English Edition
    Library / Philosophy and Religion

    Kshurika Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ क्षुरिकोपनिषत् ॥

    ॥ kṣurikopaniṣat ॥

    कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् ।
    क्षुरिकोपनिषद्योगभासुरं राममाश्रये ॥

    kaivalyanāḍīkāntasthaparābhūminivāsinam ।
    kṣurikopaniṣadyogabhāsuraṃ rāmamāśraye ॥

    ॐ सहनाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ sahanāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये ।
    यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते ॥ १॥

    oṃ kṣurikāṃ sampravakṣyāmi dhāraṇāṃ yogasiddhaye ।
    yaṃ prāpya na punarjanma yogayuktasya jāyate ॥ 1॥

    वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा ।
    निःशब्दं देशमास्थाय तत्रासनमवस्थितः ॥ २॥

    vedatattvārthavihitaṃ yathoktaṃ hi svayaṃbhuvā ।
    niḥśabdaṃ deśamāsthāya tatrāsanamavasthitaḥ ॥ 2॥

    कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च ।
    मात्राद्वादशयोगेन प्रणवेन शनैः शनैः ॥ ३॥

    kūrmo'ṅgānīva saṃhṛtya mano hṛdi nirudhya ca ।
    mātrādvādaśayogena praṇavena śanaiḥ śanaiḥ ॥ 3॥

    पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च ।
    उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् ॥ ४॥

    pūrayetsarvamātmānaṃ sarvadvāraṃ nirudhya ca ।
    uromukhakaṭigrīvaṃ kiñcidbhūdayamunnatam ॥ 4॥

    प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः ।
    भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् ॥ ५॥

    prāṇānsandhārayettasmināsābhyantaracāriṇaḥ ।
    bhūtvā tatra gataḥ prāṇaḥ śanairatha samutsṛjet ॥ 5॥

    स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः ।
    द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः ॥ ६॥

    sthiramātrādṛḍhaṃ kṛtvā aṅguṣṭhena samāhitaḥ ।
    dve gulphe tu prakurvīta jaṅghe caiva trayastrayaḥ ॥ 6॥

    द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः ।
    वायोरायतनं चात्र नाभिदेशे समाश्रयेत् ॥ ७॥

    dve jānunī tathorubhyāṃ gude śiśne trayastrayaḥ ।
    vāyorāyatanaṃ cātra nābhideśe samāśrayet ॥ 7॥

    तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता ॥
    अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः ॥ ८॥

    tatra nāḍī suṣumnā tu nāḍībhirbahubhirvṛtā ॥
    aṇu raktaśca pītāśca kṛṣṇāstāmrā vilohitāḥ ॥ 8॥

    अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् ।
    तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना ॥ ९॥

    atisūkṣmāṃ ca tanvīṃ ca śuklāṃ nāḍīṃ samāśrayet ।
    tatra saṃcārayetprāṇānūrṇanābhīva tantunā ॥ 9॥

    ततो रक्तोत्पलाभासं पुरुषायतनं महत्
    दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥ १०॥

    tato raktotpalābhāsaṃ puruṣāyatanaṃ mahat
    daharaṃ puṇḍarīkaṃ tadvedānteṣu nigadyate ॥ 10॥

    तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः ।
    मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् ॥ ११॥

    tadbhittvā kaṇṭhamāyāti tāṃ nāḍīṃ pūrayanyataḥ ।
    manasastu kṣuraṃ gṛhya sutīkṣṇaṃ buddhinirmalam ॥ 11॥

    पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् ।
    मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ १२॥

    pādasyopari yanmadhye tadrūpaṃ nāma kṛntayet ।
    manodvāreṇa tīkṣṇena yogamāśritya nityaśaḥ ॥ 12॥

    इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् ।
    तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ १३॥

    indravajra iti proktaṃ marmajaṅghānukīrtanam ।
    taddhyānabalayogena dhāraṇābhirnikṛntayet ॥ 13॥

    ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् ।
    चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ॥१४॥

    ūrvormadhye tu saṃsthāpya marmaprāṇavimocanam ।
    caturabhyāsayogena chindedanabhiśaṅkitaḥ ॥14॥

    ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् ।
    एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ १५॥

    tataḥ kaṇṭhāntare yogī samūhannāḍisañcayam ।
    ekottaraṃ nāḍiśataṃ tāsāṃ madhye varāḥ smṛtāḥ ॥ 15॥

    सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी ।
    इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥ १६॥

    suṣumnā tu pare līnā virajā brahmarūpiṇī ।
    iḍā tiṣṭhati vāmena piṅgalā dakṣiṇena ca ॥ 16॥

    तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् ।
    द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् ॥ १७॥

    tayormadhye varaṃ sthānaṃ yastaṃ veda sa vedavit ।
    dvāsaptatisahasrāṇi pratināḍīṣu taitilam ॥ 17॥

    छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते ।
    योगनिर्मलधारेण क्षुरेणानलवर्चसा ॥ १८॥

    chidyate dhyānayogena suṣumnaikā na chidyate ।
    yoganirmaladhāreṇa kṣureṇānalavarcasā ॥ 18॥

    छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि ।
    जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् ॥ १९॥

    chindennāḍīśataṃ dhīraḥ prabhāvādiha janmani ।
    jātīpuṣpasamāyogairyathā vāsyati taitilam ॥ 19॥

    एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् ।
    तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः ॥ २०॥

    evaṃ śubhāśubhairbhāvaiḥ sā nāḍīti vibhāvayet ।
    tadbhāvitāḥ prapadyante punarjanmavivarjitāḥ ॥ 20॥

    तपोविजितचित्तस्तु निःशब्दं देशमास्थितः ।
    निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः ॥ २१॥

    tapovijitacittastu niḥśabdaṃ deśamāsthitaḥ ।
    niḥsaṅgatattvayogajño nirapekṣaḥ śanaiḥ śanaiḥ ॥ 21॥

    पाशं छित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् ।
    छिन्नपाशस्तथा जीवः संसारं तरते सदा ॥ २२॥

    pāśaṃ chittvā yathā haṃso nirviśaṅkaṃ khamutkramet ।
    chinnapāśastathā jīvaḥ saṃsāraṃ tarate sadā ॥ 22॥

    यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् ।
    तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् ॥ २३॥

    yathā nirvāṇakāle tu dīpo dagdhvā layaṃ vrajet ।
    tathā sarvāṇi karmāṇi yogī dagdhvā layaṃ vrajet ॥ 23॥

    प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् ।
    वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते ॥ २४॥

    prāṇāyāmasutīkṣṇena mātrādhāreṇa yogavit ।
    vairāgyopalaghṛṣṭena chittvā taṃ tu na badhyate ॥ 24॥

    अमृतत्वं समाप्नोति यदा कामात्स मुच्यते ।
    सर्वेषणाविनिर्मुक्तश्छित्त्वा तं तु न बध्यत इत्युपनिषत् ॥

    amṛtatvaṃ samāpnoti yadā kāmātsa mucyate ।
    sarveṣaṇāvinirmuktaśchittvā taṃ tu na badhyata ityupaniṣat ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति क्षुरिकोपनिषत्समाप्ता ॥

    ॥ iti kṣurikopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact