English Edition
    Library / Philosophy and Religion

    Vajrasuchi Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    वज्रसूचिका उपनिषत्

    vajrasūcikā upaniṣat

    ॥ श्री गुरुभ्यो नमः हरिः ॐ ॥

    ॥ śrī gurubhyo namaḥ hariḥ oṃ ॥

    यज्ञ्ज्ञानाद्यान्ति मुनयो ब्राह्मण्यं परमाद्भुतम् ।
    तत्रैपद्ब्रह्मतत्त्वमहमस्मीति चिंतये ॥

    yajñjñānādyānti munayo brāhmaṇyaṃ paramādbhutam ।
    tatraipadbrahmatattvamahamasmīti ciṃtaye ॥

    ॐ आप्यायन्त्विति शान्तिः ॥

    oṃ āpyāyantviti śāntiḥ ॥

    चित्सदानन्दरूपाय सर्वधीवृत्तिसाक्षिणे ।
    नमो वेदान्तवेद्याय ब्रह्मणेऽनन्तरूपिणे ॥

    citsadānandarūpāya sarvadhīvṛttisākṣiṇe ।
    namo vedāntavedyāya brahmaṇe'nantarūpiṇe ॥

    ॐ वज्रसूचीं प्रवक्ष्यामि शास्त्रमज्ञानभेदनम् ।
    दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ १॥

    oṃ vajrasūcīṃ pravakṣyāmi śāstramajñānabhedanam ।
    dūṣaṇaṃ jñānahīnānāṃ bhūṣaṇaṃ jñānacakṣuṣām ॥ 1॥

    ब्राह्मक्षत्रियवैष्यशूद्रा इति चत्वारो वर्णास्तेषां वर्णानां ब्राह्मण एव
    प्रधान इति वेदवचनानुरूपं स्मृतिभिरप्युक्तम् ।
    तत्र चोद्यमस्ति को वा ब्राह्मणो नाम किं जीवः किं देहः किं जातिः किं
    ज्ञानं किं कर्म किं धार्मिक इति ॥

    brāhmakṣatriyavaiṣyaśūdrā iti catvāro varṇāsteṣāṃ varṇānāṃ brāhmaṇa eva
    pradhāna iti vedavacanānurūpaṃ smṛtibhirapyuktam ।
    tatra codyamasti ko vā brāhmaṇo nāma kiṃ jīvaḥ kiṃ dehaḥ kiṃ jātiḥ kiṃ
    jñānaṃ kiṃ karma kiṃ dhārmika iti ॥

    तत्र प्रथमो जीवो ब्राह्मण इति चेत् तन्न । अतीतानागतानेकदेहानां
    जीवस्यैकरूपत्वात् एकस्यापि कर्मवशादनेकदेहसंभवात् सर्वशरीराणां
    जीवस्यैकरूपत्वाच्च । तस्मात् न जीवो ब्राह्मण इति ॥

    tatra prathamo jīvo brāhmaṇa iti cet tanna । atītānāgatānekadehānāṃ
    jīvasyaikarūpatvāt ekasyāpi karmavaśādanekadehasaṃbhavāt sarvaśarīrāṇāṃ
    jīvasyaikarūpatvācca । tasmāt na jīvo brāhmaṇa iti ॥

    तर्हि देहो ब्राह्मण इति चेत् तन्न । आचाण्डालादिपर्यन्तानां मनुष्याणां
    पञ्चभौतिकत्वेन देहस्यैकरूपत्वात्
    जरामरणधर्माधर्मादिसाम्यदर्शनत् ब्राह्मणः श्वेतवर्णः क्षत्रियो
    रक्तवर्णो वैश्यः पीतवर्णः शूद्रः कृष्णवर्णः इति नियमाभावात् ।
    पित्रादिशरीरदहने पुत्रादीनां ब्रह्महत्यादिदोषसंभवाच्च ।
    तस्मात् न देहो ब्राह्मण इति ॥

    tarhi deho brāhmaṇa iti cet tanna । ācāṇḍālādiparyantānāṃ manuṣyāṇāṃ
    pañcabhautikatvena dehasyaikarūpatvāt
    jarāmaraṇadharmādharmādisāmyadarśanat brāhmaṇaḥ śvetavarṇaḥ kṣatriyo
    raktavarṇo vaiśyaḥ pītavarṇaḥ śūdraḥ kṛṣṇavarṇaḥ iti niyamābhāvāt ।
    pitrādiśarīradahane putrādīnāṃ brahmahatyādidoṣasaṃbhavācca ।
    tasmāt na deho brāhmaṇa iti ॥

    तर्हि जाति ब्राह्मण इति चेत् तन्न । तत्र
    जात्यन्तरजन्तुष्वनेकजातिसंभवात् महर्षयो बहवः सन्ति ।
    ऋष्यशृङ्गो मृग्याः कौशिकः कुशात् जाम्बूको जाम्बूकात् वाल्मीको
    वाल्मीकात् व्यासः कैवर्तकन्यकायाम् शशपृष्ठात् गौतमः
    वसिष्ठ उर्वश्याम् अगस्त्यः कलशे जात इति शृतत्वात् । एतेषां
    जात्या विनाप्यग्रे ज्ञानप्रतिपादिता ऋषयो बहवः सन्ति । तस्मात्
    न जाति ब्राह्मण इति ॥

    tarhi jāti brāhmaṇa iti cet tanna । tatra
    jātyantarajantuṣvanekajātisaṃbhavāt maharṣayo bahavaḥ santi ।
    ṛṣyaśṛṅgo mṛgyāḥ kauśikaḥ kuśāt jāmbūko jāmbūkāt vālmīko
    vālmīkāt vyāsaḥ kaivartakanyakāyām śaśapṛṣṭhāt gautamaḥ
    vasiṣṭha urvaśyām agastyaḥ kalaśe jāta iti śṛtatvāt । eteṣāṃ
    jātyā vināpyagre jñānapratipāditā ṛṣayo bahavaḥ santi । tasmāt
    na jāti brāhmaṇa iti ॥

    तर्हि ज्ञानं ब्राह्मण इति चेत् तन्न । क्षत्रियादयोऽपि
    परमार्थदर्शिनोऽभिज्ञा बहवः सन्ति । तस्मात् न ज्ञानं ब्राह्मण इति ॥

    tarhi jñānaṃ brāhmaṇa iti cet tanna । kṣatriyādayo'pi
    paramārthadarśino'bhijñā bahavaḥ santi । tasmāt na jñānaṃ brāhmaṇa iti ॥

    तर्हि कर्म ब्राह्मण इति चेत् तन्न । सर्वेषां प्राणिनां
    प्रारब्धसञ्चितागामिकर्मसाधर्म्यदर्शनात्कर्माभिप्रेरिताः सन्तो जनाः
    क्रियाः कुर्वन्तीति । तस्मात् न कर्म ब्राह्मण इति ॥

    tarhi karma brāhmaṇa iti cet tanna । sarveṣāṃ prāṇināṃ
    prārabdhasañcitāgāmikarmasādharmyadarśanātkarmābhipreritāḥ santo janāḥ
    kriyāḥ kurvantīti । tasmāt na karma brāhmaṇa iti ॥

    तर्हि धार्मिको ब्राह्मण इति चेत् तन्न । क्षत्रियादयो हिरण्यदातारो बहवः
    सन्ति । तस्मात् न धार्मिको ब्राह्मण इति ॥

    tarhi dhārmiko brāhmaṇa iti cet tanna । kṣatriyādayo hiraṇyadātāro bahavaḥ
    santi । tasmāt na dhārmiko brāhmaṇa iti ॥

    तर्हि को वा ब्रह्मणो नाम । यः कश्चिदात्मानमद्वितीयं जातिगुणक्रियाहीनं
    षडूर्मिषड्भावेत्यादिसर्वदोषरहितं सत्यज्ञानानन्दानन्तस्वरूपं
    स्वयं निर्विकल्पमशेषकल्पाधारमशेषभूतान्तर्यामित्वेन
    वर्तमानमन्तर्यहिश्चाकाशवदनुस्यूतमखण्डानन्दस्वभावमप्रमेयं
    अनुभवैकवेद्यमपरोक्षतया भासमानं करतळामलकवत्साक्षादपरोक्षीकृत्य
    कृतार्थतया कामरागादिदोषरहितः शमदमादिसम्पन्नो भाव मात्सर्य
    तृष्णा आशा मोहादिरहितो दम्भाहङ्कारदिभिरसंस्पृष्टचेता वर्तत
    एवमुक्तलक्षणो यः स एव ब्राह्मणेति शृतिस्मृतीतिहासपुराणाभ्यामभिप्रायः
    अन्यथा हि ब्राह्मणत्वसिद्धिर्नास्त्येव ।
    सच्चिदानान्दमात्मानमद्वितीयं ब्रह्म भावयेदित्युपनिषत् ॥

    tarhi ko vā brahmaṇo nāma । yaḥ kaścidātmānamadvitīyaṃ jātiguṇakriyāhīnaṃ
    ṣaḍūrmiṣaḍbhāvetyādisarvadoṣarahitaṃ satyajñānānandānantasvarūpaṃ
    svayaṃ nirvikalpamaśeṣakalpādhāramaśeṣabhūtāntaryāmitvena
    vartamānamantaryahiścākāśavadanusyūtamakhaṇḍānandasvabhāvamaprameyaṃ
    anubhavaikavedyamaparokṣatayā bhāsamānaṃ karataḷāmalakavatsākṣādaparokṣīkṛtya
    kṛtārthatayā kāmarāgādidoṣarahitaḥ śamadamādisampanno bhāva mātsarya
    tṛṣṇā āśā mohādirahito dambhāhaṅkāradibhirasaṃspṛṣṭacetā vartata
    evamuktalakṣaṇo yaḥ sa eva brāhmaṇeti śṛtismṛtītihāsapurāṇābhyāmabhiprāyaḥ
    anyathā hi brāhmaṇatvasiddhirnāstyeva ।
    saccidānāndamātmānamadvitīyaṃ brahma bhāvayedityupaniṣat ॥

    ॐ आप्यायन्त्विति शान्तिः ॥

    oṃ āpyāyantviti śāntiḥ ॥

    ॥ इति वज्रसूच्युपनिषत्समाप्ता ॥

    ॥ iti vajrasūcyupaniṣatsamāptā ॥

    ॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥

    ॥ bhāratīramaṇamukhyaprāṇaṃtargata śrīkṛṣṇārpaṇamastu ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact