English Edition
    Library / Philosophy and Religion

    Kālāgniruḍra Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    कालाग्निरुद्रोपनिषत्

    kālāgnirudropaniṣat

    ब्रह्मज्ञानोपायतया यद्विभूतिः प्रकीर्तिता ।
    तमहं कालाग्निरुद्रं भजतां स्वात्मदं भजे ॥

    brahmajñānopāyatayā yadvibhūtiḥ prakīrtitā ।
    tamahaṃ kālāgnirudraṃ bhajatāṃ svātmadaṃ bhaje ॥

    ॐ सह नाववतु सह नौ भुनक्तु
    सहवीर्यं करवावहै
    तेजस्विनावधीतमस्तु
    मा विद्विषावहै
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu saha nau bhunaktu
    sahavīryaṃ karavāvahai
    tejasvināvadhītamastu
    mā vidviṣāvahai
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अथ कालाग्निरुद्रोपनिषदः
    संवर्तकोऽग्निरृषिरनुष्टुप्छन्दः
    श्रीकालाग्निरुद्रो देवता
    श्रीकालाग्निरुद्रप्रीत्यर्थे
    भस्मत्रिपुण्ड्रधारणे विनियोगः ॥

    oṃ atha kālāgnirudropaniṣadaḥ
    saṃvartako'gnirṛṣiranuṣṭupchandaḥ
    śrīkālāgnirudro devatā
    śrīkālāgnirudraprītyarthe
    bhasmatripuṇḍradhāraṇe viniyogaḥ ॥

    अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ
    अधीहि भगवंस्त्रिपुण्ड्रविधिं सतत्त्वं
    किं द्रव्यं कियत्स्थानं कतिप्रमाणं का रेखा
    के मन्त्राः का शक्तिः किं दैवतं
    कः कर्ता किं फलमिति च ।
    तं होवाच भगवान्कालाग्निरुद्रः
    यद्द्रव्यं तदाग्नेयं भस्म
    सद्योजातादिपञ्चब्रह्ममन्त्रैः
    परिगृह्याग्निरिति भस्म वायुरिति भस्म जलमिति भस्म
    स्थलमिति भस्म व्योमेति भस्मेत्यनेनाभिमन्त्र्य
    मानस्तोक इति समुद्धृत्य
    मा नो महान्तमिति जलेन संसृज्य
    त्रियायुषमिति शिरोललाटवक्षःस्कन्धेषु
    त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो
    रेखाः प्रकुर्वीत व्रतमेतच्छाम्भवं
    सर्वेषु देवेषु वेदवादिभिरुक्तं
    भवति तस्मात्तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय ॥

    atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papraccha
    adhīhi bhagavaṃstripuṇḍravidhiṃ satattvaṃ
    kiṃ dravyaṃ kiyatsthānaṃ katipramāṇaṃ kā rekhā
    ke mantrāḥ kā śaktiḥ kiṃ daivataṃ
    kaḥ kartā kiṃ phalamiti ca ।
    taṃ hovāca bhagavānkālāgnirudraḥ
    yaddravyaṃ tadāgneyaṃ bhasma
    sadyojātādipañcabrahmamantraiḥ
    parigṛhyāgniriti bhasma vāyuriti bhasma jalamiti bhasma
    sthalamiti bhasma vyometi bhasmetyanenābhimantrya
    mānastoka iti samuddhṛtya
    mā no mahāntamiti jalena saṃsṛjya
    triyāyuṣamiti śirolalāṭavakṣaḥskandheṣu
    triyāyuṣaistryambakaistriśaktibhistiryaktisro
    rekhāḥ prakurvīta vratametacchāmbhavaṃ
    sarveṣu deveṣu vedavādibhiruktaṃ
    bhavati tasmāttatsamācarenmumukṣurna punarbhavāya ॥

    अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य
    त्रिपुण्ड्रधारणस्य त्रिधा रेखा
    भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च
    यास्य प्रथमा रेखा सा गार्हपत्यश्चाकारो
    रजोभूर्लोकः स्वात्मा क्रियाशक्तिरृग्वेदः
    प्रातःसवनं महेश्वरो देवतेति यास्य द्वितीया रेखा
    सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा-
    चेच्छाशक्तिर्यजुर्वेदो माध्यंदिनं सवनं
    सदाशिवो देवतेति यास्य तृतीया रेखा साहवनीयो मकारस्तमो
    द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं
    महादेवो देवतेति एवं त्रिपुण्ड्रविधिं भस्मना करोति
    यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा
    स महापातकोपपातकेभ्यः पूतो भवति
    स सर्वेषु तीर्थेषु स्नातो भवति
    स सर्वान्वेदानधीतो भवति
    स सर्वान्देवाञ्ज्ञातो भवति
    स सततं सकलरुद्रमन्त्रजापी भवति
    स सकलभोगान्भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति न
    स पुनरावर्तते न स पुनरावर्तत
    इत्याह भगवान्कालाग्निरुद्रः ॥

    atha sanatkumāraḥ papraccha pramāṇamasya
    tripuṇḍradhāraṇasya tridhā rekhā
    bhavatyālalāṭādācakṣuṣorāmūrdhnorābhruvormadhyataśca
    yāsya prathamā rekhā sā gārhapatyaścākāro
    rajobhūrlokaḥ svātmā kriyāśaktirṛgvedaḥ
    prātaḥsavanaṃ maheśvaro devateti yāsya dvitīyā rekhā
    sā dakṣiṇāgnirukāraḥ satvamantarikṣamantarātmā-
    cecchāśaktiryajurvedo mādhyaṃdinaṃ savanaṃ
    sadāśivo devateti yāsya tṛtīyā rekhā sāhavanīyo makārastamo
    dyaurlokaḥ paramātmā jñānaśaktiḥ sāmavedastṛtīyasavanaṃ
    mahādevo devateti evaṃ tripuṇḍravidhiṃ bhasmanā karoti
    yo vidvānbrahmacārī gṛhī vānaprastho yatirvā
    sa mahāpātakopapātakebhyaḥ pūto bhavati
    sa sarveṣu tīrtheṣu snāto bhavati
    sa sarvānvedānadhīto bhavati
    sa sarvāndevāñjñāto bhavati
    sa satataṃ sakalarudramantrajāpī bhavati
    sa sakalabhogānbhuṅkte dehaṃ tyaktvā śivasāyujyameti na
    sa punarāvartate na sa punarāvartata
    ityāha bhagavānkālāgnirudraḥ ॥

    यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥ ३० ॥

    yastvetadvādhīte so'pyevameva bhavatītyoṃ satyamityupaniṣat ॥ 30 ॥

    ॐ सह नाववतु सह नौ भुनक्तु
    सहवीर्यं करवावहै
    तेजस्विनावधीतमस्तु
    मा विद्विषावहै
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu saha nau bhunaktu
    sahavīryaṃ karavāvahai
    tejasvināvadhītamastu
    mā vidviṣāvahai
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति कालाग्निरुद्रोपनिषत्समाप्ता ॥

    iti kālāgnirudropaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact