English Edition
    Library / Philosophy and Religion

    Isha Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ईशोपनिषत्

    īśopaniṣat

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शांतिः शांतिः शांतिः ॥

    oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ॥

    ॥ अथ ईशोपनिषत् ॥

    ॥ atha īśopaniṣat ॥

    ॐ ईशा वास्यमिद्ँ सर्वं यत्किञ्च जगत्यां जगत् ।
    तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥

    oṃ īśā vāsyamidam̐ sarvaṃ yatkiñca jagatyāṃ jagat ।
    tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ॥ 1॥

    कुर्वन्नेवेह कर्माणि जिजीविषेच्छत्ँ समाः ।
    एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥

    kurvanneveha karmāṇi jijīviṣecchatam̐ samāḥ ।
    evaṃ tvayi nānyatheto'sti na karma lipyate nare ॥ 2॥

    असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।
    ता्ँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥

    asuryā nāma te lokā andhena tamasā''vṛtāḥ ।
    tām̐ste pretyābhigacchanti ye ke cātmahano janāḥ ॥ 3॥

    अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
    तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥

    anejadekaṃ manaso javīyo nainaddevā āpnuvanpūrvamarṣat ।
    taddhāvato'nyānatyeti tiṣṭhattasminnapo mātariśvā dadhāti ॥ 4॥

    तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
    तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥

    tadejati tannaijati taddūre tadvantike ।
    tadantarasya sarvasya tadu sarvasyāsya bāhyataḥ ॥ 5॥

    यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
    सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥

    yastu sarvāṇi bhūtānyātmanyevānupaśyati ।
    sarvabhūteṣu cātmānaṃ tato na vijugupsate ॥ 6॥

    यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
    तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥

    yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ ।
    tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ ॥ 7॥

    स पर्यगाच्छुक्रमकायमव्रण-
    मस्नाविर्ँ शुद्धमपापविद्धम् ।
    कविर्मनीषी परिभूः स्वयम्भू-
    र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥

    sa paryagācchukramakāyamavraṇa-
    masnāviram̐ śuddhamapāpaviddham ।
    kavirmanīṣī paribhūḥ svayambhū-
    ryāthātathyato'rthān vyadadhācchāśvatībhyaḥ samābhyaḥ ॥ 8॥

    अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
    ततो भूय इव ते तमो य उ विद्याया्ँ रताः ॥ ९॥

    andhaṃ tamaḥ praviśanti ye'vidyāmupāsate ।
    tato bhūya iva te tamo ya u vidyāyām̐ ratāḥ ॥ 9॥

    अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
    इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥

    anyadevāhurvidyayā'nyadāhuravidyayā ।
    iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ॥ 10॥

    विद्यां चाविद्यां च यस्तद्वेदोभय्ँ सह ।
    अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥

    vidyāṃ cāvidyāṃ ca yastadvedobhayam̐ saha ।
    avidyayā mṛtyuṃ tīrtvā vidyayā'mṛtamaśnute ॥ 11॥

    अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
    ततो भूय इव ते तमो य उ सम्भूत्या्ँ रताः ॥ १२॥

    andhaṃ tamaḥ praviśanti ye'sambhūtimupāsate ।
    tato bhūya iva te tamo ya u sambhūtyām̐ ratāḥ ॥ 12॥

    अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
    इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥

    anyadevāhuḥ sambhavādanyadāhurasambhavāt ।
    iti śuśruma dhīrāṇāṃ ye nastadvicacakṣire ॥ 13॥

    सम्भूतिं च विनाशं च यस्तद्वेदोभय्ँ सह ।
    विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥

    sambhūtiṃ ca vināśaṃ ca yastadvedobhayam̐ saha ।
    vināśena mṛtyuṃ tīrtvā sambhūtyā'mṛtamaśnute ॥ 14॥

    हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
    तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥

    hiraṇmayena pātreṇa satyasyāpihitaṃ mukham ।
    tattvaṃ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye ॥ 15॥

    पूषन्नेकर्षे यम सूर्य प्राजापत्य
    व्यूह रश्मीन् समूह तेजः ।
    यत्ते रूपं कल्याणतमं तत्ते पश्यामि
    योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥

    pūṣannekarṣe yama sūrya prājāpatya
    vyūha raśmīn samūha tejaḥ ।
    yatte rūpaṃ kalyāṇatamaṃ tatte paśyāmi
    yo'sāvasau puruṣaḥ so'hamasmi ॥ 16॥

    वायुरनिलममृतमथेदं भस्मांत्ँ शरीरम् ।
    ॐ क्रतो स्मर कृत्ँ स्मर क्रतो स्मर कृत्ँ स्मर ॥ १७॥

    vāyuranilamamṛtamathedaṃ bhasmāṃtam̐ śarīram ।
    oṃ krato smara kṛtam̐ smara krato smara kṛtam̐ smara ॥ 17॥

    अग्ने नय सुपथा राये अस्मान्
    विश्वानि देव वयुनानि विद्वान् ।
    युयोध्यस्मज्जुहुराणमेनो
    भूयिष्ठां ते नमौक्तिं विधेम ॥ १८॥

    agne naya supathā rāye asmān
    viśvāni deva vayunāni vidvān ।
    yuyodhyasmajjuhurāṇameno
    bhūyiṣṭhāṃ te namauktiṃ vidhema ॥ 18॥

    ॥ इति ईशोपनिषत् ॥

    ॥ iti īśopaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शांतिः शांतिः शांतिः ॥

    oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact