English Edition
    Library / Philosophy and Religion

    Shvetashvatara Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    श्वेताश्वतरोपनिषत्

    śvetāśvataropaniṣat

    ॐ सहनाववतु । सह नौ भुनक्तु ।
    सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ sahanāvavatu । saha nau bhunaktu ।
    saha vīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu । mā vidviṣāvahai ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    प्रथमोऽध्यायः ।

    prathamo'dhyāyaḥ ।

    हरिः ॐ ॥ ब्रह्मवादिनो वदन्ति ।

    hariḥ oṃ ॥ brahmavādino vadanti ।

    किं कारणं ब्रह्म कुतः स्म जाता
    जीवाम केन क्व च सम्प्रतिष्ठा ।
    अधिष्ठिताः केन सुखेतरेषु
    वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ १॥

    kiṃ kāraṇaṃ brahma kutaḥ sma jātā
    jīvāma kena kva ca sampratiṣṭhā ।
    adhiṣṭhitāḥ kena sukhetareṣu
    vartāmahe brahmavido vyavasthām ॥ 1॥

    कालः स्वभावो नियतिर्यदृच्छा
    भूतानि योनिः पुरुष इति चिन्त्या ।
    संयोग एषां न त्वात्मभावा-
    दात्माप्यनीशः सुखदुःखहेतोः ॥ २॥

    kālaḥ svabhāvo niyatiryadṛcchā
    bhūtāni yoniḥ puruṣa iti cintyā ।
    saṃyoga eṣāṃ na tvātmabhāvā-
    dātmāpyanīśaḥ sukhaduḥkhahetoḥ ॥ 2॥

    ते ध्यानयोगानुगता अपश्यन्
    देवात्मशक्तिं स्वगुणैर्निगूढाम् ।
    यः कारणानि निखिलानि तानि
    कालात्मयुक्तान्यधितिष्ठत्येकः ॥ ३॥

    te dhyānayogānugatā apaśyan
    devātmaśaktiṃ svaguṇairnigūḍhām ।
    yaḥ kāraṇāni nikhilāni tāni
    kālātmayuktānyadhitiṣṭhatyekaḥ ॥ 3॥

    तमेकनेमिं त्रिवृतं षोडशान्तं
    शतार्धारं विंशतिप्रत्यराभिः ।
    अष्टकैः षड्भिर्विश्वरूपैकपाशं
    त्रिमार्गभेदं द्विनिमित्तैकमोहम् ॥ ४॥

    tamekanemiṃ trivṛtaṃ ṣoḍaśāntaṃ
    śatārdhāraṃ viṃśatipratyarābhiḥ ।
    aṣṭakaiḥ ṣaḍbhirviśvarūpaikapāśaṃ
    trimārgabhedaṃ dvinimittaikamoham ॥ 4॥

    पञ्चस्रोतोम्बुं पञ्चयोन्युग्रवक्रां
    पञ्चप्राणोर्मिं पञ्चबुद्ध्यादिमूलाम् ।
    पञ्चावर्तां पञ्चदुःखौघवेगां
    पञ्चाशद्भेदां पञ्चपर्वामधीमः ॥ ५॥

    pañcasrotombuṃ pañcayonyugravakrāṃ
    pañcaprāṇormiṃ pañcabuddhyādimūlām ।
    pañcāvartāṃ pañcaduḥkhaughavegāṃ
    pañcāśadbhedāṃ pañcaparvāmadhīmaḥ ॥ 5॥

    सर्वाजीवे सर्वसंस्थे बृहन्ते
    अस्मिन् हंसो भ्राम्यते ब्रह्मचक्रे ।
    पृथगात्मानं प्रेरितारं च मत्वा
    जुष्टस्ततस्तेनामृतत्वमेति ॥ ६॥

    sarvājīve sarvasaṃsthe bṛhante
    asmin haṃso bhrāmyate brahmacakre ।
    pṛthagātmānaṃ preritāraṃ ca matvā
    juṣṭastatastenāmṛtatvameti ॥ 6॥

    उद्गीतमेतत्परमं तु ब्रह्म
    तस्मिंस्त्रयं सुप्रतिष्ठाऽक्षरं च ।
    अत्रान्तरं ब्रह्मविदो विदित्वा
    लीना ब्रह्मणि तत्परा योनिमुक्ताः ॥ ७॥

    udgītametatparamaṃ tu brahma
    tasmiṃstrayaṃ supratiṣṭhā'kṣaraṃ ca ।
    atrāntaraṃ brahmavido viditvā
    līnā brahmaṇi tatparā yonimuktāḥ ॥ 7॥

    संयुक्तमेतत् क्षरमक्षरं च
    व्यक्ताव्यक्तं भरते विश्वमीशः ।
    अनीशश्चात्मा बध्यते भोक्तृ-
    भावाज् ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ ८॥

    saṃyuktametat kṣaramakṣaraṃ ca
    vyaktāvyaktaṃ bharate viśvamīśaḥ ।
    anīśaścātmā badhyate bhoktṛ-
    bhāvāj jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 8॥

    ज्ञाज्ञौ द्वावजावीशनीशावजा
    ह्येका भोक्तृभोग्यार्थयुक्ता ।
    अनन्तश्चात्मा विश्वरूपो ह्यकर्ता
    त्रयं यदा विन्दते ब्रह्ममेतत् ॥ ९॥

    jñājñau dvāvajāvīśanīśāvajā
    hyekā bhoktṛbhogyārthayuktā ।
    anantaścātmā viśvarūpo hyakartā
    trayaṃ yadā vindate brahmametat ॥ 9॥

    क्षरं प्रधानममृताक्षरं हरः
    क्षरात्मानावीशते देव एकः ।
    तस्याभिध्यानाद्योजनात्तत्त्व-
    भावात् भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १०॥

    kṣaraṃ pradhānamamṛtākṣaraṃ haraḥ
    kṣarātmānāvīśate deva ekaḥ ।
    tasyābhidhyānādyojanāttattva-
    bhāvāt bhūyaścānte viśvamāyānivṛttiḥ ॥ 10॥

    ज्ञात्वा देवं सर्वपाशापहानिः
    क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः ।
    तस्याभिध्यानात्तृतीयं देहभेदे
    विश्वैश्वर्यं केवल आप्तकामः ॥ ११॥

    jñātvā devaṃ sarvapāśāpahāniḥ
    kṣīṇaiḥ kleśairjanmamṛtyuprahāṇiḥ ।
    tasyābhidhyānāttṛtīyaṃ dehabhede
    viśvaiśvaryaṃ kevala āptakāmaḥ ॥ 11॥

    एतज्ज्ञेयं नित्यमेवात्मसंस्थं
    नातः परं वेदितव्यं हि किञ्चित् ।
    भोक्ता भोग्यं प्रेरितारं च मत्वा
    सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् ॥ १२॥

    etajjñeyaṃ nityamevātmasaṃsthaṃ
    nātaḥ paraṃ veditavyaṃ hi kiñcit ।
    bhoktā bhogyaṃ preritāraṃ ca matvā
    sarvaṃ proktaṃ trividhaṃ brahmametat ॥ 12॥

    वह्नेर्यथा योनिगतस्य मूर्तिर्न
    दृश्यते नैव च लिङ्गनाशः ।
    स भूय एवेन्धनयोनिगृह्य-
    स्तद्वोभयं वै प्रणवेन देहे ॥ १३॥

    vahneryathā yonigatasya mūrtirna
    dṛśyate naiva ca liṅganāśaḥ ।
    sa bhūya evendhanayonigṛhya-
    stadvobhayaṃ vai praṇavena dehe ॥ 13॥

    स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
    ध्याननिर्मथनाभ्यासादेवं पश्येन्निगूढवत् ॥ १४॥

    svadehamaraṇiṃ kṛtvā praṇavaṃ cottarāraṇim ।
    dhyānanirmathanābhyāsādevaṃ paśyennigūḍhavat ॥ 14॥

    तिलेषु तैलं दधिनीव सर्पि-
    रापः स्रोतःस्वरणीषु चाग्निः ।
    एवमात्माऽत्मनि गृह्यतेऽसौ
    सत्येनैनं तपसायोऽनुपश्यति ॥ १५॥

    tileṣu tailaṃ dadhinīva sarpi-
    rāpaḥ srotaḥsvaraṇīṣu cāgniḥ ।
    evamātmā'tmani gṛhyate'sau
    satyenainaṃ tapasāyo'nupaśyati ॥ 15॥

    सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् ।
    आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत् परम् ॥ १६॥

    sarvavyāpinamātmānaṃ kṣīre sarpirivārpitam ।
    ātmavidyātapomūlaṃ tadbrahmopaniṣat param ॥ 16॥

    द्वितीयोऽध्यायः ।

    dvitīyo'dhyāyaḥ ।

    युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियः ।
    अग्नेर्ज्योतिर्निचाय्य पृथिव्या अध्याभरत् ॥ १॥

    yuñjānaḥ prathamaṃ manastattvāya savitā dhiyaḥ ।
    agnerjyotirnicāyya pṛthivyā adhyābharat ॥ 1॥

    युक्तेन मनसा वयं देवस्य सवितुः सवे ।
    सुवर्गेयाय शक्त्या ॥ २॥

    yuktena manasā vayaṃ devasya savituḥ save ।
    suvargeyāya śaktyā ॥ 2॥

    युक्त्वाय मनसा देवान् सुवर्यतो धिया दिवम् ।
    बृहज्ज्योतिः करिष्यतः सविता प्रसुवाति तान् ॥ ३॥

    yuktvāya manasā devān suvaryato dhiyā divam ।
    bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān ॥ 3॥

    युञ्जते मन उत युञ्जते धियो
    विप्रा विप्रस्य बृहतो विपश्चितः ।
    वि होत्रा दधे वयुनाविदेक
    इन्मही देवस्य सवितुः परिष्टुतिः ॥ ४॥

    yuñjate mana uta yuñjate dhiyo
    viprā viprasya bṛhato vipaścitaḥ ।
    vi hotrā dadhe vayunāvideka
    inmahī devasya savituḥ pariṣṭutiḥ ॥ 4॥

    युजे वां ब्रह्म पूर्व्यं नमोभिर्विश्लोक
    एतु पथ्येव सूरेः ।
    शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये
    धामानि दिव्यानि तस्थुः ॥ ५॥

    yuje vāṃ brahma pūrvyaṃ namobhirviśloka
    etu pathyeva sūreḥ ।
    śṛṇvantu viśve amṛtasya putrā ā ye
    dhāmāni divyāni tasthuḥ ॥ 5॥

    अग्निर्यत्राभिमथ्यते वायुर्यत्राधिरुध्यते ।
    सोमो यत्रातिरिच्यते तत्र सञ्जायते मनः ॥ ६॥

    agniryatrābhimathyate vāyuryatrādhirudhyate ।
    somo yatrātiricyate tatra sañjāyate manaḥ ॥ 6॥

    सवित्रा प्रसवेन जुषेत ब्रह्म पूर्व्यम् ।
    यत्र योनिं कृणवसे न हि ते पूर्तमक्षिपत् ॥ ७॥

    savitrā prasavena juṣeta brahma pūrvyam ।
    yatra yoniṃ kṛṇavase na hi te pūrtamakṣipat ॥ 7॥

    त्रिरुन्नतं स्थाप्य समं शरीरं
    हृदीन्द्रियाणि मनसा सन्निवेश्य ।
    ब्रह्मोडुपेन प्रतरेत विद्वान्
    स्रोतांसि सर्वाणि भयानकानि ॥ ८॥

    trirunnataṃ sthāpya samaṃ śarīraṃ
    hṛdīndriyāṇi manasā sanniveśya ।
    brahmoḍupena pratareta vidvān
    srotāṃsi sarvāṇi bhayānakāni ॥ 8॥

    प्राणान् प्रपीड्येह संयुक्तचेष्टः
    क्षीणे प्राणे नासिकयोच्छ्वसीत ।
    दुष्टाश्वयुक्तमिव वाहमेनं
    विद्वान् मनो धारयेताप्रमत्तः ॥ ९॥

    prāṇān prapīḍyeha saṃyuktaceṣṭaḥ
    kṣīṇe prāṇe nāsikayocchvasīta ।
    duṣṭāśvayuktamiva vāhamenaṃ
    vidvān mano dhārayetāpramattaḥ ॥ 9॥

    समे शुचौ शर्करावह्निवालिका-
    विवर्जिते शब्दजलाश्रयादिभिः ।
    मनोनुकूले न तु चक्षुपीडने
    गुहानिवाताश्रयणे प्रयोजयेत् ॥ १०॥

    same śucau śarkarāvahnivālikā-
    vivarjite śabdajalāśrayādibhiḥ ।
    manonukūle na tu cakṣupīḍane
    guhānivātāśrayaṇe prayojayet ॥ 10॥

    नीहारधूमार्कानिलानलानां
    खद्योतविद्युत्स्फटिकशशीनाम् ।
    एतानि रूपाणि पुरःसराणि
    ब्रह्मण्यभिव्यक्तिकराणि योगे ॥ ११॥

    nīhāradhūmārkānilānalānāṃ
    khadyotavidyutsphaṭikaśaśīnām ।
    etāni rūpāṇi puraḥsarāṇi
    brahmaṇyabhivyaktikarāṇi yoge ॥ 11॥

    पृथिव्यप्तेजोऽनिलखे समुत्थिते
    पञ्चात्मके योगगुणे प्रवृत्ते ।
    न तस्य रोगो न जरा न मृत्युः
    प्राप्तस्य योगाग्निमयं शरीरम् ॥ १२॥

    pṛthivyaptejo'nilakhe samutthite
    pañcātmake yogaguṇe pravṛtte ।
    na tasya rogo na jarā na mṛtyuḥ
    prāptasya yogāgnimayaṃ śarīram ॥ 12॥

    लघुत्वमारोग्यमलोलुपत्वं
    वर्णप्रसादः स्वरसौष्ठवं च ।
    गन्धः शुभो मूत्रपुरीषमल्पं
    योगप्रवृत्तिं प्रथमां वदन्ति ॥ १३॥

    laghutvamārogyamalolupatvaṃ
    varṇaprasādaḥ svarasauṣṭhavaṃ ca ।
    gandhaḥ śubho mūtrapurīṣamalpaṃ
    yogapravṛttiṃ prathamāṃ vadanti ॥ 13॥

    यथैव बिम्बं मृदयोपलिप्तं
    तेजोमयं भ्राजते तत् सुधान्तम् ।
    तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही
    एकः कृतार्थो भवते वीतशोकः ॥ १४॥

    yathaiva bimbaṃ mṛdayopaliptaṃ
    tejomayaṃ bhrājate tat sudhāntam ।
    tadvā''tmatattvaṃ prasamīkṣya dehī
    ekaḥ kṛtārtho bhavate vītaśokaḥ ॥ 14॥

    यदात्मतत्त्वेन तु ब्रह्मतत्त्वं
    दीपोपमेनेह युक्तः प्रपश्येत् ।
    अजं ध्रुवं सर्वतत्त्वैर्विशुद्धं
    ज्ञात्वा देवं मुच्यते सर्वपापैः ॥ १५॥

    yadātmatattvena tu brahmatattvaṃ
    dīpopameneha yuktaḥ prapaśyet ।
    ajaṃ dhruvaṃ sarvatattvairviśuddhaṃ
    jñātvā devaṃ mucyate sarvapāpaiḥ ॥ 15॥

    एषो ह देवः प्रदिशोऽनु सर्वाः ।
    पूर्वो ह जातः स उ गर्भे अन्तः ।
    स एव जातः स जनिष्यमाणः
    प्रत्यङ् जनास्तिष्ठति सर्वतोमुखः ॥ १६॥

    eṣo ha devaḥ pradiśo'nu sarvāḥ ।
    pūrvo ha jātaḥ sa u garbhe antaḥ ।
    sa eva jātaḥ sa janiṣyamāṇaḥ
    pratyaṅ janāstiṣṭhati sarvatomukhaḥ ॥ 16॥

    यो देवो अग्नौ योऽप्सु
    यो विश्वं भुवनमाविवेश ।
    य ओषधीषु यो वनस्पतिषु
    तस्मै देवाय नमो नमः ॥ १७॥

    yo devo agnau yo'psu
    yo viśvaṃ bhuvanamāviveśa ।
    ya oṣadhīṣu yo vanaspatiṣu
    tasmai devāya namo namaḥ ॥ 17॥

    तृतीयोऽध्यायः ।

    tṛtīyo'dhyāyaḥ ।

    य एको जालवानीशत ईशनीभिः
    सर्वाँल्लोकानीशत ईशनीभिः ।
    य एवैक उद्भवे सम्भवे च
    य एतद् विदुरमृतास्ते भवन्ति ॥ १॥

    ya eko jālavānīśata īśanībhiḥ
    sarvām̐llokānīśata īśanībhiḥ ।
    ya evaika udbhave sambhave ca
    ya etad viduramṛtāste bhavanti ॥ 1॥

    एको हि रुद्रो न द्वितीयाय तस्थु-
    र्य इमाँल्लोकानीशत ईशनीभिः ।
    प्रत्यङ् जनास्तिष्ठति सञ्चुकोचान्तकाले
    संसृज्य विश्वा भुवनानि गोपाः ॥ २॥

    eko hi rudro na dvitīyāya tasthu-
    rya imām̐llokānīśata īśanībhiḥ ।
    pratyaṅ janāstiṣṭhati sañcukocāntakāle
    saṃsṛjya viśvā bhuvanāni gopāḥ ॥ 2॥

    विश्वतश्चक्षुरुत विश्वतोमुखो
    विश्वतोबाहुरुत विश्वतस्पात् ।
    सं बाहुभ्यां धमति सम्पतत्रै-
    र्द्यावाभूमी जनयन् देव एकः ॥ ३॥

    viśvataścakṣuruta viśvatomukho
    viśvatobāhuruta viśvataspāt ।
    saṃ bāhubhyāṃ dhamati sampatatrai-
    rdyāvābhūmī janayan deva ekaḥ ॥ 3॥

    यो देवानां प्रभवश्चोद्भवश्च
    विश्वाधिपो रुद्रो महर्षिः ।
    हिरण्यगर्भं जनयामास पूर्वं
    स नो बुद्ध्या शुभया संयुनक्तु ॥ ४॥

    yo devānāṃ prabhavaścodbhavaśca
    viśvādhipo rudro maharṣiḥ ।
    hiraṇyagarbhaṃ janayāmāsa pūrvaṃ
    sa no buddhyā śubhayā saṃyunaktu ॥ 4॥

    या ते रुद्र शिवा तनूरघोराऽपापकाशिनी ।
    तया नस्तनुवा शन्तमया गिरिशन्ताभिचाकशीहि ॥ ५॥

    yā te rudra śivā tanūraghorā'pāpakāśinī ।
    tayā nastanuvā śantamayā giriśantābhicākaśīhi ॥ 5॥

    याभिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
    शिवां गिरित्र तां कुरु मा हिंसीः पुरुषं जगत् ॥ ६॥

    yābhiṣuṃ giriśanta haste bibharṣyastave ।
    śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat ॥ 6॥

    ततः परं ब्रह्म परं बृहन्तं
    यथानिकायं सर्वभूतेषु गूढम् ।
    विश्वस्यैकं परिवेष्टितार-
    मीशं तं ज्ञात्वाऽमृता भवन्ति ॥ ७॥

    tataḥ paraṃ brahma paraṃ bṛhantaṃ
    yathānikāyaṃ sarvabhūteṣu gūḍham ।
    viśvasyaikaṃ pariveṣṭitāra-
    mīśaṃ taṃ jñātvā'mṛtā bhavanti ॥ 7॥

    वेदाहमेतं पुरुषं महान्त-
    मादित्यवर्णं तमसः परस्तात् ।
    तमेव विदित्वातिमृत्युमेति
    नान्यः पन्था विद्यतेऽयनाय ॥ ८॥

    vedāhametaṃ puruṣaṃ mahānta-
    mādityavarṇaṃ tamasaḥ parastāt ।
    tameva viditvātimṛtyumeti
    nānyaḥ panthā vidyate'yanāya ॥ 8॥

    यस्मात् परं नापरमस्ति किञ्चिद्य-
    स्मान्नणीयो न ज्यायोऽस्ति कश्चित् ।
    वृक्ष इव स्तब्धो दिवि तिष्ठत्येक-
    स्तेनेदं पूर्णं पुरुषेण सर्वम् ॥ ९॥

    yasmāt paraṃ nāparamasti kiñcidya-
    smānnaṇīyo na jyāyo'sti kaścit ।
    vṛkṣa iva stabdho divi tiṣṭhatyeka-
    stenedaṃ pūrṇaṃ puruṣeṇa sarvam ॥ 9॥

    ततो यदुत्तरततं तदरूपमनामयम् ।
    य एतद्विदुरमृतास्ते भवन्ति अथेतरे दुःखमेवापियन्ति ॥ १०॥

    tato yaduttaratataṃ tadarūpamanāmayam ।
    ya etadviduramṛtāste bhavanti athetare duḥkhamevāpiyanti ॥ 10॥

    सर्वानन शिरोग्रीवः सर्वभूतगुहाशयः ।
    सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः ॥ ११॥

    sarvānana śirogrīvaḥ sarvabhūtaguhāśayaḥ ।
    sarvavyāpī sa bhagavāṃstasmāt sarvagataḥ śivaḥ ॥ 11॥

    महान् प्रभुर्वै पुरुषः सत्वस्यैष प्रवर्तकः ।
    सुनिर्मलामिमां प्राप्तिमीशानो ज्योतिरव्ययः ॥ १२॥

    mahān prabhurvai puruṣaḥ satvasyaiṣa pravartakaḥ ।
    sunirmalāmimāṃ prāptimīśāno jyotiravyayaḥ ॥ 12॥

    अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा
    सदा जनानां हृदये सन्निविष्टः ।
    हृदा मनीषा मनसाभिक्लृप्तो
    य एतद् विदुरमृतास्ते भवन्ति ॥ १३॥

    aṅguṣṭhamātraḥ puruṣo'ntarātmā
    sadā janānāṃ hṛdaye sanniviṣṭaḥ ।
    hṛdā manīṣā manasābhiklṛpto
    ya etad viduramṛtāste bhavanti ॥ 13॥

    सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
    स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ॥ १४॥

    sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ।
    sa bhūmiṃ viśvato vṛtvā atyatiṣṭhaddaśāṅgulam ॥ 14॥

    पुरुष एवेद्ँ सर्वं यद् भूतं यच्च भव्यम् ।
    उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ १५॥

    puruṣa evedam̐ sarvaṃ yad bhūtaṃ yacca bhavyam ।
    utāmṛtatvasyeśāno yadannenātirohati ॥ 15॥

    सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ।
    सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १६॥

    sarvataḥ pāṇipādaṃ tat sarvato'kṣiśiromukham ।
    sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ॥ 16॥

    सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।
    सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत् ॥ १७॥

    sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam ।
    sarvasya prabhumīśānaṃ sarvasya śaraṇaṃ suhṛt ॥ 17॥

    नवद्वारे पुरे देही हंसो लेलायते बहिः ।
    वशी सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ १८॥

    navadvāre pure dehī haṃso lelāyate bahiḥ ।
    vaśī sarvasya lokasya sthāvarasya carasya ca ॥ 18॥

    अपाणिपादो जवनो ग्रहीता
    पश्यत्यचक्षुः स शृणोत्यकर्णः ।
    स वेत्ति वेद्यं न च तस्यास्ति वेत्ता
    तमाहुरग्र्यं पुरुषं महान्तम् ॥ १९॥

    apāṇipādo javano grahītā
    paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ ।
    sa vetti vedyaṃ na ca tasyāsti vettā
    tamāhuragryaṃ puruṣaṃ mahāntam ॥ 19॥

    अणोरणीयान् महतो महीया-
    नात्मा गुहायां निहितोऽस्य जन्तोः ।
    तमक्रतुः पश्यति वीतशोको
    धातुः प्रसादान्महिमानमीशम् ॥ २०॥

    aṇoraṇīyān mahato mahīyā-
    nātmā guhāyāṃ nihito'sya jantoḥ ।
    tamakratuḥ paśyati vītaśoko
    dhātuḥ prasādānmahimānamīśam ॥ 20॥

    वेदाहमेतमजरं पुराणं
    सर्वात्मानं सर्वगतं विभुत्वात् ।
    जन्मनिरोधं प्रवदन्ति यस्य
    ब्रह्मवादिनो हि प्रवदन्ति नित्यम् ॥ २१॥

    vedāhametamajaraṃ purāṇaṃ
    sarvātmānaṃ sarvagataṃ vibhutvāt ।
    janmanirodhaṃ pravadanti yasya
    brahmavādino hi pravadanti nityam ॥ 21॥

    चतुर्थोऽध्यायः ।

    caturtho'dhyāyaḥ ।

    य एकोऽवर्णो बहुधा शक्तियोगाद्
    वरणाननेकान् निहितार्थो दधाति ।
    विचैति चान्ते विश्वमादौ च देवः
    स नो बुद्ध्या शुभया संयुनक्तु ॥ १॥

    ya eko'varṇo bahudhā śaktiyogād
    varaṇānanekān nihitārtho dadhāti ।
    vicaiti cānte viśvamādau ca devaḥ
    sa no buddhyā śubhayā saṃyunaktu ॥ 1॥

    तदेवाग्निस्तदादित्य-
    स्तद्वायुस्तदु चन्द्रमाः ।
    तदेव शुक्रं तद् ब्रह्म
    तदापस्तत् प्रजापतिः ॥ २॥

    tadevāgnistadāditya-
    stadvāyustadu candramāḥ ।
    tadeva śukraṃ tad brahma
    tadāpastat prajāpatiḥ ॥ 2॥

    त्वं स्त्री त्वं पुमानसि
    त्वं कुमार उत वा कुमारी ।
    त्वं जीर्णो दण्डेन वञ्चसि
    त्वं जातो भवसि विश्वतोमुखः ॥ ३॥

    tvaṃ strī tvaṃ pumānasi
    tvaṃ kumāra uta vā kumārī ।
    tvaṃ jīrṇo daṇḍena vañcasi
    tvaṃ jāto bhavasi viśvatomukhaḥ ॥ 3॥

    नीलः पतङ्गो हरितो लोहिताक्ष-
    स्तडिद्गर्भ ऋतवः समुद्राः ।
    अनादिमत् त्वं विभुत्वेन वर्तसे
    यतो जातानि भुवनानि विश्वा ॥ ४॥

    nīlaḥ pataṅgo harito lohitākṣa-
    staḍidgarbha ṛtavaḥ samudrāḥ ।
    anādimat tvaṃ vibhutvena vartase
    yato jātāni bhuvanāni viśvā ॥ 4॥

    अजामेकां लोहितशुक्लकृष्णां
    बह्वीः प्रजाः सृजमानां सरूपाः ।
    अजो ह्येको जुषमाणोऽनुशेते
    जहात्येनां भुक्तभोगामजोऽन्यः ॥ ५॥

    ajāmekāṃ lohitaśuklakṛṣṇāṃ
    bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ ।
    ajo hyeko juṣamāṇo'nuśete
    jahātyenāṃ bhuktabhogāmajo'nyaḥ ॥ 5॥

    द्वा सुपर्णा सयुजा सखाया
    समानं वृक्षं परिषस्वजाते ।
    तयोरन्यः पिप्पलं स्वाद्वत्त्यन-
    श्नन्नन्यो अभिचाकशीति ॥ ६॥

    dvā suparṇā sayujā sakhāyā
    samānaṃ vṛkṣaṃ pariṣasvajāte ।
    tayoranyaḥ pippalaṃ svādvattyana-
    śnannanyo abhicākaśīti ॥ 6॥

    समाने वृक्षे पुरुषो निमग्नोऽ-
    नीशया शोचति मुह्यमानः ।
    जुष्टं यदा पश्यत्यन्यमीशमस्य
    महिमानमिति वीतशोकः ॥ ७॥

    samāne vṛkṣe puruṣo nimagno'-
    nīśayā śocati muhyamānaḥ ।
    juṣṭaṃ yadā paśyatyanyamīśamasya
    mahimānamiti vītaśokaḥ ॥ 7॥

    ऋचो अक्षरे परमे व्योमन्
    यस्मिन्देवा अधि विश्वे निषेदुः ।
    यस्तं न वेद किमृचा करिष्यति
    य इत्तद्विदुस्त इमे समासते ॥ ८॥

    ṛco akṣare parame vyoman
    yasmindevā adhi viśve niṣeduḥ ।
    yastaṃ na veda kimṛcā kariṣyati
    ya ittadvidusta ime samāsate ॥ 8॥

    छन्दांसि यज्ञाः क्रतवो व्रतानि
    भूतं भव्यं यच्च वेदा वदन्ति ।
    अस्मान् मायी सृजते विश्वमेत-
    त्तस्मिंश्चान्यो मायया सन्निरुद्धः ॥ ९॥

    chandāṃsi yajñāḥ kratavo vratāni
    bhūtaṃ bhavyaṃ yacca vedā vadanti ।
    asmān māyī sṛjate viśvameta-
    ttasmiṃścānyo māyayā sanniruddhaḥ ॥ 9॥

    मायां तु प्रकृतिं विद्यान्मायिनं च महेश्वरम् ।
    तस्यवयवभूतैस्तु व्याप्तं सर्वमिदं जगत् ॥ १०॥

    māyāṃ tu prakṛtiṃ vidyānmāyinaṃ ca maheśvaram ।
    tasyavayavabhūtaistu vyāptaṃ sarvamidaṃ jagat ॥ 10॥

    यो योनिं योनिमधितिष्ठत्येको
    यस्मिन्निदं सं च विचैति सर्वम् ।
    तमीशानं वरदं देवमीड्यं
    निचाय्येमां शान्तिमत्यन्तमेति ॥ ११॥

    yo yoniṃ yonimadhitiṣṭhatyeko
    yasminnidaṃ saṃ ca vicaiti sarvam ।
    tamīśānaṃ varadaṃ devamīḍyaṃ
    nicāyyemāṃ śāntimatyantameti ॥ 11॥

    यो देवानां प्रभवश्चोद्भवश्च
    विश्वाधिपो रुद्रो महर्षिः ।
    हिरण्यगर्भं पश्यत जायमानं
    स नो बुद्ध्या शुभया संयुनक्तु ॥ १२॥

    yo devānāṃ prabhavaścodbhavaśca
    viśvādhipo rudro maharṣiḥ ।
    hiraṇyagarbhaṃ paśyata jāyamānaṃ
    sa no buddhyā śubhayā saṃyunaktu ॥ 12॥

    यो देवानामधिपो
    यस्मिन्ल्लोका अधिश्रिताः ।
    य ईशे अस्य द्विपदश्चतुष्पदः
    कस्मै देवाय हविषा विधेम ॥ १३॥

    yo devānāmadhipo
    yasminllokā adhiśritāḥ ।
    ya īśe asya dvipadaścatuṣpadaḥ
    kasmai devāya haviṣā vidhema ॥ 13॥

    सूक्ष्मातिसूक्ष्मं कलिलस्य मध्ये
    विश्वस्य स्रष्ठारमनेकरूपम् ।
    विश्वस्यैकं परिवेष्टितारं
    ज्ञात्वा शिवं शान्तिमत्यन्तमेति ॥ १४॥

    sūkṣmātisūkṣmaṃ kalilasya madhye
    viśvasya sraṣṭhāramanekarūpam ।
    viśvasyaikaṃ pariveṣṭitāraṃ
    jñātvā śivaṃ śāntimatyantameti ॥ 14॥

    स एव काले भुवनस्य गोप्ता
    विश्वाधिपः सर्वभूतेषु गूढः ।
    यस्मिन् युक्ता ब्रह्मर्षयो देवताश्च
    तमेवं ज्ञात्वा मृत्युपाशांश्छिनत्ति ॥ १५॥

    sa eva kāle bhuvanasya goptā
    viśvādhipaḥ sarvabhūteṣu gūḍhaḥ ।
    yasmin yuktā brahmarṣayo devatāśca
    tamevaṃ jñātvā mṛtyupāśāṃśchinatti ॥ 15॥

    घृतात् परं मण्डमिवातिसूक्ष्मं
    ज्ञात्वा शिवं सर्वभूतेषु गूढम् ।
    विश्वस्यैकं परिवेष्टितारं
    ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १६॥

    ghṛtāt paraṃ maṇḍamivātisūkṣmaṃ
    jñātvā śivaṃ sarvabhūteṣu gūḍham ।
    viśvasyaikaṃ pariveṣṭitāraṃ
    jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 16॥

    एष देवो विश्वकर्मा महात्मा
    सदा जनानां हृदये सन्निविष्टः ।
    हृदा मनीषा मनसाभिक्लृप्तो
    य एतद् विदुरमृतास्ते भवन्ति ॥ १७॥

    eṣa devo viśvakarmā mahātmā
    sadā janānāṃ hṛdaye sanniviṣṭaḥ ।
    hṛdā manīṣā manasābhiklṛpto
    ya etad viduramṛtāste bhavanti ॥ 17॥

    यदाऽतमस्तान्न दिवा न रात्रिः
    न सन्नचासच्छिव एव केवलः ।
    तदक्षरं तत् सवितुर्वरेण्यं
    प्रज्ञा च तस्मात् प्रसृता पुराणी ॥ १८॥

    yadā'tamastānna divā na rātriḥ
    na sannacāsacchiva eva kevalaḥ ।
    tadakṣaraṃ tat saviturvareṇyaṃ
    prajñā ca tasmāt prasṛtā purāṇī ॥ 18॥

    नैनमूर्ध्वं न तिर्यञ्चं
    न मध्ये न परिजग्रभत् ।
    न तस्य प्रतिमा अस्ति
    यस्य नाम महद् यशः ॥ १९॥

    nainamūrdhvaṃ na tiryañcaṃ
    na madhye na parijagrabhat ।
    na tasya pratimā asti
    yasya nāma mahad yaśaḥ ॥ 19॥

    न सन्दृशे तिष्ठति रूपमस्य
    न चक्षुषा पश्यति कश्चनैनम् ।
    हृदा हृदिस्थं मनसा य एन-
    मेवं विदुरमृतास्ते भवन्ति ॥ २०॥

    na sandṛśe tiṣṭhati rūpamasya
    na cakṣuṣā paśyati kaścanainam ।
    hṛdā hṛdisthaṃ manasā ya ena-
    mevaṃ viduramṛtāste bhavanti ॥ 20॥

    अजात इत्येवं कश्चिद्भीरुः प्रपद्यते ।
    रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्यम् ॥ २१॥

    ajāta ityevaṃ kaścidbhīruḥ prapadyate ।
    rudra yatte dakṣiṇaṃ mukhaṃ tena māṃ pāhi nityam ॥ 21॥

    मा नस्तोके तनये मा न आयुषि
    मा नो गोषु मा न अश्वेषु रीरिषः ।
    वीरान् मा नो रुद्र भामितो
    वधीर्हविष्मन्तः सदामित् त्वा हवामहे ॥ २२॥

    mā nastoke tanaye mā na āyuṣi
    mā no goṣu mā na aśveṣu rīriṣaḥ ।
    vīrān mā no rudra bhāmito
    vadhīrhaviṣmantaḥ sadāmit tvā havāmahe ॥ 22॥

    पञ्चमोऽध्यायः ।

    pañcamo'dhyāyaḥ ।

    द्वे अक्षरे ब्रह्मपरे त्वनन्ते
    विद्याविद्ये निहिते यत्र गूढे ।
    क्षरं त्वविद्या ह्यमृतं तु विद्या
    विद्याविद्ये ईशते यस्तु सोऽन्यः ॥ १॥

    dve akṣare brahmapare tvanante
    vidyāvidye nihite yatra gūḍhe ।
    kṣaraṃ tvavidyā hyamṛtaṃ tu vidyā
    vidyāvidye īśate yastu so'nyaḥ ॥ 1॥

    यो योनिं योनिमधितिष्ठत्येको
    विश्वानि रूपाणि योनीश्च सर्वाः ।
    ऋषिं प्रसूतं कपिलं यस्तमग्रे
    ज्ञानैर्बिभर्ति जायमानं च पश्येत् ॥ २॥

    yo yoniṃ yonimadhitiṣṭhatyeko
    viśvāni rūpāṇi yonīśca sarvāḥ ।
    ṛṣiṃ prasūtaṃ kapilaṃ yastamagre
    jñānairbibharti jāyamānaṃ ca paśyet ॥ 2॥

    एकैक जालं बहुधा विकुर्व-
    न्नस्मिन् क्षेत्रे संहरत्येष देवः ।
    भूयः सृष्ट्वा पतयस्तथेशः
    सर्वाधिपत्यं कुरुते महात्मा ॥ ३॥

    ekaika jālaṃ bahudhā vikurva-
    nnasmin kṣetre saṃharatyeṣa devaḥ ।
    bhūyaḥ sṛṣṭvā patayastatheśaḥ
    sarvādhipatyaṃ kurute mahātmā ॥ 3॥

    सर्वा दिश ऊर्ध्वमधश्च तिर्यक्
    प्रकाशयन् भ्राजते यद्वनड्वान् ।
    एवं स देवो भगवान् वरेण्यो
    योनिस्वभावानधितिष्ठत्येकः ॥ ४॥

    sarvā diśa ūrdhvamadhaśca tiryak
    prakāśayan bhrājate yadvanaḍvān ।
    evaṃ sa devo bhagavān vareṇyo
    yonisvabhāvānadhitiṣṭhatyekaḥ ॥ 4॥

    यच्च स्वभावं पचति विश्वयोनिः
    पाच्यांश्च सर्वान् परिणामयेद् यः ।
    सर्वमेतद् विश्वमधितिष्ठत्येको
    गुणांश्च सर्वान् विनियोजयेद् यः ॥ ५॥

    yacca svabhāvaṃ pacati viśvayoniḥ
    pācyāṃśca sarvān pariṇāmayed yaḥ ।
    sarvametad viśvamadhitiṣṭhatyeko
    guṇāṃśca sarvān viniyojayed yaḥ ॥ 5॥

    तद् वेदगुह्योपनिषत्सु गूढं
    तद् ब्रह्मा वेदते ब्रह्मयोनिम् ।
    ये पूर्वं देवा ऋषयश्च तद् विदु-
    स्ते तन्मया अमृता वै बभूवुः ॥६॥

    tad vedaguhyopaniṣatsu gūḍhaṃ
    tad brahmā vedate brahmayonim ।
    ye pūrvaṃ devā ṛṣayaśca tad vidu-
    ste tanmayā amṛtā vai babhūvuḥ ॥6॥

    गुणान्वयो यः फलकर्मकर्ता
    कृतस्य तस्यैव स चोपभोक्ता ।
    स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा
    प्राणाधिपः सञ्चरति स्वकर्मभिः ॥ ७॥

    guṇānvayo yaḥ phalakarmakartā
    kṛtasya tasyaiva sa copabhoktā ।
    sa viśvarūpastriguṇastrivartmā
    prāṇādhipaḥ sañcarati svakarmabhiḥ ॥ 7॥

    अङ्गुष्ठमात्रो रवितुल्यरूपः
    सङ्कल्पाहङ्कारसमन्वितो यः ।
    बुद्धेर्गुणेनात्मगुणेन चैव
    आराग्रमात्रोऽप्यपरोऽपि दृष्टः ॥ ८॥

    aṅguṣṭhamātro ravitulyarūpaḥ
    saṅkalpāhaṅkārasamanvito yaḥ ।
    buddherguṇenātmaguṇena caiva
    ārāgramātro'pyaparo'pi dṛṣṭaḥ ॥ 8॥

    बालाग्रशतभागस्य शतधा कल्पितस्य च ।
    भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ ९॥

    bālāgraśatabhāgasya śatadhā kalpitasya ca ।
    bhāgo jīvaḥ sa vijñeyaḥ sa cānantyāya kalpate ॥ 9॥

    नैव स्त्री न पुमानेष न चैवायं नपुंसकः ।
    यद्यच्छरीरमादत्ते तेने तेने स युज्यते ॥ १०॥

    naiva strī na pumāneṣa na caivāyaṃ napuṃsakaḥ ।
    yadyaccharīramādatte tene tene sa yujyate ॥ 10॥

    सङ्कल्पनस्पर्शनदृष्टिमोहै-
    र्ग्रासाम्बुवृष्ट्यात्मविवृद्धिजन्म ।
    कर्मानुगान्यनुक्रमेण देही
    स्थानेषु रूपाण्यभिसम्प्रपद्यते ॥ ११॥

    saṅkalpanasparśanadṛṣṭimohai-
    rgrāsāmbuvṛṣṭyātmavivṛddhijanma ।
    karmānugānyanukrameṇa dehī
    sthāneṣu rūpāṇyabhisamprapadyate ॥ 11॥

    स्थूलानि सूक्ष्माणि बहूनि चैव
    रूपाणि देही स्वगुणैर्वृणोति ।
    क्रियागुणैरात्मगुणैश्च तेषां
    संयोगहेतुरपरोऽपि दृष्टः ॥ १२॥

    sthūlāni sūkṣmāṇi bahūni caiva
    rūpāṇi dehī svaguṇairvṛṇoti ।
    kriyāguṇairātmaguṇaiśca teṣāṃ
    saṃyogaheturaparo'pi dṛṣṭaḥ ॥ 12॥

    अनाद्यनन्तं कलिलस्य मध्ये
    विश्वस्य स्रष्ठारमनेकरूपम् ।
    विश्वस्यैकं परिवेष्टितारं
    ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३॥

    anādyanantaṃ kalilasya madhye
    viśvasya sraṣṭhāramanekarūpam ।
    viśvasyaikaṃ pariveṣṭitāraṃ
    jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 13॥

    भावग्राह्यमनीडाख्यं भावाभावकरं शिवम् ।
    कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥ १४॥

    bhāvagrāhyamanīḍākhyaṃ bhāvābhāvakaraṃ śivam ।
    kalāsargakaraṃ devaṃ ye viduste jahustanum ॥ 14॥

    षष्ठोऽध्यायः ।

    ṣaṣṭho'dhyāyaḥ ।

    स्वभावमेके कवयो वदन्ति
    कालं तथान्ये परिमुह्यमानाः ।
    देवस्यैष महिमा तु लोके
    येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ १॥

    svabhāvameke kavayo vadanti
    kālaṃ tathānye parimuhyamānāḥ ।
    devasyaiṣa mahimā tu loke
    yenedaṃ bhrāmyate brahmacakram ॥ 1॥

    येनावृतं नित्यमिदं हि सर्वं ज्ञः
    कालकारो गुणी सर्वविद् यः ।
    तेनेशितं कर्म विवर्तते ह
    पृथिव्यप्तेजोनिलखानि चिन्त्यम् ॥ २॥

    yenāvṛtaṃ nityamidaṃ hi sarvaṃ jñaḥ
    kālakāro guṇī sarvavid yaḥ ।
    teneśitaṃ karma vivartate ha
    pṛthivyaptejonilakhāni cintyam ॥ 2॥

    तत्कर्म कृत्वा विनिवर्त्य भूय-
    स्तत्त्वस्य तावेन समेत्य योगम् ।
    एकेन द्वाभ्यां त्रिभिरष्टभिर्वा
    कालेन चैवात्मगुणैश्च सूक्ष्मैः ॥ ३॥

    tatkarma kṛtvā vinivartya bhūya-
    stattvasya tāvena sametya yogam ।
    ekena dvābhyāṃ tribhiraṣṭabhirvā
    kālena caivātmaguṇaiśca sūkṣmaiḥ ॥ 3॥

    आरभ्य कर्माणि गुणान्वितानि
    भावांश्च सर्वान् विनियोजयेद्यः ।
    तेषामभावे कृतकर्मनाशः
    कर्मक्षये याति स तत्त्वतोऽन्यः ॥ ४॥

    ārabhya karmāṇi guṇānvitāni
    bhāvāṃśca sarvān viniyojayedyaḥ ।
    teṣāmabhāve kṛtakarmanāśaḥ
    karmakṣaye yāti sa tattvato'nyaḥ ॥ 4॥

    आदिः स संयोगनिमित्तहेतुः
    परस्त्रिकालादकलोऽपि दृष्टः ।
    तं विश्वरूपं भवभूतमीड्यं
    देवं स्वचित्तस्थमुपास्य पूर्वम् ॥ ५॥

    ādiḥ sa saṃyoganimittahetuḥ
    parastrikālādakalo'pi dṛṣṭaḥ ।
    taṃ viśvarūpaṃ bhavabhūtamīḍyaṃ
    devaṃ svacittasthamupāsya pūrvam ॥ 5॥

    स वृक्षकालाकृतिभिः परोऽन्यो
    यस्मात् प्रपञ्चः परिवर्ततेऽयम् ।
    धर्मावहं पापनुदं भगेशं
    ज्ञात्वात्मस्थममृतं विश्वधाम ॥ ६॥

    sa vṛkṣakālākṛtibhiḥ paro'nyo
    yasmāt prapañcaḥ parivartate'yam ।
    dharmāvahaṃ pāpanudaṃ bhageśaṃ
    jñātvātmasthamamṛtaṃ viśvadhāma ॥ 6॥

    तमीश्वराणां परमं महेश्वरं
    तं देवतानां परमं च दैवतम् ।
    पतिं पतीनां परमं परस्ताद्-
    विदाम देवं भुवनेशमीड्यम् ॥ ७॥

    tamīśvarāṇāṃ paramaṃ maheśvaraṃ
    taṃ devatānāṃ paramaṃ ca daivatam ।
    patiṃ patīnāṃ paramaṃ parastād-
    vidāma devaṃ bhuvaneśamīḍyam ॥ 7॥

    न तस्य कार्यं करणं च विद्यते
    न तत्समश्चाभ्यधिकश्च दृश्यते ।
    परास्य शक्तिर्विविधैव श्रूयते
    स्वाभाविकी ज्ञानबलक्रिया च ॥ ८॥

    na tasya kāryaṃ karaṇaṃ ca vidyate
    na tatsamaścābhyadhikaśca dṛśyate ।
    parāsya śaktirvividhaiva śrūyate
    svābhāvikī jñānabalakriyā ca ॥ 8॥

    न तस्य कश्चित् पतिरस्ति लोके
    न चेशिता नैव च तस्य लिङ्गम् ।
    स कारणं करणाधिपाधिपो
    न चास्य कश्चिज्जनिता न चाधिपः ॥ ९॥

    na tasya kaścit patirasti loke
    na ceśitā naiva ca tasya liṅgam ।
    sa kāraṇaṃ karaṇādhipādhipo
    na cāsya kaścijjanitā na cādhipaḥ ॥ 9॥

    यस्तन्तुनाभ इव तन्तुभिः प्रधानजैः स्वभावतः ।
    देव एकः स्वमावृणोति स नो दधातु ब्रह्माप्ययम् ॥ १०॥

    yastantunābha iva tantubhiḥ pradhānajaiḥ svabhāvataḥ ।
    deva ekaḥ svamāvṛṇoti sa no dadhātu brahmāpyayam ॥ 10॥

    एको देवः सर्वभूतेषु गूढः
    सर्वव्यापी सर्वभूतान्तरात्मा।
    कर्माध्यक्षः सर्वभूताधिवासः
    साक्षी चेता केवलो निर्गुणश्च ॥ ११॥

    eko devaḥ sarvabhūteṣu gūḍhaḥ
    sarvavyāpī sarvabhūtāntarātmā।
    karmādhyakṣaḥ sarvabhūtādhivāsaḥ
    sākṣī cetā kevalo nirguṇaśca ॥ 11॥

    एको वशी निष्क्रियाणां बहूना-
    मेकं बीजं बहुधा यः करोति ।
    तमात्मस्थं येऽनुपश्यन्ति धीरा-
    स्तेषां सुखं शाश्वतं नेतरेषाम् ॥ १२॥

    eko vaśī niṣkriyāṇāṃ bahūnā-
    mekaṃ bījaṃ bahudhā yaḥ karoti ।
    tamātmasthaṃ ye'nupaśyanti dhīrā-
    steṣāṃ sukhaṃ śāśvataṃ netareṣām ॥ 12॥

    नित्यो नित्यानां चेतनश्चेतनाना-
    मेको बहूनां यो विदधाति कामान् ।
    तत्कारणं साङ्ख्ययोगाधिगम्यं
    ज्ञात्वा देवं मुच्यते सर्वपाशैः ॥ १३॥

    nityo nityānāṃ cetanaścetanānā-
    meko bahūnāṃ yo vidadhāti kāmān ।
    tatkāraṇaṃ sāṅkhyayogādhigamyaṃ
    jñātvā devaṃ mucyate sarvapāśaiḥ ॥ 13॥

    न तत्र सूर्यो भाति न चन्द्रतारकं
    नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
    तमेव भान्तमनुभाति सर्वं
    तस्य भासा सर्वमिदं विभाति ॥ १४॥

    na tatra sūryo bhāti na candratārakaṃ
    nemā vidyuto bhānti kuto'yamagniḥ ।
    tameva bhāntamanubhāti sarvaṃ
    tasya bhāsā sarvamidaṃ vibhāti ॥ 14॥

    एको हंसः भुवनस्यास्य मध्ये
    स एवाग्निः सलिले संनिविष्टः ।
    तमेव विदित्वा अतिमृत्युमेति
    नान्यः पन्था विद्यतेऽयनाय ॥ १५॥

    eko haṃsaḥ bhuvanasyāsya madhye
    sa evāgniḥ salile saṃniviṣṭaḥ ।
    tameva viditvā atimṛtyumeti
    nānyaḥ panthā vidyate'yanāya ॥ 15॥

    स विश्वकृद् विश्वविदात्मयोनि-
    र्ज्ञः कालकालो गुणी सर्वविद् यः ।
    प्रधानक्षेत्रज्ञपतिर्गुणेशः
    संसारमोक्षस्थितिबन्धहेतुः ॥ १६॥

    sa viśvakṛd viśvavidātmayoni-
    rjñaḥ kālakālo guṇī sarvavid yaḥ ।
    pradhānakṣetrajñapatirguṇeśaḥ
    saṃsāramokṣasthitibandhahetuḥ ॥ 16॥

    स तन्मयो ह्यमृत ईशसंस्थो
    ज्ञः सर्वगो भुवनस्यास्य गोप्ता ।
    य ईशेऽस्य जगतो नित्यमेव
    नान्यो हेतुर्विद्यत ईशनाय ॥ १७॥

    sa tanmayo hyamṛta īśasaṃstho
    jñaḥ sarvago bhuvanasyāsya goptā ।
    ya īśe'sya jagato nityameva
    nānyo heturvidyata īśanāya ॥ 17॥

    यो ब्रह्माणं विदधाति पूर्वं
    यो वै वेदांश्च प्रहिणोति तस्मै ।
    तं ह देवं आत्मबुद्धिप्रकाशं
    मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ १८॥

    yo brahmāṇaṃ vidadhāti pūrvaṃ
    yo vai vedāṃśca prahiṇoti tasmai ।
    taṃ ha devaṃ ātmabuddhiprakāśaṃ
    mumukṣurvai śaraṇamahaṃ prapadye ॥ 18॥

    निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
    अमृतस्य परं सेतुं दग्धेन्दनमिवानलम् ॥ १९॥

    niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam ।
    amṛtasya paraṃ setuṃ dagdhendanamivānalam ॥ 19॥

    यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
    तदा देवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ २०॥

    yadā carmavadākāśaṃ veṣṭayiṣyanti mānavāḥ ।
    tadā devamavijñāya duḥkhasyānto bhaviṣyati ॥ 20॥

    तपःप्रभावाद् देवप्रसादाच्च
    ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।
    अत्याश्रमिभ्यः परमं पवित्रं
    प्रोवाच सम्यगृषिसङ्घजुष्टम् ॥ २१॥

    tapaḥprabhāvād devaprasādācca
    brahma ha śvetāśvataro'tha vidvān ।
    atyāśramibhyaḥ paramaṃ pavitraṃ
    provāca samyagṛṣisaṅghajuṣṭam ॥ 21॥

    वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् ।
    नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ॥ २२॥

    vedānte paramaṃ guhyaṃ purākalpe pracoditam ।
    nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ ॥ 22॥

    यस्य देवे परा भक्तिः यथा देवे तथा गुरौ ।
    तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ २३॥
    प्रकाशन्ते महात्मन इति ।

    yasya deve parā bhaktiḥ yathā deve tathā gurau ।
    tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ॥ 23॥
    prakāśante mahātmana iti ।

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu । mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact