English Edition
    Library / Philosophy and Religion

    Āruṇi Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ आरुणिकोपनिषत् ॥

    ॥ āruṇikopaniṣat ॥

    आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः ।
    यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥

    āruṇikākhyopaniṣatkhyātasaṃnyāsino'malāḥ ।
    yatprabodhādyānti muktiṃ tadrāmabrahma me gatiḥ ॥

    ॐ आप्यायन्त्विति शान्तिः ॥

    oṃ āpyāyantviti śāntiḥ ॥

    ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम । तं
    गत्वोवाच । केन भगवन्कर्माण्यशेषतो विसृजामीति ।
    तं होवाच प्रजापतिस्तव
    पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं
    स्वाध्यायं
    भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं
    चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं
    च विसृजेत् । दण्डमाच्छादनं चैव कौपीनं च
    परिग्रहेत् । शेषं विसृजेदिति ॥ १॥

    oṃ āruṇiḥ prājāpatyaḥ prajāpaterlokaṃ jagāma । taṃ
    gatvovāca । kena bhagavankarmāṇyaśeṣato visṛjāmīti ।
    taṃ hovāca prajāpatistava
    putrānbhrātṝnbandhvādīñchikhāṃ yajñopavītaṃ yāgaṃ
    svādhyāyaṃ
    bhūrlokabhuvarlokasvarlokamaharlokajanolokatapolokasatyalokaṃ
    cātalatalātalavitalasutalarasātalamahātalapātālaṃ brahmāṇḍaṃ
    ca visṛjet । daṇḍamācchādanaṃ caiva kaupīnaṃ ca
    parigrahet । śeṣaṃ visṛjediti ॥ 1॥

    गृहस्थो ब्रह्मचारी वा वानप्रस्थो वा उपवीतं भूमावप्सु
    वा विसृजेत् । लौकिकाग्नीनुदराग्नौ समारोपयेत् ।
    गायत्रीं च स्ववाचाग्नौ समारोपयेत् । कुटीचरो
    ब्रह्मचारी कुटुंबं विसृजेत् । पात्रं विसृजेत् ।
    पवित्रं विसृजेत् । दण्डाॅंलोकांश्च विसृजेदिति होवाच
    । अत उर्ध्वममन्त्रवदाचरेत् । ऊर्ध्वगमनं विसृजेत् ।
    औषधवदशनमाचरेत् । त्रिसन्ध्यादौ स्नानमाचरेत् ।
    सन्धिं समाधावात्मन्याचरेत् । सर्वेषु
    वेदेष्वारण्यकमावर्तयेदुपनिषदमावर्तयेदुपनिषदमावर्तय्
    एदिति ॥ २॥

    gṛhastho brahmacārī vā vānaprastho vā upavītaṃ bhūmāvapsu
    vā visṛjet । laukikāgnīnudarāgnau samāropayet ।
    gāyatrīṃ ca svavācāgnau samāropayet । kuṭīcaro
    brahmacārī kuṭuṃbaṃ visṛjet । pātraṃ visṛjet ।
    pavitraṃ visṛjet । daṇḍāṃlokāṃśca visṛjediti hovāca
    । ata urdhvamamantravadācaret । ūrdhvagamanaṃ visṛjet ।
    auṣadhavadaśanamācaret । trisandhyādau snānamācaret ।
    sandhiṃ samādhāvātmanyācaret । sarveṣu
    vedeṣvāraṇyakamāvartayedupaniṣadamāvartayedupaniṣadamāvartay
    editi ॥ 2॥

    खल्वहं ब्रह्मसूचनात्सूत्रं ब्रह्मसूत्रमहमेव
    विद्वान्त्रिवृत्सूत्रं त्यजेद्विद्वान्य एवं वेद संन्यस्तं मया
    संन्यस्तं मया संन्यस्तं मयेति त्रिरुक्त्वाभयं
    सर्वभूतेभ्यो मत्तः सर्वं प्रवर्तते । सखामागोपायोजः
    सखायोऽसीन्द्रस्य वज्रोऽसि वार्त्रघ्नः शर्म मे भव
    यत्पापं तन्निवारयेति । अनेन मन्त्रेण कृतं वाइणवं
    दण्डं कौपीनं
    परिग्रहेदौषधवदशनमाचरेदौषधवदशनं
    प्राश्नीयाद्यथालाभमश्नीयात् । ब्रह्मचर्यमहिंसा
    चापरिग्रहं च सत्यं च यत्नेन हे रक्षत हे रक्षत हे
    रक्षत इति ॥ ३॥

    khalvahaṃ brahmasūcanātsūtraṃ brahmasūtramahameva
    vidvāntrivṛtsūtraṃ tyajedvidvānya evaṃ veda saṃnyastaṃ mayā
    saṃnyastaṃ mayā saṃnyastaṃ mayeti triruktvābhayaṃ
    sarvabhūtebhyo mattaḥ sarvaṃ pravartate । sakhāmāgopāyojaḥ
    sakhāyo'sīndrasya vajro'si vārtraghnaḥ śarma me bhava
    yatpāpaṃ tannivārayeti । anena mantreṇa kṛtaṃ vāiṇavaṃ
    daṇḍaṃ kaupīnaṃ
    parigrahedauṣadhavadaśanamācaredauṣadhavadaśanaṃ
    prāśnīyādyathālābhamaśnīyāt । brahmacaryamahiṃsā
    cāparigrahaṃ ca satyaṃ ca yatnena he rakṣata he rakṣata he
    rakṣata iti ॥ 3॥

    अथातः परमहंसपरिव्राजकानामासनशयनादिकं भूमौ
    ब्रह्मचर्यं मृत्पात्रमलाम्बुपात्रं दारुपात्रं वा
    यतीनां
    कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छासूयाममत्वाहङ्क्
    आरादीनपि परित्यजेत् । वर्षासु ध्रुवशीलोऽष्टौ
    मासानेकाकी यतिश्चरेत् द्वावेव वा विचरेद्द्वावेव वा
    विचरेदिति ॥ ४॥

    athātaḥ paramahaṃsaparivrājakānāmāsanaśayanādikaṃ bhūmau
    brahmacaryaṃ mṛtpātramalāmbupātraṃ dārupātraṃ vā
    yatīnāṃ
    kāmakrodhaharṣaroṣalobhamohadambhadarpecchāsūyāmamatvāhaṅk
    ārādīnapi parityajet । varṣāsu dhruvaśīlo'ṣṭau
    māsānekākī yatiścaret dvāveva vā vicareddvāveva vā
    vicarediti ॥ 4॥

    स खल्वेवं यो विद्वान्सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्
    । पित्रं पुत्रमग्न्युपवीतं कर्म कलत्रं चान्यदपीह यतयो
    भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रमुदरपात्रं वा ।
    ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत् ॥

    sa khalvevaṃ yo vidvānsopanayanādūrdhvametāni prāgvā tyajet
    । pitraṃ putramagnyupavītaṃ karma kalatraṃ cānyadapīha yatayo
    bhikṣārthaṃ grāmaṃ praviśanti pāṇipātramudarapātraṃ vā ।
    oṃ hi oṃ hi oṃ hītyetadupaniṣadaṃ vinyaset ॥

    खल्वेतदुपनिषदं विद्वान्य एवं वेद पालाशं
    बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां
    यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः
    परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।
    तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं
    पदमिति । एवं निर्वाणानुशासनं वेदानुशासनं
    वेदानुशासनमिति ॥ ५॥

    khalvetadupaniṣadaṃ vidvānya evaṃ veda pālāśaṃ
    bailvamāśvatthamaudumbaraṃ daṇḍaṃ mauñjīṃ mekhalāṃ
    yajñopavītaṃ ca tyaktvā śūro ya evaṃ veda । tadviṣṇoḥ
    paramaṃ padaṃ sadā paśyanti sūrayaḥ । divīva cakṣurātatam ।
    tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ
    padamiti । evaṃ nirvāṇānuśāsanaṃ vedānuśāsanaṃ
    vedānuśāsanamiti ॥ 5॥

    ॐ आप्यायन्त्विति शान्तिः ॥

    oṃ āpyāyantviti śāntiḥ ॥

    इति सामवेदीयारुणिकोपनिषत्समाप्ता ॥

    iti sāmavedīyāruṇikopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact