English Edition
    Library / Philosophy and Religion

    Mandalabrahmana Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    मण्डलब्राह्मणोपनिषत्

    maṇḍalabrāhmaṇopaniṣat

    बाह्यान्तस्तारकाकरं व्योमपञ्चकविग्रहम् ।
    राजयोगैकसंसिद्धं रामचन्द्रमुपास्महे ॥

    bāhyāntastārakākaraṃ vyomapañcakavigraham ।
    rājayogaikasaṃsiddhaṃ rāmacandramupāsmahe ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ याज्ञवल्क्यो ह वै महामुनिरादित्यलोकं जगाम ।
    तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुब्रूहीति ।
    सहोवाच नारायणः ।
    ज्ञानयुक्तयमाद्यष्टाङ्गयोग उच्यते ।
    शीतोष्णाहारनिद्राविजयः सर्वदा शान्तिर्निश्चलत्वं
    विषयेन्द्रियनिग्रहश्चैते यमाः ।
    गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतवस्त्वनुभवश्च
    तद्वस्त्वनुभवेन तुष्टिर्निःसङ्गता एकान्तवासो मनोनिवृत्तिः
    फलानभिलाषो वैराग्यभावश्च नियमाः ।
    सुखासनवृत्तिश्चीरवासाश्चैवमासननियमो भवति ।
    पूरककुम्भकरेचकैः षोडशचतुष्षष्टि-
    द्वात्रिऽन्शत्सङ्ख्यया यथाक्रमं प्राणायामः ।
    विषयेभ्य इन्द्रियार्थेभ्यो मनोनिरोधनं प्रत्याहारः ।
    सर्वशरीरेषु चैतन्यैकतानता ध्यानम् ।
    विषयव्यावर्तनपूर्वकं चैतन्ये चेतःस्थापनं
    धारणं भवति ।
    ध्यानविस्मृतिः समाधिः ।
    एवं सूक्ष्माङ्गानि । य एवं वेद स मुक्तिभाग्भवति ॥ १॥

    oṃ yājñavalkyo ha vai mahāmunirādityalokaṃ jagāma ।
    tamādityaṃ natvā bho bhagavannādityātmatattvamanubrūhīti ।
    sahovāca nārāyaṇaḥ ।
    jñānayuktayamādyaṣṭāṅgayoga ucyate ।
    śītoṣṇāhāranidrāvijayaḥ sarvadā śāntirniścalatvaṃ
    viṣayendriyanigrahaścaite yamāḥ ।
    gurubhaktiḥ satyamārgānuraktiḥ sukhāgatavastvanubhavaśca
    tadvastvanubhavena tuṣṭirniḥsaṅgatā ekāntavāso manonivṛttiḥ
    phalānabhilāṣo vairāgyabhāvaśca niyamāḥ ।
    sukhāsanavṛttiścīravāsāścaivamāsananiyamo bhavati ।
    pūrakakumbhakarecakaiḥ ṣoḍaśacatuṣṣaṣṭi-
    dvātri'nśatsaṅkhyayā yathākramaṃ prāṇāyāmaḥ ।
    viṣayebhya indriyārthebhyo manonirodhanaṃ pratyāhāraḥ ।
    sarvaśarīreṣu caitanyaikatānatā dhyānam ।
    viṣayavyāvartanapūrvakaṃ caitanye cetaḥsthāpanaṃ
    dhāraṇaṃ bhavati ।
    dhyānavismṛtiḥ samādhiḥ ।
    evaṃ sūkṣmāṅgāni । ya evaṃ veda sa muktibhāgbhavati ॥ 1॥

    देहस्य पञ्चदोषा भवन्ति कामक्रोधनिःश्वासभयनिद्राः ।
    तन्निरासस्तु निःसङ्कल्पक्षमालघ्वाहारप्रमादतातत्त्वसेवनम् ।
    निद्राभयसरीसृपं हिंसादितरङ्गं तृष्णावर्तं
    दारपङ्कं संसारवार्धिं तर्तुं सूक्ष्ममार्गमवलम्ब्य
    सत्त्वादिगुणानतिक्रम्य तारमवलोकयेत् ।
    भ्रूमध्ये सच्चिदानन्दतेजःकूटरूपं तारकं ब्रह्म ।
    तदुपायं लक्ष्यत्रयावलोकनम् ।
    मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्ना सूर्याभा ।
    मृणालतन्तुसूक्ष्मा कुण्डलिनी । ततो तमोनिवृत्तिः ।
    तद्दर्शनात्सर्वपापनिवृत्तिः । तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये
    फूत्कारशब्दो जायते । तत्र स्थिते मनसि चक्षुर्मध्य नीलज्योतिः
    पश्यति । एवं हृदयेऽपि । बहिर्लक्ष्यं तु नासाग्रे चतुः-
    षडष्टदशद्वादशाङ्गुलीभिः क्रमान्नीलद्युतिश्यामत्व-
    सदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योमत्वं पश्यति
    स तु योगी चलनदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य
    दृष्ट्यग्रे ज्योतिर्मयूखा वर्तन्ते । तद्दृष्टिः स्थिरा भवति ।
    शीर्षोपरि द्वादशाङ्गुलिमानज्योतिः पश्यति तदाऽमृतत्वमेति ।
    मध्यलक्ष्यं तु प्रातश्चित्रादिवर्णसूर्यचन्द्रवह्निज्वाला-
    वलीवत्तद्विहीनान्तरिक्षवत्पश्यति ।
    तदाकाराकारी भवति । अभ्यासान्निर्विकारं
    गुणरहिताकाशं भवति । विस्फुरत्तारकाकारगाढ-
    तमोपमं पराकाशं भवति । कालानलसमं
    द्योतमानं महाकाशं भवति । सर्वोत्कृष्ट-
    परमाद्वितीयप्रद्योतमानं तत्त्वाकाशं भवति ।
    कोटिसूर्यप्रकाशं सूर्याकाशं भवति ।
    एवमभ्यासात्तन्मयो भवति । य एवं वेद ॥ २॥

    dehasya pañcadoṣā bhavanti kāmakrodhaniḥśvāsabhayanidrāḥ ।
    tannirāsastu niḥsaṅkalpakṣamālaghvāhārapramādatātattvasevanam ।
    nidrābhayasarīsṛpaṃ hiṃsāditaraṅgaṃ tṛṣṇāvartaṃ
    dārapaṅkaṃ saṃsāravārdhiṃ tartuṃ sūkṣmamārgamavalambya
    sattvādiguṇānatikramya tāramavalokayet ।
    bhrūmadhye saccidānandatejaḥkūṭarūpaṃ tārakaṃ brahma ।
    tadupāyaṃ lakṣyatrayāvalokanam ।
    mūlādhārādārabhya brahmarandhraparyantaṃ suṣumnā sūryābhā ।
    mṛṇālatantusūkṣmā kuṇḍalinī । tato tamonivṛttiḥ ।
    taddarśanātsarvapāpanivṛttiḥ । tarjanyagronmīlitakarṇarandhradvaye
    phūtkāraśabdo jāyate । tatra sthite manasi cakṣurmadhya nīlajyotiḥ
    paśyati । evaṃ hṛdaye'pi । bahirlakṣyaṃ tu nāsāgre catuḥ-
    ṣaḍaṣṭadaśadvādaśāṅgulībhiḥ kramānnīladyutiśyāmatva-
    sadṛgraktabhaṅgīsphuratpītavarṇadvayopetaṃ vyomatvaṃ paśyati
    sa tu yogī calanadṛṣṭyā vyomabhāgavīkṣituḥ puruṣasya
    dṛṣṭyagre jyotirmayūkhā vartante । taddṛṣṭiḥ sthirā bhavati ।
    śīrṣopari dvādaśāṅgulimānajyotiḥ paśyati tadā'mṛtatvameti ।
    madhyalakṣyaṃ tu prātaścitrādivarṇasūryacandravahnijvālā-
    valīvattadvihīnāntarikṣavatpaśyati ।
    tadākārākārī bhavati । abhyāsānnirvikāraṃ
    guṇarahitākāśaṃ bhavati । visphurattārakākāragāḍha-
    tamopamaṃ parākāśaṃ bhavati । kālānalasamaṃ
    dyotamānaṃ mahākāśaṃ bhavati । sarvotkṛṣṭa-
    paramādvitīyapradyotamānaṃ tattvākāśaṃ bhavati ।
    koṭisūryaprakāśaṃ sūryākāśaṃ bhavati ।
    evamabhyāsāttanmayo bhavati । ya evaṃ veda ॥ 2॥

    तद्योगं च द्विधा विद्धि पूर्वोत्तरविभागतः ।
    पूर्वं तु तारकं विद्यादमनस्कं तदुत्तरमिति ।
    तारकं द्विविधम् । मूर्तितारकममूर्तितारकमिति ।
    यदिन्द्रियान्तं तन्मूर्तितारकम् । यद्भ्रूयुगातीतं
    तदमूर्तितारकमिति । उभयमपि मनोयुक्तमभ्यसेत् ।
    मनोयुक्तान्तरदृष्टिस्तारकप्रकाशाय भवति ।
    भ्रूयुगमध्यबिले तेजस आविर्भावः । एतत्पूर्वतारकम् ।
    उत्तरं त्वमनस्कम् । तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते ।
    तद्दर्शनादणिमादिसिद्धिः । लक्ष्येऽन्तर्बाह्यायां
    दृष्टौ निमेषोन्मेषवर्जितायां च इयं शाम्भवी
    मुद्रा भवति । सर्वतन्त्रेषु गोप्यमहाविद्या भवति ।
    तज्ज्ञानेन संसारनिवृत्तिः । तत्पूजनं मोक्षफलदम् ।
    अन्तर्लक्ष्यं जलज्योतिःस्वरूपं भवति । महर्षिवेद्यं
    अन्तर्बाह्येन्द्रियैरदृश्यम् ॥ ३॥

    tadyogaṃ ca dvidhā viddhi pūrvottaravibhāgataḥ ।
    pūrvaṃ tu tārakaṃ vidyādamanaskaṃ taduttaramiti ।
    tārakaṃ dvividham । mūrtitārakamamūrtitārakamiti ।
    yadindriyāntaṃ tanmūrtitārakam । yadbhrūyugātītaṃ
    tadamūrtitārakamiti । ubhayamapi manoyuktamabhyaset ।
    manoyuktāntaradṛṣṭistārakaprakāśāya bhavati ।
    bhrūyugamadhyabile tejasa āvirbhāvaḥ । etatpūrvatārakam ।
    uttaraṃ tvamanaskam । tālumūlordhvabhāge mahājyotirvidyate ।
    taddarśanādaṇimādisiddhiḥ । lakṣye'ntarbāhyāyāṃ
    dṛṣṭau nimeṣonmeṣavarjitāyāṃ ca iyaṃ śāmbhavī
    mudrā bhavati । sarvatantreṣu gopyamahāvidyā bhavati ।
    tajjñānena saṃsāranivṛttiḥ । tatpūjanaṃ mokṣaphaladam ।
    antarlakṣyaṃ jalajyotiḥsvarūpaṃ bhavati । maharṣivedyaṃ
    antarbāhyendriyairadṛśyam ॥ 3॥

    सहस्रारे जलज्योतिरन्तर्लक्ष्यम् । बुद्धिगुहायां
    सर्वाङ्गसुन्दरं पुरुषरूपमन्तर्लक्ष्यमित्यपरे ।
    शीर्षान्तर्गतमण्डलमध्यगं पञ्चवक्त्रमुमासहायं
    नीलकण्ठं प्रशान्तमन्तर्लक्ष्यमिति केचित् ।
    अङ्गुष्ठमात्रः पुरुषोऽन्तर्लक्ष्यमित्येके ।
    उक्तविकल्पं सर्वमात्मैव । तल्लक्ष्यं शुद्धात्मदृष्ट्या
    वा यः पश्यति स एव ब्रह्मनिष्ठो भवति । जीवः
    पञ्चविंशकः स्वकल्पितचतुर्विंशतितत्त्वं परित्यज्य
    षड्विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति ।
    एवमन्तर्लक्ष्यदर्शनेन जीवन्मुक्तिदशायां स्वयमन्तर्लक्ष्यो
    भूत्वा परमाकाशाखण्डमण्डलो भवति ॥ ४॥

    sahasrāre jalajyotirantarlakṣyam । buddhiguhāyāṃ
    sarvāṅgasundaraṃ puruṣarūpamantarlakṣyamityapare ।
    śīrṣāntargatamaṇḍalamadhyagaṃ pañcavaktramumāsahāyaṃ
    nīlakaṇṭhaṃ praśāntamantarlakṣyamiti kecit ।
    aṅguṣṭhamātraḥ puruṣo'ntarlakṣyamityeke ।
    uktavikalpaṃ sarvamātmaiva । tallakṣyaṃ śuddhātmadṛṣṭyā
    vā yaḥ paśyati sa eva brahmaniṣṭho bhavati । jīvaḥ
    pañcaviṃśakaḥ svakalpitacaturviṃśatitattvaṃ parityajya
    ṣaḍviṃśaḥ paramātmāhamiti niścayājjīvanmukto bhavati ।
    evamantarlakṣyadarśanena jīvanmuktidaśāyāṃ svayamantarlakṣyo
    bhūtvā paramākāśākhaṇḍamaṇḍalo bhavati ॥ 4॥

    इति प्रथमं ब्राह्मणम् ॥

    iti prathamaṃ brāhmaṇam ॥

    अथ ह याज्ञवल्क्य आदित्यमण्डलपुरुषं पप्रच्छ ।
    भगवन्नन्तर्लक्ष्यादिकं बहुधोक्तम् । मया तन्न
    ज्ञातम् । तद्ब्रूहि मह्यम् । तदुहोवाच पञ्चभूत-
    कारणं तडित्कूटाभं तद्वच्चतुःपीठम् । तन्मध्ये
    तत्त्वप्रकाशो भवति । सोऽतिगूढ अव्यक्तश्च ।
    तज्ज्ञानप्लवाधिरूढेन ज्ञेयम् । तद्बाह्याभ्यन्तर्लक्ष्यम् ।
    तन्मध्ये जगल्लीनम् । तन्नादबिन्दुकलातीतमखण्डमण्डलम् ।
    तत्सगुणनिर्गुणस्वरूपम् । तद्वेत्ता विमुक्तः । आदावग्निमण्डलम् ।
    तदुपरि सूर्यमण्डलम् । तन्मध्ये सुधाचन्द्रमण्डलम् ।
    तन्मध्येऽखण्डब्रह्मतेजोमण्डलम् । तद्विद्युल्लेखावच्छुक्ल-
    भास्वरम् । तदेव शाम्भवीलक्षणम् । तद्दर्शने तिस्रो मूर्तय
    अमा प्रतिपत्पूर्णिमा चेति । निमीलितदर्शनममादृष्टिः ।
    अर्धोन्मीलितं प्रतिपत् । सर्वोन्मीलनं पूर्णिमा भवति । तासु
    पूर्णिमाभ्यासः कर्तव्यः तल्लक्ष्यं नासाग्रम् । तदा
    तालुमूले गाढतमो दृश्यते । तदभ्यासादखण्डमण्डलाकार-
    ज्योतिर्दृश्यते । तदेव सच्चिदानन्दं ब्रह्म भवति । एवं
    सहजानन्दे यदा मनो लीयते तदा शान्तो भवी भवति । तामेव
    खेचरीमाहुः । तदभ्यासान्मनःस्थैर्यम् । ततो वायुस्थैर्यम् ।
    तच्चिह्नानि । आदौ तारकवद्दृश्यते । ततो वज्रदर्पणम् । तत
    उपरि पूर्णचन्द्रमण्डलम् । ततो वह्निशिखामण्डलं क्रमाद्दृश्यते ॥ १॥

    atha ha yājñavalkya ādityamaṇḍalapuruṣaṃ papraccha ।
    bhagavannantarlakṣyādikaṃ bahudhoktam । mayā tanna
    jñātam । tadbrūhi mahyam । taduhovāca pañcabhūta-
    kāraṇaṃ taḍitkūṭābhaṃ tadvaccatuḥpīṭham । tanmadhye
    tattvaprakāśo bhavati । so'tigūḍha avyaktaśca ।
    tajjñānaplavādhirūḍhena jñeyam । tadbāhyābhyantarlakṣyam ।
    tanmadhye jagallīnam । tannādabindukalātītamakhaṇḍamaṇḍalam ।
    tatsaguṇanirguṇasvarūpam । tadvettā vimuktaḥ । ādāvagnimaṇḍalam ।
    tadupari sūryamaṇḍalam । tanmadhye sudhācandramaṇḍalam ।
    tanmadhye'khaṇḍabrahmatejomaṇḍalam । tadvidyullekhāvacchukla-
    bhāsvaram । tadeva śāmbhavīlakṣaṇam । taddarśane tisro mūrtaya
    amā pratipatpūrṇimā ceti । nimīlitadarśanamamādṛṣṭiḥ ।
    ardhonmīlitaṃ pratipat । sarvonmīlanaṃ pūrṇimā bhavati । tāsu
    pūrṇimābhyāsaḥ kartavyaḥ tallakṣyaṃ nāsāgram । tadā
    tālumūle gāḍhatamo dṛśyate । tadabhyāsādakhaṇḍamaṇḍalākāra-
    jyotirdṛśyate । tadeva saccidānandaṃ brahma bhavati । evaṃ
    sahajānande yadā mano līyate tadā śānto bhavī bhavati । tāmeva
    khecarīmāhuḥ । tadabhyāsānmanaḥsthairyam । tato vāyusthairyam ।
    taccihnāni । ādau tārakavaddṛśyate । tato vajradarpaṇam । tata
    upari pūrṇacandramaṇḍalam । tato vahniśikhāmaṇḍalaṃ kramāddṛśyate ॥ 1॥

    तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्र-
    बिन्दुनादकलानक्षत्रखद्योतदीपनेत्रसवर्णनव-
    रत्नादिप्रभा दृश्यन्ते । तदेव प्रणवस्वरूपम् ।
    प्राणापानयोरैक्यं कृत्वा धृतकुम्भको नासाग्र-
    दर्शनदृढभावनया द्विकराङ्गुलिभिः षण्मुखी-
    करणेन प्रणवध्वनिं निशम्य मनस्तत्र लीनं भवति ।
    तस्य न कर्मलेपः । रवेरुदयास्तमययोः किल कर्म
    कर्तव्यम् । एवंविदश्चिदादित्यस्योदयास्तमयाभावा-
    त्सर्वकर्माभावः । शब्दकाललयेन दिवारात्र्यतीतो भूत्वा
    सर्वपरिपूर्णज्ञानेनोन्यान्यवस्थावशेन ब्रह्मैक्यं
    भवति । उन्मन्या अमनस्कं भवति । तस्य निश्चिन्ता
    ध्यानम् । सर्वकर्मनिराकरणमावाहनम् ।
    निश्चयज्ञानमासनम् । उन्मनीभावः पाद्यम् ।
    सदाऽमनस्कमर्घ्यम् । सदादीप्तिरपारामृतवृत्तिः
    स्नानम् । सर्वत्र भावना गन्धः । दृक्स्वरूपावस्थान-
    मक्षताः । चिदाप्तिः पुष्पम् । चिदग्निस्वरूपं धूपः ।
    चिदादित्यस्वरूपं दीपः । परिपूर्णचन्द्रामृतरसस्यैकीकरणं
    नैवेद्यम् । निश्चलत्वं प्रदक्षिणम् । सोहंभावो नमस्कारः ।
    मौनं स्तुतिः । सर्वसन्तोषो विसर्जनमिति य एवं वेद । ॥ २॥

    tadā paścimābhimukhaprakāśaḥ sphaṭikadhūmra-
    bindunādakalānakṣatrakhadyotadīpanetrasavarṇanava-
    ratnādiprabhā dṛśyante । tadeva praṇavasvarūpam ।
    prāṇāpānayoraikyaṃ kṛtvā dhṛtakumbhako nāsāgra-
    darśanadṛḍhabhāvanayā dvikarāṅgulibhiḥ ṣaṇmukhī-
    karaṇena praṇavadhvaniṃ niśamya manastatra līnaṃ bhavati ।
    tasya na karmalepaḥ । raverudayāstamayayoḥ kila karma
    kartavyam । evaṃvidaścidādityasyodayāstamayābhāvā-
    tsarvakarmābhāvaḥ । śabdakālalayena divārātryatīto bhūtvā
    sarvaparipūrṇajñānenonyānyavasthāvaśena brahmaikyaṃ
    bhavati । unmanyā amanaskaṃ bhavati । tasya niścintā
    dhyānam । sarvakarmanirākaraṇamāvāhanam ।
    niścayajñānamāsanam । unmanībhāvaḥ pādyam ।
    sadā'manaskamarghyam । sadādīptirapārāmṛtavṛttiḥ
    snānam । sarvatra bhāvanā gandhaḥ । dṛksvarūpāvasthāna-
    makṣatāḥ । cidāptiḥ puṣpam । cidagnisvarūpaṃ dhūpaḥ ।
    cidādityasvarūpaṃ dīpaḥ । paripūrṇacandrāmṛtarasasyaikīkaraṇaṃ
    naivedyam । niścalatvaṃ pradakṣiṇam । sohaṃbhāvo namaskāraḥ ।
    maunaṃ stutiḥ । sarvasantoṣo visarjanamiti ya evaṃ veda । ॥ 2॥

    एवं त्रिपुट्यां निरस्तायां निस्तरङ्गसमुद्रवन्निवात-
    स्थितदीपवदचलसम्पूर्णभावाभावविहीनकैवल्यद्योतिर्भवति ।
    जाग्रन्निन्दान्तःपरिज्ञानेन ब्रह्मविद्भवति ।
    सुषुप्तिसमाध्योर्मनोलयाविशेषेऽपि महदस्त्युभयो-
    र्भेदस्तमसि लीनत्वान्मुक्तिहेतुत्वाभावाच्च । समाधौ
    मृदिततमोविकारस्य तदाकाराकारिताखण्डाकार-
    वृत्त्यात्मकसाक्षिचैतन्ये प्रपञ्चलयः सम्पद्यते
    प्रपञ्चस्य मनःकल्पितत्वात् । ततो भेदाभावात्कदाचि-
    द्बहिर्गतेऽपि मिथ्यात्वभानात् । सकृद्विभातसदानन्दा-
    नुभवैकगोचरो ब्रह्मवित्तदेव भवति । यस्य सङ्कल्पनाशः
    स्यात्तस्य मुक्तिः करे स्थिता । तस्माद्भावाभावौ परित्यज्य
    परमात्मध्यानेन मुक्तो भवति । पुनःपुनः सर्वावस्थासु
    ज्ञानज्ञेयौ ध्यानध्येयौ लक्ष्यालक्ष्ये दृश्यादृश्ये
    चोहापोहादि परित्यज्य जीवन्मुक्तो भवेत् । य एवं वेद ॥ ३॥

    evaṃ tripuṭyāṃ nirastāyāṃ nistaraṅgasamudravannivāta-
    sthitadīpavadacalasampūrṇabhāvābhāvavihīnakaivalyadyotirbhavati ।
    jāgrannindāntaḥparijñānena brahmavidbhavati ।
    suṣuptisamādhyormanolayāviśeṣe'pi mahadastyubhayo-
    rbhedastamasi līnatvānmuktihetutvābhāvācca । samādhau
    mṛditatamovikārasya tadākārākāritākhaṇḍākāra-
    vṛttyātmakasākṣicaitanye prapañcalayaḥ sampadyate
    prapañcasya manaḥkalpitatvāt । tato bhedābhāvātkadāci-
    dbahirgate'pi mithyātvabhānāt । sakṛdvibhātasadānandā-
    nubhavaikagocaro brahmavittadeva bhavati । yasya saṅkalpanāśaḥ
    syāttasya muktiḥ kare sthitā । tasmādbhāvābhāvau parityajya
    paramātmadhyānena mukto bhavati । punaḥpunaḥ sarvāvasthāsu
    jñānajñeyau dhyānadhyeyau lakṣyālakṣye dṛśyādṛśye
    cohāpohādi parityajya jīvanmukto bhavet । ya evaṃ veda ॥ 3॥

    पञ्चावस्थाः जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीताः ।
    जाग्रति प्रवृत्तो जीवः प्रवृत्तिमार्गासक्तः ।
    पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति
    काङ्क्षते । स एव स्वीकृतवैराग्यात्कर्मफलजन्माऽलं
    संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्ग-
    प्रवृत्तो भवति । स एव संसारतारणाय गुरुमाश्रित्य
    कामादि त्यक्त्वा विहितकर्माचरन्साधनचतुष्टयसम्पन्नो
    हृदयकमलमध्ये भगवत्सत्तामात्रान्तर्लक्ष्यरूपमासाद्य
    सुषुप्त्यवस्थाया मुक्तब्रह्मानन्दस्मृतिं लब्ध्वा
    एक एवाहमद्वितीयः कञ्चित्कालमज्ञानवृत्त्या
    विस्मृतजाग्रद्वासनानुफलेन तैजसोऽस्मीति तदुभयनिवृत्त्या
    प्राज्ञ इदानीमस्मीत्यहमेक एव स्थानभेदादवस्थाभेदस्य
    परंतु नहि मदन्यदिति जातविवेकः शुद्धाद्वैतब्रह्माहमिति
    भिदागन्धं निरस्य स्वान्तर्विजृम्भितभानुमण्डलध्यान-
    तदाकाराकारितपरंब्रह्माकारितमुक्तिमार्गमारूढः
    परिपक्वो भवति । सङ्कल्पादिकं मनो बन्धहेतुः । तद्वियुक्तं
    मनो मोक्षाय भवति । तद्वांश्चक्षुरादिबाह्यप्रपञ्चरतो
    विगतप्रपञ्चगन्धः सर्वजगदात्मत्वेन पश्यंस्त्यक्ताहङ्कारो
    ब्रह्माहमस्मीति चिन्तयन्निदं सर्वं यदयमात्मेति
    भावयन्कृतकृत्यो भवति ॥ ४॥

    pañcāvasthāḥ jāgratsvapnasuṣuptiturīyaturīyātītāḥ ।
    jāgrati pravṛtto jīvaḥ pravṛttimārgāsaktaḥ ।
    pāpaphalanarakādimāṃstu śubhakarmaphalasvargamastviti
    kāṅkṣate । sa eva svīkṛtavairāgyātkarmaphalajanmā'laṃ
    saṃsārabandhanamalamiti vimuktyabhimukho nivṛttimārga-
    pravṛtto bhavati । sa eva saṃsāratāraṇāya gurumāśritya
    kāmādi tyaktvā vihitakarmācaransādhanacatuṣṭayasampanno
    hṛdayakamalamadhye bhagavatsattāmātrāntarlakṣyarūpamāsādya
    suṣuptyavasthāyā muktabrahmānandasmṛtiṃ labdhvā
    eka evāhamadvitīyaḥ kañcitkālamajñānavṛttyā
    vismṛtajāgradvāsanānuphalena taijaso'smīti tadubhayanivṛttyā
    prājña idānīmasmītyahameka eva sthānabhedādavasthābhedasya
    paraṃtu nahi madanyaditi jātavivekaḥ śuddhādvaitabrahmāhamiti
    bhidāgandhaṃ nirasya svāntarvijṛmbhitabhānumaṇḍaladhyāna-
    tadākārākāritaparaṃbrahmākāritamuktimārgamārūḍhaḥ
    paripakvo bhavati । saṅkalpādikaṃ mano bandhahetuḥ । tadviyuktaṃ
    mano mokṣāya bhavati । tadvāṃścakṣurādibāhyaprapañcarato
    vigataprapañcagandhaḥ sarvajagadātmatvena paśyaṃstyaktāhaṅkāro
    brahmāhamasmīti cintayannidaṃ sarvaṃ yadayamātmeti
    bhāvayankṛtakṛtyo bhavati ॥ 4॥

    सर्वपरिपूर्णतुरीयातीतब्रह्मभूतो योगी भवति ।
    तं ब्रह्मेति स्तुवन्ति । सर्वलोकस्तुतिपात्रः सर्वदेश-
    संचारशीलः परमात्मगगने बिन्दुं निक्षिप्य
    शुद्धाद्वैताजाड्यसहजामनस्कयोगनिद्राखण्डा-
    नन्दपदानुवृत्त्या जीवन्मुक्तो भवति । तच्चानन्द-
    समुद्रमग्ना योगिनो भवन्ति । तदपेक्षया इन्द्रादयः
    स्वल्पानन्दाः । एवं प्राप्तानन्दः परमयोगी भवतीत्युपनिषत् ॥ ५॥

    sarvaparipūrṇaturīyātītabrahmabhūto yogī bhavati ।
    taṃ brahmeti stuvanti । sarvalokastutipātraḥ sarvadeśa-
    saṃcāraśīlaḥ paramātmagagane binduṃ nikṣipya
    śuddhādvaitājāḍyasahajāmanaskayoganidrākhaṇḍā-
    nandapadānuvṛttyā jīvanmukto bhavati । taccānanda-
    samudramagnā yogino bhavanti । tadapekṣayā indrādayaḥ
    svalpānandāḥ । evaṃ prāptānandaḥ paramayogī bhavatītyupaniṣat ॥ 5॥

    इति द्वितीयं ब्राह्मणम् ॥ २॥

    iti dvitīyaṃ brāhmaṇam ॥ 2॥

    याज्ञवल्क्यो महामुनिर्मण्डलपुरुषं पप्रच्छ
    स्वामिन्नमनस्कलक्षणमुक्तमपि विस्मृतं
    पुनस्तल्लक्षणं ब्रूहीति । तथेति मण्डलपुरुषोऽब्रवीत् ।
    इदममनस्कमतिरहस्यम् । यज्ज्ञानेन कृतार्थो
    भवति तन्नित्यं शांभवीमुद्रान्वितम् । परमात्मदृष्ट्या
    तत्प्रत्ययलक्ष्याणि दृष्ट्वा तदनु सर्वेशमप्रमेयमजं
    शिवं परमाकाशं निरालम्बमद्वयं ब्रह्मविष्णुरुद्रादीना-
    मेकलक्ष्यं सर्वकारणं परंब्रह्मात्मन्येव पश्यमानो
    गुहाविहरणमेव निश्चयेन ज्ञात्वा भावाभावादिद्वन्द्वातीतः
    संविदितमनोन्मन्यनुभवस्तदनन्तरमखिलेन्द्रियक्षयवशादमनस्क-
    सुखब्रह्मानन्दसमुद्रे मनःप्रवाहयोगरूपनिवातस्थितदीपवदचलं
    परंब्रह्म प्राप्नोति । ततः शुष्कवृक्षवन्मूर्च्छानिद्रामय-
    निःश्वासोच्छ्वासाभावान्नष्टद्वन्द्वः सदाचञ्चलगात्रः
    परमशान्तिं स्वीकृत्य मनः प्रचारशून्यं परमात्मनि लीनं भवति ।
    पयस्रावानन्तरं धेनुस्तनक्षीरमिव सर्वेन्द्रियवर्गे परिनष्टे
    मनोनाशं भवति तदेवामनस्कम् । तदनु नित्यशुद्धः
    परमात्माहमेवेति तत्त्वमसीत्युपदेशेन त्वमेवाहमहमेव
    त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थो भवति ॥ १॥

    yājñavalkyo mahāmunirmaṇḍalapuruṣaṃ papraccha
    svāminnamanaskalakṣaṇamuktamapi vismṛtaṃ
    punastallakṣaṇaṃ brūhīti । tatheti maṇḍalapuruṣo'bravīt ।
    idamamanaskamatirahasyam । yajjñānena kṛtārtho
    bhavati tannityaṃ śāṃbhavīmudrānvitam । paramātmadṛṣṭyā
    tatpratyayalakṣyāṇi dṛṣṭvā tadanu sarveśamaprameyamajaṃ
    śivaṃ paramākāśaṃ nirālambamadvayaṃ brahmaviṣṇurudrādīnā-
    mekalakṣyaṃ sarvakāraṇaṃ paraṃbrahmātmanyeva paśyamāno
    guhāviharaṇameva niścayena jñātvā bhāvābhāvādidvandvātītaḥ
    saṃviditamanonmanyanubhavastadanantaramakhilendriyakṣayavaśādamanaska-
    sukhabrahmānandasamudre manaḥpravāhayogarūpanivātasthitadīpavadacalaṃ
    paraṃbrahma prāpnoti । tataḥ śuṣkavṛkṣavanmūrcchānidrāmaya-
    niḥśvāsocchvāsābhāvānnaṣṭadvandvaḥ sadācañcalagātraḥ
    paramaśāntiṃ svīkṛtya manaḥ pracāraśūnyaṃ paramātmani līnaṃ bhavati ।
    payasrāvānantaraṃ dhenustanakṣīramiva sarvendriyavarge parinaṣṭe
    manonāśaṃ bhavati tadevāmanaskam । tadanu nityaśuddhaḥ
    paramātmāhameveti tattvamasītyupadeśena tvamevāhamahameva
    tvamiti tārakayogamārgeṇākhaṇḍānandapūrṇaḥ kṛtārtho bhavati ॥ 1॥

    परिपूर्णपराकाशमग्नमनाः प्राप्तोन्मन्यवस्थः
    संन्यस्तसर्वेन्द्रियवर्गः अनेकजन्मार्जितपुण्यपुञ्जपक्व-
    कैवल्यफलोऽखण्डानन्दनिरस्तसर्वक्लेशकश्मलो ब्रह्माहमस्मीति
    कृतकृत्यो भवति । त्वमेवाहं न भेदोऽस्ति पूर्णत्वात्परमात्मनः ।
    इत्युच्चरन्त्समालिङ्ग्य शिष्यं ज्ञप्तिमनीनयत् ॥ २॥

    paripūrṇaparākāśamagnamanāḥ prāptonmanyavasthaḥ
    saṃnyastasarvendriyavargaḥ anekajanmārjitapuṇyapuñjapakva-
    kaivalyaphalo'khaṇḍānandanirastasarvakleśakaśmalo brahmāhamasmīti
    kṛtakṛtyo bhavati । tvamevāhaṃ na bhedo'sti pūrṇatvātparamātmanaḥ ।
    ityuccarantsamāliṅgya śiṣyaṃ jñaptimanīnayat ॥ 2॥

    इति तृतीयं ब्राह्मणम् ॥ ३॥

    iti tṛtīyaṃ brāhmaṇam ॥ 3॥

    अथ ह याज्ञवल्क्यो मण्डलपुरुषं पप्रच्छ
    व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहीति । स
    होवाचाकाशं पराकाशं महाकाशं
    सूर्याकाशं परमाकाशमिति पञ्च भवन्ति ।
    बाह्याभ्यन्तरमन्धकारमयमाकाशम् ।
    बाह्यस्याभ्यन्तरे कालानलसदृशं पराकाशम् ।
    सबाह्याभ्यन्तरेऽपरिमितद्युतिनिभं तत्त्वं महाकाशम् ।
    सबाह्याभ्यन्तरे सूर्यनिभं सूर्याकाशम् ।
    अनिर्वचनीयज्योतिः सर्वव्यापकं निरतिशयानन्दलक्षणं
    परमाकाशम् । एवं तत्तल्लक्ष्यदर्शनात्तत्तद्रूपो भवति ।
    नवचक्रं षडाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
    सम्यगेतन्न जानाति स योगी नामतो भवेत् ॥ १॥

    atha ha yājñavalkyo maṇḍalapuruṣaṃ papraccha
    vyomapañcakalakṣaṇaṃ vistareṇānubrūhīti । sa
    hovācākāśaṃ parākāśaṃ mahākāśaṃ
    sūryākāśaṃ paramākāśamiti pañca bhavanti ।
    bāhyābhyantaramandhakāramayamākāśam ।
    bāhyasyābhyantare kālānalasadṛśaṃ parākāśam ।
    sabāhyābhyantare'parimitadyutinibhaṃ tattvaṃ mahākāśam ।
    sabāhyābhyantare sūryanibhaṃ sūryākāśam ।
    anirvacanīyajyotiḥ sarvavyāpakaṃ niratiśayānandalakṣaṇaṃ
    paramākāśam । evaṃ tattallakṣyadarśanāttattadrūpo bhavati ।
    navacakraṃ ṣaḍādhāraṃ trilakṣyaṃ vyomapañcakam ।
    samyagetanna jānāti sa yogī nāmato bhavet ॥ 1॥

    इति चतुर्थं ब्राह्मणम् ॥ ४॥

    iti caturthaṃ brāhmaṇam ॥ 4॥

    सविषयं मनो बन्धाय निर्विषयं मुक्तये भवति ।
    अतः सर्वं जगच्चित्तगोचरम् । तदेव चित्तं निराश्रयं
    मनोन्मन्यवस्थापरिपक्वं लययोग्यं भवति । तल्लयं
    परिपूर्णे मयि समभ्यसेत् । मनोलयकारणमहमेव ।
    अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः ।
    ध्वनेरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः ।
    यन्मनस्त्रिजगत्सृष्टिस्थितिव्यसनकर्मकृत् ।
    तन्मनो विलयं याति तद्विष्णोः परमं पदम् ।
    तल्लयाच्छुद्धाद्वैतसिद्धिर्भेदाभावात् ।
    एतदेव परमतत्त्वम् । स तज्ज्ञो बालोन्मत्त-
    पिशाचवज्जडवृत्त्या लोकमाचरेत् एवममनस्काभ्यासेनैव
    नित्यतृप्तिरल्पमूत्रपुरीषमितभोजनदृढाङ्गा-
    जाड्यनिद्रादृग्वायुचलनाभावब्रह्मदर्शनाज्ज्ञात-
    सुखस्वरूपसिद्धिर्भवति । एवं चिरसमाधिजनित-
    ब्रह्मामृतपानपरायणोऽसौ संन्यासी परमहंस
    अवधूतो भवति । तद्दर्शनेन सकलं जगत्पवित्रं भवति ।
    तत्सेवापरोऽज्ञोऽपि मुक्तो भवति । तत्कुलमेकोत्तरशतं तारयति ।
    तन्मातृपितृजायापत्यवर्गं च मुक्तं भवतीत्युपनिषत् ॥

    saviṣayaṃ mano bandhāya nirviṣayaṃ muktaye bhavati ।
    ataḥ sarvaṃ jagaccittagocaram । tadeva cittaṃ nirāśrayaṃ
    manonmanyavasthāparipakvaṃ layayogyaṃ bhavati । tallayaṃ
    paripūrṇe mayi samabhyaset । manolayakāraṇamahameva ।
    anāhatasya śabdasya tasya śabdasya yo dhvaniḥ ।
    dhvanerantargataṃ jyotirjyotirantargataṃ manaḥ ।
    yanmanastrijagatsṛṣṭisthitivyasanakarmakṛt ।
    tanmano vilayaṃ yāti tadviṣṇoḥ paramaṃ padam ।
    tallayācchuddhādvaitasiddhirbhedābhāvāt ।
    etadeva paramatattvam । sa tajjño bālonmatta-
    piśācavajjaḍavṛttyā lokamācaret evamamanaskābhyāsenaiva
    nityatṛptiralpamūtrapurīṣamitabhojanadṛḍhāṅgā-
    jāḍyanidrādṛgvāyucalanābhāvabrahmadarśanājjñāta-
    sukhasvarūpasiddhirbhavati । evaṃ cirasamādhijanita-
    brahmāmṛtapānaparāyaṇo'sau saṃnyāsī paramahaṃsa
    avadhūto bhavati । taddarśanena sakalaṃ jagatpavitraṃ bhavati ।
    tatsevāparo'jño'pi mukto bhavati । tatkulamekottaraśataṃ tārayati ।
    tanmātṛpitṛjāyāpatyavargaṃ ca muktaṃ bhavatītyupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति मण्डलब्राह्मणोपनिषत्समाप्ता ॥

    iti maṇḍalabrāhmaṇopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact