English Edition
    Library / Philosophy and Religion

    Advayatāraka Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ अद्वयतारक ॥

    ॥ advayatāraka ॥

    ॥ श्रीः ॥
    उपनिषद्ब्रह्मयोगिविरचितं विवरणम्
    श्रीमदप्पयशिवाचार्यविरचितभाष्योपेता

    ॥ śrīḥ ॥
    upaniṣadbrahmayogiviracitaṃ vivaraṇam
    śrīmadappayaśivācāryaviracitabhāṣyopetā

    Invocation
    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
    ॐ शान्तिः शान्तिः शान्तिः ।

    Invocation
    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    Text
    व्याख्येयो विषयः तदधिकारी च1
    अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः ।
    यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय ॥ १॥

    Text
    vyākhyeyo viṣayaḥ tadadhikārī ca1
    athāto'dvayatārakopaniṣadaṃ vyākhyāsyāmaḥ ।
    yataye jitendriyāya śamādiṣaḍguṇapūrṇāya ॥ 1॥

    Commentary I.
    श्रीमद्विश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः
    द्वैतासम्भवविज्ञानसंसिद्धाद्वयतारकं ।
    तारकब्रह्मेति गितं वन्दे श्रीरामवैभवं ॥
    इह खलु शुक्लयजुर्वेदप्रविभक्तेयं अद्वयतारकोपनिषत्
    राजयोगसर्वस्वं प्रकटयन्ती ब्रह्मात्रपर्यवसन्ना दृश्यते ।
    अस्याः स्वल्पग्रन्थतो विवरणमारभ्यते । अत्र
    यथोक्ताधिकार्युद्देशेन
    श्रुतयः तारकयोगमुपदिशन्तीत्याह -- अथेति ॥ अथ
    कर्मोपासनाकाण्डद्वयनिरूपणानन्तरं यतः तेन
    पुरुषार्थासिद्धिः
    अतः तदर्थं यत्र स्वातिरेकेण द्वयं न विद्यते तत् अद्वयं
    ब्रह्म
    तन्मात्रबोधिनी विद्या तारकोपनिषत् तां श्रुतयो वयं
    व्याख्यास्यामः ।
    कस्मा अधिकारिण इत्यत आह -- यतय इति ।
    स्वाश्रमानुष्ठनपूर्वकं
    देशिकंउखतो वेदन्तश्रवणं ततो युक्तिभिः
    श्रुत्यविरुद्धाभिः
    मननं च कृत्वा निदिध्यसानाय यतत इति यतिः ।
    अजितेन्द्रियस्य
    यतित्वं कुत इत्यत आह -- जितेन्द्रियायेति । जितेन्द्रियस्य
    यतित्वोपपत्तेः ।
    अरिषड्वर्गाक्रान्तस्य जितेन्द्रियता कुत इत्यत आह --
    शमादिषड्गुणपूर्णायेति । शमादिषड्गुणसम्पत्तेः
    अरिषड्वर्गोपरतिपूर्वकत्वात् । एवं साधनवते श्रुतयः
    तारकयोगमुपदिशन्तीत्यर्थः ॥ १॥

    Commentary I.
    śrīmadviśvādhiṣṭhānaparamahaṃsasadgururāmacandrāya namaḥ
    dvaitāsambhavavijñānasaṃsiddhādvayatārakaṃ ।
    tārakabrahmeti gitaṃ vande śrīrāmavaibhavaṃ ॥
    iha khalu śuklayajurvedapravibhakteyaṃ advayatārakopaniṣat
    rājayogasarvasvaṃ prakaṭayantī brahmātraparyavasannā dṛśyate ।
    asyāḥ svalpagranthato vivaraṇamārabhyate । atra
    yathoktādhikāryuddeśena
    śrutayaḥ tārakayogamupadiśantītyāha -- atheti ॥ atha
    karmopāsanākāṇḍadvayanirūpaṇānantaraṃ yataḥ tena
    puruṣārthāsiddhiḥ
    ataḥ tadarthaṃ yatra svātirekeṇa dvayaṃ na vidyate tat advayaṃ
    brahma
    tanmātrabodhinī vidyā tārakopaniṣat tāṃ śrutayo vayaṃ
    vyākhyāsyāmaḥ ।
    kasmā adhikāriṇa ityata āha -- yataya iti ।
    svāśramānuṣṭhanapūrvakaṃ
    deśikaṃukhato vedantaśravaṇaṃ tato yuktibhiḥ
    śrutyaviruddhābhiḥ
    mananaṃ ca kṛtvā nididhyasānāya yatata iti yatiḥ ।
    ajitendriyasya
    yatitvaṃ kuta ityata āha -- jitendriyāyeti । jitendriyasya
    yatitvopapatteḥ ।
    ariṣaḍvargākrāntasya jitendriyatā kuta ityata āha --
    śamādiṣaḍguṇapūrṇāyeti । śamādiṣaḍguṇasampatteḥ
    ariṣaḍvargoparatipūrvakatvāt । evaṃ sādhanavate śrutayaḥ
    tārakayogamupadiśantītyarthaḥ ॥ 1॥

    Text
    योगोपाय तत्फलम्2
    चित्स्वरूपोऽहमिति सदा भवयन् सम्यङ्निमीलिताक्षः
    किञ्चिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि
    सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो
    भवति ॥ २॥

    Text
    yogopāya tatphalam2
    citsvarūpo'hamiti sadā bhavayan samyaṅnimīlitākṣaḥ
    kiñcidunmīlitākṣo vā'ntardṛṣṭyā bhrūdaharādupari
    saccidānandatejaḥkūṭarūpaṃ paraṃ brahmāvalokayan tadrūpo
    bhavati ॥ 2॥

    Commentary I.
    एवं निदिध्यसानोपायतत्फलमाह -- चिदिति ॥ योगी स्वान्तः
    चिद्रूपोऽस्मीति भवयनर्धोन्मीलितलोचनः भ्रूमध्यादौ
    सच्चिदानन्दमात्रं ब्रह्माहमस्मीत्यालोकयन्तद्रूपस्तारकरूपो
    भवति ॥ २॥

    Commentary I.
    evaṃ nididhyasānopāyatatphalamāha -- ciditi ॥ yogī svāntaḥ
    cidrūpo'smīti bhavayanardhonmīlitalocanaḥ bhrūmadhyādau
    saccidānandamātraṃ brahmāhamasmītyālokayantadrūpastārakarūpo
    bhavati ॥ 2॥

    Text
    अद्वयतारकपदार्थौ
    गर्भजन्मजरामरणभयात्संतारयति तस्मात्तारकमिति ।
    जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति
    विहाय
    यदवशिष्यते ततद्वयं ब्रह्म ॥ ३॥

    Text
    advayatārakapadārthau
    garbhajanmajarāmaraṇabhayātsaṃtārayati tasmāttārakamiti ।
    jīveśvarau māyikāviti vijñāya sarvaviśeṣaṃ neti netīti
    vihāya
    yadavaśiṣyate tatadvayaṃ brahma ॥ 3॥

    Commentary I.
    किं तारकमित्यताह -- गर्भेति ॥ ज्योतिर्लिङ्गं भ्रुवोर्मध्ये
    नित्यं ध्यायेत्सदा यतिः । इति श्रुतिसिद्धज्योतिर्लिङ्गस्य
    प्रत्यग्रूपत्वेन
    स्वाज्ञविकल्पितगर्भासादिसंसारतारकत्वात्तारकं
    प्रत्यगात्मेत्यर्थः । जीवेशभेदे सति
    प्रत्यगभिन्नब्रह्मभावः कुत
    इत्याशङ्क्य तयोर्भेदस्य मायिकत्वेन मिथ्यात्वात्ततो यच्छिष्यते
    तदेव
    ब्रह्मेत्याह -- जीवेति ॥ ३॥

    Commentary I.
    kiṃ tārakamityatāha -- garbheti ॥ jyotirliṅgaṃ bhruvormadhye
    nityaṃ dhyāyetsadā yatiḥ । iti śrutisiddhajyotirliṅgasya
    pratyagrūpatvena
    svājñavikalpitagarbhāsādisaṃsāratārakatvāttārakaṃ
    pratyagātmetyarthaḥ । jīveśabhede sati
    pratyagabhinnabrahmabhāvaḥ kuta
    ityāśaṅkya tayorbhedasya māyikatvena mithyātvāttato yacchiṣyate
    tadeva
    brahmetyāha -- jīveti ॥ 3॥

    Text
    लक्ष्यत्रयानुसन्धानविधिः3
    तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं ॥ ४॥

    Text
    lakṣyatrayānusandhānavidhiḥ3
    tatsiddhyai lakṣyatrayānusaṃdhānaṃ kartavyaṃ ॥ 4॥

    Commentary I.
    तदधिगमोपायः कथमित्यत आह तत्सिद्ध्या इति ॥ ४॥

    Commentary I.
    tadadhigamopāyaḥ kathamityata āha tatsiddhyā iti ॥ 4॥

    Commentary II.
    परिच्छिन्नज्योतीरूपलक्ष्यानुसन्धानस्यापि
    चित्तशुद्धिफलकत्वम्
    मूर्तामूर्तात्मकं यत्र तारकद्वयमुच्यते ।
    ज्योतिर्दर्शनमार्गोक्तिं व्यख्यास्येऽद्वयतारकं ॥
    ननु -- जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति
    नेतीति
    विहाय यदवशिष्यते ततद्वयं ब्रह्म इति यदुक्तं तद् युक्तमेव ।
    अपि तु -- तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं
    इत्येतदयुक्तं ।
    कुतः लक्ष्यत्रयस्य च देहान्तर्गतत्वेन
    परिच्छिन्नज्योतिःस्वरूपतया
    स्वयमपरिच्छिन्नत्वाभावात् । अद्वयब्रह्म हि अपरिच्छिन्नं
    महाकाशवत्
    प्रसिद्धं । तत्सिद्ध्यै परिच्छिन्नलक्ष्यत्रयानुसन्धानं कथं
    साधनं स्यात् । अपरिच्छिन्नब्रह्मसिद्ध्यै हि
    अपरिच्छिन्नब्रह्मध्यानं
    कर्तव्यं । अतः इह विरुद्धमुक्तिमिति चेत् -- सत्यमेवैतत् ।
    तथापि
    उक्तलक्ष्यत्रयानुसन्धानद्वारा संशुद्धचित्त्स्यैव
    वाक्यार्थश्रवणमननसंस्कृतान्तःकरणवशीकरणपूर्वकाप्
    अरिच्छिन्न-
    ब्रह्मात्मैक्यानुसन्धानकरणसामर्थ्यसंभवात् ।
    अन्यथा देहमध्यगतज्योतिर्दर्शनहीनत्य
    वाक्यादिश्रवणादिप्रवृत्त्यसंभवाच्च परिच्छिन्नानुसन्धानं
    युक्तिमित्यनुसन्धानं ॥ १-४॥

    Commentary II.
    paricchinnajyotīrūpalakṣyānusandhānasyāpi
    cittaśuddhiphalakatvam
    mūrtāmūrtātmakaṃ yatra tārakadvayamucyate ।
    jyotirdarśanamārgoktiṃ vyakhyāsye'dvayatārakaṃ ॥
    nanu -- jīveśvarau māyikāviti vijñāya sarvaviśeṣaṃ neti
    netīti
    vihāya yadavaśiṣyate tatadvayaṃ brahma iti yaduktaṃ tad yuktameva ।
    api tu -- tatsiddhyai lakṣyatrayānusaṃdhānaṃ kartavyaṃ
    ityetadayuktaṃ ।
    kutaḥ lakṣyatrayasya ca dehāntargatatvena
    paricchinnajyotiḥsvarūpatayā
    svayamaparicchinnatvābhāvāt । advayabrahma hi aparicchinnaṃ
    mahākāśavat
    prasiddhaṃ । tatsiddhyai paricchinnalakṣyatrayānusandhānaṃ kathaṃ
    sādhanaṃ syāt । aparicchinnabrahmasiddhyai hi
    aparicchinnabrahmadhyānaṃ
    kartavyaṃ । ataḥ iha viruddhamuktimiti cet -- satyamevaitat ।
    tathāpi
    uktalakṣyatrayānusandhānadvārā saṃśuddhacittsyaiva
    vākyārthaśravaṇamananasaṃskṛtāntaḥkaraṇavaśīkaraṇapūrvakāp
    aricchinna-
    brahmātmaikyānusandhānakaraṇasāmarthyasaṃbhavāt ।
    anyathā dehamadhyagatajyotirdarśanahīnatya
    vākyādiśravaṇādipravṛttyasaṃbhavācca paricchinnānusandhānaṃ
    yuktimityanusandhānaṃ ॥ 1-4॥

    Text
    अन्तर्लक्ष्यलक्षणम्
    देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा
    वर्तते । सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति ।
    तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत् सुक्ष्माङ्गी
    कुण्ण्दलिनीति प्रसिद्धाऽस्ति । तां दृष्ट्वा मनसैव नरः
    सर्वपापविनाशद्वारा मुक्तो भवति ।
    फालोर्ध्वगललाटविशेषमण्डले निरन्तरं
    तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति ।
    तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये तत्र फूत्कारशब्दो जायते ।
    तत्र
    स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्स्थलं विलोक्य
    अन्तर्दृष्ट्या
    निरतिशयसुखं प्राप्नोति । एवं हृदये पश्यति ।
    एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यं ॥ ५॥

    Text
    antarlakṣyalakṣaṇam
    dehamadhye brahmanāḍī suṣumnā sūryarūpiṇī pūrṇacandrābhā
    vartate । sā tu mūlādhārādārabhya brahmarandhragāminī bhavati ।
    tanmadhye taṭitkoṭisamānakāntyā mṛṇālasūtravat sukṣmāṅgī
    kuṇṇdalinīti prasiddhā'sti । tāṃ dṛṣṭvā manasaiva naraḥ
    sarvapāpavināśadvārā mukto bhavati ।
    phālordhvagalalāṭaviśeṣamaṇḍale nirantaraṃ
    tejastārakayogavisphuraṇena paśyati cet siddho bhavati ।
    tarjanyagronmīlitakarṇarandhradvaye tatra phūtkāraśabdo jāyate ।
    tatra
    sthite manasi cakṣurmadhyagatanīlajyotissthalaṃ vilokya
    antardṛṣṭyā
    niratiśayasukhaṃ prāpnoti । evaṃ hṛdaye paśyati ।
    evamantarlakṣyalakṣaṇaṃ mumukṣubhirupāsyaṃ ॥ 5॥

    Commentary I.
    अन्तर्बाह्यमध्यभेदेन लक्ष्यं त्रिविधं । तत्र
    अन्तर्लक्ष्यलक्षणं
    तदभ्यासफलं चाह -- देहेति ॥ यदा कुण्डलिनी
    प्राणदृष्टिमनोग्निभिः
    मूलाधारत्रिकोणाग्रालङ्कारसुषुम्नाऽधोवक्त्रं विभिद्य
    तन्मध्ये
    प्रविशति तदा बाह्यान्तःप्रपञ्चविस्मरणपूर्वकं
    मुन्यन्तःकरणं
    निर्विकल्पब्रह्मपदं भजति । मुनिः निर्विकल्पज्ञानात् विकल्पात्
    मुक्तो
    भवतीत्यर्थः । तत्सिद्ध्युपायः कः इत्यत आह -- फालेति ।
    तद्गतसुखानुभवोपायं वदन् अन्तर्लक्ष्यं उपसंहरति --
    तर्जनीति ।
    सुखं प्राप्नोति न केवलं कर्णरन्ध्रद्वये एवं हृदये ॥ ५॥

    Commentary I.
    antarbāhyamadhyabhedena lakṣyaṃ trividhaṃ । tatra
    antarlakṣyalakṣaṇaṃ
    tadabhyāsaphalaṃ cāha -- deheti ॥ yadā kuṇḍalinī
    prāṇadṛṣṭimanognibhiḥ
    mūlādhāratrikoṇāgrālaṅkārasuṣumnā'dhovaktraṃ vibhidya
    tanmadhye
    praviśati tadā bāhyāntaḥprapañcavismaraṇapūrvakaṃ
    munyantaḥkaraṇaṃ
    nirvikalpabrahmapadaṃ bhajati । muniḥ nirvikalpajñānāt vikalpāt
    mukto
    bhavatītyarthaḥ । tatsiddhyupāyaḥ kaḥ ityata āha -- phāleti ।
    tadgatasukhānubhavopāyaṃ vadan antarlakṣyaṃ upasaṃharati --
    tarjanīti ।
    sukhaṃ prāpnoti na kevalaṃ karṇarandhradvaye evaṃ hṛdaye ॥ 5॥

    Text
    बहिर्लक्ष्यलक्षणम्
    अथ बहिर्लक्ष्यलक्षणं । नासिकाग्रे चतुर्भिः
    षड्भिरष्टभिः
    दशभिः द्वादशभिः क्रमात् अङ्गुलालन्ते
    नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं
    व्योम
    यदि पश्यति स तु योगी भवति । चलदृष्ट्या
    व्योमभागवीक्षितुः
    पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तते । तद्दर्शनेन योगी
    भवति ।
    तप्तकाञ्चनसङ्काशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा
    पश्यति
    तद्दृष्टिः स्थिरा भवति । शिर्षोपरि
    द्वादशाङ्गुलसमीक्षितुः
    अमृतत्वं भवति । यत्र कुत्र स्थितस्य शिरसि
    व्योमज्योतिर्दृष्टं
    चेत् स तु योगी भवति ॥ ६॥

    Text
    bahirlakṣyalakṣaṇam
    atha bahirlakṣyalakṣaṇaṃ । nāsikāgre caturbhiḥ
    ṣaḍbhiraṣṭabhiḥ
    daśabhiḥ dvādaśabhiḥ kramāt aṅgulālante
    nīladyutiśyāmatvasadṛgraktabhaṅgīsphuratpītavarṇadvayopetaṃ
    vyoma
    yadi paśyati sa tu yogī bhavati । caladṛṣṭyā
    vyomabhāgavīkṣituḥ
    puruṣasya dṛṣṭyagre jyotirmayūkhā vartate । taddarśanena yogī
    bhavati ।
    taptakāñcanasaṅkāśajyotirmayūkhā apāṅgānte bhūmau vā
    paśyati
    taddṛṣṭiḥ sthirā bhavati । śirṣopari
    dvādaśāṅgulasamīkṣituḥ
    amṛtatvaṃ bhavati । yatra kutra sthitasya śirasi
    vyomajyotirdṛṣṭaṃ
    cet sa tu yogī bhavati ॥ 6॥

    Commentary I.
    बहिर्लक्ष्यलक्षणमाह -- अथेति । योगी भवति
    इत्यादिकृत्स्नोपनिषत्
    प्रायशो मण्डलब्राह्मणोपनिषद्व्याख्यानेन व्याख्यातं
    स्यादिति
    मन्तव्यं ॥ ६॥

    Commentary I.
    bahirlakṣyalakṣaṇamāha -- atheti । yogī bhavati
    ityādikṛtsnopaniṣat
    prāyaśo maṇḍalabrāhmaṇopaniṣadvyākhyānena vyākhyātaṃ
    syāditi
    mantavyaṃ ॥ 6॥

    Text
    मध्यलक्ष्यलक्षणम्
    अथ मध्यलक्ष्यलक्षणं
    प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवत् वह्निज्वालावलीवत्
    तद्विहीनान्तरिक्षवत् पश्यति । तदाकाराकारितया अवतिष्ठति ।
    तद्भूयोदर्शनेन गुणरहिताकाशं भवति ।
    विस्फुरत्तारकाकारदीप्यमानगाढतमोपमं परमाकाशं
    भवति ।
    कालानलसमद्योतमानं महाकाशं भवति ।
    सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति ।
    कोटिसूर्यप्रकाशवैभवसङ्काशं सूर्याकशं भवति ।
    एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यं । तद्दर्शी
    विमुक्तफलस्तादृग्व्योमसमानो भवति । तस्मात्तारक एव
    लक्ष्यममनस्कफलप्रदं भवति ॥ ७॥

    Text
    madhyalakṣyalakṣaṇam
    atha madhyalakṣyalakṣaṇaṃ
    prātaścitrādivarṇākhaṇḍasūryacakravat vahnijvālāvalīvat
    tadvihīnāntarikṣavat paśyati । tadākārākāritayā avatiṣṭhati ।
    tadbhūyodarśanena guṇarahitākāśaṃ bhavati ।
    visphurattārakākāradīpyamānagāḍhatamopamaṃ paramākāśaṃ
    bhavati ।
    kālānalasamadyotamānaṃ mahākāśaṃ bhavati ।
    sarvotkṛṣṭaparamadyutipradyotamānaṃ tattvākāśaṃ bhavati ।
    koṭisūryaprakāśavaibhavasaṅkāśaṃ sūryākaśaṃ bhavati ।
    evaṃ bāhyābhyantarasthavyomapañcakaṃ tārakalakṣyaṃ । taddarśī
    vimuktaphalastādṛgvyomasamāno bhavati । tasmāttāraka eva
    lakṣyamamanaskaphalapradaṃ bhavati ॥ 7॥

    Commentary I.
    अन्तर्बाह्यलक्ष्यस्वरूपमुक्त्वा मध्यलक्ष्यस्वरूपमाह -- अथेति ।
    तद्दर्शी विमुक्तस्वाज्ञानतत्कार्यफलः । यस्मादेवं तस्मात् ॥ ७॥

    Commentary I.
    antarbāhyalakṣyasvarūpamuktvā madhyalakṣyasvarūpamāha -- atheti ।
    taddarśī vimuktasvājñānatatkāryaphalaḥ । yasmādevaṃ tasmāt ॥ 7॥

    Commentary II.
    उक्तानां लक्ष्यत्रयव्योम्नां भौतिकत्वशङ्का
    नन्विह अन्तर्लक्ष्यबाह्यलक्ष्यमध्यलक्ष्यलक्षणेषु
    उच्यमानेषु
    नीलरक्तपीत्रचित्रादिवर्णयुक्तव्योमदर्शनानि अवगम्यन्ते ।
    नैतैः
    दर्शनैः किञ्चिदपि मुमुक्षोः प्रयोजनं भवितुमर्हति । कुतः
    नानाविधज्योतिर्विषयकत्वेन भौतिकत्वात् । यदि
    ब्रह्मज्योतिर्दर्शनं
    स्यात्तदा क्रममुक्त्यै वा तत् उपयुक्तं स्यात् । न तु तदेतत् ।
    ब्रह्मणः
    एवं नानाविधत्वाभावात् । भौतिकानि तु ज्योतींषि
    उपाधिभेदात्
    बहुविधानि भवितुमर्हन्ति । तस्मात्
    प्रपञ्चितलक्षणबहुविधज्योतिर्दर्शनानि सिद्ध्यर्थकानि स्युः ।
    उपनिषदां वैयर्थ्यकल्पनानर्हत्वात् । इति चेत् --
    तन्निरसनेन एषां मुमुक्षूपयोगित्वनिर्णयः
    अत्रोच्यते । निर्विशेषस्य परस्य ब्रह्मण एव एतानि ज्योतींषि
    इति ।
    कुतः भौतिकज्योतिषं देहाद्बहिः दर्शनीयत्वेन
    देहान्तदर्शनायोग्यत्वात् । प्रत्यगात्मज्योतिषः एकरूपत्वेऽपि
    विविधनाडीवन्नाडीसम्बन्धवशात् नानावर्णोपपत्तेः ।
    यथा
    एकवृत्तिमानप्यात्मा नानानाडीसम्बन्धवशात्
    जाग्रत्स्वप्नसुषुप्त्यवस्थाविशेषैः नानाविधः अनुभूयते
    तद्वत् ।
    यद्यपि एतेषां ज्योतिषाम्खण्डत्वेन दर्शनविषयत्वाभात्
    क्रममुक्त्यै
    परम्परया सद्योमुक्त्यै वा साधनत्वण् स्यात् । न तु साक्षात्
    सद्योमुक्त्यै । न तु तावता सिद्ध्यार्थकानि मुमुक्षोः
    अनुपयुक्तानीति
    वक्तुं युक्तं ॥ ५-७॥

    Commentary II.
    uktānāṃ lakṣyatrayavyomnāṃ bhautikatvaśaṅkā
    nanviha antarlakṣyabāhyalakṣyamadhyalakṣyalakṣaṇeṣu
    ucyamāneṣu
    nīlaraktapītracitrādivarṇayuktavyomadarśanāni avagamyante ।
    naitaiḥ
    darśanaiḥ kiñcidapi mumukṣoḥ prayojanaṃ bhavitumarhati । kutaḥ
    nānāvidhajyotirviṣayakatvena bhautikatvāt । yadi
    brahmajyotirdarśanaṃ
    syāttadā kramamuktyai vā tat upayuktaṃ syāt । na tu tadetat ।
    brahmaṇaḥ
    evaṃ nānāvidhatvābhāvāt । bhautikāni tu jyotīṃṣi
    upādhibhedāt
    bahuvidhāni bhavitumarhanti । tasmāt
    prapañcitalakṣaṇabahuvidhajyotirdarśanāni siddhyarthakāni syuḥ ।
    upaniṣadāṃ vaiyarthyakalpanānarhatvāt । iti cet --
    tannirasanena eṣāṃ mumukṣūpayogitvanirṇayaḥ
    atrocyate । nirviśeṣasya parasya brahmaṇa eva etāni jyotīṃṣi
    iti ।
    kutaḥ bhautikajyotiṣaṃ dehādbahiḥ darśanīyatvena
    dehāntadarśanāyogyatvāt । pratyagātmajyotiṣaḥ ekarūpatve'pi
    vividhanāḍīvannāḍīsambandhavaśāt nānāvarṇopapatteḥ ।
    yathā
    ekavṛttimānapyātmā nānānāḍīsambandhavaśāt
    jāgratsvapnasuṣuptyavasthāviśeṣaiḥ nānāvidhaḥ anubhūyate
    tadvat ।
    yadyapi eteṣāṃ jyotiṣāmkhaṇḍatvena darśanaviṣayatvābhāt
    kramamuktyai
    paramparayā sadyomuktyai vā sādhanatvaṇ syāt । na tu sākṣāt
    sadyomuktyai । na tu tāvatā siddhyārthakāni mumukṣoḥ
    anupayuktānīti
    vaktuṃ yuktaṃ ॥ 5-7॥

    Text
    द्विविधं तारकम्
    तत्तारकं द्विविधं पूर्वार्धं तारकमुत्तरार्धममनस्कं
    चेति । तदेष श्लोको भवेति --
    तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः ।
    पूर्वं तु तारकं विद्यात् अमनस्कं तदुत्तरमिति ॥ ८॥

    Text
    dvividhaṃ tārakam
    tattārakaṃ dvividhaṃ pūrvārdhaṃ tārakamuttarārdhamamanaskaṃ
    ceti । tadeṣa śloko bhaveti --
    tadyogaṃ ca dvidhā viddhi pūrvottaravidhānataḥ ।
    pūrvaṃ tu tārakaṃ vidyāt amanaskaṃ taduttaramiti ॥ 8॥

    Text
    तारकयोगसिद्धिः4
    अक्ष्यन्तस्तारयोः चन्द्रसूर्यप्रतिफलनं भवति ।
    तारकाभ्यां
    सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव
    पिण्डाण्डशिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति
    निश्चित्य
    तारकाभ्यां तद्दर्शनं । अत्राप्युभयैक्यदृष्ट्या मनोयुक्तं
    ध्यायेत् तद्योगाभावे इन्द्रयप्रवृत्तेरनवकाशात् ।
    तस्मातन्तर्दृष्ट्या तारक एवानुसंधेयः ॥ ९॥

    Text
    tārakayogasiddhiḥ4
    akṣyantastārayoḥ candrasūryapratiphalanaṃ bhavati ।
    tārakābhyāṃ
    sūryacandramaṇḍaladarśanaṃ brahmāṇḍamiva
    piṇḍāṇḍaśiromadhyasthākāśe ravīndumaṇḍaladvitayamastīti
    niścitya
    tārakābhyāṃ taddarśanaṃ । atrāpyubhayaikyadṛṣṭyā manoyuktaṃ
    dhyāyet tadyogābhāve indrayapravṛtteranavakāśāt ।
    tasmātantardṛṣṭyā tāraka evānusaṃdheyaḥ ॥ 9॥

    Commentary I.
    ब्रह्माण्डवत् पिण्डाण्डेऽपि रवीन्दू विद्येते इति निश्चित्य
    तारकाभ्यां
    तदैक्यदर्शनतः तारकयोगसिद्धिः भवेदित्याह -- अक्षीति ॥
    अयोगी
    यथा ब्रह्माण्डस्थचन्द्रसूर्यौ मनस्सहकृततारकाभ्यां
    पश्यति
    तथा योगी स्वमस्तकाकाशविभातरवीन्दुद्वयं
    मनस्सहकृतताराभ्यां
    अवलोकयेदित्यर्थः । रूपदर्शनस्य चक्षुरधीनत्वात् किं
    मनसेत्यत
    आह -- तदिति । मनसि अन्यत्र व्यापृते रूपादिग्रहणशक्तिः
    चक्षुरादेः
    नास्तीत्यत्र अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं
    नाश्रौषमित्यादिश्रुतेः । यस्मादेवं तस्मात् ॥ ९॥

    Commentary I.
    brahmāṇḍavat piṇḍāṇḍe'pi ravīndū vidyete iti niścitya
    tārakābhyāṃ
    tadaikyadarśanataḥ tārakayogasiddhiḥ bhavedityāha -- akṣīti ॥
    ayogī
    yathā brahmāṇḍasthacandrasūryau manassahakṛtatārakābhyāṃ
    paśyati
    tathā yogī svamastakākāśavibhātaravīndudvayaṃ
    manassahakṛtatārābhyāṃ
    avalokayedityarthaḥ । rūpadarśanasya cakṣuradhīnatvāt kiṃ
    manasetyata
    āha -- taditi । manasi anyatra vyāpṛte rūpādigrahaṇaśaktiḥ
    cakṣurādeḥ
    nāstītyatra anyatramanā abhūvaṃ nādarśamanyatramanā abhūvaṃ
    nāśrauṣamityādiśruteḥ । yasmādevaṃ tasmāt ॥ 9॥

    Commentary II.
    ननु निर्गुणाकाशं परमाकाशं महाकाशं तत्त्वाकाशं
    सूर्याकाशं चेति तारकलक्ष्यं आकाशपञ्चकमभिधीयते ।
    अत्र
    कथं पूर्वोत्तरार्धविभागः इति । अत्रोच्यते ।
    उभयैक्यदृष्ट्या
    मनोयुक्तं ध्यायेतिति तार एवानुसन्ध्येयः । इति च
    ध्यानयोगाभ्यासस्य
    विहितत्वात् । तदभ्यासकालः पूर्वार्धः तारकयोगसंज्ञकः
    तत्फलीभूतज्योतिर्दृशनकालः उत्तरार्धः
    अमनस्कयोगसंज्ञकः ।
    एवमेव च आकाशपञ्चकदर्शने पूर्वोत्तरविभागो मन्तव्यः ॥ ९॥

    Commentary II.
    nanu nirguṇākāśaṃ paramākāśaṃ mahākāśaṃ tattvākāśaṃ
    sūryākāśaṃ ceti tārakalakṣyaṃ ākāśapañcakamabhidhīyate ।
    atra
    kathaṃ pūrvottarārdhavibhāgaḥ iti । atrocyate ।
    ubhayaikyadṛṣṭyā
    manoyuktaṃ dhyāyetiti tāra evānusandhyeyaḥ । iti ca
    dhyānayogābhyāsasya
    vihitatvāt । tadabhyāsakālaḥ pūrvārdhaḥ tārakayogasaṃjñakaḥ
    tatphalībhūtajyotirdṛśanakālaḥ uttarārdhaḥ
    amanaskayogasaṃjñakaḥ ।
    evameva ca ākāśapañcakadarśane pūrvottaravibhāgo mantavyaḥ ॥ 9॥

    Text
    मूर्तामूर्तभेदेन द्विविधमनुसन्धेयम्
    तारकं द्विविधं मूर्तितारकं अमूर्तितारकं चेति ।
    यतिन्द्रियान्तं तत् मूर्तिमत् । यत् भ्रूयुगातीतं तत् अमूर्तिमत् ।
    सर्वत्र अन्तःपदार्थविवेचने मनोयुक्ताभ्यास इष्यते ।
    तारकाभ्यं
    तदूर्ध्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन
    सच्चिदानन्दस्वरूपं ब्रह्मैव । तस्मात् शुक्लतेजोमयं ब्रह्मेति
    सिद्धं ।
    तद्ब्रह्म मनःसहकारिचक्षुषा अन्तर्दृष्ट्या वेद्यं भवति ।
    एवममूर्तितारकमपि । मनोयुक्तेन चक्षुषैव दहरादिकं
    वेद्यं
    भवति रूपग्रहणप्रयोचनस्य मनश्चक्षुरधीनत्वात्
    बाह्यवदान्तरेऽपि आत्ममनश्चक्षुःसंयोगेनैव
    रूपग्रहणकार्योदयात् ।
    तस्मान्मनोयुक्ता अन्तर्दृष्टिः तारकप्रकाशाय भवति ॥ १०॥

    Text
    mūrtāmūrtabhedena dvividhamanusandheyam
    tārakaṃ dvividhaṃ mūrtitārakaṃ amūrtitārakaṃ ceti ।
    yatindriyāntaṃ tat mūrtimat । yat bhrūyugātītaṃ tat amūrtimat ।
    sarvatra antaḥpadārthavivecane manoyuktābhyāsa iṣyate ।
    tārakābhyaṃ
    tadūrdhvasthasattvadarśanāt manoyuktena antarīkṣaṇena
    saccidānandasvarūpaṃ brahmaiva । tasmāt śuklatejomayaṃ brahmeti
    siddhaṃ ।
    tadbrahma manaḥsahakāricakṣuṣā antardṛṣṭyā vedyaṃ bhavati ।
    evamamūrtitārakamapi । manoyuktena cakṣuṣaiva daharādikaṃ
    vedyaṃ
    bhavati rūpagrahaṇaprayocanasya manaścakṣuradhīnatvāt
    bāhyavadāntare'pi ātmamanaścakṣuḥsaṃyogenaiva
    rūpagrahaṇakāryodayāt ।
    tasmānmanoyuktā antardṛṣṭiḥ tārakaprakāśāya bhavati ॥ 10॥

    Commentary I.
    यदनुसन्धेयं तत् कतिविधमित्यत्र तत्तारकं ॥
    बाह्यपदार्थविवेचनवत् अन्तःपदार्थविवेचनमपि
    मनश्चक्षुरधीनमित्याह -- सर्वत्रेति ।
    तदूर्ध्वस्थसत्त्वदर्शनात्
    भ्रूमध्योर्ध्वविलसितोत्तरतारकलक्ष्यदर्शनात् ।
    केनैतद्दर्शनीयमित्यत्र मनोयुक्तेनेति । ब्रह्मैव
    उत्तरतारकलक्ष्यमित्यनुसंधेयं । यस्मादेवं तस्मात् ।
    भ्रूमध्यादिस्थलविलसित्शुक्लतेजसो मनःकल्पितत्वेऽपि
    ब्रह्मणः
    सर्वव्यापकत्वेन तत्रापि विद्यमानत्वात् तदेव ब्रह्मेति
    अभिमतिद्रढिम्ना
    लीने तत्र मनसि कल्पकसापेक्षकल्पनावैरळये निर्विकल्पकं
    ब्रह्मैव
    अवशिष्यते इत्यर्थः । यत्तेजो मनःकल्पितं तद्ब्रह्म ।
    यस्मादेवं तस्मात् ॥ १०॥

    Commentary I.
    yadanusandheyaṃ tat katividhamityatra tattārakaṃ ॥
    bāhyapadārthavivecanavat antaḥpadārthavivecanamapi
    manaścakṣuradhīnamityāha -- sarvatreti ।
    tadūrdhvasthasattvadarśanāt
    bhrūmadhyordhvavilasitottaratārakalakṣyadarśanāt ।
    kenaitaddarśanīyamityatra manoyukteneti । brahmaiva
    uttaratārakalakṣyamityanusaṃdheyaṃ । yasmādevaṃ tasmāt ।
    bhrūmadhyādisthalavilasitśuklatejaso manaḥkalpitatve'pi
    brahmaṇaḥ
    sarvavyāpakatvena tatrāpi vidyamānatvāt tadeva brahmeti
    abhimatidraḍhimnā
    līne tatra manasi kalpakasāpekṣakalpanāvairaḷaye nirvikalpakaṃ
    brahmaiva
    avaśiṣyate ityarthaḥ । yattejo manaḥkalpitaṃ tadbrahma ।
    yasmādevaṃ tasmāt ॥ 10॥

    Commentary II.
    मूर्तितारकामूर्तितारकयोश्च
    इन्द्र्यान्तभ्रूयुगातीतत्वकथनेन
    सगुणमूर्तिध्यानपरत्वं चावगन्तव्यं । सगुणमूर्तिध्यानस्य

    निष्कामकृतस्य च क्रममुक्तिचित्तशुद्धिप्रयोजनतया
    सुप्रसिद्धत्वात् ॥ १०॥

    Commentary II.
    mūrtitārakāmūrtitārakayośca
    indryāntabhrūyugātītatvakathanena
    saguṇamūrtidhyānaparatvaṃ cāvagantavyaṃ । saguṇamūrtidhyānasya
    ca
    niṣkāmakṛtasya ca kramamukticittaśuddhiprayojanatayā
    suprasiddhatvāt ॥ 10॥

    Text
    तारकयोगस्वरूपं
    भ्रूयुगमध्यबिले दृष्टिं तद्द्वारा ऊर्ध्वस्थिततेज
    आविर्भूतं
    तारकयोगो भवति । तेन सह मनोयुक्तं तारकं सुसंयोज्य
    प्रयत्नेन
    भ्रूयुग्मं सावधानतया किञ्चिदूर्ध्वम्त्क्षेपयेत् । इति
    पूर्वतारकयोगः । उत्तरं तु अमूर्तिमतमनस्कमित्युच्यते ।
    तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते । तत्
    योगिभिर्ध्येयं ।
    तस्मातणिमादिसिद्धिर्भवति ॥ ११॥

    Text
    tārakayogasvarūpaṃ
    bhrūyugamadhyabile dṛṣṭiṃ taddvārā ūrdhvasthitateja
    āvirbhūtaṃ
    tārakayogo bhavati । tena saha manoyuktaṃ tārakaṃ susaṃyojya
    prayatnena
    bhrūyugmaṃ sāvadhānatayā kiñcidūrdhvamtkṣepayet । iti
    pūrvatārakayogaḥ । uttaraṃ tu amūrtimatamanaskamityucyate ।
    tālumūlordhvabhāge mahān jyotirmayūkho vartate । tat
    yogibhirdhyeyaṃ ।
    tasmātaṇimādisiddhirbhavati ॥ 11॥

    Commentary I.
    कोऽयं तारकयोग इत्यत्र भ्रूयुगमध्यबिले तत्रत्याज्ञाचक्रे
    दृष्टियुग्मं संनिवेश्य । सावधानतया विलोकयन् । ध्येयं
    तज्ज्योतिः ब्रह्मेति योगिभिश्चिन्त्यमित्यर्थः । ततः किं
    भवतीत्यत्र
    तस्मादिति ॥ ११॥

    Commentary I.
    ko'yaṃ tārakayoga ityatra bhrūyugamadhyabile tatratyājñācakre
    dṛṣṭiyugmaṃ saṃniveśya । sāvadhānatayā vilokayan । dhyeyaṃ
    tajjyotiḥ brahmeti yogibhiścintyamityarthaḥ । tataḥ kiṃ
    bhavatītyatra
    tasmāditi ॥ 11॥

    Commentary II.
    प्रकृतयोगे पूर्णमनोविलयाभावेन दृश्यमानज्योतिषः
    प्रत्यगात्मस्वरूपत्वनिर्णयः
    इदं ज्योतिः त्वंपदार्थः आहोस्वित् तत्पदार्थः इति
    संशीयते ।
    कुतः संशयः त्वंपदार्थविवेचन इति सच्चिदानन्दस्वरूपं
    ब्रह्मैवेति च उक्तत्वात् । अत्रोच्यते । त्वंपदार्थः
    प्रत्यगात्मैव ।
    ब्रह्मांशत्वात्तु ब्रह्मत्वमुपचर्यते साक्षाद्ब्रह्मयोगो हि
    मनोवियुक्ताभ्यासरूपः । तत्रैव मनोनाशसम्भवात् ।
    मनोयुक्ताभ्यासस्तु प्रकृतः कण्ठरवोक्तः ।
    मनस्सहकारिचक्षुषा
    वेद्यं भवतीति च । यदि मनसैव वेद्यमित्युक्तं तदा
    अन्तर्दृष्टेः
    मनोऽनन्यत्वात् मनसः ब्रह्मणि विलयसम्भवाच्च
    अखण्डब्रह्मयोग
    एव विवक्षितः इति वक्तुं शक्यं । न तु तदस्ति ।
    प्रत्यगात्मयोगे च
    आन्तरे बाह्यवत् आत्ममनश्चक्षुस्संयोगेनैव
    रूपग्रहणकार्योदयः
    स्यात् । न तु ब्रह्मयोगे तदीयाखण्डसम्यग्दर्शनं
    चक्षुरधीनं
    मनोऽदीनं वा भवति । चक्षुर्मनसी पृष्ठतः कृत्वा
    स्वयंप्रकशमानत्वात् । ननु मनोयुक्तान्तर्दृष्टिरित्युक्तत्वात्
    मनसः
    अन्तर्दृष्टिद्वारा ब्रह्मणि विलय एव अर्थादवगम्यते इति चेत्र ।
    बह्यवदित्युक्तत्वेन प्रकृतयोगे मनोविलयासम्भवात् ।
    तात्कालिकस्तु
    मनोलयः सुषुप्तस्येव नात्यन्त श्लाध्यतमो भवितुमर्हति ।
    यद्वा
    क्रममुक्तिसाधनीभूतोऽपि स मनोलयः
    पुनर्जन्मबीजभर्जनाभावात्
    न नाशापरपर्यायः इत्यवगन्तव्यं ॥ ११॥

    Commentary II.
    prakṛtayoge pūrṇamanovilayābhāvena dṛśyamānajyotiṣaḥ
    pratyagātmasvarūpatvanirṇayaḥ
    idaṃ jyotiḥ tvaṃpadārthaḥ āhosvit tatpadārthaḥ iti
    saṃśīyate ।
    kutaḥ saṃśayaḥ tvaṃpadārthavivecana iti saccidānandasvarūpaṃ
    brahmaiveti ca uktatvāt । atrocyate । tvaṃpadārthaḥ
    pratyagātmaiva ।
    brahmāṃśatvāttu brahmatvamupacaryate sākṣādbrahmayogo hi
    manoviyuktābhyāsarūpaḥ । tatraiva manonāśasambhavāt ।
    manoyuktābhyāsastu prakṛtaḥ kaṇṭharavoktaḥ ।
    manassahakāricakṣuṣā
    vedyaṃ bhavatīti ca । yadi manasaiva vedyamityuktaṃ tadā
    antardṛṣṭeḥ
    mano'nanyatvāt manasaḥ brahmaṇi vilayasambhavācca
    akhaṇḍabrahmayoga
    eva vivakṣitaḥ iti vaktuṃ śakyaṃ । na tu tadasti ।
    pratyagātmayoge ca
    āntare bāhyavat ātmamanaścakṣussaṃyogenaiva
    rūpagrahaṇakāryodayaḥ
    syāt । na tu brahmayoge tadīyākhaṇḍasamyagdarśanaṃ
    cakṣuradhīnaṃ
    mano'dīnaṃ vā bhavati । cakṣurmanasī pṛṣṭhataḥ kṛtvā
    svayaṃprakaśamānatvāt । nanu manoyuktāntardṛṣṭirityuktatvāt
    manasaḥ
    antardṛṣṭidvārā brahmaṇi vilaya eva arthādavagamyate iti cetra ।
    bahyavadityuktatvena prakṛtayoge manovilayāsambhavāt ।
    tātkālikastu
    manolayaḥ suṣuptasyeva nātyanta ślādhyatamo bhavitumarhati ।
    yadvā
    kramamuktisādhanībhūto'pi sa manolayaḥ
    punarjanmabījabharjanābhāvāt
    na nāśāparaparyāyaḥ ityavagantavyaṃ ॥ 11॥

    Text
    शाम्भवीमुद्रा
    अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यं
    सांभवी मुद्रा भवति । तन्मुद्रारूढज्ञानिनिवासात् भूमिः
    पवित्रा भवति । तद्दृष्ट्या सर्वे लोकाः पवित्रा भवन्ति ।
    तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवति ॥ १२॥

    Text
    śāmbhavīmudrā
    antarbāhyalakṣye dṛṣṭau nimeṣonmeṣavarjitāyāṃ satyaṃ
    sāṃbhavī mudrā bhavati । tanmudrārūḍhajñāninivāsāt bhūmiḥ
    pavitrā bhavati । taddṛṣṭyā sarve lokāḥ pavitrā bhavanti ।
    tādṛśaparamayogipūjā yasya labhyate so'pi mukto bhavati ॥ 12॥

    Commentary I.
    यत्योगिभिः ध्येयमुक्तं पर्यवसाने तदेव सांभवी मुद्रा
    भवतीत्याह अन्तरिति ॥ मुद्रा भवति इत्यत्र
    अन्तर्लक्ष्यं बहिर्दृष्टिः निमेषोन्मेषवर्जिता ।
    एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥
    इति श्रुतेः । तन्मुद्रारूढयोगिनं स्तौति -- तदिति । पवित्रा
    भवति
    इत्यत्र स्वपादन्यासमात्रेण पावयन् वसुधातलं इति
    स्वरूपदर्शनोक्तेः । पवित्रा भवन्ति --
    स्वेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः ।
    सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥
    इति श्रुतेः ॥ १२॥

    Commentary I.
    yatyogibhiḥ dhyeyamuktaṃ paryavasāne tadeva sāṃbhavī mudrā
    bhavatītyāha antariti ॥ mudrā bhavati ityatra
    antarlakṣyaṃ bahirdṛṣṭiḥ nimeṣonmeṣavarjitā ।
    eṣā sā śāmbhavī mudrā sarvatantreṣu gopitā ॥
    iti śruteḥ । tanmudrārūḍhayoginaṃ stauti -- taditi । pavitrā
    bhavati
    ityatra svapādanyāsamātreṇa pāvayan vasudhātalaṃ iti
    svarūpadarśanokteḥ । pavitrā bhavanti --
    svecarā bhūcarāḥ sarve brahmaviddṛṣṭigocarāḥ ।
    sadya eva vimucyante koṭijanmārjitairaghaiḥ ॥
    iti śruteḥ ॥ 12॥

    Text
    अन्तर्लक्ष्यविकल्पाः
    अन्तर्लक्ष्यज्वलज्ज्योतिःस्वरूपं भवति । परमगुरूपदेशेन
    सहस्रारज्वलज्ज्योतिर्वा बुद्धिगुहानिहितचिज्ज्योतिर्वा
    षोडशान्तस्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति ।
    तद्दर्शनं
    सदाचार्यमूलं ॥ १३॥

    Text
    antarlakṣyavikalpāḥ
    antarlakṣyajvalajjyotiḥsvarūpaṃ bhavati । paramagurūpadeśena
    sahasrārajvalajjyotirvā buddhiguhānihitacijjyotirvā
    ṣoḍaśāntasthaturīyacaitanyaṃ vā antarlakṣyaṃ bhavati ।
    taddarśanaṃ
    sadācāryamūlaṃ ॥ 13॥

    Commentary I.
    अन्तर्लक्ष्यं विकल्प्य निर्धारयति -- परमेति ॥ उक्तविकल्पानां
    एकार्थपर्यवसायित्वात् तद्दर्शनमूलं किमित्यत्र --
    तद्दर्शनमिति ॥ १३॥

    Commentary I.
    antarlakṣyaṃ vikalpya nirdhārayati -- parameti ॥ uktavikalpānāṃ
    ekārthaparyavasāyitvāt taddarśanamūlaṃ kimityatra --
    taddarśanamiti ॥ 13॥

    Text
    आचार्यलक्षणम्
    आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः ।
    योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥ १४॥
    गुरुभक्तिसमायुक्तः पुरुष्ज्ञो विशेषतः ।
    एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते ॥ १५॥
    गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
    अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥ १६॥
    गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।
    गुरुरेव परा विद्या गुरुरेव परायणं ॥ १७॥
    गुरुरेव परा काष्ठा गुरुरेव परं धनं ।
    यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुरिति ॥ १८॥

    Text
    ācāryalakṣaṇam
    ācāryo vedasampanno viṣṇubhakto vimatsaraḥ ।
    yogajño yoganiṣṭhaśca sadā yogātmakaḥ śuciḥ ॥ 14॥
    gurubhaktisamāyuktaḥ puruṣjño viśeṣataḥ ।
    evaṃ lakṣaṇasampanno gururityabhidhīyate ॥ 15॥
    guśabdastvandhakāraḥ syāt ruśabdastannirodhakaḥ ।
    andhakāranirodhitvāt gururityabhidhīyate ॥ 16॥
    gurureva paraṃ brahma gurureva parā gatiḥ ।
    gurureva parā vidyā gurureva parāyaṇaṃ ॥ 17॥
    gurureva parā kāṣṭhā gurureva paraṃ dhanaṃ ।
    yasmāttadupadeṣṭā'sau tasmādgurutaro gururiti ॥ 18॥

    Commentary I.
    आचार्यलक्षणमुक्त्वा गुरुशब्दार्थमाह -- गुशब्दस्त्विति ॥ १४-१८॥

    Commentary I.
    ācāryalakṣaṇamuktvā guruśabdārthamāha -- guśabdastviti ॥ 14-18॥

    Commentary II.
    परमात्मदर्शनाङ्गभूतप्रत्यगात्मदर्शनस्य सर्वथा
    अनुपेक्षणीयत्वोद्धोषः
    नन्विह तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो
    भवतीति
    एतादृशानि वाक्यानि अर्थवादाः एवस्युः । कुतः
    सहस्रारज्वलज्ज्योतिर्वा --
    इत्यादिवाक्योक्तदेहपरिच्छिन्नज्योतिर्मात्रे
    पर्यवसन्नायाः अस्याः उपनिषद आद्यन्तपर्यालोचनेऽपि
    अपरिच्छिन्नब्रह्मात्मैक्ययोगस्य क्वचिदपि अनुक्तत्वात् । इति चेत् --
    अत्रोच्यते ।
    सत्यमेवैतत् । त्वंपदलक्ष्यार्थसिद्ध्या
    अहंपदलक्ष्यार्थस्यापि
    सिद्धित्वेन कैमुतिकन्यायात् ब्रह्मपदार्थसिद्धेः कथं
    त्वमहंपदार्थयोः भेदः नायं दोषः । त्वं पदस्य
    खण्डप्रत्यगात्मार्थकत्वात् । अहंपदस्य
    तत्त्वमसिवाक्यार्थज्ञानोदयानन्तरं
    अखण्डब्रह्मयोगाभ्यासार्थं
    ग्राह्यत्वेन अखण्डप्रत्यगात्मार्थकत्वाच्च त्वमहंपदयोः
    भेदस्य
    विस्पष्टत्वात् । तस्मादत्र उक्तयोगिनः सद्योमुक्त्यभावेन
    औपचरिकपरमत्त्वेन च प्रकृतवाक्यानि अर्थवादा एव । तथापि
    स्वदेहान्तर्वर्तिज्योतिदर्शनं विना तत्त्वमसि इति
    उपदिशतामहं
    ब्रह्मास्मीति वाङ्मात्रेण प्रलपतां च भ्रान्ततमानां
    कल्पकोटिष्वपि संसारबन्धान्मोक्षासम्भवात्
    मोक्षप्रथमसाधनत्वाच्चास्य दर्शनस्य उपेक्षा न कदापि
    कार्या इति
    स्थितं ॥ १२-१८॥

    Commentary II.
    paramātmadarśanāṅgabhūtapratyagātmadarśanasya sarvathā
    anupekṣaṇīyatvoddhoṣaḥ
    nanviha tādṛśaparamayogipūjā yasya labhyate so'pi mukto
    bhavatīti
    etādṛśāni vākyāni arthavādāḥ evasyuḥ । kutaḥ
    sahasrārajvalajjyotirvā --
    ityādivākyoktadehaparicchinnajyotirmātre
    paryavasannāyāḥ asyāḥ upaniṣada ādyantaparyālocane'pi
    aparicchinnabrahmātmaikyayogasya kvacidapi anuktatvāt । iti cet --
    atrocyate ।
    satyamevaitat । tvaṃpadalakṣyārthasiddhyā
    ahaṃpadalakṣyārthasyāpi
    siddhitvena kaimutikanyāyāt brahmapadārthasiddheḥ kathaṃ
    tvamahaṃpadārthayoḥ bhedaḥ nāyaṃ doṣaḥ । tvaṃ padasya
    khaṇḍapratyagātmārthakatvāt । ahaṃpadasya
    tattvamasivākyārthajñānodayānantaraṃ
    akhaṇḍabrahmayogābhyāsārthaṃ
    grāhyatvena akhaṇḍapratyagātmārthakatvācca tvamahaṃpadayoḥ
    bhedasya
    vispaṣṭatvāt । tasmādatra uktayoginaḥ sadyomuktyabhāvena
    aupacarikaparamattvena ca prakṛtavākyāni arthavādā eva । tathāpi
    svadehāntarvartijyotidarśanaṃ vinā tattvamasi iti
    upadiśatāmahaṃ
    brahmāsmīti vāṅmātreṇa pralapatāṃ ca bhrāntatamānāṃ
    kalpakoṭiṣvapi saṃsārabandhānmokṣāsambhavāt
    mokṣaprathamasādhanatvāccāsya darśanasya upekṣā na kadāpi
    kāryā iti
    sthitaṃ ॥ 12-18॥

    Text
    ग्रन्थाभ्यासफलम्
    यः सकृदुच्चारयति तस्य संसारमोचनं भवति ।
    सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति । सर्वान्
    कामानवाप्नोति ।
    सर्वपुरुषार्थसिद्धिर्भवति । य एवं वेदेत्युपनिषत् ॥ १९॥

    Text
    granthābhyāsaphalam
    yaḥ sakṛduccārayati tasya saṃsāramocanaṃ bhavati ।
    sarvajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati । sarvān
    kāmānavāpnoti ।
    sarvapuruṣārthasiddhirbhavati । ya evaṃ vedetyupaniṣat ॥ 19॥

    Commentary I.
    ग्रन्थतदर्थपठनानुसन्धानफलमहा -- य इति ॥
    कामाकामधियां
    पठनफलं सर्वकामाप्तिः परमपुरुषार्थाप्तिश्च ।
    इत्युपनिषच्छब्दः अद्वयतारकोपनिषत्समाप्त्यर्थः ॥ १९॥

    Commentary I.
    granthatadarthapaṭhanānusandhānaphalamahā -- ya iti ॥
    kāmākāmadhiyāṃ
    paṭhanaphalaṃ sarvakāmāptiḥ paramapuruṣārthāptiśca ।
    ityupaniṣacchabdaḥ advayatārakopaniṣatsamāptyarthaḥ ॥ 19॥

    श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
    अद्वयोपनिषद्व्याख्या लिखितेश्वरगोचरा ।
    अद्वयोपनिषद्व्याख्याग्रन्थोऽशीतिरितीरितः ॥

    śrīvāsudevendraśiṣyopaniṣadbrahmayoginā ।
    advayopaniṣadvyākhyā likhiteśvaragocarā ।
    advayopaniṣadvyākhyāgrantho'śītiritīritaḥ ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
    ॐ शान्तिः शान्तिः शान्तिः ।

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ।

    इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे
    त्रिपञ्चाशत्सङ्ख्यापूरकं अद्वयतारकोपनिषद्विवरणण्
    सम्पूर्णं ।

    iti śrīmadīśādyaṣṭottaraśatopaniṣacchāstravivaraṇe
    tripañcāśatsaṅkhyāpūrakaṃ advayatārakopaniṣadvivaraṇaṇ
    sampūrṇaṃ ।

    इति श्रीमत्सुन्दरेश्वरताताचार्यशिष्याप्पयशिवाचार्यकृतिषु
    अद्वयतारकोपनिषद्भाष्यं समाप्तं ॥ ॐ ॥

    iti śrīmatsundareśvaratātācāryaśiṣyāppayaśivācāryakṛtiṣu
    advayatārakopaniṣadbhāṣyaṃ samāptaṃ ॥ oṃ ॥

    ॐ श्रीमद्विश्वाधिष्ठनपरमहंससद्गुरुरामचन्द्रार्पणमस्तु ॥

    oṃ śrīmadviśvādhiṣṭhanaparamahaṃsasadgururāmacandrārpaṇamastu ॥

    Notes:

    1 Ed. II: तारकयोगाधिकारः ।
    2 Ed. II: योगानुष्ठानं तत्फलं च ।
    3 Ed. II: तदधिगमोपायः
    4 Ed. II: तारकयोगस्य सोमसृर्यैक्यदर्शनैकफलकत्वं ।

    Notes:

    1 Ed. II: tārakayogādhikāraḥ ।
    2 Ed. II: yogānuṣṭhānaṃ tatphalaṃ ca ।
    3 Ed. II: tadadhigamopāyaḥ
    4 Ed. II: tārakayogasya somasṛryaikyadarśanaikaphalakatvaṃ ।

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact