English Edition
    Library / Philosophy and Religion

    Mundaka Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ श्रीः॥
    ॥ मुण्डकोपनिषत् ॥

    ॥ śrīḥ॥
    ॥ muṇḍakopaniṣat ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।
    ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu।
    ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ ॐ ब्रह्मणे नमः ॥

    ॥ oṃ brahmaṇe namaḥ ॥

    ॥ प्रथममुण्डके प्रथमः खण्डः ॥

    ॥ prathamamuṇḍake prathamaḥ khaṇḍaḥ ॥

    ॐ ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता
    भुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय
    ज्येष्ठपुत्राय प्राह ॥ १॥

    oṃ brahmā devānāṃ prathamaḥ sambabhūva viśvasya kartā
    bhuvanasya goptā । sa brahmavidyāṃ sarvavidyāpratiṣṭhāmatharvāya
    jyeṣṭhaputrāya prāha ॥ 1॥

    अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तं
    पुरोवाचाङ्गिरे ब्रह्मविद्याम् ।
    स भारद्वाजाय सत्यवाहाय प्राह
    भारद्वाजोऽङ्गिरसे परावराम् ॥ २॥

    atharvaṇe yāṃ pravadeta brahmā'tharvā taṃ
    purovācāṅgire brahmavidyām ।
    sa bhāradvājāya satyavāhāya prāha
    bhāradvājo'ṅgirase parāvarām ॥ 2॥

    शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ ।
    कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥

    śaunako ha vai mahāśālo'ṅgirasaṃ vidhivadupasannaḥ papraccha ।
    kasminnu bhagavo vijñāte sarvamidaṃ vijñātaṃ bhavatīti ॥ 3॥

    तस्मै स होवाच ।
    द्वे विद्ये वेदितव्ये इति ह स्म
    यद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥

    tasmai sa hovāca ।
    dve vidye veditavye iti ha sma
    yadbrahmavido vadanti parā caivāparā ca ॥ 4॥

    तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः
    शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।
    अथ परा यया तदक्षरमधिगम्यते ॥ ५॥

    tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ
    śikṣā kalpo vyākaraṇaṃ niruktaṃ chando jyotiṣamiti ।
    atha parā yayā tadakṣaramadhigamyate ॥ 5॥

    यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-
    मचक्षुःश्रोत्रं तदपाणिपादम् ।
    नित्यं विभुं सर्वगतं सुसूक्ष्मं
    तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥

    yattadadreśyamagrāhyamagotramavarṇa-
    macakṣuḥśrotraṃ tadapāṇipādam ।
    nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ
    tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ ॥ 6॥

    यथोर्णनाभिः सृजते गृह्णते च
    यथा पृथिव्यामोषधयः सम्भवन्ति ।
    यथा सतः पुरुषात् केशलोमानि
    तथाऽक्षरात् सम्भवतीह विश्वम् ॥ ७॥

    yathorṇanābhiḥ sṛjate gṛhṇate ca
    yathā pṛthivyāmoṣadhayaḥ sambhavanti ।
    yathā sataḥ puruṣāt keśalomāni
    tathā'kṣarāt sambhavatīha viśvam ॥ 7॥

    तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।
    अन्नात् प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥

    tapasā cīyate brahma tato'nnamabhijāyate ।
    annāt prāṇo manaḥ satyaṃ lokāḥ karmasu cāmṛtam ॥ 8॥

    यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तापः ।
    तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायाते ॥ ९॥

    yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tāpaḥ ।
    tasmādetadbrahma nāma rūpamannaṃ ca jāyāte ॥ 9॥

    ॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥

    ॥ iti muṇḍakopaniṣadi prathamamuṇḍake prathamaḥ khaṇḍaḥ ॥

    ॥ प्रथममुण्डके द्वितीयः खण्डः ॥

    ॥ prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ॥

    तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो
    यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि ।
    तान्याचरथ नियतं सत्यकामा एष वः
    पन्थाः सुकृतस्य लोके ॥ १॥

    tadetat satyaṃ mantreṣu karmāṇi kavayo
    yānyapaśyaṃstāni tretāyāṃ bahudhā santatāni ।
    tānyācaratha niyataṃ satyakāmā eṣa vaḥ
    panthāḥ sukṛtasya loke ॥ 1॥

    यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने ।
    तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥

    yadā lelāyate hyarciḥ samiddhe havyavāhane ।
    tadā''jyabhāgāvantareṇā''hutīḥ pratipādayet ॥ 2॥

    यस्याग्निहोत्रमदर्शमपौर्णमास-
    मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च ।
    अहुतमवैश्वदेवमविधिना हुत-
    मासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३॥

    yasyāgnihotramadarśamapaurṇamāsa-
    macāturmāsyamanāgrayaṇamatithivarjitaṃ ca ।
    ahutamavaiśvadevamavidhinā huta-
    māsaptamāṃstasya lokān hinasti ॥ 3॥

    काली कराली च मनोजवा च
    सुलोहिता या च सुधूम्रवर्णा ।
    स्फुलिङ्गिनी विश्वरुची च देवी
    लेलायमाना इति सप्त जिह्वाः ॥ ४॥

    kālī karālī ca manojavā ca
    sulohitā yā ca sudhūmravarṇā ।
    sphuliṅginī viśvarucī ca devī
    lelāyamānā iti sapta jihvāḥ ॥ 4॥

    एतेषु यश्चरते भ्राजमानेषु यथाकालं
    चाहुतयो ह्याददायन् ।
    तं नयन्त्येताः सूर्यस्य रश्मयो यत्र
    देवानां पतिरेकोऽधिवासः ॥ ५॥

    eteṣu yaścarate bhrājamāneṣu yathākālaṃ
    cāhutayo hyādadāyan ।
    taṃ nayantyetāḥ sūryasya raśmayo yatra
    devānāṃ patireko'dhivāsaḥ ॥ 5॥

    एह्येहीति तमाहुतयः सुवर्चसः
    सूर्यस्य रश्मिभिर्यजमानं वहन्ति ।
    प्रियां वाचमभिवदन्त्योऽर्चयन्त्य
    एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६॥

    ehyehīti tamāhutayaḥ suvarcasaḥ
    sūryasya raśmibhiryajamānaṃ vahanti ।
    priyāṃ vācamabhivadantyo'rcayantya
    eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ ॥ 6॥

    प्लवा ह्येते अदृढा यज्ञरूपा
    अष्टादशोक्तमवरं येषु कर्म ।
    एतच्छ्रेयो येऽभिनन्दन्ति मूढा
    जरामृत्युं ते पुनरेवापि यन्ति ॥ ७॥

    plavā hyete adṛḍhā yajñarūpā
    aṣṭādaśoktamavaraṃ yeṣu karma ।
    etacchreyo ye'bhinandanti mūḍhā
    jarāmṛtyuṃ te punarevāpi yanti ॥ 7॥

    अविद्यायामन्तरे वर्तमानाः
    स्वयं धीराः पण्डितं मन्यमानाः ।
    जङ्घन्यमानाः परियन्ति मूढा
    अन्धेनैव नीयमाना यथान्धाः ॥ ८॥

    avidyāyāmantare vartamānāḥ
    svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ ।
    jaṅghanyamānāḥ pariyanti mūḍhā
    andhenaiva nīyamānā yathāndhāḥ ॥ 8॥

    अविद्यायं बहुधा वर्तमाना वयं
    कृतार्था इत्यभिमन्यन्ति बालाः ।
    यत् कर्मिणो न प्रवेदयन्ति रागात्
    तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥

    avidyāyaṃ bahudhā vartamānā vayaṃ
    kṛtārthā ityabhimanyanti bālāḥ ।
    yat karmiṇo na pravedayanti rāgāt
    tenāturāḥ kṣīṇalokāścyavante ॥ 9॥

    इष्टापूर्तं मन्यमाना वरिष्ठं
    नान्यच्छ्रेयो वेदयन्ते प्रमूढाः ।
    नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं
    लोकं हीनतरं वा विशन्ति ॥ १०॥

    iṣṭāpūrtaṃ manyamānā variṣṭhaṃ
    nānyacchreyo vedayante pramūḍhāḥ ।
    nākasya pṛṣṭhe te sukṛte'nubhūtvemaṃ
    lokaṃ hīnataraṃ vā viśanti ॥ 10॥

    तपःश्रद्धे ये ह्युपवसन्त्यरण्ये
    शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः ।
    सूर्यद्वारेण ते विरजाः प्रयान्ति
    यत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥

    tapaḥśraddhe ye hyupavasantyaraṇye
    śāntā vidvāṃso bhaikṣyacaryāṃ carantaḥ ।
    sūryadvāreṇa te virajāḥ prayānti
    yatrāmṛtaḥ sa puruṣo hyavyayātmā ॥ 11॥

    परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो
    निर्वेदमायान्नास्त्यकृतः कृतेन ।
    तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्
    समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥

    parīkṣya lokān karmacitān brāhmaṇo
    nirvedamāyānnāstyakṛtaḥ kṛtena ।
    tadvijñānārthaṃ sa gurumevābhigacchet
    samitpāṇiḥ śrotriyaṃ brahmaniṣṭham ॥ 12॥

    तस्मै स विद्वानुपसन्नाय सम्यक्
    प्रशान्तचित्ताय शमान्विताय ।
    येनाक्षरं पुरुषं वेद सत्यं प्रोवाच
    तां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥

    tasmai sa vidvānupasannāya samyak
    praśāntacittāya śamānvitāya ।
    yenākṣaraṃ puruṣaṃ veda satyaṃ provāca
    tāṃ tattvato brahmavidyām ॥ 13॥

    ॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥

    ॥ iti muṇḍakopaniṣadi prathamamuṇḍake dvitīyaḥ khaṇḍaḥ ॥

    ॥ द्वितीय मुण्डके प्रथमः खण्डः ॥

    ॥ dvitīya muṇḍake prathamaḥ khaṇḍaḥ ॥

    तदेतत् सत्यं
    यथा सुदीप्तात् पावकाद्विस्फुलिङ्गाः
    सहस्रशः प्रभवन्ते सरूपाः ।
    तथाऽक्षराद्विविधाः सोम्य भावाः
    प्रजायन्ते तत्र चैवापि यन्ति ॥ १॥

    tadetat satyaṃ
    yathā sudīptāt pāvakādvisphuliṅgāḥ
    sahasraśaḥ prabhavante sarūpāḥ ।
    tathā'kṣarādvividhāḥ somya bhāvāḥ
    prajāyante tatra caivāpi yanti ॥ 1॥

    दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः ।
    अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात् परतः परः ॥ २॥

    divyo hyamūrtaḥ puruṣaḥ sa bāhyābhyantaro hyajaḥ ।
    aprāṇo hyamanāḥ śubhro hyakṣarāt parataḥ paraḥ ॥ 2॥

    एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
    खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥

    etasmājjāyate prāṇo manaḥ sarvendriyāṇi ca ।
    khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ॥ 3॥

    अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ
    दिशः श्रोत्रे वाग् विवृताश्च वेदाः ।
    वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां
    पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥

    agnīrmūrdhā cakṣuṣī candrasūryau
    diśaḥ śrotre vāg vivṛtāśca vedāḥ ।
    vāyuḥ prāṇo hṛdayaṃ viśvamasya padbhyāṃ
    pṛthivī hyeṣa sarvabhūtāntarātmā ॥ 4॥

    तस्मादग्निः समिधो यस्य सूर्यः
    सोमात् पर्जन्य ओषधयः पृथिव्याम् ।
    पुमान् रेतः सिञ्चति योषितायां
    बह्वीः प्रजाः पुरुषात् सम्प्रसूताः ॥ ५॥

    tasmādagniḥ samidho yasya sūryaḥ
    somāt parjanya oṣadhayaḥ pṛthivyām ।
    pumān retaḥ siñcati yoṣitāyāṃ
    bahvīḥ prajāḥ puruṣāt samprasūtāḥ ॥ 5॥

    तस्मादृचः साम यजूंषि दीक्षा
    यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
    संवत्सरश्च यजमानश्च लोकाः
    सोमो यत्र पवते यत्र सूर्यः ॥ ६॥

    tasmādṛcaḥ sāma yajūṃṣi dīkṣā
    yajñāśca sarve kratavo dakṣiṇāśca ।
    saṃvatsaraśca yajamānaśca lokāḥ
    somo yatra pavate yatra sūryaḥ ॥ 6॥

    तस्माच्च देवा बहुधा सम्प्रसूताः
    साध्या मनुष्याः पशवो वयांसि ।
    प्राणापानौ व्रीहियवौ तपश्च
    श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥

    tasmācca devā bahudhā samprasūtāḥ
    sādhyā manuṣyāḥ paśavo vayāṃsi ।
    prāṇāpānau vrīhiyavau tapaśca
    śraddhā satyaṃ brahmacaryaṃ vidhiśca ॥ 7॥

    सप्त प्राणाः प्रभवन्ति तस्मात्
    सप्तार्चिषः समिधः सप्त होमाः ।
    सप्त इमे लोका येषु चरन्ति प्राणा
    गुहाशया निहिताः सप्त सप्त ॥ ८॥

    sapta prāṇāḥ prabhavanti tasmāt
    saptārciṣaḥ samidhaḥ sapta homāḥ ।
    sapta ime lokā yeṣu caranti prāṇā
    guhāśayā nihitāḥ sapta sapta ॥ 8॥

    अतः समुद्रा गिरयश्च सर्वेऽस्मात्
    स्यन्दन्ते सिन्धवः सर्वरूपाः ।
    अतश्च सर्वा ओषधयो रसश्च
    येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥

    ataḥ samudrā girayaśca sarve'smāt
    syandante sindhavaḥ sarvarūpāḥ ।
    ataśca sarvā oṣadhayo rasaśca
    yenaiṣa bhūtaistiṣṭhate hyantarātmā ॥ 9॥

    पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
    एतद्यो वेद निहितं गुहायां
    सोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥

    puruṣa evedaṃ viśvaṃ karma tapo brahma parāmṛtam ।
    etadyo veda nihitaṃ guhāyāṃ
    so'vidyāgranthiṃ vikiratīha somya ॥ 10॥

    ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥

    ॥ iti muṇḍakopaniṣadi dvitīyamuṇḍake prathamaḥ khaṇḍaḥ ॥

    ॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥

    ॥ dvitīya muṇḍake dvitīyaḥ khaṇḍaḥ ॥

    आविः संनिहितं गुहाचरं नाम
    महत्पदमत्रैतत् समर्पितम् ।
    एजत्प्राणन्निमिषच्च यदेतज्जानथ
    सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १॥

    āviḥ saṃnihitaṃ guhācaraṃ nāma
    mahatpadamatraitat samarpitam ।
    ejatprāṇannimiṣacca yadetajjānatha
    sadasadvareṇyaṃ paraṃ vijñānādyadvariṣṭhaṃ prajānām ॥ 1॥

    यदर्चिमद्यदणुभ्योऽणु च
    यस्मिँल्लोका निहिता लोकिनश्च ।
    तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः
    तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥

    yadarcimadyadaṇubhyo'ṇu ca
    yasmim̐llokā nihitā lokinaśca ।
    tadetadakṣaraṃ brahma sa prāṇastadu vāṅmanaḥ
    tadetatsatyaṃ tadamṛtaṃ tadveddhavyaṃ somya viddhi ॥ 2॥

    धनुर् गृहीत्वौपनिषदं महास्त्रं
    शरं ह्युपासा निशितं सन्धयीत ।
    आयम्य तद्भावगतेन चेतसा
    लक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥

    dhanur gṛhītvaupaniṣadaṃ mahāstraṃ
    śaraṃ hyupāsā niśitaṃ sandhayīta ।
    āyamya tadbhāvagatena cetasā
    lakṣyaṃ tadevākṣaraṃ somya viddhi ॥ 3॥

    प्रणवो धनुः शारो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
    अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ ४॥

    praṇavo dhanuḥ śāro hyātmā brahma tallakṣyamucyate ।
    apramattena veddhavyaṃ śaravat tanmayo bhavet ॥ 4॥

    यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतं
    मनः सह प्राणैश्च सर्वैः ।
    तमेवैकं जानथ आत्मानमन्या वाचो
    विमुञ्चथामृतस्यैष सेतुः ॥ ५॥

    yasmin dyauḥ pṛthivī cāntarikṣamotaṃ
    manaḥ saha prāṇaiśca sarvaiḥ ।
    tamevaikaṃ jānatha ātmānamanyā vāco
    vimuñcathāmṛtasyaiṣa setuḥ ॥ 5॥

    अरा इव रथनाभौ संहता यत्र नाड्यः ।
    स एषोऽन्तश्चरते बहुधा जायमानः ।
    ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः
    पाराय तमसः परस्तात् ॥ ६॥

    arā iva rathanābhau saṃhatā yatra nāḍyaḥ ।
    sa eṣo'ntaścarate bahudhā jāyamānaḥ ।
    omityevaṃ dhyāyatha ātmānaṃ svasti vaḥ
    pārāya tamasaḥ parastāt ॥ 6॥

    यः सर्वज्ञः सर्वविद् यस्यैष महिमा भुवि ।
    दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥

    yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi ।
    divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ ॥

    मनोमयः प्राणशरीरनेता
    प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।
    तद् विज्ञानेन परिपश्यन्ति धीरा
    आनन्दरूपममृतं यद् विभाति ॥ ७॥

    manomayaḥ prāṇaśarīranetā
    pratiṣṭhito'nne hṛdayaṃ sannidhāya ।
    tad vijñānena paripaśyanti dhīrā
    ānandarūpamamṛtaṃ yad vibhāti ॥ 7॥

    भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
    क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ८॥

    bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ ।
    kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare ॥ 8॥

    हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् ।
    तच्छुभ्रं ज्योतिषं ज्योतिस्तद् यदात्मविदो विदुः ॥ ९॥

    hiraṇmaye pare kośe virajaṃ brahma niṣkalam ।
    tacchubhraṃ jyotiṣaṃ jyotistad yadātmavido viduḥ ॥ 9॥

    न तत्र सूर्यो भाति न चन्द्रतारकं
    नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
    तमेव भान्तमनुभाति सर्वं
    तस्य भासा सर्वमिदं विभाति ॥ १०॥

    na tatra sūryo bhāti na candratārakaṃ
    nemā vidyuto bhānti kuto'yamagniḥ ।
    tameva bhāntamanubhāti sarvaṃ
    tasya bhāsā sarvamidaṃ vibhāti ॥ 10॥

    ब्रह्मैवेदममृतं पुरस्ताद् ब्रह्म पश्चाद् ब्रह्म दक्षिणतश्चोत्तरेण ।
    अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ ११॥

    brahmaivedamamṛtaṃ purastād brahma paścād brahma dakṣiṇataścottareṇa ।
    adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvamidaṃ variṣṭham ॥ 11॥

    ॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥

    ॥ iti muṇḍakopaniṣadi dvitīyamuṇḍake dvitīyaḥ khaṇḍaḥ ॥

    ॥ तृतीय मुण्डके प्रथमः खण्डः ॥

    ॥ tṛtīya muṇḍake prathamaḥ khaṇḍaḥ ॥

    द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
    तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १॥

    dvā suparṇā sayujā sakhāyā samānaṃ vṛkṣaṃ pariṣasvajāte ।
    tayoranyaḥ pippalaṃ svādvattyanaśnannanyo abhicākaśīti ॥ 1॥

    समाने वृक्षे पुरुषो निमग्नोऽनिशया शोचति मुह्यमानः ।
    जुष्टं यदा पश्यत्यन्यमीशमस्य
    महिमानमिति वीतशोकः ॥ २॥

    samāne vṛkṣe puruṣo nimagno'niśayā śocati muhyamānaḥ ।
    juṣṭaṃ yadā paśyatyanyamīśamasya
    mahimānamiti vītaśokaḥ ॥ 2॥

    यदा पश्यः पश्यते रुक्मवर्णं
    कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
    तदा विद्वान् पुण्यपापे विधूय
    निरञ्जनः परमं साम्यमुपैति ॥ ३॥

    yadā paśyaḥ paśyate rukmavarṇaṃ
    kartāramīśaṃ puruṣaṃ brahmayonim ।
    tadā vidvān puṇyapāpe vidhūya
    nirañjanaḥ paramaṃ sāmyamupaiti ॥ 3॥

    प्रणो ह्येष यः सर्वभूतैर्विभाति
    विजानन् विद्वान् भवते नातिवादी ।
    आत्मक्रीड आत्मरतिः क्रियावा-
    नेष ब्रह्मविदां वरिष्ठः ॥ ४॥

    praṇo hyeṣa yaḥ sarvabhūtairvibhāti
    vijānan vidvān bhavate nātivādī ।
    ātmakrīḍa ātmaratiḥ kriyāvā-
    neṣa brahmavidāṃ variṣṭhaḥ ॥ 4॥

    सत्येन लभ्यस्तपसा ह्येष आत्मा
    सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ।
    अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो
    यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५॥

    satyena labhyastapasā hyeṣa ātmā
    samyagjñānena brahmacaryeṇa nityam ।
    antaḥśarīre jyotirmayo hi śubhro
    yaṃ paśyanti yatayaḥ kṣīṇadoṣāḥ ॥ 5॥

    सत्यमेव जयते नानृतं
    सत्येन पन्था विततो देवयानः ।
    येनाऽऽक्रमन्त्यृषयो ह्याप्तकामा
    यत्र तत् सत्यस्य परमं निधानम् ॥ ६॥

    satyameva jayate nānṛtaṃ
    satyena panthā vitato devayānaḥ ।
    yenā''kramantyṛṣayo hyāptakāmā
    yatra tat satyasya paramaṃ nidhānam ॥ 6॥

    बृहच्च तद् दिव्यमचिन्त्यरूपं
    सूक्ष्माच्च तत् सूक्ष्मतरं विभाति ।
    दूरात् सुदूरे तदिहान्तिके च
    पश्यन्त्विहैव निहितं गुहायाम् ॥ ७॥

    bṛhacca tad divyamacintyarūpaṃ
    sūkṣmācca tat sūkṣmataraṃ vibhāti ।
    dūrāt sudūre tadihāntike ca
    paśyantvihaiva nihitaṃ guhāyām ॥ 7॥

    न चक्षुषा गृह्यते नापि वाचा
    नान्यैर्देवैस्तपसा कर्मण वा ।
    ज्ञानप्रसादेन विशुद्धसत्त्व-
    स्ततस्तु तं पश्यते निष्कलं
    ध्यायमानः ॥ ८॥

    na cakṣuṣā gṛhyate nāpi vācā
    nānyairdevaistapasā karmaṇa vā ।
    jñānaprasādena viśuddhasattva-
    statastu taṃ paśyate niṣkalaṃ
    dhyāyamānaḥ ॥ 8॥

    एषोऽणुरात्मा चेतसा वेदितव्यो
    यस्मिन् प्राणः पञ्चधा संविवेश ।
    प्राणैश्चित्तं सर्वमोतं प्रजानां
    यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ ९॥

    eṣo'ṇurātmā cetasā veditavyo
    yasmin prāṇaḥ pañcadhā saṃviveśa ।
    prāṇaiścittaṃ sarvamotaṃ prajānāṃ
    yasmin viśuddhe vibhavatyeṣa ātmā ॥ 9॥

    यं यं लोकं मनसा संविभाति
    विशुद्धसत्त्वः कामयते यांश्च कामान् ।
    तं तं लोकं जयते तांश्च कामां-
    स्तस्मादात्मज्ञं ह्यर्चयेत् भूतिकामः ॥ १०॥

    yaṃ yaṃ lokaṃ manasā saṃvibhāti
    viśuddhasattvaḥ kāmayate yāṃśca kāmān ।
    taṃ taṃ lokaṃ jayate tāṃśca kāmāṃ-
    stasmādātmajñaṃ hyarcayet bhūtikāmaḥ ॥ 10॥

    ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥

    ॥ iti muṇḍakopaniṣadi tṛtīyamuṇḍake prathamaḥ khaṇḍaḥ ॥

    ॥ तृतीयमुण्डके द्वितीयः खण्डः ॥

    ॥ tṛtīyamuṇḍake dvitīyaḥ khaṇḍaḥ ॥

    स वेदैतत् परमं ब्रह्म धाम
    यत्र विश्वं निहितं भाति शुभ्रम् ।
    उपासते पुरुषं ये ह्यकामास्ते
    शुक्रमेतदतिवर्तन्ति धीराः ॥ १॥

    sa vedaitat paramaṃ brahma dhāma
    yatra viśvaṃ nihitaṃ bhāti śubhram ।
    upāsate puruṣaṃ ye hyakāmāste
    śukrametadativartanti dhīrāḥ ॥ 1॥

    कामान् यः कामयते मन्यमानः
    स कामभिर्जायते तत्र तत्र ।
    पर्याप्तकामस्य कृतात्मनस्तु
    इहैव सर्वे प्रविलीयन्ति कामाः ॥ २॥

    kāmān yaḥ kāmayate manyamānaḥ
    sa kāmabhirjāyate tatra tatra ।
    paryāptakāmasya kṛtātmanastu
    ihaiva sarve pravilīyanti kāmāḥ ॥ 2॥

    नायमात्मा प्रवचनेन लभ्यो
    न मेधया न बहुना श्रुतेन ।
    यमेवैष वृणुते तेन लभ्य-
    स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥

    nāyamātmā pravacanena labhyo
    na medhayā na bahunā śrutena ।
    yamevaiṣa vṛṇute tena labhya-
    stasyaiṣa ātmā vivṛṇute tanūṃ svām ॥ 3॥

    नायमात्मा बलहीनेन लभ्यो
    न च प्रमादात् तपसो वाप्यलिङ्गात् ।
    एतैरुपायैर्यतते यस्तु विद्वां-
    स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४॥

    nāyamātmā balahīnena labhyo
    na ca pramādāt tapaso vāpyaliṅgāt ।
    etairupāyairyatate yastu vidvāṃ-
    stasyaiṣa ātmā viśate brahmadhāma ॥ 4॥

    सम्प्राप्यैनमृषयो ज्ञानतृप्ताः
    कृतात्मानो वीतरागाः प्रशान्ताः
    ते सर्वगं सर्वतः प्राप्य धीरा
    युक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥

    samprāpyainamṛṣayo jñānatṛptāḥ
    kṛtātmāno vītarāgāḥ praśāntāḥ
    te sarvagaṃ sarvataḥ prāpya dhīrā
    yuktātmānaḥ sarvamevāviśanti ॥ 5॥

    वेदान्तविज्ञानसुनिश्चितार्थाः
    संन्यासयोगाद् यतयः शुद्धसत्त्वाः ।
    ते ब्रह्मलोकेषु परान्तकाले
    परामृताः परिमुच्यन्ति सर्वे ॥ ६॥

    vedāntavijñānasuniścitārthāḥ
    saṃnyāsayogād yatayaḥ śuddhasattvāḥ ।
    te brahmalokeṣu parāntakāle
    parāmṛtāḥ parimucyanti sarve ॥ 6॥

    गताः कलाः पञ्चदश प्रतिष्ठा
    देवाश्च सर्वे प्रतिदेवतासु ।
    कर्माणि विज्ञानमयश्च आत्मा
    परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥

    gatāḥ kalāḥ pañcadaśa pratiṣṭhā
    devāśca sarve pratidevatāsu ।
    karmāṇi vijñānamayaśca ātmā
    pare'vyaye sarve ekībhavanti ॥ 7॥

    यथा नद्यः स्यन्दमानाः समुद्रेऽ
    स्तं गच्छन्ति नामरूपे विहाय ।
    तथा विद्वान् नामरूपाद्विमुक्तः
    परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥

    yathā nadyaḥ syandamānāḥ samudre'
    staṃ gacchanti nāmarūpe vihāya ।
    tathā vidvān nāmarūpādvimuktaḥ
    parātparaṃ puruṣamupaiti divyam ॥ 8॥

    स यो ह वै तत् परमं ब्रह्म वेद
    ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति ।
    तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो
    विमुक्तोऽमृतो भवति ॥ ९॥

    sa yo ha vai tat paramaṃ brahma veda
    brahmaiva bhavati nāsyābrahmavitkule bhavati ।
    tarati śokaṃ tarati pāpmānaṃ guhāgranthibhyo
    vimukto'mṛto bhavati ॥ 9॥

    तदेतदृचाऽभ्युक्तम् ।
    क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः
    स्वयं जुह्वत एकर्षिं श्रद्धयन्तः ।
    तेषामेवैतां ब्रह्मविद्यां वदेत
    शिरोव्रतं विधिवद् यैस्तु चीर्णम् ॥ १०॥

    tadetadṛcā'bhyuktam ।
    kriyāvantaḥ śrotriyā brahmaniṣṭhāḥ
    svayaṃ juhvata ekarṣiṃ śraddhayantaḥ ।
    teṣāmevaitāṃ brahmavidyāṃ vadeta
    śirovrataṃ vidhivad yaistu cīrṇam ॥ 10॥

    तदेतत् सत्यमृषिरङ्गिराः
    पुरोवाच नैतदचीर्णव्रतोऽधीते ।
    नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥

    tadetat satyamṛṣiraṅgirāḥ
    purovāca naitadacīrṇavrato'dhīte ।
    namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ॥ 11॥

    ॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥

    ॥ iti muṇḍakopaniṣadi tṛtīyamuṇḍake dvitīyaḥ khaṇḍaḥ ॥

    ॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥

    ॥ ityatharvavedīya muṇḍakopaniṣatsamāptā ॥

    ॐ भद्रं कर्णेभिः॥॥शान्तिः ॥
    ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ॥॥śāntiḥ ॥
    ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact