English Edition
    Library / Philosophy and Religion

    Subala Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    सुबालोपनिषत्

    subālopaniṣat

    ॥ अथ सुबालोपनिषत् ॥

    ॥ atha subālopaniṣat ॥

    बीजाज्ञानमहामोहापह्नवाद्यद्विशिष्यते ।
    निर्बीजं त्रैपदं तत्त्वं तदस्मीति विचिन्तये ॥

    bījājñānamahāmohāpahnavādyadviśiṣyate ।
    nirbījaṃ traipadaṃ tattvaṃ tadasmīti vicintaye ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ तदाहुः किं तदासीत्तस्मै स होवाच
    न सन्नसन्न सदसदिति तस्मात्तमः सञ्जायते
    तमसो भूतादिर्भूतादेराकाशमाकाशा-
    द्वायुर्वाय्रग्निरग्नेरापोऽद्भ्यः पृथिवी तदण्डं
    समभवत्तत्संवत्सरमात्रमुषित्वा द्विधाकरो-
    दधस्ताद्भूमिमुपरिष्टादाकाशं मध्ये पुरुषो
    दिव्यः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
    सहस्रबाहुरिति सोऽग्रे भूतानां मृत्युमसृजन्त्र्यक्षरं
    त्रिशिरस्कं त्रिपादं खण्डपरशुं तस्य ब्रह्माभिधेति
    स ब्रह्माणमेव विवेश स मानसान्सप्त पुत्रानसृजत्तेह
    विराजः सत्यमानसानसृजन्तेह प्रजापतयो ब्राह्मणोऽस्य
    मुखमासीद्बाहू राजन्यः कृतः ।
    ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥

    oṃ tadāhuḥ kiṃ tadāsīttasmai sa hovāca
    na sannasanna sadasaditi tasmāttamaḥ sañjāyate
    tamaso bhūtādirbhūtāderākāśamākāśā-
    dvāyurvāyragniragnerāpo'dbhyaḥ pṛthivī tadaṇḍaṃ
    samabhavattatsaṃvatsaramātramuṣitvā dvidhākaro-
    dadhastādbhūmimupariṣṭādākāśaṃ madhye puruṣo
    divyaḥ sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
    sahasrabāhuriti so'gre bhūtānāṃ mṛtyumasṛjantryakṣaraṃ
    triśiraskaṃ tripādaṃ khaṇḍaparaśuṃ tasya brahmābhidheti
    sa brahmāṇameva viveśa sa mānasānsapta putrānasṛjatteha
    virājaḥ satyamānasānasṛjanteha prajāpatayo brāhmaṇo'sya
    mukhamāsīdbāhū rājanyaḥ kṛtaḥ ।
    ūrū tadasya yadvaiśyaḥ padbhyāṃ śūdro ajāyata ॥

    चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
    श्रोत्राद्वायुश्च प्राणश्च हृदयात्सर्वमिदं जायते ॥

    candramā manaso jātaścakṣoḥ sūryo ajāyata ।
    śrotrādvāyuśca prāṇaśca hṛdayātsarvamidaṃ jāyate ॥

    इति प्रथमः खण्डः ॥

    iti prathamaḥ khaṇḍaḥ ॥

    अपानान्निषादा यक्षराक्षसगन्धर्वाश्चास्थिभ्यः
    पर्वता लोमभ्य ओषधिवनस्पतयो ललाटात्क्रोधजो रुद्रो
    जायते तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतद्यदृग्वदो
    यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं
    निरुक्तं छन्दो ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि
    व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि
    हिरण्यज्योतिर्यस्मिन्नयमात्माधिक्षियन्ति भुवनानि विश्वा ॥

    apānānniṣādā yakṣarākṣasagandharvāścāsthibhyaḥ
    parvatā lomabhya oṣadhivanaspatayo lalāṭātkrodhajo rudro
    jāyate tasyaitasya mahato bhūtasya niḥśvasitamevaitadyadṛgvado
    yajurvedaḥ sāmavedo'tharvavedaḥ śikṣā kalpo vyākaraṇaṃ
    niruktaṃ chando jyotiṣāmayanaṃ nyāyo mīmāṃsā dharmaśāstrāṇi
    vyākhyānānyupavyākhyānāni ca sarvāṇi ca bhūtāni
    hiraṇyajyotiryasminnayamātmādhikṣiyanti bhuvanāni viśvā ॥

    आत्मानं द्विधाकरोदर्धेन स्त्री अर्धेन पुरुषो देवो भूत्वा
    देवानसृजदृषिर्भूत्वा ऋषीन्यक्षराक्षसगन्धर्वान-्
    ग्राम्यानारण्यांश्च पशूनसृजदितरा गौरितरोऽनड्वानितरो
    वडवेतरोऽश्व इतरा गर्दभीतरो गर्दभ इतरा विश्वम्भरीतरो
    विश्वम्भरः सोऽन्ते वैश्वानरो भूत्वा सन्दग्ध्वा सर्वाणि
    भूतानि पृथिव्यप्सु प्रलीयत आपस्तेजसि प्रलीयन्ते तेजो वायौ
    विलीयते वायुराकाशे विलीयत आकाशमिन्द्रियेष्विन्द्रियाणि
    तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते भूतादिर्महति
    विलीयते महानव्यक्ते विलीयतेऽव्यक्तमक्षरे विलीयते अक्षरं
    तमसि विलीयते तमः परे देव एकीभवति परस्तान्न सन्नासन्नासद-
    सदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

    ātmānaṃ dvidhākarodardhena strī ardhena puruṣo devo bhūtvā
    devānasṛjadṛṣirbhūtvā ṛṣīnyakṣarākṣasagandharvān-
    grāmyānāraṇyāṃśca paśūnasṛjaditarā gauritaro'naḍvānitaro
    vaḍavetaro'śva itarā gardabhītaro gardabha itarā viśvambharītaro
    viśvambharaḥ so'nte vaiśvānaro bhūtvā sandagdhvā sarvāṇi
    bhūtāni pṛthivyapsu pralīyata āpastejasi pralīyante tejo vāyau
    vilīyate vāyurākāśe vilīyata ākāśamindriyeṣvindriyāṇi
    tanmātreṣu tanmātrāṇi bhūtādau vilīyante bhūtādirmahati
    vilīyate mahānavyakte vilīyate'vyaktamakṣare vilīyate akṣaraṃ
    tamasi vilīyate tamaḥ pare deva ekībhavati parastānna sannāsannāsada-
    sadityetannirvāṇānuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥

    इति द्वितीयः खण्डः ॥ २॥

    iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

    असद्वा इदमग्र आसीदजातमभूतमप्रतिष्ठित-
    मशब्दमस्पर्शमरूपमरसमगन्धमव्ययम-
    महान्तमबृहन्तमजमात्मानं मत्वा धीरो न शोचति ॥

    asadvā idamagra āsīdajātamabhūtamapratiṣṭhita-
    maśabdamasparśamarūpamarasamagandhamavyayama-
    mahāntamabṛhantamajamātmānaṃ matvā dhīro na śocati ॥

    अप्रमाणममुखमश्रोत्रमवागमनोऽतेजस्कमचक्षु-
    ष्कमनामगोत्रमशिरस्कमपाणिपादमस्निग्धमलोहित-
    मप्रमेयमह्रस्वमदीर्घमस्थूलमनण्वनल्पमपार-
    मनिर्देश्यमनपावृतमप्रतर्क्यमप्रकाश्यमसंवृत-
    मनन्तरमबाह्यं न तदश्नाति किंचन न तदश्नाति
    कश्चनैतद्वै सत्येन दानेन तपसाऽनाशकेन ब्रह्मचर्येण
    निर्वेदनेनानाशकेन षडङ्गेनैव साधयेदेतत्रयं
    वीक्षेत दमं दानं दयामिति न तस्य प्राणा उत्क्रामन्त्यत्रैव
    समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद ॥

    apramāṇamamukhamaśrotramavāgamano'tejaskamacakṣu-
    ṣkamanāmagotramaśiraskamapāṇipādamasnigdhamalohita-
    maprameyamahrasvamadīrghamasthūlamanaṇvanalpamapāra-
    manirdeśyamanapāvṛtamapratarkyamaprakāśyamasaṃvṛta-
    manantaramabāhyaṃ na tadaśnāti kiṃcana na tadaśnāti
    kaścanaitadvai satyena dānena tapasā'nāśakena brahmacaryeṇa
    nirvedanenānāśakena ṣaḍaṅgenaiva sādhayedetatrayaṃ
    vīkṣeta damaṃ dānaṃ dayāmiti na tasya prāṇā utkrāmantyatraiva
    samavalīyante brahmaiva sanbrahmāpyeti ya evaṃ veda ॥

    इति तृतीयः खण्डः ॥ ३॥

    iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥

    हृदयस्य मध्ये लोहितं मांसपिण्डं
    यस्मिंस्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा
    विकसितं हृदयस्य दश छिद्राणि भवन्ति येषु
    प्राणाः प्रतिष्ठिताः स यदा प्राणेन सह
    संयुज्यते तदा पश्यति नद्यो नगराणि बहूनि
    विविधानि च यदा व्यानेन सह संयुज्यते तदा पश्यति
    देवांश्च ऋषींश्च यदापानेन सह संयुज्यते
    तदा पश्यति यक्षराक्षसगन्धर्वान्यदा उदानेन
    सह संयुज्यते तदा पश्यति देवलोकान्देवान्स्कन्दं
    जयन्तं चेति यदा समानेन सह संयुज्यते तदा
    पश्यति देवलोकान्धनानि च यदा वैरम्भेण सह
    संयुज्यते तदा पश्यति दृष्टं च श्रुतं च भुक्तं
    चाभुक्तं च सच्चासच्च सर्वं पश्यति अथेमा
    दश दश नाड्यो भवन्ति तासामेकैकस्य द्वासप्ततिर्द्वासप्ततिः
    शाखा नाडीसहस्राणि भवन्ति यस्मिन्नयमात्मा स्वपिति
    शब्दानां च करोत्यथ यद्द्वितीये सङ्कोशे स्वपिति तदेमं
    च लोकं परं च लोकं पश्यति सर्वाञ्छब्दान्विजानाति
    स सम्प्रसाद इत्याचक्षते प्राणः शरीरं परिरक्षति हरितस्य
    नीलस्य पीतस्य लोहितस्य श्वेतस्य नाड्यो रुधिरस्य पूर्णा
    अथात्रैतद्दहरं पुण्डरीकं कुमुदमिवानेकधा विकसितं
    यथा केशः सहस्रधा भिन्नस्तथा हिता नाम नाड्यो भवन्ति
    हृद्याकाशे परे कोशे दिव्योऽयमात्मा स्वपिति यत्र सुप्तो न
    कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति
    न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता
    न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा
    तेजस्कायममृतं सलिल एवेदं सलिलं वनं भूयस्तेनैव
    मार्गेण जाग्राय धावति सम्राडिति होवाच ॥

    hṛdayasya madhye lohitaṃ māṃsapiṇḍaṃ
    yasmiṃstaddaharaṃ puṇḍarīkaṃ kumudamivānekadhā
    vikasitaṃ hṛdayasya daśa chidrāṇi bhavanti yeṣu
    prāṇāḥ pratiṣṭhitāḥ sa yadā prāṇena saha
    saṃyujyate tadā paśyati nadyo nagarāṇi bahūni
    vividhāni ca yadā vyānena saha saṃyujyate tadā paśyati
    devāṃśca ṛṣīṃśca yadāpānena saha saṃyujyate
    tadā paśyati yakṣarākṣasagandharvānyadā udānena
    saha saṃyujyate tadā paśyati devalokāndevānskandaṃ
    jayantaṃ ceti yadā samānena saha saṃyujyate tadā
    paśyati devalokāndhanāni ca yadā vairambheṇa saha
    saṃyujyate tadā paśyati dṛṣṭaṃ ca śrutaṃ ca bhuktaṃ
    cābhuktaṃ ca saccāsacca sarvaṃ paśyati athemā
    daśa daśa nāḍyo bhavanti tāsāmekaikasya dvāsaptatirdvāsaptatiḥ
    śākhā nāḍīsahasrāṇi bhavanti yasminnayamātmā svapiti
    śabdānāṃ ca karotyatha yaddvitīye saṅkośe svapiti tademaṃ
    ca lokaṃ paraṃ ca lokaṃ paśyati sarvāñchabdānvijānāti
    sa samprasāda ityācakṣate prāṇaḥ śarīraṃ parirakṣati haritasya
    nīlasya pītasya lohitasya śvetasya nāḍyo rudhirasya pūrṇā
    athātraitaddaharaṃ puṇḍarīkaṃ kumudamivānekadhā vikasitaṃ
    yathā keśaḥ sahasradhā bhinnastathā hitā nāma nāḍyo bhavanti
    hṛdyākāśe pare kośe divyo'yamātmā svapiti yatra supto na
    kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati
    na tatra devā na devalokā yajñā na yajñā vā na mātā
    na pitā na bandhurna bāndhavo na steno na brahmahā
    tejaskāyamamṛtaṃ salila evedaṃ salilaṃ vanaṃ bhūyastenaiva
    mārgeṇa jāgrāya dhāvati samrāḍiti hovāca ॥

    इति चतुर्थः खण्डः ॥ ४॥

    iti caturthaḥ khaṇḍaḥ ॥ 4॥

    स्थानानि स्थानिभ्यो यच्छति नाडी तेषां
    निबन्धनं चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यश्चक्षुषि यो द्रष्टव्ये य आदित्ये
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
    हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    sthānāni sthānibhyo yacchati nāḍī teṣāṃ
    nibandhanaṃ cakṣuradhyātmaṃ draṣṭavyamadhibhūtamādityastatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yaścakṣuṣi yo draṣṭavye ya āditye
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo
    hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यः श्रोत्रे यः श्रोतव्ये यो दिक्षु
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
    हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    śrotramadhyātmaṃ śrotavyamadhibhūtaṃ diśastatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yaḥ śrotre yaḥ śrotavye yo dikṣu
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo
    hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    नासाध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतं
    नाडी तेषां निबन्धनं यो नासायां यो घ्रातव्ये यः
    पृथिव्यां यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
    हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    nāsādhyātmaṃ ghrātavyamadhibhūtaṃ pṛthivī tatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yo nāsāyāṃ yo ghrātavye yaḥ
    pṛthivyāṃ yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo
    hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    जिह्वाध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये
    यो वरुणे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो
    हृद्याकाशे य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरमममृतमभयमशोकमनन्तम् ॥

    jihvādhyātmaṃ rasayitavyamadhibhūtaṃ varuṇastatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yastvaci yaḥ sparśayitavye
    yo varuṇe yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo
    hṛdyākāśe ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamamṛtamabhayamaśokamanantam ॥

    त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यस्त्वचि यः स्पर्शयितव्ये यो वायौ
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    tvagadhyātmaṃ sparśayitavyamadhibhūtaṃ vāyustatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yastvaci yaḥ sparśayitavye yo vāyau
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यो मनसि यो मन्तव्ये यश्चन्द्रे
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    mano'dhyātmaṃ mantavyamadhibhūtaṃ candrastatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yo manasi yo mantavye yaścandre
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतं
    नाडी तेषां निबन्धनं यो बुद्धौ यो बोद्धव्ये यो ब्रह्मणि
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    buddhiradhyātmaṃ boddhavyamadhibhūtaṃ brahmā tatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yo buddhau yo boddhavye yo brahmaṇi
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    अहङ्कारोऽध्यात्ममहंकर्तव्यमधिभूतं
    रुद्रस्तत्राधिदैवतं नाडी तेषां निबन्धनं
    योऽहङ्कारे योऽहंकर्तव्ये यो रुद्रे यो नाड्यां
    यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    ahaṅkāro'dhyātmamahaṃkartavyamadhibhūtaṃ
    rudrastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ
    yo'haṅkāre yo'haṃkartavye yo rudre yo nāḍyāṃ
    yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    चित्तमध्यात्मं चेतयितव्यमधिभूतं
    क्षेत्रज्ञस्तत्राधिदैवतं नाडी तेषां निबन्धनं
    यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे यो नाड्यां
    यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    cittamadhyātmaṃ cetayitavyamadhibhūtaṃ
    kṣetrajñastatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ
    yaścitte yaścetayitavye yaḥ kṣetrajñe yo nāḍyāṃ
    yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यो वाचि यो वक्तव्ये योऽग्नौ
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    vāgadhyātmaṃ vaktavyamadhibhūtamagnistatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yo vāci yo vaktavye yo'gnau
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां
    यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य
    एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    hastāvadhyātmamādātavyamadhibhūtamindrastatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yo haste ya ādātavye ya indre yo nāḍyāṃ
    yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe ya
    etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    पादावध्यात्मं गन्तव्यमधिभूतं विष्णुस्तत्राधिदैवतं
    नाडी तेषां निबन्धनं यः पादे यो गन्तव्ये यो विष्णौ
    यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    pādāvadhyātmaṃ gantavyamadhibhūtaṃ viṣṇustatrādhidaivataṃ
    nāḍī teṣāṃ nibandhanaṃ yaḥ pāde yo gantavye yo viṣṇau
    yo nāḍyāṃ yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    पायुरध्यात्मं विसर्जयितव्यमधिभूतं
    मृत्युस्तत्राधिदैवतं नाडी तेषां निबन्धनं
    यः पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां
    यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ॥

    pāyuradhyātmaṃ visarjayitavyamadhibhūtaṃ
    mṛtyustatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ
    yaḥ pāyau yo visarjayitavye yo mṛtyau yo nāḍyāṃ
    yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupāsītājaramamṛtamabhayamaśokamanantam ॥

    उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं
    प्रजापतिस्तत्राधिदैवतं नाडी तेषां निबन्धनं
    य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां
    यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे
    य एतस्मिन्सर्वस्मिन्नन्तरे संचरति सोऽयमात्मा
    तमात्मानमुपसीताजरममृतमभयमशोकमनन्तम् ॥

    upastho'dhyātmamānandayitavyamadhibhūtaṃ
    prajāpatistatrādhidaivataṃ nāḍī teṣāṃ nibandhanaṃ
    ya upasthe ya ānandayitavye yaḥ prajāpatau yo nāḍyāṃ
    yaḥ prāṇe yo vijñāne ya ānande yo hṛdyākāśe
    ya etasminsarvasminnantare saṃcarati so'yamātmā
    tamātmānamupasītājaramamṛtamabhayamaśokamanantam ॥

    एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष
    योनिः सर्वस्य सर्वसौख्येरुपास्यमानो न च सर्वसौख्यान्युपास्यति
    वेदशास्त्रैरुपास्यमानो न च वेदशास्त्राण्युपास्यति
    यस्यानमिदं सर्वे न च योऽन्नं भवत्यतः परं सर्वनयनः
    प्रशास्तान्नमयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः
    संकल्पात्मा विज्ञानमयः कालात्मानन्दमयो लयात्मैकत्वं
    नास्ति द्वैतं कुतो मर्त्यं नास्त्यमृतं कुतो नान्तःप्रज्ञो
    न बहिःप्रज्ञो नोभयतःप्रज्ञो न प्रज्ञाघनो न प्रज्ञो
    नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनमिति
    वेदानुशासनमिति वेदानुशासनम् ॥

    eṣa sarvajña eṣa sarveśvara eṣa sarvādhipatireṣo'ntaryāmyeṣa
    yoniḥ sarvasya sarvasaukhyerupāsyamāno na ca sarvasaukhyānyupāsyati
    vedaśāstrairupāsyamāno na ca vedaśāstrāṇyupāsyati
    yasyānamidaṃ sarve na ca yo'nnaṃ bhavatyataḥ paraṃ sarvanayanaḥ
    praśāstānnamayo bhūtātmā prāṇamaya indriyātmā manomayaḥ
    saṃkalpātmā vijñānamayaḥ kālātmānandamayo layātmaikatvaṃ
    nāsti dvaitaṃ kuto martyaṃ nāstyamṛtaṃ kuto nāntaḥprajño
    na bahiḥprajño nobhayataḥprajño na prajñāghano na prajño
    nāprajño'pi no viditaṃ vedyaṃ nāstītyetannirvāṇānuśāsanamiti
    vedānuśāsanamiti vedānuśāsanam ॥

    इति पञ्चमः खण्डः ॥ ५॥

    iti pañcamaḥ khaṇḍaḥ ॥ 5॥

    नैवेह किंचनाग्र आसीदमूलमनाधारमिमाः
    प्रजाः प्रजायन्ते दिव्यो देव एको नारायणश्चक्षुश्च
    द्रष्टव्यं च नारायणः श्रोत्रं च श्रोतव्यं च
    नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च
    रसयितव्यं च नारायणस्त्वक् च स्पर्शयितव्यं च
    नारायणो मतश्च मन्तव्यं च नरायणो बुद्धिश्च
    बोद्धव्यं च नारायणोऽहङ्कारश्चाहंकार्तव्यं च
    नारायणश्चित्तं च चेतयितव्यं च नारायणो वाक् च
    वक्तव्यं च नारायणो हस्तौ चादातव्यं च नारायणः
    पादौ च गन्तव्यं च नारायणः पायुश्च विसर्जयितव्यं
    च नारायण उपस्थश्चानन्दयितव्यं च नारायणो धाता
    विधाता कर्ता विकर्ता दिव्यो देव एको नारायण आदित्या रुद्रा
    मरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽग्नि-
    राज्याहुतिर्नारायण उद्भवः सम्भवो दिव्यो देव एको नारायणो
    माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणो विराजा
    सुदर्शनाजितासोम्यामोघाकुमारामृतासत्यामध्यमाना-
    सीराशिशुतासूरासूर्यास्वराविज्ञेयानि नाडीनामानि दिव्यानि
    गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला
    कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाश्चार्धदिवसाश्च
    कलाः कल्पाश्चोर्ध्वं च दिशश्च सर्वं नारायणः ॥

    naiveha kiṃcanāgra āsīdamūlamanādhāramimāḥ
    prajāḥ prajāyante divyo deva eko nārāyaṇaścakṣuśca
    draṣṭavyaṃ ca nārāyaṇaḥ śrotraṃ ca śrotavyaṃ ca
    nārāyaṇo ghrāṇaṃ ca ghrātavyaṃ ca nārāyaṇo jihvā ca
    rasayitavyaṃ ca nārāyaṇastvak ca sparśayitavyaṃ ca
    nārāyaṇo mataśca mantavyaṃ ca narāyaṇo buddhiśca
    boddhavyaṃ ca nārāyaṇo'haṅkāraścāhaṃkārtavyaṃ ca
    nārāyaṇaścittaṃ ca cetayitavyaṃ ca nārāyaṇo vāk ca
    vaktavyaṃ ca nārāyaṇo hastau cādātavyaṃ ca nārāyaṇaḥ
    pādau ca gantavyaṃ ca nārāyaṇaḥ pāyuśca visarjayitavyaṃ
    ca nārāyaṇa upasthaścānandayitavyaṃ ca nārāyaṇo dhātā
    vidhātā kartā vikartā divyo deva eko nārāyaṇa ādityā rudrā
    maruto vasavo'śvināvṛco yajūṃṣi sāmāni mantro'gni-
    rājyāhutirnārāyaṇa udbhavaḥ sambhavo divyo deva eko nārāyaṇo
    mātā pitā bhrātā nivāsaḥ śaraṇaṃ suhṛdgatirnārāyaṇo virājā
    sudarśanājitāsomyāmoghākumārāmṛtāsatyāmadhyamānā-
    sīrāśiśutāsūrāsūryāsvarāvijñeyāni nāḍīnāmāni divyāni
    garjati gāyati vāti varṣati varuṇo'ryamā candramāḥ kalā
    kalirdhātā brahmā prajāpatirmaghavā divasāścārdhadivasāśca
    kalāḥ kalpāścordhvaṃ ca diśaśca sarvaṃ nārāyaṇaḥ ॥

    पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
    उतामृतत्वस्येशानो यदन्नेनतिरोहति ॥

    puruṣa evedaṃ sarvaṃ yadbhūtaṃ yacca bhavyam ।
    utāmṛtatvasyeśāno yadannenatirohati ॥

    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥

    tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ । divīva cakṣurātatam ॥

    तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् ॥

    tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate । viṣṇoryatparamaṃ padam ॥

    तदेतन्निर्वाणानुशासनमिति वेदनुशासनमिति वेदानुशासनम् ॥

    tadetannirvāṇānuśāsanamiti vedanuśāsanamiti vedānuśāsanam ॥

    इति षष्ठः खण्डः ॥ ६॥

    iti ṣaṣṭhaḥ khaṇḍaḥ ॥ 6॥

    अन्तःशरीरे निहितो गुहायामज एको नित्यो यस्य पृथिवी
    शरीरं यः पृथिवीमन्तरे संचरन् यं पृथिवी न वेद ॥

    antaḥśarīre nihito guhāyāmaja eko nityo yasya pṛthivī
    śarīraṃ yaḥ pṛthivīmantare saṃcaran yaṃ pṛthivī na veda ॥

    यस्यापः शरीरं योऽपोन्तरे संचरन्यमापो न विदुः ॥

    yasyāpaḥ śarīraṃ yo'pontare saṃcaranyamāpo na viduḥ ॥

    यस्य तेजः शरीरं यस्तेजोन्तरे संचरन् यं तेजो न वेद ॥

    yasya tejaḥ śarīraṃ yastejontare saṃcaran yaṃ tejo na veda ॥

    यस्य वायुअः शरीरं यो वायुमन्तरे संचरन् य वायुर्न वेद ॥

    yasya vāyuaḥ śarīraṃ yo vāyumantare saṃcaran ya vāyurna veda ॥

    यस्याकाशः शरीरं य आकाशमन्तरे संचरन् यमाकाशो न वेद ॥

    yasyākāśaḥ śarīraṃ ya ākāśamantare saṃcaran yamākāśo na veda ॥

    यस्य मनः शरीरं यो मनोन्तरे संचरन् यं मनो न वेद ॥

    yasya manaḥ śarīraṃ yo manontare saṃcaran yaṃ mano na veda ॥

    यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन् यं बुद्धिर्न वेद ॥

    yasya buddhiḥ śarīraṃ yo buddhimantare saṃcaran yaṃ buddhirna veda ॥

    यस्याहङ्कारः शरीरं योऽहङ्कारमन्तरे संचरन् यमहङ्कारो न वेद ॥

    yasyāhaṅkāraḥ śarīraṃ yo'haṅkāramantare saṃcaran yamahaṅkāro na veda ॥

    यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन् यं चित्तं न वेद ॥

    yasya cittaṃ śarīraṃ yaścittamantare saṃcaran yaṃ cittaṃ na veda ॥

    यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन् यमव्यक्तं न वेद ॥

    yasyāvyaktaṃ śarīraṃ yo'vyaktamantare saṃcaran yamavyaktaṃ na veda ॥

    यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन् यमक्षरं न वेद ॥

    yasyākṣaraṃ śarīraṃ yo'kṣaramantare saṃcaran yamakṣaraṃ na veda ॥

    यस्य मृत्युः शरीरं यो मृत्युमन्तरे संचरन् यं मृत्युर्न वेद ॥

    yasya mṛtyuḥ śarīraṃ yo mṛtyumantare saṃcaran yaṃ mṛtyurna veda ॥

    स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः ॥

    sa eṣa sarvabhūtāntarātmāpahatapāpmā divyo deva eko nārāyaṇaḥ ॥

    एतां विद्यामपान्तरतमाय ददावपान्तरतमो ब्रह्मणे ददौ ब्रह्मा
    घोराङ्गिरसे ददौ घोराङ्गिरा रैक्वाय ददौ रैक्वो रामाय ददौ
    रामः सर्वेभ्यो भूतेभ्यो ददावित्येवं निर्वाणानुशासनमिति
    वेदानुशासनमिति वेदानुशासनम् ॥

    etāṃ vidyāmapāntaratamāya dadāvapāntaratamo brahmaṇe dadau brahmā
    ghorāṅgirase dadau ghorāṅgirā raikvāya dadau raikvo rāmāya dadau
    rāmaḥ sarvebhyo bhūtebhyo dadāvityevaṃ nirvāṇānuśāsanamiti
    vedānuśāsanamiti vedānuśāsanam ॥

    इति सप्तमः खण्डः ॥ ७॥

    iti saptamaḥ khaṇḍaḥ ॥ 7॥

    अन्तःशरीरे निहितो गुहायां शुद्धः सोऽयमात्मा
    सर्वस्य मेदोमांसक्लेदावकीर्णे शरीरमध्येऽत्यन्तोपहते
    चित्रभित्तिप्रतीकाशे गन्धर्वनगरोपमे कदलीगर्भवन्निःसारे
    जलबुद्बुदवच्चञ्चले निःसृतमात्मानमचिन्त्यरूपं
    दिव्यं देवमसङ्गं शुद्धं तेजस्कायमरूपं
    सर्वेश्वरमचिन्त्यमशरीरं निहितं गुहायाममृतं
    विभ्राजमानमानन्दं तं पश्यन्ति विद्वांसस्तेन लये न पश्यन्ति ॥

    antaḥśarīre nihito guhāyāṃ śuddhaḥ so'yamātmā
    sarvasya medomāṃsakledāvakīrṇe śarīramadhye'tyantopahate
    citrabhittipratīkāśe gandharvanagaropame kadalīgarbhavanniḥsāre
    jalabudbudavaccañcale niḥsṛtamātmānamacintyarūpaṃ
    divyaṃ devamasaṅgaṃ śuddhaṃ tejaskāyamarūpaṃ
    sarveśvaramacintyamaśarīraṃ nihitaṃ guhāyāmamṛtaṃ
    vibhrājamānamānandaṃ taṃ paśyanti vidvāṃsastena laye na paśyanti ॥

    इति अष्टमः खण्डः ॥ ८॥

    iti aṣṭamaḥ khaṇḍaḥ ॥ 8॥

    अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वेऽस्तं
    गच्छन्तीति ॥ तस्मै स होवाच चक्षुरेवाप्येति
    यच्चक्षुरेवास्तमेति द्रष्टव्यमेवप्येति यो
    द्रष्टव्यमेवास्तमेत्यादित्यमेवाप्येति य आदित्यमेवास्तमेति
    विराजमेवाप्येति यो विराजमेवास्तमेति प्राणमेवाप्येति यः
    प्राणमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमे-
    त्यानन्दमेवाप्येति य आनन्दमेवास्तमेति तुरीयमेवाप्येति
    यस्तुरीयमेवास्तमेति तदमृतमभयमशोकमनन्त-
    निर्बीजमेवाप्येतीति होवाच ॥

    atha hainaṃ raikvaḥ papraccha bhagavankasminsarve'staṃ
    gacchantīti ॥ tasmai sa hovāca cakṣurevāpyeti
    yaccakṣurevāstameti draṣṭavyamevapyeti yo
    draṣṭavyamevāstametyādityamevāpyeti ya ādityamevāstameti
    virājamevāpyeti yo virājamevāstameti prāṇamevāpyeti yaḥ
    prāṇamevāstameti vijñānamevāpyeti yo vijñānamevāstame-
    tyānandamevāpyeti ya ānandamevāstameti turīyamevāpyeti
    yasturīyamevāstameti tadamṛtamabhayamaśokamananta-
    nirbījamevāpyetīti hovāca ॥

    श्रोत्रमेवाप्येति यः श्रोत्रमेवास्तमेति श्रोतव्यएवाप्येति
    यः श्रोतव्यमेवास्तमेति दिशमेवाप्येति यो दिशमेवास्तमेति
    सुदर्शनामेवाप्येति यः सुदर्शनामेवास्तमेत्यपानमेवाप्येति
    योऽपानमेवास्तमेति विज्ञानमेवाप्येति यो विज्ञानमेवास्तमेति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    śrotramevāpyeti yaḥ śrotramevāstameti śrotavyaevāpyeti
    yaḥ śrotavyamevāstameti diśamevāpyeti yo diśamevāstameti
    sudarśanāmevāpyeti yaḥ sudarśanāmevāstametyapānamevāpyeti
    yo'pānamevāstameti vijñānamevāpyeti yo vijñānamevāstameti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    नासमेवाप्येति यो नासामेवास्तमेति घ्रातव्यमेवाप्येति
    यो घ्रातव्यमेवास्तमेति पृथिविमीवाप्येति यः पृथिवीएवास्तमेति
    जितामेवाप्येति यो जितामेवास्तमेति व्यानमेवाप्येति यो
    व्यानमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    nāsamevāpyeti yo nāsāmevāstameti ghrātavyamevāpyeti
    yo ghrātavyamevāstameti pṛthivimīvāpyeti yaḥ pṛthivīevāstameti
    jitāmevāpyeti yo jitāmevāstameti vyānamevāpyeti yo
    vyānamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    जिह्वामेवाप्येति यो जिह्वामेवास्तमेति रसयितव्यमेवाप्येति
    यो रसयितव्यमेवास्तमेति वरुणमेवाप्येति यो वरुणमेवास्तमेति
    सौम्यामेवाप्येति यः सौम्यामेवास्तमेत्युदानमेवाप्येति
    य उअदानमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    jihvāmevāpyeti yo jihvāmevāstameti rasayitavyamevāpyeti
    yo rasayitavyamevāstameti varuṇamevāpyeti yo varuṇamevāstameti
    saumyāmevāpyeti yaḥ saumyāmevāstametyudānamevāpyeti
    ya uadānamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    त्वचमेवाप्येति यस्त्वचमेवास्तमेति स्पर्शयितव्यमेवाप्येति
    यः स्पर्शैतव्यमेवास्तमेति वायुमेवाप्येति यो वायुमेवास्तमेति
    मोधामेवाप्येति यो मोधामेवास्तमेति समानमेवाप्येति
    यः समानमेवास्तमेति विज्ञानएवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    tvacamevāpyeti yastvacamevāstameti sparśayitavyamevāpyeti
    yaḥ sparśaitavyamevāstameti vāyumevāpyeti yo vāyumevāstameti
    modhāmevāpyeti yo modhāmevāstameti samānamevāpyeti
    yaḥ samānamevāstameti vijñānaevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    वाचमेवाप्येति यो वाचमेवास्तमेति वक्तव्यमेवाप्येति
    यो वक्तव्यमेवास्तमेत्यग्निमेवाप्येति योऽग्निमेवास्तमेति
    कुमारामेवाप्येति यः कुमारामेवास्तमेति वैरम्भ-
    मेवाप्येति यो वैरम्भमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    vācamevāpyeti yo vācamevāstameti vaktavyamevāpyeti
    yo vaktavyamevāstametyagnimevāpyeti yo'gnimevāstameti
    kumārāmevāpyeti yaḥ kumārāmevāstameti vairambha-
    mevāpyeti yo vairambhamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    हस्तमेवाप्येति यो हस्तमेवास्तमेत्यादातव्यमेवाप्येति
    य आदातव्यमेवास्तमेतीन्द्रमेवाप्येति य इन्द्रमेवास्त-
    मेत्यमृतामेवाप्येति योऽमृतामेवास्तमेति मुख्यमेवाप्येति
    यो मुख्यमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    hastamevāpyeti yo hastamevāstametyādātavyamevāpyeti
    ya ādātavyamevāstametīndramevāpyeti ya indramevāsta-
    metyamṛtāmevāpyeti yo'mṛtāmevāstameti mukhyamevāpyeti
    yo mukhyamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    पादमेवाप्येति यः पादमेवास्तमेति गन्तव्यमेवाप्येति
    यो गन्तव्यमेवास्तमेति विष्णुमेवाप्येति यो विष्णुमेवास्तमेति
    सत्यामेवाप्येति यः सत्यामेवास्तमेत्त्यन्तर्याममेवाप्येति
    योऽन्तर्याममेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    pādamevāpyeti yaḥ pādamevāstameti gantavyamevāpyeti
    yo gantavyamevāstameti viṣṇumevāpyeti yo viṣṇumevāstameti
    satyāmevāpyeti yaḥ satyāmevāstamettyantaryāmamevāpyeti
    yo'ntaryāmamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    पायुमेवाप्येति यः पायुमेवास्तमेति विसर्जयितव्यमेवाप्येति
    यो विसर्जयितव्यमेवास्तमेति मृत्युमेवाप्येति यो मृत्युमेवास्तमेति
    मध्यमामेवाप्येति यो मध्यमामेवास्तमेति
    प्रभञ्जनमेवाप्येति यः प्रभञ्जनमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    pāyumevāpyeti yaḥ pāyumevāstameti visarjayitavyamevāpyeti
    yo visarjayitavyamevāstameti mṛtyumevāpyeti yo mṛtyumevāstameti
    madhyamāmevāpyeti yo madhyamāmevāstameti
    prabhañjanamevāpyeti yaḥ prabhañjanamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    उपस्थमेवाप्येति य उपस्थमेवास्तमेत्यानन्दयितव्यमेवाप्येति
    य आनन्दयितव्यमेवास्तमेति प्रजापतिमेवाप्येति यः प्रजापति-
    मेवास्तमेति नासीरामेवाप्येति यो नासीरामेवास्तमेति
    कुमारमेवाप्येति यः कुमारमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    upasthamevāpyeti ya upasthamevāstametyānandayitavyamevāpyeti
    ya ānandayitavyamevāstameti prajāpatimevāpyeti yaḥ prajāpati-
    mevāstameti nāsīrāmevāpyeti yo nāsīrāmevāstameti
    kumāramevāpyeti yaḥ kumāramevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    मन एवाप्येति यो मन एवास्तमेति मन्तव्यमेवाप्येति
    यो मन्तव्यमेवास्तमेति चन्द्रमेवाप्येति यश्चन्द्रमेवास्तमेति
    शिशुमेवाप्येति यः शिशुमेवास्तमेति श्येनमेवाप्येति यः
    श्येनमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    mana evāpyeti yo mana evāstameti mantavyamevāpyeti
    yo mantavyamevāstameti candramevāpyeti yaścandramevāstameti
    śiśumevāpyeti yaḥ śiśumevāstameti śyenamevāpyeti yaḥ
    śyenamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    बुद्धिमेवाप्येति यो बुद्धिमेवास्तमेति बोद्धव्यमेवाप्येति
    यो बोद्धव्यमेवास्तमेति ब्रह्माणमेवाप्येति यो
    ब्रह्माणमेवास्तमेति सूर्यामेवास्तमेति यः सूर्यामेवास्तमेति
    कृष्णमेवाप्येति यः कृष्णमेवास्तमेति विज्ञानमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    buddhimevāpyeti yo buddhimevāstameti boddhavyamevāpyeti
    yo boddhavyamevāstameti brahmāṇamevāpyeti yo
    brahmāṇamevāstameti sūryāmevāstameti yaḥ sūryāmevāstameti
    kṛṣṇamevāpyeti yaḥ kṛṣṇamevāstameti vijñānamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    अहङ्कारमेवाप्येति योऽहङ्कारमेवास्तमे-
    त्यहङ्कर्तव्यमेवाप्येति योऽहङ्कर्तव्यमेवास्तमेति
    रुद्रमेवाप्येति यो रुद्रमेवास्तमेत्यसुरामेवाप्येति
    योऽसुरामेवास्तमेति श्वेतमेवाप्येति यः श्वेतमेवास्तमेति
    विज्ञानमेवाप्येति तदमृतमभयमशोकमनन्त-
    निर्बीजमेवाप्येतीति होवाच ॥

    ahaṅkāramevāpyeti yo'haṅkāramevāstame-
    tyahaṅkartavyamevāpyeti yo'haṅkartavyamevāstameti
    rudramevāpyeti yo rudramevāstametyasurāmevāpyeti
    yo'surāmevāstameti śvetamevāpyeti yaḥ śvetamevāstameti
    vijñānamevāpyeti tadamṛtamabhayamaśokamananta-
    nirbījamevāpyetīti hovāca ॥

    चित्तमेवाप्येति यश्चित्तमेवास्तमेति चेतयितव्यमेवाप्येति
    यश्चेतयितव्यमेवास्तमेति क्षेत्रज्ञमेवाप्येति यः
    क्षेत्रज्ञमेवास्तमेति भास्वतीमेवाप्येति यो भास्वती-
    मेवास्तमेति नागमेवाप्येति यो नागमेवास्तमेति विज्ञान-
    मेवाप्येति यो विज्ञामेवास्तमेत्यानन्दमेवाप्येति य
    आनन्दमेवास्तमेति तुरीयमेवाप्येति यस्तुरीयमेवास्तमेति
    तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति
    तदमृतमभयमशोकमनन्तनिर्बीजमेवाप्येतीति होवाच ॥

    cittamevāpyeti yaścittamevāstameti cetayitavyamevāpyeti
    yaścetayitavyamevāstameti kṣetrajñamevāpyeti yaḥ
    kṣetrajñamevāstameti bhāsvatīmevāpyeti yo bhāsvatī-
    mevāstameti nāgamevāpyeti yo nāgamevāstameti vijñāna-
    mevāpyeti yo vijñāmevāstametyānandamevāpyeti ya
    ānandamevāstameti turīyamevāpyeti yasturīyamevāstameti
    tadamṛtamabhayamaśokamanantaṃ nirbījamevāpyeti
    tadamṛtamabhayamaśokamanantanirbījamevāpyetīti hovāca ॥

    य एवं निर्बीजं वेद निर्बीज एव स भवति न जायते
    न म्रियते न मुह्यते न भिद्यते न दह्यते न छिद्यते
    न कम्पते न कुप्सते सर्वदहनोऽयमात्मेत्याचक्षते
    नैवमात्मा प्रवचनशतेनापि लभ्यते न बहुश्रुतेन
    न बुद्धिज्ञानाश्रितेन न मेधया न वेदैर्न यज्ञैर्न
    तपोभिरुग्रैर्न सांख्यैर्न योगैर्नाश्रमैर्नान्यैरात्मा-
    नमुपुलभन्ते प्रवचनेन प्रशंसया व्युत्थानेन तमेतं
    ब्राह्मणा शुश्रुवांसोऽनूचाना उपलभन्ते शान्तो
    दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं
    पश्यति सर्वस्यात्मा भवति य एवं वेद ॥

    ya evaṃ nirbījaṃ veda nirbīja eva sa bhavati na jāyate
    na mriyate na muhyate na bhidyate na dahyate na chidyate
    na kampate na kupsate sarvadahano'yamātmetyācakṣate
    naivamātmā pravacanaśatenāpi labhyate na bahuśrutena
    na buddhijñānāśritena na medhayā na vedairna yajñairna
    tapobhirugrairna sāṃkhyairna yogairnāśramairnānyairātmā-
    namupulabhante pravacanena praśaṃsayā vyutthānena tametaṃ
    brāhmaṇā śuśruvāṃso'nūcānā upalabhante śānto
    dānta uparatastitikṣuḥ samāhito bhūtvātmanyevātmānaṃ
    paśyati sarvasyātmā bhavati ya evaṃ veda ॥

    इति नवमः खण्डः ॥ ९॥

    iti navamaḥ khaṇḍaḥ ॥ 9॥

    अथ हैनं रैक्वः पप्रच्छ भगवन्कस्मिन्सर्वे
    सम्प्रतिष्ठिता भवन्तीति रसातललोकेष्विति होवाच
    कस्मिन्रसातललोका ओताश्च प्रोताश्चेति भूर्लोकेष्विति
    होवाच कस्मिन्भूर्लोका ओताश्च प्रोताश्चेति
    भुवर्लोकेष्विति होवाच कस्मिन्भुवर्लोका ओताश्च
    प्रोताश्चेति सुवर्लोकेष्विति होवाच कस्मिन्सुवर्लोका
    ओताश्च प्रोताश्चेति महर्लोकेष्विति होवाच कस्मिन्महर्लोका
    ओताश्च प्रोताश्चेति जनोलोकेष्विति होवाच कस्मिन् जनोलोका
    ओताश्च प्रोताश्चेति तपोलोकेष्विति होवाच कस्मिंस्तपोलोका
    ओताश्च प्रोताश्चेति सत्यलोकेष्विति होवाच कस्मिन्सत्यलोका
    ओताश्च प्रोताश्चेति प्रजापतिलोकेष्विति होवाच
    कस्मिन्प्रजापतिलोका ओताश्च प्रोताश्चेति ब्रह्मलोकेष्विति
    होवाच कस्मिन्ब्रह्मलोका ओताश्च प्रोताश्चेति सर्वलोका
    आत्मनि ब्रह्मणि मणय इवौताश्च प्रोताश्चेति
    स होवाचैवमेतान् लोकानात्मनि प्रतिष्ठितान्वेदात्मैव
    स भवतीत्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति
    वेदानुशासनम् ॥

    atha hainaṃ raikvaḥ papraccha bhagavankasminsarve
    sampratiṣṭhitā bhavantīti rasātalalokeṣviti hovāca
    kasminrasātalalokā otāśca protāśceti bhūrlokeṣviti
    hovāca kasminbhūrlokā otāśca protāśceti
    bhuvarlokeṣviti hovāca kasminbhuvarlokā otāśca
    protāśceti suvarlokeṣviti hovāca kasminsuvarlokā
    otāśca protāśceti maharlokeṣviti hovāca kasminmaharlokā
    otāśca protāśceti janolokeṣviti hovāca kasmin janolokā
    otāśca protāśceti tapolokeṣviti hovāca kasmiṃstapolokā
    otāśca protāśceti satyalokeṣviti hovāca kasminsatyalokā
    otāśca protāśceti prajāpatilokeṣviti hovāca
    kasminprajāpatilokā otāśca protāśceti brahmalokeṣviti
    hovāca kasminbrahmalokā otāśca protāśceti sarvalokā
    ātmani brahmaṇi maṇaya ivautāśca protāśceti
    sa hovācaivametān lokānātmani pratiṣṭhitānvedātmaiva
    sa bhavatītyetannirvāṇānuśāsanamiti vedānuśāsanamiti
    vedānuśāsanam ॥

    इति दशमः खण्डः ॥ १०॥

    iti daśamaḥ khaṇḍaḥ ॥ 10॥

    अथ हैनं रैक्वः पप्रच्छ भगवन्वोऽयं
    विज्ञानघन उत्क्रामन्स केन कतरद्वाव
    स्थानमुत्सृज्यापक्रामतीति तस्मै स होवाच
    हृदयस्थ मध्ये लोहितं मांसपिण्डं
    यस्मिऽन्स्तद्दहरं पुण्डरीकं कुमुदमिवानेकधा
    विकसितं तस्य मध्ये समुद्रः समुद्रस्य मध्ये
    कोशस्तस्मिन्न्नाड्यश्चतस्रो भवन्ति रमारमेच्छाऽपुनर्भवेति
    तत्र रमा पुण्येन पुण्यं लोकं नयत्यरमा पापेन
    पापमिच्छया यत्स्मरति तदभिसम्पद्यते अपुनर्भवया
    कोशं भिनत्ति कोशं भित्त्वा शीर्षकपालं भिनत्ति
    शीर्षकपालं भित्त्वा पृथिवीं भिनत्ति पृथिवीं भित्त्वापो
    भिनत्त्यापो भित्त्वा तेजो भिनत्ति तेजो भित्त्वा वायुं भिनत्ति वायुं
    भित्त्वाकाशं भिनत्त्याकाशं भित्त्वा मनो भिनत्ति
    मनो भित्त्वा भूतादिं भिनत्ति भूतादिं भित्त्वा महान्तं
    भिनत्ति महान्तं भित्त्वाव्यक्तं भिनत्त्यव्यक्तं भित्त्वाक्षरं
    भिनत्त्यक्षरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वै परे देव
    एकीभवतीति परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणा-
    नुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

    atha hainaṃ raikvaḥ papraccha bhagavanvo'yaṃ
    vijñānaghana utkrāmansa kena kataradvāva
    sthānamutsṛjyāpakrāmatīti tasmai sa hovāca
    hṛdayastha madhye lohitaṃ māṃsapiṇḍaṃ
    yasmi'nstaddaharaṃ puṇḍarīkaṃ kumudamivānekadhā
    vikasitaṃ tasya madhye samudraḥ samudrasya madhye
    kośastasminnnāḍyaścatasro bhavanti ramāramecchā'punarbhaveti
    tatra ramā puṇyena puṇyaṃ lokaṃ nayatyaramā pāpena
    pāpamicchayā yatsmarati tadabhisampadyate apunarbhavayā
    kośaṃ bhinatti kośaṃ bhittvā śīrṣakapālaṃ bhinatti
    śīrṣakapālaṃ bhittvā pṛthivīṃ bhinatti pṛthivīṃ bhittvāpo
    bhinattyāpo bhittvā tejo bhinatti tejo bhittvā vāyuṃ bhinatti vāyuṃ
    bhittvākāśaṃ bhinattyākāśaṃ bhittvā mano bhinatti
    mano bhittvā bhūtādiṃ bhinatti bhūtādiṃ bhittvā mahāntaṃ
    bhinatti mahāntaṃ bhittvāvyaktaṃ bhinattyavyaktaṃ bhittvākṣaraṃ
    bhinattyakṣaraṃ bhittvā mṛtyuṃ bhinatti mṛtyurvai pare deva
    ekībhavatīti parastānna sannāsanna sadasadityetannirvāṇā-
    nuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥

    इत्येकादशः खण्डः ॥ ११॥

    ityekādaśaḥ khaṇḍaḥ ॥ 11॥

    ॐ नारायणाद्वा अन्नमागतं पक्वं ब्रह्मलोके
    महासंवर्तके पुनः पक्वमादित्ये पुनः पक्वं
    क्रब्यादि पुनः पक्वं जालकिलक्लिन्नं पर्युषितं
    पूतमन्नमयाचितमसंक्लृप्तमश्नीयान्न कंचन याचेत ॥

    oṃ nārāyaṇādvā annamāgataṃ pakvaṃ brahmaloke
    mahāsaṃvartake punaḥ pakvamāditye punaḥ pakvaṃ
    krabyādi punaḥ pakvaṃ jālakilaklinnaṃ paryuṣitaṃ
    pūtamannamayācitamasaṃklṛptamaśnīyānna kaṃcana yāceta ॥

    इति द्वादशः खण्डः ॥ १२॥

    iti dvādaśaḥ khaṇḍaḥ ॥ 12॥

    बाल्येन तिष्ठासेद्बालस्वभावोऽसङ्गो निरवद्यो
    मौनेन पाण्डित्येन निरवधिकारतयोपलभ्येत
    कैवल्यमुक्तं निगमनं प्रजापतिरुवाच महत्पदं
    ज्ञात्वा वृक्षमूले वसेत कुचेलोऽसहाय एकाकी
    समाधिस्थ आत्मकाम आप्तकामो निष्कामो
    जीर्णकामो हस्तिनि सिंहे दंशे मशके नकुले
    सर्पराक्षसगन्धर्वे मृत्यो रूपाणि विदित्वा न बिभेति
    कुतश्चनेति वृक्षमिव तिष्ठासेच्छिद्यमानोऽपि
    न कुप्येत न कम्पेतोत्पलमिव तिष्ठासेच्छिद्यमानोऽपि
    न कुप्येत न कम्पेताकाशमिव तिष्ठासेच्छिद्यमानोऽपि
    न कुप्येत न कम्पेत सत्येन तिष्ठासेत्सत्योऽयमात्मा
    सर्वेषामेव गन्धानां पृथिवी हृदयं सर्वेषामेव
    रसानामापो हृदयं सर्वेशामेव रूपाणां तेजो
    हृदयं सर्वेषामेव स्पर्शानां वायुर्हृदयं
    सर्वेषामेव शब्दानामाकाशं हृदयं सर्वेषामेव
    गतीनामव्यक्तं हृदयं सर्वेषामेव सत्त्वानां
    मृत्युर्हृदयं मृत्युर्वै परे देव एकीभवतीति परस्तान्न
    सन्नासन्न सदसदित्येतन्निर्वाणानुशासनमिति
    वेदानुशासनमिति वेदानुशासनम् ॥

    bālyena tiṣṭhāsedbālasvabhāvo'saṅgo niravadyo
    maunena pāṇḍityena niravadhikāratayopalabhyeta
    kaivalyamuktaṃ nigamanaṃ prajāpatiruvāca mahatpadaṃ
    jñātvā vṛkṣamūle vaseta kucelo'sahāya ekākī
    samādhistha ātmakāma āptakāmo niṣkāmo
    jīrṇakāmo hastini siṃhe daṃśe maśake nakule
    sarparākṣasagandharve mṛtyo rūpāṇi viditvā na bibheti
    kutaścaneti vṛkṣamiva tiṣṭhāsecchidyamāno'pi
    na kupyeta na kampetotpalamiva tiṣṭhāsecchidyamāno'pi
    na kupyeta na kampetākāśamiva tiṣṭhāsecchidyamāno'pi
    na kupyeta na kampeta satyena tiṣṭhāsetsatyo'yamātmā
    sarveṣāmeva gandhānāṃ pṛthivī hṛdayaṃ sarveṣāmeva
    rasānāmāpo hṛdayaṃ sarveśāmeva rūpāṇāṃ tejo
    hṛdayaṃ sarveṣāmeva sparśānāṃ vāyurhṛdayaṃ
    sarveṣāmeva śabdānāmākāśaṃ hṛdayaṃ sarveṣāmeva
    gatīnāmavyaktaṃ hṛdayaṃ sarveṣāmeva sattvānāṃ
    mṛtyurhṛdayaṃ mṛtyurvai pare deva ekībhavatīti parastānna
    sannāsanna sadasadityetannirvāṇānuśāsanamiti
    vedānuśāsanamiti vedānuśāsanam ॥

    इति त्रयोदशः खण्डः ॥ १३॥

    iti trayodaśaḥ khaṇḍaḥ ॥ 13॥

    ॐ पृथिवी वान्नमापोऽन्नादा आपो वान्नं
    ज्योतिरन्नादं ज्योतिर्वान्नं वायुरन्नादो
    वायुर्वान्नमाकाशोऽन्नाद आकाशो
    वान्नमिन्द्रियाण्यन्नादानीन्द्रियाणि वान्नं
    मनोऽन्नादं मनो वान्नं बुद्धिरन्नादा
    बुद्धिर्वानमव्यक्तमन्नदमव्यक्तं
    वान्नमक्षरमन्नादमक्षरं वान्नं
    मृत्युरन्नादो मृत्युर्वै परे देव एकीभवतीति
    परस्तान्न सन्नासन्न सदसदित्येतन्निर्वाणा-
    नुशासनमिति वेदानुशासनमिति वेदानुशासनम् ॥

    oṃ pṛthivī vānnamāpo'nnādā āpo vānnaṃ
    jyotirannādaṃ jyotirvānnaṃ vāyurannādo
    vāyurvānnamākāśo'nnāda ākāśo
    vānnamindriyāṇyannādānīndriyāṇi vānnaṃ
    mano'nnādaṃ mano vānnaṃ buddhirannādā
    buddhirvānamavyaktamannadamavyaktaṃ
    vānnamakṣaramannādamakṣaraṃ vānnaṃ
    mṛtyurannādo mṛtyurvai pare deva ekībhavatīti
    parastānna sannāsanna sadasadityetannirvāṇā-
    nuśāsanamiti vedānuśāsanamiti vedānuśāsanam ॥

    इति चतुर्दशः खण्डः ॥ १४॥

    iti caturdaśaḥ khaṇḍaḥ ॥ 14॥

    अथ हैनं रैक्वः पप्रच्छ भगवन्योऽयं
    विज्ञानघन उत्क्रामन्स केन कतरद्वाव
    स्थानं दहतीति तस्मै स होवाच योऽयं
    विज्ञानघन उत्क्रामन्प्राणं दहत्यपानं
    व्यानमुदानं समानं वैरम्भं मुख्य-
    मन्तर्यामं प्रभञ्जनं कुमारं श्येनं
    श्वेतं कृष्णं नागं दहति पृथिव्यापस्तेजो-
    य्वाकाशं दहति जागरितं स्वप्नं सुषुप्तं
    तुरीयं च महतां च लोकं परं च लोकं
    दहति लोकालोकं दहति धर्माधर्मं दहत्यभास्कर-
    ममर्यादं निरालोकमतः परं दहति महान्तं
    दहत्यव्यक्तं दहत्यक्षरं दहति मृत्युं दहति
    मृत्युर्वै परे देव एकीभवतीति परस्तान्न सन्नासन्न
    सदसदित्येतन्निर्वाणानुशासनमिति वेदानुशासनमिति
    वेदानुशासनम् ॥

    atha hainaṃ raikvaḥ papraccha bhagavanyo'yaṃ
    vijñānaghana utkrāmansa kena kataradvāva
    sthānaṃ dahatīti tasmai sa hovāca yo'yaṃ
    vijñānaghana utkrāmanprāṇaṃ dahatyapānaṃ
    vyānamudānaṃ samānaṃ vairambhaṃ mukhya-
    mantaryāmaṃ prabhañjanaṃ kumāraṃ śyenaṃ
    śvetaṃ kṛṣṇaṃ nāgaṃ dahati pṛthivyāpastejo-
    yvākāśaṃ dahati jāgaritaṃ svapnaṃ suṣuptaṃ
    turīyaṃ ca mahatāṃ ca lokaṃ paraṃ ca lokaṃ
    dahati lokālokaṃ dahati dharmādharmaṃ dahatyabhāskara-
    mamaryādaṃ nirālokamataḥ paraṃ dahati mahāntaṃ
    dahatyavyaktaṃ dahatyakṣaraṃ dahati mṛtyuṃ dahati
    mṛtyurvai pare deva ekībhavatīti parastānna sannāsanna
    sadasadityetannirvāṇānuśāsanamiti vedānuśāsanamiti
    vedānuśāsanam ॥

    इति पञ्चदशः खण्डः ॥ १५॥

    iti pañcadaśaḥ khaṇḍaḥ ॥ 15॥

    सौबालबीजब्रह्मोपनिषन्नाप्रशान्ताय
    दातव्या नापुत्राय नाशिष्याय नासंवत्सर-
    रात्रोषिताय नापरिज्ञातकुलशीलाय दातव्या नैव
    च प्रवक्तव्या । यस्य देवे परा भक्तिर्यथा देवे
    तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते
    महात्मन इत्येतन्निर्वाणानुशासनमिति
    वेदानुशासनमिति वेदानुशासनम् ॥

    saubālabījabrahmopaniṣannāpraśāntāya
    dātavyā nāputrāya nāśiṣyāya nāsaṃvatsara-
    rātroṣitāya nāparijñātakulaśīlāya dātavyā naiva
    ca pravaktavyā । yasya deve parā bhaktiryathā deve
    tathā gurau । tasyaite kathitā hyarthāḥ prakāśante
    mahātmana ityetannirvāṇānuśāsanamiti
    vedānuśāsanamiti vedānuśāsanam ॥

    इति षोडशः खण्डः ॥ १६॥

    iti ṣoḍaśaḥ khaṇḍaḥ ॥ 16॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति सुबालोपनिषत्समाप्ता ॥

    ॥ iti subālopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact