English Edition
    Library / Philosophy and Religion

    Sita Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ सीतोपनिषत् ॥

    ॥ sītopaniṣat ॥

    इच्छाज्ञानक्रियाशक्तित्रयं यद्भावसाधनम् ।
    तद्ब्रह्मसत्तासामान्यं सीतातत्त्वमुपास्महे ॥

    icchājñānakriyāśaktitrayaṃ yadbhāvasādhanam ।
    tadbrahmasattāsāmānyaṃ sītātattvamupāsmahe ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    देवा ह वै प्रजापतिमब्रुवन्का सीता किं रूपमिति ।
    स होवाच प्रजापतिः सा सीतेति । मूलप्रकृतिरूपत्वात्सा
    सीता प्रकृतिः स्मृता । प्रणवप्रकृतिरूपत्वात्सा सीता
    प्रकृतिरुच्यते । सीता इति त्रिवर्णात्मा साक्षान्मायामयी
    भवेत् । विष्णुः प्रपञ्चबीजं च माया ईकार उच्यते ।
    सकारः सत्यममृतं प्राप्तिः सोमश्च कीर्त्यते ।
    तकारस्तारलक्ष्म्या च वैराजः प्रस्तरः स्मृतः ।
    ईकाररूपिणी सोमामृतावयवदिव्यालङ्कारस्रङ्मौक्तिका-
    द्याभरणलङ्कृता महामायाऽव्यक्तरूपिणी व्यक्ता भवति ।
    प्रथमा शब्दब्रह्ममयी स्वाध्यायकाले प्रसन्ना
    उद्भावनकरी सात्मिका द्वितीया भूतले हलाग्रे समुत्पन्ना
    तृतीया ईकाररूपिणी अव्यक्तस्वरूपा भवतीति सीता
    इत्युदाहरन्ति । शौनकीये । श्रीरामसान्निध्यवशा-
    ज्जगदानन्दकारिणी । उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ।
    सीता भगवती ज्ञेया मूलप्रकृतिसंज्ञिता । प्रणवत्वा-
    त्प्रकृरिति वदन्ति ब्रह्मवादिन इति । अथातो ब्रह्मजिज्ञासेति च ।
    सा सर्ववेदमयी सर्वदेवमयी सर्वलोकमयी सर्वकीर्तिमयी
    सर्वधर्ममयी सर्वाधारकार्यकारणमयी महालक्ष्मी-
    र्देवेशस्य भिन्नाभिन्नरूपा चेतनाचेतनात्मिका
    ब्रह्मस्थावरात्मा तद्गुणकर्मविभागभेदाच्छरीरूपा
    देवर्षिमनुष्यगन्धर्वरूपा असुरराक्षसभूतप्रेत-
    पिशाचभूतादिभूतशरीरूपा भूतेन्द्रियमनःप्राणरूपेति
    च विज्ञायते ।
    सा देवी त्रिविधा भवति शक्त्यासना इच्छाशक्तिः
    क्रियाशक्तिः साक्षाच्छक्तिरिति । इच्छाशक्तिस्त्रिविधा
    भवति । श्रीभूमिनीलात्मिका भद्ररूपिणी प्रभावरूपिणी
    सोमसूर्याग्निरूपा भवति । सोमात्मिका ओषधीनां
    प्रभवति कल्पवृक्षपुष्पफललतागुल्मात्मिका
    औषधभेषजात्मिका अमृतरूपा देवानां महस्तोम-
    फलप्रदा अमृतेन तृप्तिं जनयन्ती देवानामन्नेन
    पशूनां तृणेन तत्तज्जीवानां सूर्यादिसकलभुवन-
    प्रकाशिनी दिवा च रात्रिः कालकलानिमेषमारभ्य
    घटिकाष्टयामदिवस(वार)रात्रिभेदेन
    पक्षमासर्त्वयनसंवत्सरभेदेन मनुष्याणां
    शतायुःकल्पनया प्रकाशमाना चिरक्षिप्रव्यपदेशेन
    निमेषमारभ्य परार्धपर्यन्तं कालचक्रं
    जगच्चक्रमित्यादिप्रकारेण चक्रवत्परिवर्तमानाः
    सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रकाशरूपाः
    कालरूपा भवन्ति । अग्निरूपा अन्नपानादिप्राणिनां
    क्षुत्तृष्णात्मिका देवानां मुखरूपा वनौषधीनां
    शीतोष्णरूपा काष्ठेष्वन्तर्बहिश्च नित्यानित्यरूपा
    भवति । श्रीदेवी त्रिविधं रूपं कृत्वा भगवत्सङ्कल्पानु-
    गुण्येन लोकरक्षणार्थं रूपं धारयति । श्रीरिति लक्ष्मीरिति
    लक्ष्यमाणा भवतीति विज्ञायते । भूदेवी ससागरांभः-
    सप्तद्वीपा वसुन्धरा भूरादिचतुर्दशभुवनाना-
    माधाराधेया प्रणवात्मिका भवति । नीला च मुख-
    विद्युन्मालिनी सर्वौषधीनां सर्वप्राणिनां पोषणार्थं
    सर्वरूपा भवति । समस्तभुवनस्याधोभागे जलाकारात्मिका
    मण्डूकमयेति भुवनाधारेति विज्ञायते ॥

    devā ha vai prajāpatimabruvankā sītā kiṃ rūpamiti ।
    sa hovāca prajāpatiḥ sā sīteti । mūlaprakṛtirūpatvātsā
    sītā prakṛtiḥ smṛtā । praṇavaprakṛtirūpatvātsā sītā
    prakṛtirucyate । sītā iti trivarṇātmā sākṣānmāyāmayī
    bhavet । viṣṇuḥ prapañcabījaṃ ca māyā īkāra ucyate ।
    sakāraḥ satyamamṛtaṃ prāptiḥ somaśca kīrtyate ।
    takārastāralakṣmyā ca vairājaḥ prastaraḥ smṛtaḥ ।
    īkārarūpiṇī somāmṛtāvayavadivyālaṅkārasraṅmauktikā-
    dyābharaṇalaṅkṛtā mahāmāyā'vyaktarūpiṇī vyaktā bhavati ।
    prathamā śabdabrahmamayī svādhyāyakāle prasannā
    udbhāvanakarī sātmikā dvitīyā bhūtale halāgre samutpannā
    tṛtīyā īkārarūpiṇī avyaktasvarūpā bhavatīti sītā
    ityudāharanti । śaunakīye । śrīrāmasānnidhyavaśā-
    jjagadānandakāriṇī । utpattisthitisaṃhārakāriṇī sarvadehinām ।
    sītā bhagavatī jñeyā mūlaprakṛtisaṃjñitā । praṇavatvā-
    tprakṛriti vadanti brahmavādina iti । athāto brahmajijñāseti ca ।
    sā sarvavedamayī sarvadevamayī sarvalokamayī sarvakīrtimayī
    sarvadharmamayī sarvādhārakāryakāraṇamayī mahālakṣmī-
    rdeveśasya bhinnābhinnarūpā cetanācetanātmikā
    brahmasthāvarātmā tadguṇakarmavibhāgabhedāccharīrūpā
    devarṣimanuṣyagandharvarūpā asurarākṣasabhūtapreta-
    piśācabhūtādibhūtaśarīrūpā bhūtendriyamanaḥprāṇarūpeti
    ca vijñāyate ।
    sā devī trividhā bhavati śaktyāsanā icchāśaktiḥ
    kriyāśaktiḥ sākṣācchaktiriti । icchāśaktistrividhā
    bhavati । śrībhūminīlātmikā bhadrarūpiṇī prabhāvarūpiṇī
    somasūryāgnirūpā bhavati । somātmikā oṣadhīnāṃ
    prabhavati kalpavṛkṣapuṣpaphalalatāgulmātmikā
    auṣadhabheṣajātmikā amṛtarūpā devānāṃ mahastoma-
    phalapradā amṛtena tṛptiṃ janayantī devānāmannena
    paśūnāṃ tṛṇena tattajjīvānāṃ sūryādisakalabhuvana-
    prakāśinī divā ca rātriḥ kālakalānimeṣamārabhya
    ghaṭikāṣṭayāmadivasa(vāra)rātribhedena
    pakṣamāsartvayanasaṃvatsarabhedena manuṣyāṇāṃ
    śatāyuḥkalpanayā prakāśamānā cirakṣipravyapadeśena
    nimeṣamārabhya parārdhaparyantaṃ kālacakraṃ
    jagaccakramityādiprakāreṇa cakravatparivartamānāḥ
    sarvasyaitasyaiva kālasya vibhāgaviśeṣāḥ prakāśarūpāḥ
    kālarūpā bhavanti । agnirūpā annapānādiprāṇināṃ
    kṣuttṛṣṇātmikā devānāṃ mukharūpā vanauṣadhīnāṃ
    śītoṣṇarūpā kāṣṭheṣvantarbahiśca nityānityarūpā
    bhavati । śrīdevī trividhaṃ rūpaṃ kṛtvā bhagavatsaṅkalpānu-
    guṇyena lokarakṣaṇārthaṃ rūpaṃ dhārayati । śrīriti lakṣmīriti
    lakṣyamāṇā bhavatīti vijñāyate । bhūdevī sasāgarāṃbhaḥ-
    saptadvīpā vasundharā bhūrādicaturdaśabhuvanānā-
    mādhārādheyā praṇavātmikā bhavati । nīlā ca mukha-
    vidyunmālinī sarvauṣadhīnāṃ sarvaprāṇināṃ poṣaṇārthaṃ
    sarvarūpā bhavati । samastabhuvanasyādhobhāge jalākārātmikā
    maṇḍūkamayeti bhuvanādhāreti vijñāyate ॥

    क्रियाशक्तिस्वरूपं हरेर्मुखान्नादः । तन्नादाद्बिन्दुः ।
    बिन्दोरोङ्कारः । ओङ्कारात्परतो राम वैखानसपर्वतः ।
    तत्पर्वते कर्मज्ञानमयीभिर्बहुशाखा भवन्ति । तत्र
    त्रयीमयं शास्त्रमाद्यं सर्वार्थदर्शनम् ।
    ऋग्यजुःसामरूपत्वात्त्रयीति परिकीर्तिता । कार्यसिद्धेन चतुर्धा
    परिकीर्तिता । ऋचो यजूंषि सामानि अथर्वाङ्गिरसस्तथा ।
    चातुर्होत्रप्रधानत्वाल्लिङ्गादित्रितयं त्रयी । अथर्वाङ्गिरसं
    रूपं सामऋग्यजुरात्मकम् । तथा दिशन्त्याभिचार-
    सामान्येन पृथक्पृथक् । एकविंशतिशाखायामृग्वेदः
    परिकीर्तितः । शतं च नवशाखासु यजुषामेव जन्मनाम् ।
    साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः ।
    वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् । स्मर्यते
    मुनिभिर्नित्यं वैखानसमतः परम् । कल्पो व्याकरणं शिक्षा
    निरुक्तं ज्योतिषं छन्द एतानि षडङ्गानि ॥

    kriyāśaktisvarūpaṃ harermukhānnādaḥ । tannādādbinduḥ ।
    bindoroṅkāraḥ । oṅkārātparato rāma vaikhānasaparvataḥ ।
    tatparvate karmajñānamayībhirbahuśākhā bhavanti । tatra
    trayīmayaṃ śāstramādyaṃ sarvārthadarśanam ।
    ṛgyajuḥsāmarūpatvāttrayīti parikīrtitā । kāryasiddhena caturdhā
    parikīrtitā । ṛco yajūṃṣi sāmāni atharvāṅgirasastathā ।
    cāturhotrapradhānatvālliṅgāditritayaṃ trayī । atharvāṅgirasaṃ
    rūpaṃ sāmaṛgyajurātmakam । tathā diśantyābhicāra-
    sāmānyena pṛthakpṛthak । ekaviṃśatiśākhāyāmṛgvedaḥ
    parikīrtitaḥ । śataṃ ca navaśākhāsu yajuṣāmeva janmanām ।
    sāmnaḥ sahasraśākhāḥ syuḥ pañcaśākhā atharvaṇaḥ ।
    vaikhānasamatastasminnādau pratyakṣadarśanam । smaryate
    munibhirnityaṃ vaikhānasamataḥ param । kalpo vyākaraṇaṃ śikṣā
    niruktaṃ jyotiṣaṃ chanda etāni ṣaḍaṅgāni ॥

    उपाङ्गमयनं चैव मीमांसान्यायविस्तरः ।
    धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा ।
    निबन्धाः सर्वशाखा च समयाचारसङ्गतिः ।
    धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् ।
    इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् ।
    वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने ।
    आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः ।
    दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः ।
    एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः ।
    वैखानसऋषेः पूर्वं विष्णोर्वाणी समुद्भवेत् ।
    त्रयीरूपेण सङ्कल्प्य वैखानसऋषेः पुरा ।
    उदितो यादृशः पूर्वं तादृशं शृणु मेऽखिलम् ।
    शश्वद्ब्रह्ममयं रूपं क्रियाशक्तिरुदाहृता ।
    साक्षाच्छक्तिर्भगवतः स्मरणमात्ररूपाविर्भाव-
    प्रादुर्भावात्मिका निग्रहानुग्रहरूपा भगवत्सहचारिणी
    अनपायिनी अनवरतसहाश्रयिणी उदितानुदिताकारा
    निमेषोन्मेषसृष्टिस्थितिसंहारतिरोधानानुग्रहादि-
    सर्वशक्तिसामर्थ्यात्साक्षाच्छक्तिरिति गीयते ।
    इच्छाशक्तिस्त्रिविधा प्रलयावस्थायां विश्रमणार्थं
    भगवतो दक्षिणवक्षःस्थले श्रीवत्साकृतिर्भूत्वा
    विश्राम्यतीति सा योगशक्तिः । भोगशक्तिर्भोगरूपा
    कल्पवृक्षकामधेनुचिन्तामणिशङ्खपद्म-
    निध्यादिनवनिधिसमाश्रिता भगवदुपासकानां
    कामनया अकामनया वा भक्तियुक्ता नरं
    नित्यनैमित्तिककर्मभिरग्निहोत्रादिभिर्वा यमनियमासन-
    प्राणायामप्रत्याहारध्यानधारणासमाधिभि-
    र्वालमणन्वपि गोपुरप्राकारादिभिर्विमानादिभिः सह
    भगवद्विग्रहार्चापूजोपकरणैरर्चनैः स्नानाधिपर्वा
    पितृपूजादिभिरन्नपानादिभिर्वा भगवत्प्रीत्यर्थमुक्त्वा
    सर्वं क्रियते । अथातो वीरशक्तिश्चतुर्भुजाऽभयवरद-
    पद्मधरा किरीटाभरणयुता सर्वदेवैः परिवृता
    कल्पतरुमूले चतुर्भिर्गजै रत्नघटैरमृतजलै-
    रभिषिच्यमाना सर्वदैवतैर्ब्रह्मादिभिर्वन्द्यमाना
    अणिमाद्यष्टैश्वर्ययुता संमुखे कामधेनुना
    स्तूयमाना वेदशास्त्रादिभिः स्तूयमाना जयाद्यप्सर-
    स्स्त्रीभिः परिचर्यमाणा आदित्यसोमाभ्यां दीपाभ्यां
    प्रकाश्यमाना तुम्बुरुनारदादिभिर्गायमाना
    राकासिनीवालीभ्यां छत्रेण ह्लादिनीमायाभ्यां चामरेण
    स्वाहास्वधाभ्यां व्यजनेन भृगुपुणादिभिरभ्यर्च्यमाना
    देवी दिव्यसिंहासने पद्मासनरूढा सकलकारणकार्यकरी
    लक्ष्मीर्देवस्य पृथग्भवनकल्पना । अलंचकार स्थिरा
    प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्ष्मीरिति
    विज्ञायत इत्युपनिषत् ॥

    upāṅgamayanaṃ caiva mīmāṃsānyāyavistaraḥ ।
    dharmajñasevitārthaṃ ca vedavedo'dhikaṃ tathā ।
    nibandhāḥ sarvaśākhā ca samayācārasaṅgatiḥ ।
    dharmaśāstraṃ maharṣiṇāmantaḥkaraṇasambhṛtam ।
    itihāsapurāṇākhyamupāṅgaṃ ca prakīrtitam ।
    vāstuvedo dhanurvedo gāndharvaśca tathā mune ।
    āyurvedaśca pañcaite upavedāḥ prakīrtitāḥ ।
    daṇḍo nītiśca vārtā ca vidyā vāyujayaḥ paraḥ ।
    ekaviṃśatibhedo'yaṃ svaprakāśaḥ prakīrtitaḥ ।
    vaikhānasaṛṣeḥ pūrvaṃ viṣṇorvāṇī samudbhavet ।
    trayīrūpeṇa saṅkalpya vaikhānasaṛṣeḥ purā ।
    udito yādṛśaḥ pūrvaṃ tādṛśaṃ śṛṇu me'khilam ।
    śaśvadbrahmamayaṃ rūpaṃ kriyāśaktirudāhṛtā ।
    sākṣācchaktirbhagavataḥ smaraṇamātrarūpāvirbhāva-
    prādurbhāvātmikā nigrahānugraharūpā bhagavatsahacāriṇī
    anapāyinī anavaratasahāśrayiṇī uditānuditākārā
    nimeṣonmeṣasṛṣṭisthitisaṃhāratirodhānānugrahādi-
    sarvaśaktisāmarthyātsākṣācchaktiriti gīyate ।
    icchāśaktistrividhā pralayāvasthāyāṃ viśramaṇārthaṃ
    bhagavato dakṣiṇavakṣaḥsthale śrīvatsākṛtirbhūtvā
    viśrāmyatīti sā yogaśaktiḥ । bhogaśaktirbhogarūpā
    kalpavṛkṣakāmadhenucintāmaṇiśaṅkhapadma-
    nidhyādinavanidhisamāśritā bhagavadupāsakānāṃ
    kāmanayā akāmanayā vā bhaktiyuktā naraṃ
    nityanaimittikakarmabhiragnihotrādibhirvā yamaniyamāsana-
    prāṇāyāmapratyāhāradhyānadhāraṇāsamādhibhi-
    rvālamaṇanvapi gopuraprākārādibhirvimānādibhiḥ saha
    bhagavadvigrahārcāpūjopakaraṇairarcanaiḥ snānādhiparvā
    pitṛpūjādibhirannapānādibhirvā bhagavatprītyarthamuktvā
    sarvaṃ kriyate । athāto vīraśaktiścaturbhujā'bhayavarada-
    padmadharā kirīṭābharaṇayutā sarvadevaiḥ parivṛtā
    kalpatarumūle caturbhirgajai ratnaghaṭairamṛtajalai-
    rabhiṣicyamānā sarvadaivatairbrahmādibhirvandyamānā
    aṇimādyaṣṭaiśvaryayutā saṃmukhe kāmadhenunā
    stūyamānā vedaśāstrādibhiḥ stūyamānā jayādyapsara-
    sstrībhiḥ paricaryamāṇā ādityasomābhyāṃ dīpābhyāṃ
    prakāśyamānā tumburunāradādibhirgāyamānā
    rākāsinīvālībhyāṃ chatreṇa hlādinīmāyābhyāṃ cāmareṇa
    svāhāsvadhābhyāṃ vyajanena bhṛgupuṇādibhirabhyarcyamānā
    devī divyasiṃhāsane padmāsanarūḍhā sakalakāraṇakāryakarī
    lakṣmīrdevasya pṛthagbhavanakalpanā । alaṃcakāra sthirā
    prasannalocanā sarvadevataiḥ pūjyamānā vīralakṣmīriti
    vijñāyata ityupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति सीतोपनिषत्समाप्ता ॥

    iti sītopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact