃ svayamamlānaṃ mānanānmana ucyate ।
    ataḥ saṃkalpasiddheyaṃ saṃkalpenaiva naśyati ॥ 123॥

    नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः ।
    सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः ॥ १२४॥

    nāhaṃ brahmeti saṃkalpātsudṛḍhādbadhyate manaḥ ।
    sarvaṃ brahmeti saṃkalpātsudṛḍhānmucyate manaḥ ॥ 124॥

    कृशोऽहं दुःखबद्धोऽहं हस्तपादादिमानहम् ।
    इति भावानुरूपेण व्यवहारेण बध्यते ॥ १२५॥

    kṛśo'haṃ duḥkhabaddho'haṃ hastapādādimānaham ।
    iti bhāvānurūpeṇa vyavahāreṇa badhyate ॥ 125॥

    नाहं दुःखी न मे देहो बन्धः कोऽस्यात्मनि स्थितः ।
    इति भावानुरूपेण व्यवहारेण मुच्यते ॥ १२६॥

    nāhaṃ duḥkhī na me deho bandhaḥ ko'syātmani sthitaḥ ।
    iti bhāvānurūpeṇa vyavahāreṇa mucyate ॥ 126॥

    नाहं मांसं न चास्थीनि देहादन्यः परोऽस्म्यहम् ।
    इति निश्चितवानन्तः क्षीणाविद्यो विमुच्यते ॥ १२७॥

    nāhaṃ māṃsaṃ na cāsthīni dehādanyaḥ paro'smyaham ।
    iti niścitavānantaḥ kṣīṇāvidyo vimucyate ॥ 127॥

    कल्पितेयमविद्येयमनात्मन्यात्मभावनात् ।
    परं पौरुषमाश्रित्य यत्नात्परमया धिया ।
    भोगेच्छां दूरतस्त्यक्त्वा निर्विकल्पः सुखी भव ॥ १२८॥

    kalpiteyamavidyeyamanātmanyātmabhāvanāt ।
    paraṃ pauruṣamāśritya yatnātparamayā dhiyā ।
    bhogecchāṃ dūratastyaktvā nirvikalpaḥ sukhī bhava ॥ 128॥

    मम पुत्रो मम धनमहं सोऽयमिदं मम ।
    इतीयमिन्द्रजालेन वासनैव विवल्गति ॥ १२९॥

    mama putro mama dhanamahaṃ so'yamidaṃ mama ।
    itīyamindrajālena vāsanaiva vivalgati ॥ 129॥

    मा भवाज्ञो भव ज्ञस्त्वं जहि संसारभावनाम् ।
    अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि ॥ १३०॥

    mā bhavājño bhava jñastvaṃ jahi saṃsārabhāvanām ।
    anātmanyātmabhāvena kimajña iva rodiṣi ॥ 130॥

    कस्तवायं जडो मूको देहो मांसमयोऽशुचिः ।
    यदर्थं सुखदुःखाभ्यामवशः परिभूयसे ॥ १३१॥

    kastavāyaṃ jaḍo mūko deho māṃsamayo'śuciḥ ।
    yadarthaṃ sukhaduḥkhābhyāmavaśaḥ paribhūyase ॥ 131॥

    अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् ।
    तिष्ठतस्तव कार्येषु मास्तु रागानुरञ्जना ॥ १३२॥

    aho nu citraṃ yatsatyaṃ brahma tadvismṛtaṃ nṛṇām ।
    tiṣṭhatastava kāryeṣu māstu rāgānurañjanā ॥ 132॥

    अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः ।
    अविद्यमान या विद्या तया विश्वं खिलीकृतम् ॥ १३३॥

    aho nu citraṃ padmotthairbaddhāstantubhiradrayaḥ ।
    avidyamāna yā vidyā tayā viśvaṃ khilīkṛtam ॥ 133॥

    इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रयम् ॥

    idaṃ tadvajratāṃ yātaṃ tṛṇamātraṃ jagattrayam ॥

    इत्युपनिषत् ॥ इति चतुर्थोऽध्यायः ॥ ४॥

    ityupaniṣat ॥ iti caturtho'dhyāyaḥ ॥ 4॥

    ऋभुः ॥ अथापरं प्रवक्ष्यामि शृणु तात यथायथम् ।
    अज्ञानभूः सप्तपदा ज्ञभूः सप्तपदैव हि ॥ १॥

    ṛbhuḥ ॥ athāparaṃ pravakṣyāmi śṛṇu tāta yathāyatham ।
    ajñānabhūḥ saptapadā jñabhūḥ saptapadaiva hi ॥ 1॥

    पदान्तराण्यसंख्यानि प्रभवन्त्यन्यथैतयोः ।
    स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् ॥ २॥

    padāntarāṇyasaṃkhyāni prabhavantyanyathaitayoḥ ।
    svarūpāvasthitirmuktistadbhraṃśo'haṃtvavedanam ॥ 2॥

    शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये ।
    रागद्वेषादयो भावास्तेषां नाज्ञत्वसंभवः ॥ ३॥

    śuddhasanmātrasaṃvitteḥ svarūpānna calanti ye ।
    rāgadveṣādayo bhāvāsteṣāṃ nājñatvasaṃbhavaḥ ॥ 3॥

    यः स्वरूपपरिभ्रंशश्चेत्वार्थे चिति मज्जनम् ।
    एतस्मादपरो मोहो न भूतो न भविष्यति ॥ ४॥

    yaḥ svarūpaparibhraṃśaścetvārthe citi majjanam ।
    etasmādaparo moho na bhūto na bhaviṣyati ॥ 4॥

    अर्थादर्थान्तरं चित्ते याति मध्ये तु या स्थितिः ।
    सा ध्वस्तमननाकारा स्वरूपस्थितिरुच्यते ॥ ५॥

    arthādarthāntaraṃ citte yāti madhye tu yā sthitiḥ ।
    sā dhvastamananākārā svarūpasthitirucyate ॥ 5॥

    संशान्तसर्वसंकल्पा या शिलावदवस्थितिः ।
    जाग्रन्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा ॥ ६॥

    saṃśāntasarvasaṃkalpā yā śilāvadavasthitiḥ ।
    jāgrannidrāvinirmuktā sā svarūpasthitiḥ parā ॥ 6॥

    अहन्तांशे क्षते शान्ते भेदनिष्पन्दचित्तता ।
    अजडा या प्रचलति तत्स्वरूपमितीरितम् ॥ ७॥

    ahantāṃśe kṣate śānte bhedaniṣpandacittatā ।
    ajaḍā yā pracalati tatsvarūpamitīritam ॥ 7॥

    बीजं जाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च ।
    जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तिकम् ॥ ८॥

    bījaṃ jāgrattathā jāgranmahājāgrattathaiva ca ।
    jāgratsvapnastathā svapnaḥ svapnajāgratsuṣuptikam ॥ 8॥

    इति सप्तविधो मोहः पुनरेष परस्परम् ।
    श्लिष्टो भवत्यनेकाग्र्यं श्रुणु लक्षणमस्य तु ॥ ९॥

    iti saptavidho mohaḥ punareṣa parasparam ।
    śliṣṭo bhavatyanekāgryaṃ śruṇu lakṣaṇamasya tu ॥ 9॥

    प्रथमं चेतनं यत्स्यादनाख्यं निर्मलं चितः ।
    भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् ॥ १०॥

    prathamaṃ cetanaṃ yatsyādanākhyaṃ nirmalaṃ citaḥ ।
    bhaviṣyaccittajīvādināmaśabdārthabhājanam ॥ 10॥

    बीजरूपस्थितं जाग्रद्बीजजाग्रत्तदुच्यते ।
    एषा ज्ञप्तेर्नवावस्था त्वजाग्रत्संस्थितिं श्रुणु ॥ ११॥

    bījarūpasthitaṃ jāgradbījajāgrattaducyate ।
    eṣā jñapternavāvasthā tvajāgratsaṃsthitiṃ śruṇu ॥ 11॥

    नवप्रसूतस्य परादयं चाहमिदं मम ।
    इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् ॥ १२॥

    navaprasūtasya parādayaṃ cāhamidaṃ mama ।
    iti yaḥ pratyayaḥ svasthastajjāgratprāgabhāvanāt ॥ 12॥

    अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः ।
    पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुटम् ॥ १३॥

    ayaṃ so'hamidaṃ tanma iti janmāntaroditaḥ ।
    pīvaraḥ pratyayaḥ prokto mahājāgraditi sphuṭam ॥ 13॥

    अरूढमथवा रूढं सर्वथा तन्मयात्मकम् ।
    यज्जाग्रतो मनोराज्यं यज्जाग्रत्स्वप्न उच्यते ॥ १४॥

    arūḍhamathavā rūḍhaṃ sarvathā tanmayātmakam ।
    yajjāgrato manorājyaṃ yajjāgratsvapna ucyate ॥ 14॥

    द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः ।
    अभ्यासं प्राप्य जाग्रत्तत्स्वप्नो नानाविधो भवेत् ॥ १५॥

    dvicandraśuktikārūpyamṛgatṛṣṇādibhedataḥ ।
    abhyāsaṃ prāpya jāgrattatsvapno nānāvidho bhavet ॥ 15॥

    अल्पकालं मया दृष्टमेतन्नोदेति यत्र हि ।
    परामर्षः प्रबुद्धस्य स स्वप्न इति कथ्यते ॥ १६॥

    alpakālaṃ mayā dṛṣṭametannodeti yatra hi ।
    parāmarṣaḥ prabuddhasya sa svapna iti kathyate ॥ 16॥

    चिरं संदर्शनाभावादप्रफुल्लं बृहद्वचः ।
    चिरकालानुवृत्तिस्तु स्वप्नो जाग्रदिवोदितः ॥ १७॥

    ciraṃ saṃdarśanābhāvādapraphullaṃ bṛhadvacaḥ ।
    cirakālānuvṛttistu svapno jāgradivoditaḥ ॥ 17॥

    स्वप्नजाग्रदिति प्रोक्तं जाग्रत्यपि परिस्फुरत् ।
    षडवस्था परित्यागो जडा जीवस्य या स्थितिः ॥ १८॥

    svapnajāgraditi proktaṃ jāgratyapi parisphurat ।
    ṣaḍavasthā parityāgo jaḍā jīvasya yā sthitiḥ ॥ 18॥

    भविष्यद्दुःखबोधाढ्या सौषुप्तिः सोच्यते गतिः ।
    जगत्तस्यामवस्थायामन्तस्तमसि लीयते ॥ १९॥

    bhaviṣyadduḥkhabodhāḍhyā sauṣuptiḥ socyate gatiḥ ।
    jagattasyāmavasthāyāmantastamasi līyate ॥ 19॥

    सप्तावस्था इमाः प्रोक्ता मया ज्ञानस्य वै द्विज ।
    एकैका शतसंख्यात्र नानाविभवरूपिणी ॥ २०॥

    saptāvasthā imāḥ proktā mayā jñānasya vai dvija ।
    ekaikā śatasaṃkhyātra nānāvibhavarūpiṇī ॥ 20॥

    इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ ।
    नानया ज्ञातया भूयो मोहपङ्के निमज्जति ॥ २१॥

    imāṃ saptapadāṃ jñānabhūmimākarṇayānagha ।
    nānayā jñātayā bhūyo mohapaṅke nimajjati ॥ 21॥

    वदन्ति बहुभेदेन वादिनो योगभूमिकाः ।
    मम त्वभिमता नूनमिमा एव शुभप्रदाः ॥ २२॥

    vadanti bahubhedena vādino yogabhūmikāḥ ।
    mama tvabhimatā nūnamimā eva śubhapradāḥ ॥ 22॥

    अवबोधं विदुर्ज्ञानं तदिदं साप्तभूमिकम् ।
    मुक्तिस्तु ज्ञेयमित्युक्ता भूमिकासप्तकात्परम् ॥ २३॥

    avabodhaṃ vidurjñānaṃ tadidaṃ sāptabhūmikam ।
    muktistu jñeyamityuktā bhūmikāsaptakātparam ॥ 23॥

    ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता ।
    विचारणा द्वितीया तु तृतीया तनुमानसी ॥ २४॥

    jñānabhūmiḥ śubhecchākhyā prathamā samudāhṛtā ।
    vicāraṇā dvitīyā tu tṛtīyā tanumānasī ॥ 24॥

    सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका ।
    पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ २५॥

    sattvāpattiścaturthī syāttato'saṃsaktināmikā ।
    padārthabhāvanā ṣaṣṭhī saptamī turyagā smṛtā ॥ 25॥

    आसामन्तस्थिता मुक्तिर्यस्यां भूयो न शोचति ।
    एतासां भूमिकानां त्वमिदं निर्वचनं श्रुणु ॥ २६॥

    āsāmantasthitā muktiryasyāṃ bhūyo na śocati ।
    etāsāṃ bhūmikānāṃ tvamidaṃ nirvacanaṃ śruṇu ॥ 26॥

    स्थितः किं मूढ एवास्मि प्रेक्षेऽहं शास्त्रसज्जनैः ।
    वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः ॥ २७॥

    sthitaḥ kiṃ mūḍha evāsmi prekṣe'haṃ śāstrasajjanaiḥ ।
    vairāgyapūrvamiccheti śubhecchetyucyate budhaiḥ ॥ 27॥

    शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् ।
    सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ २८॥

    śāstrasajjanasamparkavairāgyābhyāsapūrvakam ।
    sadācārapravṛttiryā procyate sā vicāraṇā ॥ 28॥

    विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता ।
    यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ २९॥

    vicāraṇāśubhecchābhyāmindriyārtheṣu raktatā ।
    yatra sā tanutāmeti procyate tanumānasī ॥ 29॥

    भूमिकात्रितयाभ्यासाच्चित्ते तु विरतेर्वशात् ।
    सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ३०॥

    bhūmikātritayābhyāsāccitte tu viratervaśāt ।
    sattvātmani sthite śuddhe sattvāpattirudāhṛtā ॥ 30॥

    दशाचतुष्टयाभ्यासादसंसर्गकला तु या ।
    रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका ॥ ३१॥

    daśācatuṣṭayābhyāsādasaṃsargakalā tu yā ।
    rūḍhasattvacamatkārā proktā saṃsaktināmikā ॥ 31॥

    भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् ।
    आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ३२॥

    bhūmikāpañcakābhyāsātsvātmārāmatayā dṛḍham ।
    ābhyantarāṇāṃ bāhyānāṃ padārthānāmabhāvanāt ॥ 32॥

    परप्रयुक्तेन चिरं प्रयत्नेनावबोधनम् ।
    पदार्थभावना नाम षष्ठी भवति भूमिका ॥ ३३॥

    paraprayuktena ciraṃ prayatnenāvabodhanam ।
    padārthabhāvanā nāma ṣaṣṭhī bhavati bhūmikā ॥ 33॥

    भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्बनात् ।
    यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ३४॥

    bhūmiṣaṭkacirābhyāsādbhedasyānupalambanāt ।
    yatsvabhāvaikaniṣṭhatvaṃ sā jñeyā turyagā gatiḥ ॥ 34॥

    एषा हि जीवन्मुक्तेषु तुर्यावस्थेति विद्यते ।
    विदेहमुक्तिविषयं तुर्यातीतमतः परम् ॥ ३५॥

    eṣā hi jīvanmukteṣu turyāvastheti vidyate ।
    videhamuktiviṣayaṃ turyātītamataḥ param ॥ 35॥

    ये निदाघ महाभागाः साप्तमीं भूमिमाश्रिताः ।
    आत्मारामा महात्मानस्ते महत्पदमागताः ॥ ३६॥

    ye nidāgha mahābhāgāḥ sāptamīṃ bhūmimāśritāḥ ।
    ātmārāmā mahātmānaste mahatpadamāgatāḥ ॥ 36॥

    जीवन्मुक्ता न मज्जन्ति सुखदुःखरसस्थिते ।
    प्रकृतेनाथ कार्येण किंचित्कुर्वन्ति वा न वा ॥ ३७॥

    jīvanmuktā na majjanti sukhaduḥkharasasthite ।
    prakṛtenātha kāryeṇa kiṃcitkurvanti vā na vā ॥ 37॥

    पार्श्वस्थबोधिताः सन्तः पूर्वाचरक्रमागतम् ।
    आचारमाचरत्येव सुप्तबुद्धवदुत्थिताः ॥ ३८॥

    pārśvasthabodhitāḥ santaḥ pūrvācarakramāgatam ।
    ācāramācaratyeva suptabuddhavadutthitāḥ ॥ 38॥

    भूमिकासप्तकं चैतद्धीमतामेव गोचरम् ।
    प्राप्य ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये ॥ ३९॥

    bhūmikāsaptakaṃ caitaddhīmatāmeva gocaram ।
    prāpya jñānadaśāmetāṃ paśumlecchādayo'pi ye ॥ 39॥

    सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः ।
    ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति विमुक्तता ॥ ४०॥

    sadehā vāpyadehā vā te muktā nātra saṃśayaḥ ।
    jñaptirhi granthivicchedastasminsati vimuktatā ॥ 40॥

    मृगतृष्णाम्बुबुद्ध्य्यादिशान्तिमात्रात्मकस्त्वसौ ।
    ये तु मोहार्णवात्तीर्णास्तैः प्राप्तं परमं पदम् ॥ ४१॥

    mṛgatṛṣṇāmbubuddhyyādiśāntimātrātmakastvasau ।
    ye tu mohārṇavāttīrṇāstaiḥ prāptaṃ paramaṃ padam ॥ 41॥

    ते स्थिता भूमिकास्वासु स्वात्मलाभपरायणाः ।
    मनःप्रशमनोपायो योग इत्यभिधीयते ॥ ४२॥

    te sthitā bhūmikāsvāsu svātmalābhaparāyaṇāḥ ।
    manaḥpraśamanopāyo yoga ityabhidhīyate ॥ 42॥

    सप्तभूमिः स विज्ञेयः कथितास्ताश्च भूमिकाः ।
    एतासां भूमिकानां तु गमं ब्रह्माभिधं पदम् ॥ ४३॥

    saptabhūmiḥ sa vijñeyaḥ kathitāstāśca bhūmikāḥ ।
    etāsāṃ bhūmikānāṃ tu gamaṃ brahmābhidhaṃ padam ॥ 43॥

    त्वत्ताहन्तात्मता यत्र परता नास्ति काचन ।
    न क्वचिद्भावकलना न भावाभाव गोचरा ॥ ४४॥

    tvattāhantātmatā yatra paratā nāsti kācana ।
    na kvacidbhāvakalanā na bhāvābhāva gocarā ॥ 44॥

    सर्वं शान्तं निरालम्बं व्योमस्थं शाश्वतं शिवम् ।
    अनामयमनाभासमनामकमकारणम् ॥ ४५॥

    sarvaṃ śāntaṃ nirālambaṃ vyomasthaṃ śāśvataṃ śivam ।
    anāmayamanābhāsamanāmakamakāraṇam ॥ 45॥

    न सन्नसन्न मध्यान्तं न सर्वं सर्वमेव च ।
    मनोवचोभिरग्राह्यं पूर्णात्पूर्णं सुखात्सुखम् ॥ ४६॥

    na sannasanna madhyāntaṃ na sarvaṃ sarvameva ca ।
    manovacobhiragrāhyaṃ pūrṇātpūrṇaṃ sukhātsukham ॥ 46॥

    असंवेदनमाशान्तमात्मवेदनमाततम् ।
    सत्ता सर्वपदार्थानां नान्या संवेदनादृते ॥ ४७॥

    asaṃvedanamāśāntamātmavedanamātatam ।
    sattā sarvapadārthānāṃ nānyā saṃvedanādṛte ॥ 47॥

    संबन्धे द्रष्टृदृश्यानां मध्ये दृष्टिर्हि यद्वपुः ।
    द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं पदम् ॥ ४८॥

    saṃbandhe draṣṭṛdṛśyānāṃ madhye dṛṣṭirhi yadvapuḥ ।
    draṣṭṛdarśanadṛśyādivarjitaṃ tadidaṃ padam ॥ 48॥

    देशाद्देशं गते चित्ते मध्ये यच्चेतसो वओउः ।
    अजाड्यसंविन्मननं तन्मयो भव सर्वदा ॥ ४९॥

    deśāddeśaṃ gate citte madhye yaccetaso vaouḥ ।
    ajāḍyasaṃvinmananaṃ tanmayo bhava sarvadā ॥ 49॥

    अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् ।
    अचेतनं चाजडं च तन्मयो भव सर्वदा ॥ ५०॥

    ajāgratsvapnanidrasya yatte rūpaṃ sanātanam ।
    acetanaṃ cājaḍaṃ ca tanmayo bhava sarvadā ॥ 50॥

    जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् ।
    अमनस्कस्वरूपं यत्तन्मयो भव सर्वदा ।
    चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव ॥ ५१॥

    jaḍatāṃ varjayitvaikāṃ śilāyā hṛdayaṃ hi tat ।
    amanaskasvarūpaṃ yattanmayo bhava sarvadā ।
    cittaṃ dūre parityajya yo'si so'si sthiro bhava ॥ 51॥

    पूर्वं मनः समुदितं परमात्मतत्त्वा-
    त्तेनाततं जगदिदं सविकल्पजालम् ।
    शून्येन शून्यमपि विप्र यथाम्बरेण
    नीलत्वमुल्लसति चारुतराभिधानम् ॥ ५२॥

    pūrvaṃ manaḥ samuditaṃ paramātmatattvā-
    ttenātataṃ jagadidaṃ savikalpajālam ।
    śūnyena śūnyamapi vipra yathāmbareṇa
    nīlatvamullasati cārutarābhidhānam ॥ 52॥

    संकल्पसंक्षयद्गलिते तु चित्ते
    संसारमोहमिहिका गलिता भवन्ति ।
    स्वच्छं विभाति शरदीव खमागतायां
    चिन्मात्रमेकमजमाद्यमनन्तमन्तः ॥ ५३॥

    saṃkalpasaṃkṣayadgalite tu citte
    saṃsāramohamihikā galitā bhavanti ।
    svacchaṃ vibhāti śaradīva khamāgatāyāṃ
    cinmātramekamajamādyamanantamantaḥ ॥ 53॥

    अकर्तृकमरङ्गं च गगने चित्रमुत्थितम् ।
    अद्रष्टृकं स्वानुभवमनिद्रस्वप्नदर्शनम् ॥ ५४॥

    akartṛkamaraṅgaṃ ca gagane citramutthitam ।
    adraṣṭṛkaṃ svānubhavamanidrasvapnadarśanam ॥ 54॥

    साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि ।
    निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा ॥ ५५॥

    sākṣibhūte same svacche nirvikalpe cidātmani ।
    niricchaṃ pratibimbanti jaganti mukure yathā ॥ 55॥

    एकं ब्रह्म चिदाकाशं सर्वात्मकमखण्डितम् ।
    इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये ॥ ५६॥

    ekaṃ brahma cidākāśaṃ sarvātmakamakhaṇḍitam ।
    iti bhāvaya yatnena cetaścāñcalyaśāntaye ॥ 56॥

    रेखोपरेखावलिता यथैका पीवरी शिला ।
    तथा त्रैलोक्यवलितं ब्रह्मैकमिह दृश्यताम् ॥ ५७॥

    rekhoparekhāvalitā yathaikā pīvarī śilā ।
    tathā trailokyavalitaṃ brahmaikamiha dṛśyatām ॥ 57॥

    द्वितीयकारणाभावादनुत्पन्नमिदं जगत् ।
    ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमद्भुतम् ॥ ५८॥

    dvitīyakāraṇābhāvādanutpannamidaṃ jagat ।
    jñātaṃ jñātavyamadhunā dṛṣṭaṃ draṣṭavyamadbhutam ॥ 58॥

    विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन ।
    पश्य विश्रान्तसन्देहं विगताशेषकौतुकम् ॥ ५९॥

    viśrānto'smi ciraṃ śrāntaścinmātrānnāsti kiṃcana ।
    paśya viśrāntasandehaṃ vigatāśeṣakautukam ॥ 59॥

    निरस्तकल्पनाजालमचित्तत्वं परं पदम् ।
    त एव भूमतां प्राप्ताः संशान्ताशेषकिल्बिषाः ॥ ६०॥

    nirastakalpanājālamacittatvaṃ paraṃ padam ।
    ta eva bhūmatāṃ prāptāḥ saṃśāntāśeṣakilbiṣāḥ ॥ 60॥

    महाधियः शान्तधियो ये याता विमनस्कताम् ।
    जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः ॥ ६१॥

    mahādhiyaḥ śāntadhiyo ye yātā vimanaskatām ।
    jantoḥ kṛtavicārasya vigaladvṛtticetasaḥ ॥ 61॥

    मननं त्यजतो नित्यं किंचित्परिणतं मनः ।
    दृश्यं सन्त्यजतो हेयमुपादेयमुपेयुषः ॥ ६२॥

    mananaṃ tyajato nityaṃ kiṃcitpariṇataṃ manaḥ ।
    dṛśyaṃ santyajato heyamupādeyamupeyuṣaḥ ॥ 62॥

    द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः ।
    विज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः ॥ ६३॥

    draṣṭāraṃ paśyato nityamadraṣṭāramapaśyataḥ ।
    vijñātavye pare tattve jāgarūkasya jīvataḥ ॥ 63॥

    सुप्तस्य धनसंमोहमये संसारवर्त्मनि ।
    अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि ॥ ६४॥

    suptasya dhanasaṃmohamaye saṃsāravartmani ।
    atyantapakvavairāgyādaraseṣu raseṣvapi ॥ 64॥

    संसारवासनाजाले खगजाल इवाधुना ।
    त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा ॥ ६५॥

    saṃsāravāsanājāle khagajāla ivādhunā ।
    troṭite hṛdayagranthau ślathe vairāgyaraṃhasā ॥ 65॥

    कातकं फलमासाद्य यथा वारि प्रसीदति ।
    तथा विज्ञानवशतः स्वभावः सम्प्रसीदति ॥ ६६॥

    kātakaṃ phalamāsādya yathā vāri prasīdati ।
    tathā vijñānavaśataḥ svabhāvaḥ samprasīdati ॥ 66॥

    नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम् ।
    विनिर्याति मनो मोहाद्विहङ्गः पञ्जरादिव ॥ ६७॥

    nīrāgaṃ nirupāsaṅgaṃ nirdvandvaṃ nirupāśrayam ।
    viniryāti mano mohādvihaṅgaḥ pañjarādiva ॥ 67॥

    शान्तसन्देहदौरात्म्यं गतकौतुकविभ्रमम् ।
    परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते ॥ ६८॥

    śāntasandehadaurātmyaṃ gatakautukavibhramam ।
    paripūrṇāntaraṃ cetaḥ pūrṇenduriva rājate ॥ 68॥

    नाहं न चान्यदस्तीह ब्रह्मैवास्मि निरामयम् ।
    इत्थं सदस्तोर्मध्याद्यः पश्यति स पश्यति ॥ ६९॥

    nāhaṃ na cānyadastīha brahmaivāsmi nirāmayam ।
    itthaṃ sadastormadhyādyaḥ paśyati sa paśyati ॥ 69॥

    अयत्नोपतेष्वक्षिदृग्दृश्येषु यथा मनः ।
    नीरागमेव पतति तद्वत्कार्येषु धीरधीः ॥ ७०॥

    ayatnopateṣvakṣidṛgdṛśyeṣu yathā manaḥ ।
    nīrāgameva patati tadvatkāryeṣu dhīradhīḥ ॥ 70॥

    परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये ।
    विज्ञाय सेवितश्चोरो मैत्रीमेति न चोरताम् ॥ ७१॥

    parijñāyopabhukto hi bhogo bhavati tuṣṭaye ।
    vijñāya sevitaścoro maitrīmeti na coratām ॥ 71॥

    अशङ्कितापि सम्प्राप्ता ग्रामयात्रा यथाध्वगैः ।
    प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते ॥ ७२॥

    aśaṅkitāpi samprāptā grāmayātrā yathādhvagaiḥ ।
    prekṣyate tadvadeva jñairbhogaśrīravalokyate ॥ 72॥

    मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः ।
    तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते ॥ ७३॥

    manaso nigṛhītasya līlābhogo'lpako'pi yaḥ ।
    tamevālabdhavistāraṃ kliṣṭatvādbahu manyate ॥ 73॥

    बद्धमुक्तो महीपालो ग्रासमात्रेण तुष्यति ।
    परैरबद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते ॥ ७४॥

    baddhamukto mahīpālo grāsamātreṇa tuṣyati ।
    parairabaddho nākrānto na rāṣṭraṃ bahu manyate ॥ 74॥

    हस्तं हतेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च ।
    अङ्गान्यङ्गैरिवाक्रम्य जयेदादौ स्वकं मनः ॥ ७५॥

    hastaṃ hatena sampīḍya dantairdantānvicūrṇya ca ।
    aṅgānyaṅgairivākramya jayedādau svakaṃ manaḥ ॥ 75॥

    मनसो विजयान्नान्या गतिरस्ति भवार्णवे ।
    महानरकसाम्राज्ये मत्तदुष्कृतवारणाः ॥ ७६॥

    manaso vijayānnānyā gatirasti bhavārṇave ।
    mahānarakasāmrājye mattaduṣkṛtavāraṇāḥ ॥ 76॥

    आशाशरशलाकाढ्या दुर्जया हीन्द्रियारयः ।
    प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः ॥ ७७॥

    āśāśaraśalākāḍhyā durjayā hīndriyārayaḥ ।
    prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ ॥ 77॥

    पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः ।
    तावन्निशीव वेताला वसन्ति हृदि वासनाः ।
    एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः ॥ ७८॥

    padminya iva hemante kṣīyante bhogavāsanāḥ ।
    tāvanniśīva vetālā vasanti hṛdi vāsanāḥ ।
    ekatattvadṛḍhābhyāsādyāvanna vijitaṃ manaḥ ॥ 78॥

    भृत्योऽभिमतकर्तृत्वान्मन्त्री सर्वार्थकारणात् ।
    सामन्तश्चेन्द्रियाक्रान्तेर्मनो मन्ये विवेकिनः ॥ ७९॥

    bhṛtyo'bhimatakartṛtvānmantrī sarvārthakāraṇāt ।
    sāmantaścendriyākrāntermano manye vivekinaḥ ॥ 79॥

    लालनात्स्निग्धललना पालानात्पालकः पिता ।
    सुहृदुत्तमविन्यासान्मनो मन्ये मनीषिणः ॥ ८०॥

    lālanātsnigdhalalanā pālānātpālakaḥ pitā ।
    suhṛduttamavinyāsānmano manye manīṣiṇaḥ ॥ 80॥

    स्वालोकतः शास्त्रदृशा स्वबुद्ध्या स्वानुभावतः ।
    प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता ॥ ८१॥

    svālokataḥ śāstradṛśā svabuddhyā svānubhāvataḥ ।
    prayacchati parāṃ siddhiṃ tyaktvātmānaṃ manaḥpitā ॥ 81॥

    सुहृष्टः सुदृढः स्वच्छः सुक्रान्तः सुप्रबोधितः ।
    स्वगुणेनोर्जितो भाति हृदि हृद्यो मनोमणिः ॥ ८२॥

    suhṛṣṭaḥ sudṛḍhaḥ svacchaḥ sukrāntaḥ suprabodhitaḥ ।
    svaguṇenorjito bhāti hṛdi hṛdyo manomaṇiḥ ॥ 82॥

    एनं मनोमणिं ब्रह्मन्बहुपङ्ककलङ्कितम् ।
    विवेकवारिणा सिद्ध्यै प्रक्षाल्यालोकवान्भव ॥ ८३॥

    enaṃ manomaṇiṃ brahmanbahupaṅkakalaṅkitam ।
    vivekavāriṇā siddhyai prakṣālyālokavānbhava ॥ 83॥

    विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च ।
    इन्द्रियारीनलं छित्त्वा तीर्णो भव भवार्णवात् ॥ ८४॥

    vivekaṃ paramāśritya buddhyā satyamavekṣya ca ।
    indriyārīnalaṃ chittvā tīrṇo bhava bhavārṇavāt ॥ 84॥

    आस्थामात्रमनन्तानां दुःखानामाकरं विदुः ।
    अनास्थामात्रमभितः सुखानामालयं विदुः ॥ ८५॥

    āsthāmātramanantānāṃ duḥkhānāmākaraṃ viduḥ ।
    anāsthāmātramabhitaḥ sukhānāmālayaṃ viduḥ ॥ 85॥

    वासनातन्तुबद्धोऽयं लोको विपरिवर्तते ।
    सा प्रसिद्धातिदुःखाय सुखायोच्छेदमागता ॥ ८६॥

    vāsanātantubaddho'yaṃ loko viparivartate ।
    sā prasiddhātiduḥkhāya sukhāyocchedamāgatā ॥ 86॥

    धीरोऽप्यतिबहुज्ञोऽपि कुलजोऽपि महानपि ।
    तृष्णया बध्यते जन्तुः सिंहः शृङ्खलया यथा ॥ ८७॥

    dhīro'pyatibahujño'pi kulajo'pi mahānapi ।
    tṛṣṇayā badhyate jantuḥ siṃhaḥ śṛṅkhalayā yathā ॥ 87॥

    परमं पौरुषं यत्नमास्थादाय सृद्यमम् ।
    यथाशास्त्रमनुद्वेगमाचरन्को न सिद्धिभाक् ॥ ८८॥

    paramaṃ pauruṣaṃ yatnamāsthādāya sṛdyamam ।
    yathāśāstramanudvegamācaranko na siddhibhāk ॥ 88॥

    अहं सर्वमिदं विश्वं परमात्माहमच्युतः ।
    नान्यदस्तीति संवित्त्या परमा सा ह्यहङ्कृतिः ॥ ८९॥

    ahaṃ sarvamidaṃ viśvaṃ paramātmāhamacyutaḥ ।
    nānyadastīti saṃvittyā paramā sā hyahaṅkṛtiḥ ॥ 89॥

    सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रादप्यहं तनुः ।
    इति या संविदो ब्रह्मन्द्वितीयाहङ्कृतिः शुभा ॥ ९०॥

    sarvasmādvyatirikto'haṃ vālāgrādapyahaṃ tanuḥ ।
    iti yā saṃvido brahmandvitīyāhaṅkṛtiḥ śubhā ॥ 90॥

    मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते ॥ ९१॥

    mokṣāyaiṣā na bandhāya jīvanmuktasya vidyate ॥ 91॥

    पाणिपादादिमात्रोऽयमहमित्येष निश्चयः ।
    अहंकारस्तृतीयोऽसौ लैकिकस्तुच्छ एव सः ॥ ९२॥

    pāṇipādādimātro'yamahamityeṣa niścayaḥ ।
    ahaṃkārastṛtīyo'sau laikikastuccha eva saḥ ॥ 92॥

    जीव एव दुरात्मासौ कन्दः संसारदुस्तरोः ।
    अनेनाभिहतो जन्तुरधोऽधः परिधावति ॥ ९३॥

    jīva eva durātmāsau kandaḥ saṃsāradustaroḥ ।
    anenābhihato janturadho'dhaḥ paridhāvati ॥ 93॥

    अनया दुरहंकृत्या भावात्संत्यक्तया चिरम् ।
    शिष्टाहंकारवाञ्जन्तुः शमवान्याति मुक्तताम् ॥ ९४॥

    anayā durahaṃkṛtyā bhāvātsaṃtyaktayā ciram ।
    śiṣṭāhaṃkāravāñjantuḥ śamavānyāti muktatām ॥ 94॥

    प्रथमौ द्वावहंकारावङ्गीकृत्य त्वलौकिकौ ।
    तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी ॥ ९५॥

    prathamau dvāvahaṃkārāvaṅgīkṛtya tvalaukikau ।
    tṛtīyāhaṃkṛtistyājyā laukikī duḥkhadāyinī ॥ 95॥

    अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः ।
    स तिष्ठति तथात्युच्चैः परमेवाधिरोहति ॥ ९६॥

    atha te api saṃtyajya sarvāhaṃkṛtivarjitaḥ ।
    sa tiṣṭhati tathātyuccaiḥ paramevādhirohati ॥ 96॥

    भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते ।
    मनसोऽभ्युदयो नाशो मनोनाशो महोदयः ॥ ९७॥

    bhogecchāmātrako bandhastattyāgo mokṣa ucyate ।
    manaso'bhyudayo nāśo manonāśo mahodayaḥ ॥ 97॥

    ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि शृङ्खला ।
    नानन्दं न निरानन्दं न चलं नाचलं स्थिरम् ।
    न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः ॥ ९८॥

    jñamano nāśamabhyeti mano'jñasya hi śṛṅkhalā ।
    nānandaṃ na nirānandaṃ na calaṃ nācalaṃ sthiram ।
    na sannāsanna caiteṣāṃ madhyaṃ jñānimano viduḥ ॥ 98॥

    यथा सौक्ष्म्याच्चिदाभास्य आकाशो नोपलक्ष्यते ।
    तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते ॥ ९९॥

    yathā saukṣmyāccidābhāsya ākāśo nopalakṣyate ।
    tathā niraṃśaścidbhāvaḥ sarvago'pi na lakṣyate ॥ 99॥

    सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता ।
    सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा ॥ १००॥

    sarvasaṃkalparahitā sarvasaṃjñāvivarjitā ।
    saiṣā cidavināśātmā svātmetyādikṛtābhidhā ॥ 100॥

    आकाशशतभागाण्छा ज्ञेषु निष्कलरूपिणी ।
    सकलामलसंसारस्वरूपैकात्मदर्शिनी ॥ १०१॥

    ākāśaśatabhāgāṇchā jñeṣu niṣkalarūpiṇī ।
    sakalāmalasaṃsārasvarūpaikātmadarśinī ॥ 101॥

    नास्तमेति न चोदेति नोत्तिष्ठति न तिष्ठति ।
    न च याति न चायाति न च नेह न चेह चित् ॥ १०२॥

    nāstameti na codeti nottiṣṭhati na tiṣṭhati ।
    na ca yāti na cāyāti na ca neha na ceha cit ॥ 102॥

    सैषा चियमलाकारा निर्विकल्पा निरास्पदा ॥ १०३॥

    saiṣā ciyamalākārā nirvikalpā nirāspadā ॥ 103॥

    आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् ।
    पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥ १०४॥

    ādau śamadamaprāyairguṇaiḥ śiṣyaṃ viśodhayet ।
    paścātsarvamidaṃ brahma śuddhastvamiti bodhayet ॥ 104॥

    अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् ।
    महानरकजालेषु स तेन विनियोजितः ॥ १०५॥

    ajñasyārdhaprabuddhasya sarvaṃ brahmeti yo vadet ।
    mahānarakajāleṣu sa tena viniyojitaḥ ॥ 105॥

    प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः ।
    नास्त्यविद्यामलमिति प्राज्ञस्तूपदिशेद्गुरुः ॥ १०६॥

    prabuddhabuddheḥ prakṣīṇabhogecchasya nirāśiṣaḥ ।
    nāstyavidyāmalamiti prājñastūpadiśedguruḥ ॥ 106॥

    सति दीप इवालोकः सत्यर्क इव वासरः ।
    सति पुष्प इवामोदश्चिति सत्यं जगत्तथा ॥ १०७॥

    sati dīpa ivālokaḥ satyarka iva vāsaraḥ ।
    sati puṣpa ivāmodaściti satyaṃ jagattathā ॥ 107॥

    प्रतिभासत एवेदं न जगत्परमार्थतः ।
    ज्ञानदृष्टौ प्रसन्नायां प्रबोधविततोदये ॥ १०८॥

    pratibhāsata evedaṃ na jagatparamārthataḥ ।
    jñānadṛṣṭau prasannāyāṃ prabodhavitatodaye ॥ 108॥

    यथावज्ज्ञास्यसि स्वस्थो मद्वाग्वृष्टिबलाबलम् ।
    अविद्ययैवोत्तमया स्वार्थनाशोद्यमार्थया ॥ १०९॥

    yathāvajjñāsyasi svastho madvāgvṛṣṭibalābalam ।
    avidyayaivottamayā svārthanāśodyamārthayā ॥ 109॥

    विद्या सम्प्राप्यते ब्रह्मन्सर्वदोषापहारिणी ।
    शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलम् ॥ ११०॥

    vidyā samprāpyate brahmansarvadoṣāpahāriṇī ।
    śāmyati hyastramastreṇa malena kṣālyate malam ॥ 110॥

    शमं विषं विषेणैति रिपुणा हन्यते रिपुः ।
    ईदृशी भूतमायेयं या स्वनाशेन हर्षदा ॥ १११॥

    śamaṃ viṣaṃ viṣeṇaiti ripuṇā hanyate ripuḥ ।
    īdṛśī bhūtamāyeyaṃ yā svanāśena harṣadā ॥ 111॥

    न लक्ष्यते स्वभावोऽस्या वीक्ष्यमाणैव नश्यति ।
    नास्त्येषा परमार्थेनेत्येवं भावनयेद्धया ॥ ११२॥

    na lakṣyate svabhāvo'syā vīkṣyamāṇaiva naśyati ।
    nāstyeṣā paramārthenetyevaṃ bhāvanayeddhayā ॥ 112॥

    सर्वं ब्रह्मेति यस्यान्तर्भावना सा हि मुक्तिदा ।
    भेददृष्टिरविद्येयं सर्वथा तां विसर्जयेत् ॥ ११३॥

    sarvaṃ brahmeti yasyāntarbhāvanā sā hi muktidā ।
    bhedadṛṣṭiravidyeyaṃ sarvathā tāṃ visarjayet ॥ 113॥

    मुने नासाद्यते तद्धि पदमक्षयमुच्यते ।
    कुतो जातेयमिति ते द्विज मास्तु विचारणा ॥ ११४॥

    mune nāsādyate taddhi padamakṣayamucyate ।
    kuto jāteyamiti te dvija māstu vicāraṇā ॥ 114॥

    इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा ।
    अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि तत्पदम् ॥ ११५॥

    imāṃ kathamahaṃ hanmītyeṣā te'stu vicāraṇā ।
    astaṃ gatāyāṃ kṣīṇāyāmasyāṃ jñāsyasi tatpadam ॥ 115॥

    यत एषा यथा चैषा यथा नष्टेत्यखण्डितम् ।
    तदस्या रोगशालाया यत्नं कुरु चिकित्सने ॥ ११६॥

    yata eṣā yathā caiṣā yathā naṣṭetyakhaṇḍitam ।
    tadasyā rogaśālāyā yatnaṃ kuru cikitsane ॥ 116॥

    यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति ।
    स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छैश्चिदर्णवः ॥ ११७॥

    yathaiṣā janmaduḥkheṣu na bhūyastvāṃ niyokṣyati ।
    svātmani svaparispandaiḥ sphuratyacchaiścidarṇavaḥ ॥ 117॥

    एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम् ।
    किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्मयार्णवे॥ ११८॥

    ekātmakamakhaṇḍaṃ tadityantarbhāvyatāṃ dṛḍham ।
    kiṃcitkṣubhitarūpā sā cicchaktiścinmayārṇave॥ 118॥

    तन्मयैव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे ।
    आत्मन्येवात्मना व्योम्नि यथा सरसि मारुतः ॥ ११९॥

    tanmayaiva sphuratyacchā tatraivormirivārṇave ।
    ātmanyevātmanā vyomni yathā sarasi mārutaḥ ॥ 119॥

    तथैवात्मात्मशक्त्यैव स्वात्मन्येवैति लोलताम् ।
    क्षणं स्फुरति सा देवी सर्वशक्तितया तथा ॥ १२०॥

    tathaivātmātmaśaktyaiva svātmanyevaiti lolatām ।
    kṣaṇaṃ sphurati sā devī sarvaśaktitayā tathā ॥ 120॥

    देशकालक्रियाशक्तिर्न यस्याः सम्प्रकर्षणे ।
    स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता ॥ १२१॥

    deśakālakriyāśaktirna yasyāḥ samprakarṣaṇe ।
    svasvabhāvaṃ viditvoccairapyanantapade sthitā ॥ 121॥

    रूपं परिमितेनासौ भावयत्यविभाविता ।
    यदैवं भावितं रूपं तया परमकान्तया ॥ १२२॥

    rūpaṃ parimitenāsau bhāvayatyavibhāvitā ।
    yadaivaṃ bhāvitaṃ rūpaṃ tayā paramakāntayā ॥ 122॥

    तदैवैनामनुगता नामसंख्यादिका दृशः ।
    विकल्पकलिताकारं देशकालक्रियास्पदम् ॥ १२३॥

    tadaivaināmanugatā nāmasaṃkhyādikā dṛśaḥ ।
    vikalpakalitākāraṃ deśakālakriyāspadam ॥ 123॥

    चितो रूपमिदं ब्रह्मन्क्षेत्रज्ञ इति कथ्यते ।
    वासनाः कल्पयन्सोऽपि यात्यहंकारतां पुनः ॥ १२४॥

    cito rūpamidaṃ brahmankṣetrajña iti kathyate ।
    vāsanāḥ kalpayanso'pi yātyahaṃkāratāṃ punaḥ ॥ 124॥

    अहङ्कारो विनिर्णेता कलङ्की बुद्धिरुच्यते ।
    बुद्धिः संकल्पिताकारा प्रयाति मननास्पदम् ॥ १२५॥

    ahaṅkāro vinirṇetā kalaṅkī buddhirucyate ।
    buddhiḥ saṃkalpitākārā prayāti mananāspadam ॥ 125॥

    मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः ।
    पाणिपादमयं देहमिन्द्रियाणि विदुर्बुधाः ॥ १२६॥

    mano ghanavikalpaṃ tu gacchatīndriyatāṃ śanaiḥ ।
    pāṇipādamayaṃ dehamindriyāṇi vidurbudhāḥ ॥ 126॥

    एवं जीवो हि संकल्पवासनारज्जुवेष्टितः ।
    दुःखजालपरीतात्मा क्रमादायाति नीचताम् ॥ १२७॥

    evaṃ jīvo hi saṃkalpavāsanārajjuveṣṭitaḥ ।
    duḥkhajālaparītātmā kramādāyāti nīcatām ॥ 127॥

    इति शक्तिमयं चेतो घनाहंकारतां गतम् ।
    कोशकारक्रिमिरिव स्वेच्छया याति बन्धनम् ॥ १२८॥

    iti śaktimayaṃ ceto ghanāhaṃkāratāṃ gatam ।
    kośakārakrimiriva svecchayā yāti bandhanam ॥ 128॥

    स्वयं कल्पित तन्मात्राजालभ्यन्तरवर्ति च ।
    परां विवशतामेति शृङ्खलाबद्धसिंहवत् ॥ १२९॥

    svayaṃ kalpita tanmātrājālabhyantaravarti ca ।
    parāṃ vivaśatāmeti śṛṅkhalābaddhasiṃhavat ॥ 129॥

    क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया ।
    क्वचिदेतदहंकारः क्वचिच्चित्तमिति स्मृतम् ॥ १३०॥

    kvacinmanaḥ kvacidbuddhiḥ kvacijjñānaṃ kvacitkriyā ।
    kvacidetadahaṃkāraḥ kvaciccittamiti smṛtam ॥ 130॥

    क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम् ।
    क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्मृतम् ॥ १३१॥

    kvacitprakṛtirityuktaṃ kvacinmāyeti kalpitam ।
    kvacinmalamiti proktaṃ kvacitkarmeti saṃsmṛtam ॥ 131॥

    क्वचिद्बन्ध इति ख्यातं क्वचित्पुर्यष्टकं स्मृतम् ।
    प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संमतम् ॥ १३२॥

    kvacidbandha iti khyātaṃ kvacitpuryaṣṭakaṃ smṛtam ।
    proktaṃ kvacidavidyeti kvacidiccheti saṃmatam ॥ 132॥

    इअमं संसारमखिलमाशापाशविधायकम् ।
    दधदन्तःफलैर्हीनं वटधाना वटं यथा ॥ १३३॥

    iamaṃ saṃsāramakhilamāśāpāśavidhāyakam ।
    dadhadantaḥphalairhīnaṃ vaṭadhānā vaṭaṃ yathā ॥ 133॥

    चिन्तानलशिखादग्धं कोपाजगरचर्वितम् ।
    कामाब्धिकल्लोलरतं विस्मृतात्मपितामहम् ॥ १३४॥

    cintānalaśikhādagdhaṃ kopājagaracarvitam ।
    kāmābdhikallolarataṃ vismṛtātmapitāmaham ॥ 134॥

    समुद्धर मनो ब्रह्मन्मातङ्गमिव कर्दमात् ।
    एवं जीवाश्रिता भावा भवभावनयाहिताः ॥ १३५॥

    samuddhara mano brahmanmātaṅgamiva kardamāt ।
    evaṃ jīvāśritā bhāvā bhavabhāvanayāhitāḥ ॥ 135॥

    ब्रह्मणा कल्पिताकारा लक्षशोऽप्यथ कोटिशः ।
    संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः ॥ १३६॥

    brahmaṇā kalpitākārā lakṣaśo'pyatha koṭiśaḥ ।
    saṃkhyātītāḥ purā jātā jāyante'dyāpi cābhitaḥ ॥ 136॥

    उत्पत्स्यन्तेऽपि चैवान्ये कणौघा इव निर्झरात् ।
    केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः ॥ १३७॥

    utpatsyante'pi caivānye kaṇaughā iva nirjharāt ।
    kecitprathamajanmānaḥ kecijjanmaśatādhikāḥ ॥ 137॥

    केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः ।
    केचित्किन्नरगन्धर्वविद्याधरमहोरगाः ॥ १३८॥

    keciccāsaṃkhyajanmānaḥ keciddvitribhavāntarāḥ ।
    kecitkinnaragandharvavidyādharamahoragāḥ ॥ 138॥

    केचिदर्केन्दुवरुणास्त्र्यक्षाधोक्षजपद्मजाः ।
    केचिद्ब्रह्मणभूपालवैश्यशूद्रगणाः स्थिताः ॥ १३९॥

    kecidarkenduvaruṇāstryakṣādhokṣajapadmajāḥ ।
    kecidbrahmaṇabhūpālavaiśyaśūdragaṇāḥ sthitāḥ ॥ 139॥

    केचित्तृणौषधीवृक्षफलमूलपतङ्गकाः ।
    केचित्कदम्बजम्बीरसालतालतमालकाः ॥ १४०॥

    kecittṛṇauṣadhīvṛkṣaphalamūlapataṅgakāḥ ।
    kecitkadambajambīrasālatālatamālakāḥ ॥ 140॥

    केचिन्महेन्द्रमलयसह्यमन्दरमेरवः ।
    केचित्क्षारोदधिक्षीरघृतेक्षुजलराशयः ॥ १४१॥

    kecinmahendramalayasahyamandarameravaḥ ।
    kecitkṣārodadhikṣīraghṛtekṣujalarāśayaḥ ॥ 141॥

    केचिद्विशालाः कुकुभः केचिन्नद्यो महारयाः ।
    विहायस्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च ॥ १४२॥

    kecidviśālāḥ kukubhaḥ kecinnadyo mahārayāḥ ।
    vihāyasyuccakaiḥ kecinnipatantyutpatanti ca ॥ 142॥

    कन्तुका इव हस्तेन मृत्युनाऽविरतं हताः ।
    भुक्त्वा जन्मसहस्राणि भूयः संसारसंकटे ॥ १४३॥

    kantukā iva hastena mṛtyunā'virataṃ hatāḥ ।
    bhuktvā janmasahasrāṇi bhūyaḥ saṃsārasaṃkaṭe ॥ 143॥

    पतन्ति केचिदबुधाः सम्प्राप्यापि विवेकताम् ।
    दिक्कालाद्यनवच्छिन्नमात्मतत्त्वं स्वशक्तितः ॥ १४४॥

    patanti kecidabudhāḥ samprāpyāpi vivekatām ।
    dikkālādyanavacchinnamātmatattvaṃ svaśaktitaḥ ॥ 144॥

    लीलयैव यदादत्ते दिक्कालकलितं वपुः ।
    तदेव जीवपर्यायवासनावेशतः परम् ॥ १४५॥

    līlayaiva yadādatte dikkālakalitaṃ vapuḥ ।
    tadeva jīvaparyāyavāsanāveśataḥ param ॥ 145॥

    मनः सम्पद्यते लोलं कलनाकलनोन्मुखम् ।
    कलयन्ती मनःशक्तिरादौ भावयति क्षणात् ॥ १४६॥

    manaḥ sampadyate lolaṃ kalanākalanonmukham ।
    kalayantī manaḥśaktirādau bhāvayati kṣaṇāt ॥ 146॥

    आकाशभावनामच्छां शब्दबीजरसोन्मुखीम् ।
    ततस्तद्घनतां यातं घनस्पन्दक्रमान्मनः ॥ १४७॥

    ākāśabhāvanāmacchāṃ śabdabījarasonmukhīm ।
    tatastadghanatāṃ yātaṃ ghanaspandakramānmanaḥ ॥ 147॥

    भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम् ।
    ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशात्ततः ॥ १४८॥

    bhāvayatyanilaspandaṃ sparśabījarasonmukham ।
    tābhyāmākāśavātābhyāṃ dṛḍhābhyāsavaśāttataḥ ॥ 148॥

    शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जन्यतेऽनलः ।
    रूपतन्मात्रसहितं त्रिभिस्तैः सह संमितम् ॥ १४९॥

    śabdasparśasvarūpābhyāṃ saṃgharṣājjanyate'nalaḥ ।
    rūpatanmātrasahitaṃ tribhistaiḥ saha saṃmitam ॥ 149॥

    मनस्ताद्दृग्गुणगतं रसतन्मात्रवेदनम् ।
    क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत् ॥ १५०॥

    manastāddṛgguṇagataṃ rasatanmātravedanam ।
    kṣaṇāccetatyapāṃ śaityaṃ jalasaṃvittato bhavet ॥ 150॥

    ततस्तादृग्गुणगतं मनो भावयति क्षणात् ।
    गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत् ॥ १५१॥

    tatastādṛgguṇagataṃ mano bhāvayati kṣaṇāt ।
    gandhatanmātrametasmādbhūmisaṃvittato bhavet ॥ 151॥

    अथेत्थंभूततन्मात्रवेष्टितं तनुतां जहत् ।
    वपुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति ॥ १५२॥

    athetthaṃbhūtatanmātraveṣṭitaṃ tanutāṃ jahat ।
    vapurvahnikaṇākāraṃ sphuritaṃ vyomni paśyati ॥ 152॥

    अहंकारकलायुक्तं बुद्धिबीजसमन्वितम् ।
    तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्पदम् ॥ १५३॥

    ahaṃkārakalāyuktaṃ buddhibījasamanvitam ।
    tatpuryaṣṭakamityuktaṃ bhūtahṛtpadmaṣaṭpadam ॥ 153॥

    तस्मिंस्तु तीव्रसंवेगाद्भावयद्भासुरं वपुः ।
    स्थूलतामेति पाकेन मनो बिल्वफलं यथा ॥ १५४॥

    tasmiṃstu tīvrasaṃvegādbhāvayadbhāsuraṃ vapuḥ ।
    sthūlatāmeti pākena mano bilvaphalaṃ yathā ॥ 154॥

    मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे ।
    संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः ॥ १५५॥

    mūṣāsthadrutahemābhaṃ sphuritaṃ vimalāmbare ।
    saṃniveśamathādatte tattejaḥ svasvabhāvataḥ ॥ 155॥

    ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा ।
    पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम् ॥ १५६॥

    ūrdhvaṃ śiraḥpiṇḍamayamadhaḥ pādamayaṃ tathā ।
    pārśvayorhastasaṃsthānaṃ madhye codaradharmiṇam ॥ 156॥

    कालेन स्फुटतामेत्य भवत्यमलविग्रहम् ।
    बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः ॥ १५७॥

    kālena sphuṭatāmetya bhavatyamalavigraham ।
    buddhisattvabalotsāhavijñānaiśvaryasaṃsthitaḥ ॥ 157॥

    स एव भगवान्ब्रह्मा सर्वलोकपितामहः ।
    अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम् ॥ १५८॥

    sa eva bhagavānbrahmā sarvalokapitāmahaḥ ।
    avalokya vapurbrahmā kāntamātmīyamuttamam ॥ 158॥

    चिन्तामभ्येत्य भगवांस्त्रिकालामलदर्शनः ।
    एतस्मिन्परमाकाशे चिन्मात्रैकात्मरूपिणी ॥ १५९॥

    cintāmabhyetya bhagavāṃstrikālāmaladarśanaḥ ।
    etasminparamākāśe cinmātraikātmarūpiṇī ॥ 159॥

    अदृष्टपारपर्यन्ते प्रथमं किं भवेदिति ।
    इति चिन्तितवान्ब्रह्मा सद्यो जातामलात्मदृक् ॥ १६०॥

    adṛṣṭapāraparyante prathamaṃ kiṃ bhavediti ।
    iti cintitavānbrahmā sadyo jātāmalātmadṛk ॥ 160॥

    अपश्यत्सर्गवृन्दानि समतीतान्यनेकशः ।
    स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमात् ॥ १६१॥

    apaśyatsargavṛndāni samatītānyanekaśaḥ ।
    smaratyatho sa sakalānsarvadharmaguṇakramāt ॥ 161॥

    लीलया कल्पयामास चित्राः संकल्पतः प्रजाः ।
    नानाचारसमारम्भा गन्धर्वनगरं यथा ॥ १६२॥

    līlayā kalpayāmāsa citrāḥ saṃkalpataḥ prajāḥ ।
    nānācārasamārambhā gandharvanagaraṃ yathā ॥ 162॥

    तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये ।
    अनन्तानि विचित्राणि शास्त्राणि समकल्पयत् ॥ १६३॥

    tāsāṃ svargāpavargārthaṃ dharmakāmārthasiddhaye ।
    anantāni vicitrāṇi śāstrāṇi samakalpayat ॥ 163॥

    विरञ्चिरूपान्मनसः कल्पितत्वाज्जगत्स्थितेः ।
    तावत्स्थितिरियं प्रोक्ता तन्नाशे नाशमाप्नुयात् ॥ १६४॥

    virañcirūpānmanasaḥ kalpitatvājjagatsthiteḥ ।
    tāvatsthitiriyaṃ proktā tannāśe nāśamāpnuyāt ॥ 164॥

    न जायते न म्रियते क्वचित्किंचित्कदाचन ।
    परमार्थेन विप्रेन्द्र मिथ्या सर्वं तु दृश्यते ॥ १६५॥

    na jāyate na mriyate kvacitkiṃcitkadācana ।
    paramārthena viprendra mithyā sarvaṃ tu dṛśyate ॥ 165॥

    कोशमाशाभुजङ्गानां संसाराडंबरं त्यज ।
    असदेतदिति ज्ञात्वा मातृभावं निवेशय ॥ १६६॥

    kośamāśābhujaṅgānāṃ saṃsārāḍaṃbaraṃ tyaja ।
    asadetaditi jñātvā mātṛbhāvaṃ niveśaya ॥ 166॥

    गन्धर्वनगरस्यार्थे भूषितेऽभूषिते तथा ।
    अविद्यांशे सुतादौ वा कः क्रमः सुखदुःखयोः ॥ १६७॥

    gandharvanagarasyārthe bhūṣite'bhūṣite tathā ।
    avidyāṃśe sutādau vā kaḥ kramaḥ sukhaduḥkhayoḥ ॥ 167॥

    धनदारेषु वृद्धेषु दुःखयुक्तं न तुष्टता ।
    वृद्धायां मोहमायायां कः समाश्वासवानिह ॥ १६८॥

    dhanadāreṣu vṛddheṣu duḥkhayuktaṃ na tuṣṭatā ।
    vṛddhāyāṃ mohamāyāyāṃ kaḥ samāśvāsavāniha ॥ 168॥

    यैरेव जायते रागो मूर्खस्याधिकतां गतैः ।
    तैरेव भागैः प्राज्ञस्य विराग उपजायते ॥ १६९॥

    yaireva jāyate rāgo mūrkhasyādhikatāṃ gataiḥ ।
    taireva bhāgaiḥ prājñasya virāga upajāyate ॥ 169॥

    अतो निदाघ तत्त्वज्ञ व्यवहारेषु संसृतेः ।
    नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर ॥ १७०॥

    ato nidāgha tattvajña vyavahāreṣu saṃsṛteḥ ।
    naṣṭaṃ naṣṭamupekṣasva prāptaṃ prāptamupāhara ॥ 170॥

    अनागतानां भोगानामवाञ्छनमकृत्रिमम् ।
    आगतानां च संभोग इति पण्डितलक्षणम् ॥ १७१॥

    anāgatānāṃ bhogānāmavāñchanamakṛtrimam ।
    āgatānāṃ ca saṃbhoga iti paṇḍitalakṣaṇam ॥ 171॥

    शुद्धं सदसतोर्मध्यं पदं बुद्ध्वावलंब्य च ।
    सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्च मा ॥ १७२॥

    śuddhaṃ sadasatormadhyaṃ padaṃ buddhvāvalaṃbya ca ।
    sabāhyābhyantaraṃ dṛśyaṃ mā gṛhāṇa vimuñca mā ॥ 172॥

    यस्य चेच्छा तथानिच्छा ज्ञस्य कर्मणि तिष्ठतः ।
    न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः ॥ १७३॥

    yasya cecchā tathānicchā jñasya karmaṇi tiṣṭhataḥ ।
    na tasya lipyate prajñā padmapatramivāmbubhiḥ ॥ 173॥

    यदि ते नेन्द्रियार्थश्रीः स्पन्दते हृदि वै द्विज ।
    तदा विज्ञातविज्ञेया समुत्तीर्णो भवार्णवात् ॥ १७४॥

    yadi te nendriyārthaśrīḥ spandate hṛdi vai dvija ।
    tadā vijñātavijñeyā samuttīrṇo bhavārṇavāt ॥ 174॥

    उच्चैःपदाय परया प्रज्ञया वासनागणात् ।
    पुष्पाद्गन्धमपोह्यारं चेतोवृत्तिं पृथक्कुरु ॥ १७५॥

    uccaiḥpadāya parayā prajñayā vāsanāgaṇāt ।
    puṣpādgandhamapohyāraṃ cetovṛttiṃ pṛthakkuru ॥ 175॥

    संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते ।
    ये प्रज्ञानावमारूढास्ते तीर्णाः पण्डिताः परे ॥ १७६॥

    saṃsārāmbunidhāvasminvāsanāmbupariplute ।
    ye prajñānāvamārūḍhāste tīrṇāḥ paṇḍitāḥ pare ॥ 176॥

    न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्गतम् ।
    सर्वमेवानुवर्तन्ते पारावारविदो जनाः ॥ १७७॥

    na tyajanti na vāñchanti vyavahāraṃ jagadgatam ।
    sarvamevānuvartante pārāvāravido janāḥ ॥ 177॥

    अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः ।
    चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः ॥ १७८॥

    anantasyātmatattvasya sattāsāmānyarūpiṇaḥ ।
    citaścetyonmukhatvaṃ yattatsaṃkalpāṅkuraṃ viduḥ ॥ 178॥

    लेशतः प्राप्तसत्ताकः स एव घनतां शनैः ।
    याति चित्तत्वमापूर्य दृढं जाड्याय मेघवत् ॥ १७९॥

    leśataḥ prāptasattākaḥ sa eva ghanatāṃ śanaiḥ ।
    yāti cittatvamāpūrya dṛḍhaṃ jāḍyāya meghavat ॥ 179॥

    भावयन्ति चितिश्चैत्यं व्यतिरिक्तमिवात्मनः ।
    संकल्पतामिवायाति बीजमङ्कुरतामिव ॥ १८०॥

    bhāvayanti citiścaityaṃ vyatiriktamivātmanaḥ ।
    saṃkalpatāmivāyāti bījamaṅkuratāmiva ॥ 180॥

    संकल्पनं हि संकल्पः स्वयमेव प्रजायते ।
    वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् ॥ १८१॥

    saṃkalpanaṃ hi saṃkalpaḥ svayameva prajāyate ।
    vardhate svayamevāśu duḥkhāya na sukhāya yat ॥ 181॥

    मा संकल्पय संकल्पं मा भावं भावय स्थितौ ।
    संकल्पनाशने यत्तो न भूयोऽननुगच्छति ॥ १८२॥

    mā saṃkalpaya saṃkalpaṃ mā bhāvaṃ bhāvaya sthitau ।
    saṃkalpanāśane yatto na bhūyo'nanugacchati ॥ 182॥

    भावनाभावमात्रेण संकल्पः क्षीयते स्वयम् ।
    संकल्पेनैव संकल्पं मनसैव मनो मुने ॥ १८३॥

    bhāvanābhāvamātreṇa saṃkalpaḥ kṣīyate svayam ।
    saṃkalpenaiva saṃkalpaṃ manasaiva mano mune ॥ 183॥

    छित्त्वा स्वात्मनि तिष्ठ त्वं किमेतावति दुष्करम् ।
    यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि ॥ १८४॥

    chittvā svātmani tiṣṭha tvaṃ kimetāvati duṣkaram ।
    yathaivedaṃ nabhaḥ śūnyaṃ jagacchūnyaṃ tathaiva hi ॥ 184॥

    तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।
    नश्यति क्रियया विप्र पुरुषस्य तथा मलम् ॥ १८५॥

    taṇḍulasya yathā carma yathā tāmrasya kālimā ।
    naśyati kriyayā vipra puruṣasya tathā malam ॥ 185॥

    जीवस्य तण्डुलस्येव मलं सहजमप्यलम् ।
    नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् ॥ १८६॥

    jīvasya taṇḍulasyeva malaṃ sahajamapyalam ।
    naśyatyeva na sandehastasmādudyogavānbhavet ॥ 186॥

    इति महोपनिषत् ॥ इति पञ्चमोऽध्यायः ॥ ५॥

    iti mahopaniṣat ॥ iti pañcamo'dhyāyaḥ ॥ 5॥

    अन्तरास्थां परित्यज्य भावश्रीं भावनामयीम् ।
    योऽसि सोऽसि जगत्यस्मिंल्लीलया विहरानघ ॥ १॥

    antarāsthāṃ parityajya bhāvaśrīṃ bhāvanāmayīm ।
    yo'si so'si jagatyasmiṃllīlayā viharānagha ॥ 1॥

    सर्वत्राहमकर्तेति दृढभावनयानया ।
    परमामृतनाम्नी सा समतैवावशिष्यते ॥ २॥

    sarvatrāhamakarteti dṛḍhabhāvanayānayā ।
    paramāmṛtanāmnī sā samataivāvaśiṣyate ॥ 2॥

    खेदोल्लासविलासेषु स्वात्मकर्तृतयैकया ।
    स्वसंकल्पे क्षयं याते समतैवावशिष्यते ॥ ३॥

    khedollāsavilāseṣu svātmakartṛtayaikayā ।
    svasaṃkalpe kṣayaṃ yāte samataivāvaśiṣyate ॥ 3॥

    समता सर्वभावेषु यासौ सत्यपरा स्थितिः ।
    तस्यामवस्थितं चित्तं न भूयो जन्मभाग्भवेत् ॥ ४॥

    samatā sarvabhāveṣu yāsau satyaparā sthitiḥ ।
    tasyāmavasthitaṃ cittaṃ na bhūyo janmabhāgbhavet ॥ 4॥

    अथवा सर्वकर्तृत्वमकर्तृत्वं च वै मुने ।
    सर्वं त्यक्त्वा मनः पीत्वा योऽसि सोऽसि स्थिरो भव ॥ ५॥

    athavā sarvakartṛtvamakartṛtvaṃ ca vai mune ।
    sarvaṃ tyaktvā manaḥ pītvā yo'si so'si sthiro bhava ॥ 5॥

    शेषस्थिरो समाधानो येन त्यजसि तत्त्यज ।
    चिन्मनःकलनाकारं प्रकाशतिमिरादिकम् ॥ ६॥

    śeṣasthiro samādhāno yena tyajasi tattyaja ।
    cinmanaḥkalanākāraṃ prakāśatimirādikam ॥ 6॥

    वासनां वासितारं च प्राणस्पन्दनपूर्वकम् ।
    समूलमखिलं त्यक्त्वा व्योमसाम्यः प्रशान्तधीः ॥ ७॥

    vāsanāṃ vāsitāraṃ ca prāṇaspandanapūrvakam ।
    samūlamakhilaṃ tyaktvā vyomasāmyaḥ praśāntadhīḥ ॥ 7॥

    हृदयात्सम्परित्यज्य सर्ववासनपङ्क्तयः ।
    यस्तिष्ठति गतव्यग्रः स मुक्तः परमेश्वरः ॥ ८॥

    hṛdayātsamparityajya sarvavāsanapaṅktayaḥ ।
    yastiṣṭhati gatavyagraḥ sa muktaḥ parameśvaraḥ ॥ 8॥

    दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या दिशो दश ।
    युक्त्या वै चरतो ज्ञस्य संसारो गोष्पदाकृतिः ॥ ९॥

    dṛṣṭaṃ draṣṭavyamakhilaṃ bhrāntaṃ bhrāntyā diśo daśa ।
    yuktyā vai carato jñasya saṃsāro goṣpadākṛtiḥ ॥ 9॥

    सबाह्याभ्यन्तरे देहे ह्यध ऊर्ध्वं च दिक्षु च ।
    इत आत्मा ततोऽप्यात्मा नास्त्यनात्ममयं जगत् ॥ १०॥

    sabāhyābhyantare dehe hyadha ūrdhvaṃ ca dikṣu ca ।
    ita ātmā tato'pyātmā nāstyanātmamayaṃ jagat ॥ 10॥

    न तदस्ति न यत्राहं न तदस्ति न तन्मयम् ।
    किमन्यदभिवाञ्छामि सर्वं सच्चिन्मयं ततम् ॥ ११॥

    na tadasti na yatrāhaṃ na tadasti na tanmayam ।
    kimanyadabhivāñchāmi sarvaṃ saccinmayaṃ tatam ॥ 11॥

    समस्तं खल्विदं ब्रह्म सर्वमात्मेदमाततम् ।
    अहमन्य इदं चान्यदिति भ्रान्तिं त्यजानघ ॥ १२॥

    samastaṃ khalvidaṃ brahma sarvamātmedamātatam ।
    ahamanya idaṃ cānyaditi bhrāntiṃ tyajānagha ॥ 12॥

    तते ब्रह्मघने नित्ये संभवन्ति न कल्पिताः ।
    न शोकोऽस्ति न मोहोऽस्ति न जरास्ति न जन्म वा ॥ १३॥

    tate brahmaghane nitye saṃbhavanti na kalpitāḥ ।
    na śoko'sti na moho'sti na jarāsti na janma vā ॥ 13॥

    यदस्तीह तदेवास्ति विज्वरो भव सर्वदा ।
    यथाप्राप्तानुभवतः सर्वत्रानभिवाञ्छनात् ॥ १४॥

    yadastīha tadevāsti vijvaro bhava sarvadā ।
    yathāprāptānubhavataḥ sarvatrānabhivāñchanāt ॥ 14॥

    त्यागादानपरित्यागी विज्वरो भव सर्वदा ।
    यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते ॥ १५॥

    tyāgādānaparityāgī vijvaro bhava sarvadā ।
    yasyedaṃ janma pāścātyaṃ tamāśveva mahāmate ॥ 15॥

    विशन्ति विद्या विमला मुक्ता वेणुमिवोत्तमम् ।
    विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् ॥ १६॥

    viśanti vidyā vimalā muktā veṇumivottamam ।
    viraktamanasāṃ samyaksvaprasaṅgādudāhṛtam ॥ 16॥

    द्रष्टुर्दृश्यसमायोगात्प्रत्ययानन्दनिश्चयः ।
    यस्तं स्वमात्मतत्त्वोत्थं निष्पन्दं समुपास्महे ॥ १७॥

    draṣṭurdṛśyasamāyogātpratyayānandaniścayaḥ ।
    yastaṃ svamātmatattvotthaṃ niṣpandaṃ samupāsmahe ॥ 17॥

    द्रष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह ।
    दर्शनप्रत्ययाभासमात्मानं समुपास्महे ॥ १८॥

    draṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha ।
    darśanapratyayābhāsamātmānaṃ samupāsmahe ॥ 18॥

    द्वयोर्मध्यगतं नित्यमस्तिनास्तीति पक्षयोः ।
    प्रकाशनं प्रकाशानामात्मानं समुपास्महे ॥ १९॥

    dvayormadhyagataṃ nityamastināstīti pakṣayoḥ ।
    prakāśanaṃ prakāśānāmātmānaṃ samupāsmahe ॥ 19॥

    सन्त्यज्य हृद्गुहेशानं देवमन्यं प्रयान्ति ये ।
    ते रत्नमभिवाञ्छन्ति त्यक्तहस्तस्थकौस्तुभाः ॥ २०॥

    santyajya hṛdguheśānaṃ devamanyaṃ prayānti ye ।
    te ratnamabhivāñchanti tyaktahastasthakaustubhāḥ ॥ 20॥

    उत्थितानुत्थितानेतानिन्द्रियारीन्पुनः पुनः ।
    हन्याद्विवेकदण्डेन वज्रेणेव हरिर्गिरीन् ॥ २१॥

    utthitānutthitānetānindriyārīnpunaḥ punaḥ ।
    hanyādvivekadaṇḍena vajreṇeva harirgirīn ॥ 21॥

    संसाररात्रिदुःस्वप्ने शून्ये देहमये भ्रमे ।
    सर्वमेवापवित्रं तद्दृष्टं संसृतिविभ्रमम् ॥ २२॥

    saṃsārarātriduḥsvapne śūnye dehamaye bhrame ।
    sarvamevāpavitraṃ taddṛṣṭaṃ saṃsṛtivibhramam ॥ 22॥

    अज्ञानोपहतो बाल्ये यौवने वनिताहतः ।
    शेषे कलत्रचिन्तार्तः किं करोति नराधमः ॥ २३॥

    ajñānopahato bālye yauvane vanitāhataḥ ।
    śeṣe kalatracintārtaḥ kiṃ karoti narādhamaḥ ॥ 23॥

    सतोऽसत्ता स्थिता मूर्ध्नि रम्याणां मूर्ध्न्यरम्यता ।
    सुखानां मूर्ध्निदुःखानि किमेकं संश्रयाम्यहम् ॥ २४॥

    sato'sattā sthitā mūrdhni ramyāṇāṃ mūrdhnyaramyatā ।
    sukhānāṃ mūrdhniduḥkhāni kimekaṃ saṃśrayāmyaham ॥ 24॥

    येषां निमेषणामेषौ जगतः प्रलयोदयौ ।
    तादृशाः पुरुषा यान्ति मादृशां गणनैव का ॥ २५॥

    yeṣāṃ nimeṣaṇāmeṣau jagataḥ pralayodayau ।
    tādṛśāḥ puruṣā yānti mādṛśāṃ gaṇanaiva kā ॥ 25॥

    संसार एव दुःखानां सीमान्त इति कथ्यते ।
    तन्मध्ये पतिते देहे सुखमासाद्यते कथम् ॥ २६॥

    saṃsāra eva duḥkhānāṃ sīmānta iti kathyate ।
    tanmadhye patite dehe sukhamāsādyate katham ॥ 26॥

    प्रबुद्धोऽस्मि प्रबुद्धोऽस्मि दुष्टश्चोरोऽयमात्मनः ।
    मनो नाम निहन्म्येनं मनसास्मि चिरं हृतः ॥ २७॥

    prabuddho'smi prabuddho'smi duṣṭaścoro'yamātmanaḥ ।
    mano nāma nihanmyenaṃ manasāsmi ciraṃ hṛtaḥ ॥ 27॥

    मा खेदं भज हेयेषु नोपादेयपरो भव ।
    हेयादेयादृशौ त्यक्त्वा शेषस्थः सुस्थिरो भव ॥ २८॥

    mā khedaṃ bhaja heyeṣu nopādeyaparo bhava ।
    heyādeyādṛśau tyaktvā śeṣasthaḥ susthiro bhava ॥ 28॥

    निराशता निर्भयता नित्यता समता ज्ञता ।
    निरीहता निष्क्रियता सौम्यता निर्विकल्पता ॥ २९॥

    nirāśatā nirbhayatā nityatā samatā jñatā ।
    nirīhatā niṣkriyatā saumyatā nirvikalpatā ॥ 29॥

    धृर्मैत्री मनस्तुष्टिर्मृदुता मृदुभाषिता ।
    हेयोपादेयनिर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् ॥ ३०॥

    dhṛrmaitrī manastuṣṭirmṛdutā mṛdubhāṣitā ।
    heyopādeyanirmukte jñe tiṣṭhantyapavāsanam ॥ 30॥

    गृहीततृष्णाशबरीवासनाजालमाततम् ।
    संसारवारिप्रसृतं चिन्तातन्तुभिराततम् ॥ ३१॥

    gṛhītatṛṣṇāśabarīvāsanājālamātatam ।
    saṃsāravāriprasṛtaṃ cintātantubhirātatam ॥ 31॥

    अनया तीक्ष्णया तात छिन्धि बुद्धिशलाकया ।
    वात्ययेवाम्बुदं जालं छित्त्वा तिष्ठ तते पदे ॥ ३२॥

    anayā tīkṣṇayā tāta chindhi buddhiśalākayā ।
    vātyayevāmbudaṃ jālaṃ chittvā tiṣṭha tate pade ॥ 32॥

    मनसैव मनश्छित्त्वा कुठारेणेव पादपम् ।
    पदं पावनमासाद्य सद्य एव स्थिरो भव ॥ ३३॥

    manasaiva manaśchittvā kuṭhāreṇeva pādapam ।
    padaṃ pāvanamāsādya sadya eva sthiro bhava ॥ 33॥

    तिष्ठन्गच्छन्त्स्वपञ्जाग्रन्निवसन्नुत्पतन्पतन् ।
    असदेवेदमित्यन्तं निश्चित्यास्तां परित्यज ॥ ३४॥

    tiṣṭhangacchantsvapañjāgrannivasannutpatanpatan ।
    asadevedamityantaṃ niścityāstāṃ parityaja ॥ 34॥

    दृश्यमाश्रयसीदं चेत्तत्सच्चितोऽसि बन्धवान् ।
    दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोऽसि मोक्षवान् ॥ ३५॥

    dṛśyamāśrayasīdaṃ cettatsaccito'si bandhavān ।
    dṛśyaṃ santyajasīdaṃ cettadā'citto'si mokṣavān ॥ 35॥

    नाहं नेदमिति ध्यायंस्तिष्ठ त्वमचलाचलः ।
    आत्मनो जगतश्चान्तर्द्रष्टृदृश्यदशान्तरे ॥ ३६॥

    nāhaṃ nedamiti dhyāyaṃstiṣṭha tvamacalācalaḥ ।
    ātmano jagataścāntardraṣṭṛdṛśyadaśāntare ॥ 36॥

    दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव ।
    स्वाद्यस्वादकसंत्यक्तं स्वाद्यस्वादकमध्यगम् ॥ ३७॥

    darśanākhyaṃ svamātmānaṃ sarvadā bhāvayanbhava ।
    svādyasvādakasaṃtyaktaṃ svādyasvādakamadhyagam ॥ 37॥

    स्वदनं केवलं ध्यायन्परमात्ममयो भव ।
    अवलम्ब्य निरालम्बं मध्येमध्ये स्थिरो भव ॥ ३८॥

    svadanaṃ kevalaṃ dhyāyanparamātmamayo bhava ।
    avalambya nirālambaṃ madhyemadhye sthiro bhava ॥ 38॥

    रज्जुबद्धा विमुच्यन्ते तृष्णाबद्धा न केनचित् ।
    तस्मान्निदाघ तृष्णा त्वं त्यज संकल्पवर्जनात् ॥ ३९॥

    rajjubaddhā vimucyante tṛṣṇābaddhā na kenacit ।
    tasmānnidāgha tṛṣṇā tvaṃ tyaja saṃkalpavarjanāt ॥ 39॥

    एतामहंभावमयीपपुण्यां
    छित्त्वानहंभाव शलाकयैव ॥

    etāmahaṃbhāvamayīpapuṇyāṃ
    chittvānahaṃbhāva śalākayaiva ॥

    स्वभावजां भव्यभवन्तभूमौ
    भव प्रशान्ताखिलभूतभीतिः ॥ ४०॥

    svabhāvajāṃ bhavyabhavantabhūmau
    bhava praśāntākhilabhūtabhītiḥ ॥ 40॥

    अहमेषां पदार्थानामेते च मम जीवितम् ।
    नाहमेभिर्विना किंचिन्न मयैते विना किल ॥ ४१॥

    ahameṣāṃ padārthānāmete ca mama jīvitam ।
    nāhamebhirvinā kiṃcinna mayaite vinā kila ॥ 41॥

    इत्यन्तर्निश्चयं त्यक्त्वा विचार्य मनसा सह ।
    नाहं पदार्थस्य न मे पदार्थ इति भाविते ॥ ४२॥

    ityantarniścayaṃ tyaktvā vicārya manasā saha ।
    nāhaṃ padārthasya na me padārtha iti bhāvite ॥ 42॥

    अन्तःशीतलया बुद्ध्या कुर्वतो लीलया क्रियाम् ।
    यो नूनं वासनात्यागो ध्येयो ब्रह्मन्प्रकीर्तितः ॥ ४३॥

    antaḥśītalayā buddhyā kurvato līlayā kriyām ।
    yo nūnaṃ vāsanātyāgo dhyeyo brahmanprakīrtitaḥ ॥ 43॥

    सर्वं समतया बुद्ध्या यः कृत्वा वासनाक्षयम् ।
    जहाति निर्ममो देहं नेयोऽसौ वासनाक्षयः ॥ ४४॥

    sarvaṃ samatayā buddhyā yaḥ kṛtvā vāsanākṣayam ।
    jahāti nirmamo dehaṃ neyo'sau vāsanākṣayaḥ ॥ 44॥

    अहंकारमयीं त्यक्त्वा वासनां लीलयैव यः ।
    तिष्ठति ध्येयसंत्यागी स जीवन्मुक्त उच्यते ॥ ४५॥

    ahaṃkāramayīṃ tyaktvā vāsanāṃ līlayaiva yaḥ ।
    tiṣṭhati dhyeyasaṃtyāgī sa jīvanmukta ucyate ॥ 45॥

    निर्मूलं कलनां त्यक्त्वा वासनां यः शमं गतः ।
    ज्ञेयं त्यागमिमं विद्धि मुक्तं तं ब्राह्मणोत्तमम् ॥ ४६॥

    nirmūlaṃ kalanāṃ tyaktvā vāsanāṃ yaḥ śamaṃ gataḥ ।
    jñeyaṃ tyāgamimaṃ viddhi muktaṃ taṃ brāhmaṇottamam ॥ 46॥

    द्वावेतौ ब्रह्मतां यातौ द्वावेतौ विगतज्वरौ ।
    आपतत्सु यथाकालं सुखदुःखेष्वनारतौ ।
    संन्यासियोगिनौ दान्तौ विद्धि शान्तौ मुनीश्वर ॥ ४७॥

    dvāvetau brahmatāṃ yātau dvāvetau vigatajvarau ।
    āpatatsu yathākālaṃ sukhaduḥkheṣvanāratau ।
    saṃnyāsiyoginau dāntau viddhi śāntau munīśvara ॥ 47॥

    ईप्सितानीप्सिते न स्तो यस्यान्तर्वर्तिदृष्टिषु ।
    सुषुप्तवद्यश्चरति स जीवन्मुक्त उच्यते ॥ ४८॥

    īpsitānīpsite na sto yasyāntarvartidṛṣṭiṣu ।
    suṣuptavadyaścarati sa jīvanmukta ucyate ॥ 48॥

    हर्षामर्षभयक्रोधकामकार्पण्यदृष्टिभिः ।
    न हृष्यति ग्लायति यः परामर्शविवर्जितः ॥ ४९॥

    harṣāmarṣabhayakrodhakāmakārpaṇyadṛṣṭibhiḥ ।
    na hṛṣyati glāyati yaḥ parāmarśavivarjitaḥ ॥ 49॥

    बाह्यार्थवासनोद्भूता तृष्णा बद्धेति कथ्यते ।
    सर्वार्थवासनोन्मुक्ता तृष्णा मुक्तेति भण्यते ॥ ५०॥

    bāhyārthavāsanodbhūtā tṛṣṇā baddheti kathyate ।
    sarvārthavāsanonmuktā tṛṣṇā mukteti bhaṇyate ॥ 50॥

    इदमस्तु ममेत्यन्तमिच्छां प्रार्थनयान्विताम् ।
    तां तीक्ष्णां शृङ्खलां विद्धि दुःखजन्मभयप्रदाम् ॥ ५१॥

    idamastu mametyantamicchāṃ prārthanayānvitām ।
    tāṃ tīkṣṇāṃ śṛṅkhalāṃ viddhi duḥkhajanmabhayapradām ॥ 51॥

    तामेतां सर्वभावेषु सत्स्वसत्सु च सर्वदा ।
    संत्यज्य परमोदारं पदमेति महामनाः ॥ ५२॥

    tāmetāṃ sarvabhāveṣu satsvasatsu ca sarvadā ।
    saṃtyajya paramodāraṃ padameti mahāmanāḥ ॥ 52॥

    बन्धास्थामथ मोक्षास्थां सुखदुःखदशामपि ।
    त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमहाब्धिवत् ॥ ५३॥

    bandhāsthāmatha mokṣāsthāṃ sukhaduḥkhadaśāmapi ।
    tyaktvā sadasadāsthāṃ tvaṃ tiṣṭhākṣubdhamahābdhivat ॥ 53॥

    जायते निश्चयः साधो पुरुषस्य चतुर्विधः ॥ ५४॥

    jāyate niścayaḥ sādho puruṣasya caturvidhaḥ ॥ 54॥

    आपादमस्तकमहं मातापितृविनिर्मितः ।
    इत्येको निश्चयो ब्रह्मन्बन्धायासविलोकनात् ॥ ५५॥

    āpādamastakamahaṃ mātāpitṛvinirmitaḥ ।
    ityeko niścayo brahmanbandhāyāsavilokanāt ॥ 55॥

    अतीतः सर्वभावेभ्यो वालाग्रादप्यहं तनुः ।
    इति द्वितीयो मोक्षाय निश्चयो जायते सताम् ॥ ५६॥

    atītaḥ sarvabhāvebhyo vālāgrādapyahaṃ tanuḥ ।
    iti dvitīyo mokṣāya niścayo jāyate satām ॥ 56॥

    जगज्जाल पदार्थात्मा सर्व एवाहमक्षयः ।
    तृतीयो निश्चयश्चोक्तो मोक्षायैव द्विजोत्तम ॥ ५७॥

    jagajjāla padārthātmā sarva evāhamakṣayaḥ ।
    tṛtīyo niścayaścokto mokṣāyaiva dvijottama ॥ 57॥

    अहं जगद्वा सकलं शून्यं व्योम समं सदा ।
    एवमेष चतुर्थोऽपि निश्चयो मोक्षसिद्धिदः ॥ ५८॥

    ahaṃ jagadvā sakalaṃ śūnyaṃ vyoma samaṃ sadā ।
    evameṣa caturtho'pi niścayo mokṣasiddhidaḥ ॥ 58॥

    एतेषां प्रथमः प्रोक्तस्तृष्णया बन्धयोग्यया ।
    शुद्धतृष्णास्त्रयः स्वच्छा जीवन्मुक्ता विलासिनः ॥ ५९॥

    eteṣāṃ prathamaḥ proktastṛṣṇayā bandhayogyayā ।
    śuddhatṛṣṇāstrayaḥ svacchā jīvanmuktā vilāsinaḥ ॥ 59॥

    सर्वं चाप्यहमेवेति निश्चयो यो महामते ।
    तमादाय विषादाय न भूयो जायते मतिः ॥ ६०॥

    sarvaṃ cāpyahameveti niścayo yo mahāmate ।
    tamādāya viṣādāya na bhūyo jāyate matiḥ ॥ 60॥

    शून्यं तत्प्रकृतिर्माया ब्रह्मविज्ञानमित्यपि ।
    शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते ॥ ६१॥

    śūnyaṃ tatprakṛtirmāyā brahmavijñānamityapi ।
    śivaḥ puruṣa īśāno nityamātmeti kathyate ॥ 61॥

    द्वैताद्वैतसमुद्भूतैर्जगन्निर्माणलीलया ।
    परमात्ममयीशक्तिरद्वैतैव विजृम्भते ॥ ६२॥

    dvaitādvaitasamudbhūtairjagannirmāṇalīlayā ।
    paramātmamayīśaktiradvaitaiva vijṛmbhate ॥ 62॥

    सर्वातीतपदालम्बी परिपूर्णैकचिन्मयः ।
    नोद्वेगी न च तुष्टात्मा संसारे नावसीदति ॥ ६३॥

    sarvātītapadālambī paripūrṇaikacinmayaḥ ।
    nodvegī na ca tuṣṭātmā saṃsāre nāvasīdati ॥ 63॥

    प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृक् ।
    ईहितानीहितैर्मुक्तो न शोचति न काङ्क्षति ॥ ६४॥

    prāptakarmakaro nityaṃ śatrumitrasamānadṛk ।
    īhitānīhitairmukto na śocati na kāṅkṣati ॥ 64॥

    सर्वस्याभिमतं वक्ता चोदितः पेशलोक्तिमान् ।
    आशयज्ञश्च भूतानां संसारे नावसीदति ॥ ६५॥

    sarvasyābhimataṃ vaktā coditaḥ peśaloktimān ।
    āśayajñaśca bhūtānāṃ saṃsāre nāvasīdati ॥ 65॥

    पूर्वां दृष्टिमवष्टभ्य ध्येयत्यागविलासिनीम् ।
    जीवन्मुक्ततया स्वस्थो लोके विहर विज्वरः ॥ ६६॥

    pūrvāṃ dṛṣṭimavaṣṭabhya dhyeyatyāgavilāsinīm ।
    jīvanmuktatayā svastho loke vihara vijvaraḥ ॥ 66॥

    अन्तःसंत्यक्तसर्वाशो वीतरागो विवासनः ।
    बहिःसर्वसमाचारो लोके विहर विज्वरः ॥ ६७॥

    antaḥsaṃtyaktasarvāśo vītarāgo vivāsanaḥ ।
    bahiḥsarvasamācāro loke vihara vijvaraḥ ॥ 67॥

    बहिःकृत्रिमसंरंभो हृदि संरम्भवर्जितः ।
    कर्ता बहिरकर्तान्तर्लोके विहर शुद्धधीः ॥ ६८॥

    bahiḥkṛtrimasaṃraṃbho hṛdi saṃrambhavarjitaḥ ।
    kartā bahirakartāntarloke vihara śuddhadhīḥ ॥ 68॥

    त्यक्ताहंकृतिराश्वस्तमतिराकाशशोभनः ।
    अगृहीतकलङ्काङ्को लोके विहर शुद्धधीः ॥ ६९॥

    tyaktāhaṃkṛtirāśvastamatirākāśaśobhanaḥ ।
    agṛhītakalaṅkāṅko loke vihara śuddhadhīḥ ॥ 69॥

    उदारः पेशलाचारः सर्वाचारानुवृत्तिमान् ।
    अन्तःसङ्गपरित्यागी बहिःसंभारवानिव ।
    अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः ॥ ७०॥

    udāraḥ peśalācāraḥ sarvācārānuvṛttimān ।
    antaḥsaṅgaparityāgī bahiḥsaṃbhāravāniva ।
    antarvairāgyamādāya bahirāśonmukhehitaḥ ॥ 70॥

    अयं बन्धुरयं नेति गणना लघुचेतसाम् ।
    उदारचरितानां तु वसुधैव कुटुम्बकम् ॥ ७१॥

    ayaṃ bandhurayaṃ neti gaṇanā laghucetasām ।
    udāracaritānāṃ tu vasudhaiva kuṭumbakam ॥ 71॥

    भावाभावविनिर्मुक्तं जरामरणवर्जितम् ।
    प्रशान्तकलनारभ्यं नीरागं पदमाश्रय ॥ ७२॥

    bhāvābhāvavinirmuktaṃ jarāmaraṇavarjitam ।
    praśāntakalanārabhyaṃ nīrāgaṃ padamāśraya ॥ 72॥

    एषा ब्राह्मी स्थितिः स्वच्छा निष्कामा विगतामया ।
    आदाय विहरन्नेवं संकटेषु न मुह्यति ॥ ७३॥

    eṣā brāhmī sthitiḥ svacchā niṣkāmā vigatāmayā ।
    ādāya viharannevaṃ saṃkaṭeṣu na muhyati ॥ 73॥

    वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि ।
    यत्संकल्पहरार्थं तत्स्वयमेवोन्नयेन्मनः ॥ ७४॥

    vairāgyeṇātha śāstreṇa mahattvādiguṇairapi ।
    yatsaṃkalpaharārthaṃ tatsvayamevonnayenmanaḥ ॥ 74॥

    वैराग्यात्पूर्णतामेति मनो नाशवशानुगम् ।
    आशया रक्ततामेति शरदीव सरोऽमलम् ॥ ७५॥

    vairāgyātpūrṇatāmeti mano nāśavaśānugam ।
    āśayā raktatāmeti śaradīva saro'malam ॥ 75॥

    तमेव भुक्तिविरसं व्यापारौघं पुनः पुनः ।
    दिवसेदिवसे कुर्वन्प्राज्ञ कस्मान्न लज्जते ॥ ७६॥

    tameva bhuktivirasaṃ vyāpāraughaṃ punaḥ punaḥ ।
    divasedivase kurvanprājña kasmānna lajjate ॥ 76॥

    चिच्चैत्यकलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते ।
    चिदचैत्या किलात्मेति सर्वसिद्धान्तसंग्रहः ॥ ७७॥

    ciccaityakalito bandhastanmuktau muktirucyate ।
    cidacaityā kilātmeti sarvasiddhāntasaṃgrahaḥ ॥ 77॥

    एतन्निश्चयमादाय विलोकय धियेद्धया ।
    स्वयमेवात्मनात्मानमानन्दं पदमाप्स्यसि ॥ ७८॥

    etanniścayamādāya vilokaya dhiyeddhayā ।
    svayamevātmanātmānamānandaṃ padamāpsyasi ॥ 78॥

    चिदहं चिदिमे लोकाश्चिदाशाश्चिदिमाः प्रजाः ।
    दृश्यदर्शननिर्मुक्तः केवलामलरूपवान् ॥ ७९॥

    cidahaṃ cidime lokāścidāśāścidimāḥ prajāḥ ।
    dṛśyadarśananirmuktaḥ kevalāmalarūpavān ॥ 79॥

    नित्योदितो निराभासो द्रष्टा साक्षी चिदात्मकः ॥ ८०॥

    nityodito nirābhāso draṣṭā sākṣī cidātmakaḥ ॥ 80॥

    चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिःस्वरूपकम् ।
    संशान्तसर्वसंवेद्यं संविन्मात्रमहं महत् ॥ ८१॥

    caityanirmuktacidrūpaṃ pūrṇajyotiḥsvarūpakam ।
    saṃśāntasarvasaṃvedyaṃ saṃvinmātramahaṃ mahat ॥ 81॥

    संशान्तसर्वसंकल्पः प्रशान्तसकलेषणः ।
    निर्विकल्पपदं गत्वा स्वस्थो भव मुनीश्वर ॥ ८२॥

    saṃśāntasarvasaṃkalpaḥ praśāntasakaleṣaṇaḥ ।
    nirvikalpapadaṃ gatvā svastho bhava munīśvara ॥ 82॥

    इति य इमां महोपनिषदं ब्राह्मणो नित्यमधीते ।
    अश्रोत्रियः श्रोत्रियो भवति । अनुपनीत उपनीतो भवति ।
    सोऽग्निपूतो भवति । स वायुपूतो भवति । स सोमपूतो भवति ।
    स सत्यपूतो भवति । स सर्वपूतो भवति । स सर्वर्देवैर्ज्ञातो भवति ।
    स सर्वेषु तीर्थेषु स्नातो भवति । स सर्वैर्देवैरनुध्यातो भवति ।
    स सर्वक्रतुभिरिष्टवान्भवति । गायत्र्याः षष्टिसहस्राणि
    जप्तानि फलानि भवन्ति । इतिहासपुराणानां शतसहस्राणि जप्तानि
    फलानि भवन्ति । प्रणवानामयुतं जप्तं भवति ।
    आचक्षुषः पङ्क्तिं पुनाति । आसप्तमान्पुरुषयुगान्पुनाति ।
    इत्याह भगवान् हिरण्यगर्भः । जप्येनामृतत्त्वं च
    गच्छतीत्युपनिषत् ॥

    iti ya imāṃ mahopaniṣadaṃ brāhmaṇo nityamadhīte ।
    aśrotriyaḥ śrotriyo bhavati । anupanīta upanīto bhavati ।
    so'gnipūto bhavati । sa vāyupūto bhavati । sa somapūto bhavati ।
    sa satyapūto bhavati । sa sarvapūto bhavati । sa sarvardevairjñāto bhavati ।
    sa sarveṣu tīrtheṣu snāto bhavati । sa sarvairdevairanudhyāto bhavati ।
    sa sarvakratubhiriṣṭavānbhavati । gāyatryāḥ ṣaṣṭisahasrāṇi
    japtāni phalāni bhavanti । itihāsapurāṇānāṃ śatasahasrāṇi japtāni
    phalāni bhavanti । praṇavānāmayutaṃ japtaṃ bhavati ।
    ācakṣuṣaḥ paṅktiṃ punāti । āsaptamānpuruṣayugānpunāti ।
    ityāha bhagavān hiraṇyagarbhaḥ । japyenāmṛtattvaṃ ca
    gacchatītyupaniṣat ॥

    इति षष्ठोऽध्यायः ॥ ६॥

    iti ṣaṣṭho'dhyāyaḥ ॥ 6॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिन्द्रियाणि च ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
    balamindriyāṇi ca ॥

    सर्वाणि सर्वं ब्रह्मोपनिषदं माहं
    ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥

    sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ
    brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
    stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति महोपनिषत्समाप्ता॥

    iti mahopaniṣatsamāptā॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact