English Edition
    Library / Philosophy and Religion

    Taittiriya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    तैत्तिरीयोपनिषत्

    taittirīyopaniṣat

    ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।

    oṃ śrī gurubhyo namaḥ । hariḥ oṃ ।

    प्रथमा शीक्षावल्ली
    ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
    शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
    नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
    त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ऋतं वदिष्यामि ।
    सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।
    अवतु माम् । अवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥ १॥

    prathamā śīkṣāvallī
    oṃ śaṃ no mitraḥ śaṃ varuṇaḥ । śaṃ no bhavatvaryamā ।
    śaṃ na indro bṛhaspatiḥ । śaṃ no viṣṇururukramaḥ ।
    namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṃ brahmāsi ।
    tvāmeva pratyakṣaṃ brahma vadiṣyāmi । ṛtaṃ vadiṣyāmi ।
    satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu ।
    avatu mām । avatu vaktāram ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ 1॥

    इति प्रथमोऽनुवाकः ॥

    iti prathamo'nuvākaḥ ॥

    शिक्षाशास्त्रार्थसङ्ग्रहः
    ॐ शीक्षां व्याख्यास्यामः । वर्णः स्वरः । मात्रा बलम् ।
    साम सन्तानः । इत्युक्तः शीक्षाध्यायः ॥ १॥

    śikṣāśāstrārthasaṅgrahaḥ
    oṃ śīkṣāṃ vyākhyāsyāmaḥ । varṇaḥ svaraḥ । mātrā balam ।
    sāma santānaḥ । ityuktaḥ śīkṣādhyāyaḥ ॥ 1॥

    इति द्वितीयोऽनुवाकः ॥

    संहितोपासनम्
    सह नौ यशः । सह नौ ब्रह्मवर्चसम् ।
    अथातः स्ँहिताया उपनिषदम् व्याख्यास्यामः ।
    पञ्चस्वधिकरणेषु ।
    अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् ।
    ता महास्ँहिता इत्याचक्षते । अथाधिलोकम् ।
    पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् ।
    आकाशः सन्धिः ॥ १॥

    iti dvitīyo'nuvākaḥ ॥

    saṃhitopāsanam
    saha nau yaśaḥ । saha nau brahmavarcasam ।
    athātaḥ sam̐hitāyā upaniṣadam vyākhyāsyāmaḥ ।
    pañcasvadhikaraṇeṣu ।
    adhilokamadhijyautiṣamadhividyamadhiprajamadhyātmam ।
    tā mahāsam̐hitā ityācakṣate । athādhilokam ।
    pṛthivī pūrvarūpam । dyauruttararūpam ।
    ākāśaḥ sandhiḥ ॥ 1॥

    वायुः सन्धानम् । इत्यधिलोकम् । अथाधिजौतिषम् ।
    अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् । आपः सन्धिः ।
    वैद्युतः सन्धानम् । इत्यधिज्यौतिषम् । अथाधिविद्यम् ।
    आचार्यः पूर्वरूपम् ॥ २॥

    vāyuḥ sandhānam । ityadhilokam । athādhijautiṣam ।
    agniḥ pūrvarūpam । āditya uttararūpam । āpaḥ sandhiḥ ।
    vaidyutaḥ sandhānam । ityadhijyautiṣam । athādhividyam ।
    ācāryaḥ pūrvarūpam ॥ 2॥

    अन्तेवास्युत्तररूपम् । विद्या सन्धिः ।
    प्रवचन्ँसन्धानम् ।
    इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्वरूपम् ।
    पितोत्तररूपम् । प्रजा सन्धिः । प्रजनन्ँसन्धानम् ।
    इत्यधिप्रजम् ॥ ३॥

    antevāsyuttararūpam । vidyā sandhiḥ ।
    pravacanam̐sandhānam ।
    ityadhividyam । athādhiprajam । mātā pūrvarūpam ।
    pitottararūpam । prajā sandhiḥ । prajananam̐sandhānam ।
    ityadhiprajam ॥ 3॥

    अथाध्यात्मम् । अधराहनुः पूर्वरूपम् ।
    उत्तराहनूत्तररूपम् । वाक्सन्धिः । जिह्वासन्धानम् ।
    इत्यध्यात्मम् । इतीमामहास्ँहिताः ।
    य एवमेता महास्ँहिता व्याख्याता वे`द ।
    सन्धीयते प्रजया पशुभिः ।
    ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण लोकेन ॥ ४॥

    athādhyātmam । adharāhanuḥ pūrvarūpam ।
    uttarāhanūttararūpam । vāksandhiḥ । jihvāsandhānam ।
    ityadhyātmam । itīmāmahāsam̐hitāḥ ।
    ya evametā mahāsam̐hitā vyākhyātā ve`da ।
    sandhīyate prajayā paśubhiḥ ।
    brahmavarcasenānnādyena suvargyeṇa lokena ॥ 4॥

    इति तृतीयोऽनुवाकः ॥

    iti tṛtīyo'nuvākaḥ ॥

    मेधादिसिद्ध्यर्था आवहन्तीहोममन्त्राः
    यश्छन्दसामृषभो विश्वरूपः ।
    छन्दोभ्योऽध्यमृतात्सम्बभूव ।
    स मेन्द्रो मेधया स्पृणोतु ।
    अमृतस्य देव धारणो भूयासम् ।
    शरीरं मे विचर्षणम् । जिह्वा मे मधुमत्तमा ।
    कर्णाभ्यां भूरिविश्रुवम् ।
    ब्रह्मणः कोशोऽसि मेधया पिहितः ।
    श्रुतं मे गोपाय । आवहन्ती वितन्वाना ॥ १॥

    medhādisiddhyarthā āvahantīhomamantrāḥ
    yaśchandasāmṛṣabho viśvarūpaḥ ।
    chandobhyo'dhyamṛtātsambabhūva ।
    sa mendro medhayā spṛṇotu ।
    amṛtasya deva dhāraṇo bhūyāsam ।
    śarīraṃ me vicarṣaṇam । jihvā me madhumattamā ।
    karṇābhyāṃ bhūriviśruvam ।
    brahmaṇaḥ kośo'si medhayā pihitaḥ ।
    śrutaṃ me gopāya । āvahantī vitanvānā ॥ 1॥

    कुर्वाणाऽचीरमात्मनः । वासा्ँसि मम गावश्च ।
    अन्नपाने च सर्वदा । ततो मे श्रियमावह ।
    लोमशां पशुभिः सह स्वाहा ।
    आमायन्तु ब्रह्मचारिणः स्वाहा ।
    विमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
    प्रमाऽऽयन्तु ब्रह्मचारिणः स्वाहा ।
    दमायन्तु ब्रह्मचारिणः स्वाहा ।
    शमायन्तु ब्रह्मचारिणः स्वाहा ॥ २॥

    kurvāṇā'cīramātmanaḥ । vāsām̐si mama gāvaśca ।
    annapāne ca sarvadā । tato me śriyamāvaha ।
    lomaśāṃ paśubhiḥ saha svāhā ।
    āmāyantu brahmacāriṇaḥ svāhā ।
    vimā''yantu brahmacāriṇaḥ svāhā ।
    pramā''yantu brahmacāriṇaḥ svāhā ।
    damāyantu brahmacāriṇaḥ svāhā ।
    śamāyantu brahmacāriṇaḥ svāhā ॥ 2॥

    यशो जनेऽसानि स्वाहा । श्रेयान् वस्यसोऽसानि स्वाहा ।
    तं त्वा भग प्रविशानि स्वाहा ।
    स मा भग प्रविश स्वाहा ।
    तस्मिन् सहस्रशाखे । निभगाऽहं त्वयि मृजे स्वाहा ।
    यथाऽऽपः प्रवताऽऽयन्ति । यथा मासा अहर्जरम् ।
    एवं मां ब्रह्मचारिणः । धातरायन्तु सर्वतः स्वाहा ।
    प्रतिवेशोऽसि प्रमाभाहि प्रमापद्यस्व ॥ ३॥

    yaśo jane'sāni svāhā । śreyān vasyaso'sāni svāhā ।
    taṃ tvā bhaga praviśāni svāhā ।
    sa mā bhaga praviśa svāhā ।
    tasmin sahasraśākhe । nibhagā'haṃ tvayi mṛje svāhā ।
    yathā''paḥ pravatā''yanti । yathā māsā aharjaram ।
    evaṃ māṃ brahmacāriṇaḥ । dhātarāyantu sarvataḥ svāhā ।
    prativeśo'si pramābhāhi pramāpadyasva ॥ 3॥

    इति चतुर्थोऽनुवाकः ॥

    iti caturtho'nuvākaḥ ॥

    व्याहृत्युपासनम्
    भूर्भुवः सुवरिति वा एतास्तिस्रो व्याहृतयः ।
    तासामुहस्मै तां चतुर्थीम् । माहाचमस्यः प्रवेदयते ।
    मह इति । तद्ब्रह्म । स आत्मा । अङ्गान्यन्या देवताः ।
    भूरिति वा अयं लोकः । भुव इत्यन्तरिक्षम् ।
    सुवरित्यसौ लोकः ॥ १॥

    vyāhṛtyupāsanam
    bhūrbhuvaḥ suvariti vā etāstisro vyāhṛtayaḥ ।
    tāsāmuhasmai tāṃ caturthīm । māhācamasyaḥ pravedayate ।
    maha iti । tadbrahma । sa ātmā । aṅgānyanyā devatāḥ ।
    bhūriti vā ayaṃ lokaḥ । bhuva ityantarikṣam ।
    suvarityasau lokaḥ ॥ 1॥

    मह इत्यादित्यः । आदित्येन वाव सर्वेलोक महीयन्ते ।
    भूरिति वा अग्निः । भुव इति वायुः । सुवरित्यादित्यः ।
    मह इति चन्द्रमाः । चन्द्रमसा वाव
    सर्वाणि ज्योती्ँषि महीयन्ते । भूरिति वा ऋचः ।
    भुव इति सामानि ।
    सुवरिति यजू्ँषि ॥ २॥

    maha ityādityaḥ । ādityena vāva sarveloka mahīyante ।
    bhūriti vā agniḥ । bhuva iti vāyuḥ । suvarityādityaḥ ।
    maha iti candramāḥ । candramasā vāva
    sarvāṇi jyotīm̐ṣi mahīyante । bhūriti vā ṛcaḥ ।
    bhuva iti sāmāni ।
    suvariti yajūm̐ṣi ॥ 2॥

    मह इति ब्रह्म । ब्रह्मणा वाव सर्वेवेदा महीयन्ते ।
    भूरिति वै प्राणः । भुव इत्यपानः । सुवरिति व्यानः ।
    मह इत्यन्नम् । अन्नेन वाव सर्वे प्राण महीयन्ते ।
    ता वा एताश्चतस्रश्चतुर्ध । चतस्रश्चतस्रो व्याहृतयः ।
    ता यो वेद ।
    स वेद ब्रह्म । सर्वेऽस्मैदेवा बलिमावहन्ति ॥ ३॥

    maha iti brahma । brahmaṇā vāva sarvevedā mahīyante ।
    bhūriti vai prāṇaḥ । bhuva ityapānaḥ । suvariti vyānaḥ ।
    maha ityannam । annena vāva sarve prāṇa mahīyante ।
    tā vā etāścatasraścaturdha । catasraścatasro vyāhṛtayaḥ ।
    tā yo veda ।
    sa veda brahma । sarve'smaidevā balimāvahanti ॥ 3॥

    इति पञ्चमोऽनुवाकः ॥

    iti pañcamo'nuvākaḥ ॥

    मनोमयत्वादिगुणकब्रह्मोपासनया स्वाराज्यसिद्धिः
    स य एषोऽन्तहृदय आकाशः ।
    तस्मिन्नयं पुरुषो मनोमयः । अमृतो हिरण्मयः ।
    अन्तरेण तालुके । य एषस्तन इवावलम्बते । सेन्द्रयोनिः ।
    यत्रासौ केशान्तो विवर्तते । व्यपोह्य शीर्षकपाले ।
    भूरित्यग्नौ प्रतितिष्ठति । भुव इति वायौ ॥ १॥

    manomayatvādiguṇakabrahmopāsanayā svārājyasiddhiḥ
    sa ya eṣo'ntahṛdaya ākāśaḥ ।
    tasminnayaṃ puruṣo manomayaḥ । amṛto hiraṇmayaḥ ।
    antareṇa tāluke । ya eṣastana ivāvalambate । sendrayoniḥ ।
    yatrāsau keśānto vivartate । vyapohya śīrṣakapāle ।
    bhūrityagnau pratitiṣṭhati । bhuva iti vāyau ॥ 1॥

    सुवरित्यादित्ये । मह इति ब्रह्मणि । आप्नोति स्वाराज्यम् ।
    आप्नोति मनसस्पतिम् । वाक्पतिश्चक्षुष्पतिः ।
    श्रोत्रपतिर्विज्ञानपतिः । एतत्ततो भवति ।
    आकाशशरीरं ब्रह्म ।
    सत्यात्म प्राणारामं मन आनन्दम् ।
    शान्तिसमृद्धममृतम् ।
    इति प्राचीन योग्योपास्व ॥ २॥ इति षष्ठोऽनुवाकः ॥

    suvarityāditye । maha iti brahmaṇi । āpnoti svārājyam ।
    āpnoti manasaspatim । vākpatiścakṣuṣpatiḥ ।
    śrotrapatirvijñānapatiḥ । etattato bhavati ।
    ākāśaśarīraṃ brahma ।
    satyātma prāṇārāmaṃ mana ānandam ।
    śāntisamṛddhamamṛtam ।
    iti prācīna yogyopāsva ॥ 2॥ iti ṣaṣṭho'nuvākaḥ ॥

    पृथिव्याद्युपाधिकपञ्चब्रह्मोपासनम्
    पृथिव्यन्तरिक्षं द्यौर्दिशोऽवान्तरदिशाः ।
    अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि ।
    आप ओषधयो वनस्पतय आकाश आत्मा । इत्यधिभूतम् ।
    अथाध्यात्मम् । प्राणो व्यानोऽपान उदानः समानः ।
    चक्षुः श्रोत्रं मनो वाक् त्वक् ।
    चर्ममा्ँस स्नावास्थि मज्जा ।
    एतदधिविधाय ऋषिरवोचत् ।
    पाङ्क्तं वा इद्ँसर्वम् ।
    पाङ्क्तेनैव पाङ्क्तग् स्पृणोतीति ॥ १॥ इति सप्तमोऽनुवाकः ॥

    pṛthivyādyupādhikapañcabrahmopāsanam
    pṛthivyantarikṣaṃ dyaurdiśo'vāntaradiśāḥ ।
    agnirvāyurādityaścandramā nakṣatrāṇi ।
    āpa oṣadhayo vanaspataya ākāśa ātmā । ityadhibhūtam ।
    athādhyātmam । prāṇo vyāno'pāna udānaḥ samānaḥ ।
    cakṣuḥ śrotraṃ mano vāk tvak ।
    carmamām̐sa snāvāsthi majjā ।
    etadadhividhāya ṛṣiravocat ।
    pāṅktaṃ vā idam̐sarvam ।
    pāṅktenaiva pāṅktag spṛṇotīti ॥ 1॥ iti saptamo'nuvākaḥ ॥

    प्रणवोपासनम्
    ओमिति ब्रह्म । ओमितीद्ँसर्वम् ।
    ओमित्येतदनुकृतिर्हस्म वा अप्योश्रावयेत्याश्रावयन्ति ।
    ओमिति सामानि गायन्ति । ॐ्ँशोमिति शस्त्राणि श्ँसन्ति ।
    ओमित्यध्वर्युः प्रतिगरं प्रतिगृणाति ।
    ओमिति ब्रह्मा प्रसौति । ओमित्यग्निहोत्रमनुजानाति ।
    ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवानीति ।
    ब्रह्मैवोपाप्नोति ॥ १॥ इत्यष्टमोऽनुवाकः ॥

    praṇavopāsanam
    omiti brahma । omitīdam̐sarvam ।
    omityetadanukṛtirhasma vā apyośrāvayetyāśrāvayanti ।
    omiti sāmāni gāyanti । oṃm̐śomiti śastrāṇi śam̐santi ।
    omityadhvaryuḥ pratigaraṃ pratigṛṇāti ।
    omiti brahmā prasauti । omityagnihotramanujānāti ।
    omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti ।
    brahmaivopāpnoti ॥ 1॥ ityaṣṭamo'nuvākaḥ ॥

    स्वाध्यायप्रशंसा
    ऋतं च स्वाध्यायप्रवचने च ।
    सत्यं च स्वाध्यायप्रवचने च ।
    तपश्च स्वाध्यायप्रवचने च ।
    दमश्च स्वाध्यायप्रवचने च ।
    शमश्च स्वाध्यायप्रवचने च ।
    अग्नयश्च स्वाध्यायप्रवचने च ।
    अग्निहोत्रं च स्वाध्यायप्रवचने च ।
    अतिथयश्च स्वाध्यायप्रवचने च ।
    मानुषं च स्वाध्यायप्रवचने च ।
    प्रजा च स्वाध्यायप्रवचने च ।
    प्रजनश्च स्वाध्यायप्रवचने च ।
    प्रजातिश्च स्वाध्यायप्रवचने च ।
    सत्यमिति सत्यवचा राथी तरः ।
    तप इति तपोनित्यः पौरुशिष्टिः ।
    स्वाध्यायप्रवचने एवेति नाको मौद्गल्यः ।
    तद्धि तपस्तद्धि तपः ॥ १॥ इति नवमोऽनुवाकः ॥

    svādhyāyapraśaṃsā
    ṛtaṃ ca svādhyāyapravacane ca ।
    satyaṃ ca svādhyāyapravacane ca ।
    tapaśca svādhyāyapravacane ca ।
    damaśca svādhyāyapravacane ca ।
    śamaśca svādhyāyapravacane ca ।
    agnayaśca svādhyāyapravacane ca ।
    agnihotraṃ ca svādhyāyapravacane ca ।
    atithayaśca svādhyāyapravacane ca ।
    mānuṣaṃ ca svādhyāyapravacane ca ।
    prajā ca svādhyāyapravacane ca ।
    prajanaśca svādhyāyapravacane ca ।
    prajātiśca svādhyāyapravacane ca ।
    satyamiti satyavacā rāthī taraḥ ।
    tapa iti taponityaḥ pauruśiṣṭiḥ ।
    svādhyāyapravacane eveti nāko maudgalyaḥ ।
    taddhi tapastaddhi tapaḥ ॥ 1॥ iti navamo'nuvākaḥ ॥

    ब्रह्मज्ञ्यानप्रकाशकमन्त्रः
    अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव ।
    ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।
    द्रविण्ँसवर्चसम् । सुमेध अमृतोक्षितः ।
    इति त्रिशङ्कोर्वेदानुवचनम् ॥ १॥ इति दशमोऽनुवाकः ॥

    brahmajñyānaprakāśakamantraḥ
    ahaṃ vṛkṣasya rerivā । kīrtiḥ pṛṣṭhaṃ gireriva ।
    ūrdhvapavitro vājinīva svamṛtamasmi ।
    draviṇam̐savarcasam । sumedha amṛtokṣitaḥ ।
    iti triśaṅkorvedānuvacanam ॥ 1॥ iti daśamo'nuvākaḥ ॥

    शिष्यानुशासनम्
    वेदमनूच्याचार्योन्तेवासिनमनुशास्ति ।
    सत्यं वद । धर्मं चर । स्वाध्यायान्मा प्रमदः ।
    आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः ।
    सत्यान्न प्रमदितव्यम् । धर्मान्न प्रमदितव्यम् ।
    कुशलान्न प्रमदितव्यम् । भूत्यै न प्रमदितव्यम् ।
    स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम् ॥ १॥

    śiṣyānuśāsanam
    vedamanūcyācāryontevāsinamanuśāsti ।
    satyaṃ vada । dharmaṃ cara । svādhyāyānmā pramadaḥ ।
    ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ ।
    satyānna pramaditavyam । dharmānna pramaditavyam ।
    kuśalānna pramaditavyam । bhūtyai na pramaditavyam ।
    svādhyāyapravacanābhyāṃ na pramaditavyam ॥ 1॥

    देवपितृकार्याभ्यां न प्रमदितव्यम् । मातृदेवो भव ।
    पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव ।
    यान्यनवद्यानि कर्माणि । तानि सेवितव्यानि । नो इतराणि ।
    यान्यस्माक्ँसुचरितानि । तानि त्वयोपास्यानि ॥ २॥

    devapitṛkāryābhyāṃ na pramaditavyam । mātṛdevo bhava ।
    pitṛdevo bhava । ācāryadevo bhava । atithidevo bhava ।
    yānyanavadyāni karmāṇi । tāni sevitavyāni । no itarāṇi ।
    yānyasmākam̐sucaritāni । tāni tvayopāsyāni ॥ 2॥

    नो इतराणि । ये के चारुमच्छ्रेया्ँसो ब्राह्मणाः ।
    तेषां त्वयाऽऽसनेन प्रश्वसितव्यम् । श्रद्धया देयम् ।
    अश्रद्धयाऽदेयम् । श्रिया देयम् । ह्रिया देयम् ।
    भिया देयम् । संविदा देयम् ।
    अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकित्सा वा स्यात् ॥ ३॥

    no itarāṇi । ye ke cārumacchreyām̐so brāhmaṇāḥ ।
    teṣāṃ tvayā''sanena praśvasitavyam । śraddhayā deyam ।
    aśraddhayā'deyam । śriyā deyam । hriyā deyam ।
    bhiyā deyam । saṃvidā deyam ।
    atha yadi te karmavicikitsā vā vṛttavicikitsā vā syāt ॥ 3॥

    ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
    अलूक्षा धर्मकामाः स्युः । यथा ते तत्र वर्तेरन् ।
    तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु ।
    ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः ।
    अलूक्षा धर्मकामाः स्युः । यथा ते तेषु वर्तेरन् ।
    तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।
    एषा वेदोपनिषत् । एतदनुशासनम् । एवमुपासितव्यम् ।
    एवमु चैतदुपास्यम् ॥ ४॥ इत्येकादशऽनुवाकः ॥

    ye tatra brāhmaṇāḥ saṃmarśinaḥ । yuktā āyuktāḥ ।
    alūkṣā dharmakāmāḥ syuḥ । yathā te tatra varteran ।
    tathā tatra vartethāḥ । athābhyākhyāteṣu ।
    ye tatra brāhmaṇāḥ saṃmarśinaḥ । yuktā āyuktāḥ ।
    alūkṣā dharmakāmāḥ syuḥ । yathā te teṣu varteran ।
    tathā teṣu vartethāḥ । eṣa ādeśaḥ । eṣa upadeśaḥ ।
    eṣā vedopaniṣat । etadanuśāsanam । evamupāsitavyam ।
    evamu caitadupāsyam ॥ 4॥ ityekādaśa'nuvākaḥ ॥

    उत्तरशान्तिपाठः
    शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।
    शं न इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।
    नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।
    त्वामेव प्रत्यक्षं ब्रह्मावादिषम् । ऋतमवादिषम् ।
    सत्यमवादिषम् । तन्मामावीत् । तद्वक्तारमावीत् ।
    आवीन्माम् । आवीद्वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥ १॥ इति द्वादशोऽनुवाकः ॥

    uttaraśāntipāṭhaḥ
    śaṃ no mitraḥ śaṃ varuṇaḥ । śaṃ no bhavatvaryamā ।
    śaṃ na indro bṛhaspatiḥ । śaṃ no viṣṇururukramaḥ ।
    namo brahmaṇe । namaste vāyo । tvameva pratyakṣaṃ brahmāsi ।
    tvāmeva pratyakṣaṃ brahmāvādiṣam । ṛtamavādiṣam ।
    satyamavādiṣam । tanmāmāvīt । tadvaktāramāvīt ।
    āvīnmām । āvīdvaktāram ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥ 1॥ iti dvādaśo'nuvākaḥ ॥

    ॥ इति शीक्षावल्ली समाप्ता ॥

    ॥ iti śīkṣāvallī samāptā ॥

    द्वितीया ब्रह्मानन्दवल्ली
    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    dvitīyā brahmānandavallī
    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    उपनिषत्सारसङ्ग्रहः
    ॐ ब्रह्मविदाप्नोति परम् । तदेषाऽभ्युक्ता ।
    सत्यं ज्ञानमनन्तं ब्रह्म ।
    यो वेद निहितं गुहायां परमे व्योमन् ।
    सोऽश्नुते सर्वान् कामान्सह । ब्रह्मणा विपश्चितेति ॥

    upaniṣatsārasaṅgrahaḥ
    oṃ brahmavidāpnoti param । tadeṣā'bhyuktā ।
    satyaṃ jñānamanantaṃ brahma ।
    yo veda nihitaṃ guhāyāṃ parame vyoman ।
    so'śnute sarvān kāmānsaha । brahmaṇā vipaściteti ॥

    तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः । आकाशाद्वायुः ।
    वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी ।
    पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः ।
    स वा एष पुरुषोऽन्नरसमयः । तस्येदमेव शिरः ।
    अयं दक्षिणः पक्षः । अयमुत्तरः पक्षः ।
    अयमात्मा । इदं पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति प्रथमोऽनुवाकः ॥

    tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ । ākāśādvāyuḥ ।
    vāyoragniḥ । agnerāpaḥ । adbhyaḥ pṛthivī ।
    pṛthivyā oṣadhayaḥ । oṣadhībhyonnam । annātpuruṣaḥ ।
    sa vā eṣa puruṣo'nnarasamayaḥ । tasyedameva śiraḥ ।
    ayaṃ dakṣiṇaḥ pakṣaḥ । ayamuttaraḥ pakṣaḥ ।
    ayamātmā । idaṃ pucchaṃ pratiṣṭhā ।
    tadapyeṣa śloko bhavati ॥ 1॥ iti prathamo'nuvākaḥ ॥

    पञ्चकोशोविवरणम्
    अन्नाद्वै प्रजाः प्रजायन्ते । याः काश्च पृथिवी्ँश्रिताः ।
    अथो अन्नेनैव जीवन्ति । अथैनदपि यन्त्यन्ततः ।
    अन्न्ँहि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
    सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं ब्रह्मोपासते ।
    अन्न्ँहि भूतानां ज्येष्ठम् । तस्मात् सर्वौषधमुच्यते ।
    अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते ।
    अद्यतेऽत्ति च भूतानि । तस्मादन्नं तदुच्यत इति ।
    तस्माद्वा एतस्मादन्नरसमयात् । अन्योऽन्तर आत्मा प्राणमयः ।
    तेनैष पूर्णः । स वा एष पुरुषविध एव ।
    तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
    तस्य प्राण एव शिरः । व्यानो दक्षिणः पक्षः ।
    अपान उत्तरः पक्षः । आकाश आत्मा ।
    पृथिवी पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥ १॥

    pañcakośovivaraṇam
    annādvai prajāḥ prajāyante । yāḥ kāśca pṛthivīm̐śritāḥ ।
    atho annenaiva jīvanti । athainadapi yantyantataḥ ।
    annam̐hi bhūtānāṃ jyeṣṭham । tasmāt sarvauṣadhamucyate ।
    sarvaṃ vai te'nnamāpnuvanti । ye'nnaṃ brahmopāsate ।
    annam̐hi bhūtānāṃ jyeṣṭham । tasmāt sarvauṣadhamucyate ।
    annād bhūtāni jāyante । jātānyannena vardhante ।
    adyate'tti ca bhūtāni । tasmādannaṃ taducyata iti ।
    tasmādvā etasmādannarasamayāt । anyo'ntara ātmā prāṇamayaḥ ।
    tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva ।
    tasya puruṣavidhatām । anvayaṃ puruṣavidhaḥ ।
    tasya prāṇa eva śiraḥ । vyāno dakṣiṇaḥ pakṣaḥ ।
    apāna uttaraḥ pakṣaḥ । ākāśa ātmā ।
    pṛthivī pucchaṃ pratiṣṭhā । tadapyeṣa śloko bhavati ॥ 1॥

    इति द्वितीयोऽनुवाकः ॥

    iti dvitīyo'nuvākaḥ ॥

    प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये ।
    प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते ।
    सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते ।
    प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति ।
    तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
    तस्माद्वा एतस्मात् प्राणमयात् । अन्योऽन्तर आत्मा मनोमयः ।
    तेनैष पूर्णः । स वा एष पुरुषविध एव ।
    तस्य पुरुषविधताम् । अन्वयं पुरुषविधः ।
    तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः ।
    आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति तृतीयोऽनुवाकः ॥

    prāṇaṃ devā anu prāṇanti । manuṣyāḥ paśavaśca ye ।
    prāṇo hi bhūtānāmāyuḥ । tasmāt sarvāyuṣamucyate ।
    sarvameva ta āyuryanti । ye prāṇaṃ brahmopāsate ।
    prāṇo hi bhūtānāmāyuḥ । tasmāt sarvāyuṣamucyata iti ।
    tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya ।
    tasmādvā etasmāt prāṇamayāt । anyo'ntara ātmā manomayaḥ ।
    tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva ।
    tasya puruṣavidhatām । anvayaṃ puruṣavidhaḥ ।
    tasya yajureva śiraḥ । ṛgdakṣiṇaḥ pakṣaḥ । sāmottaraḥ pakṣaḥ ।
    ādeśa ātmā । atharvāṅgirasaḥ pucchaṃ pratiṣṭhā ।
    tadapyeṣa śloko bhavati ॥ 1॥ iti tṛtīyo'nuvākaḥ ॥

    यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
    आनन्दं ब्रह्मणो विद्वान् । न बिभेति कदाचनेति ।
    तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
    तस्माद्वा एतस्मान्मनोमयात् । अन्योऽन्तर आत्मा विज्ञानमयः ।
    तेनैष पूर्णः । स वा एष पुरुषविध एव ।
    तस्य पुरुषविधताम् ।
    अन्वयं पुरुषविधः । तस्य श्रद्धैव शिरः ।
    ऋतं दक्षिणः पक्षः ।
    सत्यमुत्तरः पक्षः । योग आत्मा । महः पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति चतुर्थोऽनुवाकः ॥

    yato vāco nivartante । aprāpya manasā saha ।
    ānandaṃ brahmaṇo vidvān । na bibheti kadācaneti ।
    tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya ।
    tasmādvā etasmānmanomayāt । anyo'ntara ātmā vijñānamayaḥ ।
    tenaiṣa pūrṇaḥ । sa vā eṣa puruṣavidha eva ।
    tasya puruṣavidhatām ।
    anvayaṃ puruṣavidhaḥ । tasya śraddhaiva śiraḥ ।
    ṛtaṃ dakṣiṇaḥ pakṣaḥ ।
    satyamuttaraḥ pakṣaḥ । yoga ātmā । mahaḥ pucchaṃ pratiṣṭhā ।
    tadapyeṣa śloko bhavati ॥ 1॥ iti caturtho'nuvākaḥ ॥

    विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च ।
    विज्ञानं देवाः सर्वे ।
    ब्रह्म ज्येष्ठमुपासते । विज्ञानं ब्रह्म चेद्वेद ।
    तस्माच्चेन्न प्रमाद्यति । शरीरे पाप्मनो हित्वा ।
    सर्वान्कामान् समश्नुत इति । तस्यैष एव शारीर आत्मा ।
    यः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञानमयात् ।
    अन्योऽन्तर आत्माऽऽनन्दमयः । तेनैष पूर्णः ।
    स वा एष पुरुषविध एव । तस्य पुरुषविधताम् ।
    अन्वयं पुरुषविधः । तस्य प्रियमेव शिरः ।
    मोदो दक्षिणः पक्षः ।
    प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा ।
    तदप्येष श्लोको भवति ॥ १॥ इति पञ्चमोऽनुवाकः ॥

    vijñānaṃ yajñaṃ tanute । karmāṇi tanute'pi ca ।
    vijñānaṃ devāḥ sarve ।
    brahma jyeṣṭhamupāsate । vijñānaṃ brahma cedveda ।
    tasmāccenna pramādyati । śarīre pāpmano hitvā ।
    sarvānkāmān samaśnuta iti । tasyaiṣa eva śārīra ātmā ।
    yaḥ pūrvasya । tasmādvā etasmādvijñānamayāt ।
    anyo'ntara ātmā''nandamayaḥ । tenaiṣa pūrṇaḥ ।
    sa vā eṣa puruṣavidha eva । tasya puruṣavidhatām ।
    anvayaṃ puruṣavidhaḥ । tasya priyameva śiraḥ ।
    modo dakṣiṇaḥ pakṣaḥ ।
    pramoda uttaraḥ pakṣaḥ । ānanda ātmā । brahma pucchaṃ pratiṣṭhā ।
    tadapyeṣa śloko bhavati ॥ 1॥ iti pañcamo'nuvākaḥ ॥

    असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् ।
    अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरिति ।
    तस्यैष एव शारीर आत्मा । यः पूर्वस्य ।
    अथातोऽनुप्रश्नाः । उताविद्वानमुं लोकं प्रेत्य ।
    कश्चन गच्छती३ 3 for prolonging the vowel in the form । अऽऽ ।
    आहो विद्वानमुं लोकं प्रेत्य । कश्चित्समश्नुता३ उ ।
    सोऽकामयत । बहुस्यां प्रजायेयेति । स तपोऽतप्यत ।
    स तपस्तप्त्वा । इद्ँसर्वमसृजत । यदिदं किञ्च ।
    तत्सृष्ट्वा । तदेवानुप्राविशत् । तदनु प्रविश्य ।
    सच्च त्यच्चाभवत् ।
    निरुक्तं चानिरुक्तं च । निलयनं चानिलयनं च ।
    विज्ञानं चाविज्ञानं च । सत्यं चानृतं च सत्यमभवत् ।
    यदिदं किञ्च । तत्सत्यमित्याचक्षते ।
    तदप्येष श्लोको भवति ॥ १॥ इति षष्ठोऽनुवाकः ॥

    asanneva sa bhavati । asadbrahmeti veda cet ।
    asti brahmeti cedveda । santamenaṃ tato viduriti ।
    tasyaiṣa eva śārīra ātmā । yaḥ pūrvasya ।
    athāto'nupraśnāḥ । utāvidvānamuṃ lokaṃ pretya ।
    kaścana gacchatī3 3 for prolonging the vowel in the form । a'' ।
    āho vidvānamuṃ lokaṃ pretya । kaścitsamaśnutā3 u ।
    so'kāmayata । bahusyāṃ prajāyeyeti । sa tapo'tapyata ।
    sa tapastaptvā । idam̐sarvamasṛjata । yadidaṃ kiñca ।
    tatsṛṣṭvā । tadevānuprāviśat । tadanu praviśya ।
    sacca tyaccābhavat ।
    niruktaṃ cāniruktaṃ ca । nilayanaṃ cānilayanaṃ ca ।
    vijñānaṃ cāvijñānaṃ ca । satyaṃ cānṛtaṃ ca satyamabhavat ।
    yadidaṃ kiñca । tatsatyamityācakṣate ।
    tadapyeṣa śloko bhavati ॥ 1॥ iti ṣaṣṭho'nuvākaḥ ॥

    अभयप्रतिष्ठा
    असद्वा इदमग्र आसीत् । ततो वै सदजायत ।
    तदात्मान स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति ।
    यद्वै तत् सुकृतम् । रसो वै सः ।
    रस्ँह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्यात्कः
    प्राण्यात् । यदेष आकाश आनन्दो न स्यात् ।
    एष ह्येवाऽऽनन्दयाति ।
    यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं
    प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।
    यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते ।
    अथ तस्य भयं भवति । तत्वेव भयं विदुषोऽमन्वानस्य ।
    तदप्येष श्लोको भवति ॥ १॥ इति सप्तमोऽनुवाकः ॥

    abhayapratiṣṭhā
    asadvā idamagra āsīt । tato vai sadajāyata ।
    tadātmāna svayamakuruta । tasmāttatsukṛtamucyata iti ।
    yadvai tat sukṛtam । raso vai saḥ ।
    rasam̐hyevāyaṃ labdhvā''nandī bhavati । ko hyevānyātkaḥ
    prāṇyāt । yadeṣa ākāśa ānando na syāt ।
    eṣa hyevā''nandayāti ।
    yadā hyevaiṣa etasminnadṛśye'nātmye'nirukte'nilayane'bhayaṃ
    pratiṣṭhāṃ vindate । atha so'bhayaṃ gato bhavati ।
    yadā hyevaiṣa etasminnudaramantaraṃ kurute ।
    atha tasya bhayaṃ bhavati । tatveva bhayaṃ viduṣo'manvānasya ।
    tadapyeṣa śloko bhavati ॥ 1॥ iti saptamo'nuvākaḥ ॥

    ब्रह्मानन्दमीमांसा
    भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः ।
    भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति ।
    सैषाऽऽनन्दस्य मीमा्ँसा भवति ।
    युवा स्यात्साधुयुवाऽध्यायकः ।
    आशिष्ठो दृढिष्ठो बलिष्ठः ।
    तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् ।
    स एको मानुष आनन्दः । ते ये शतं मानुषा आनन्दाः ॥ १॥

    brahmānandamīmāṃsā
    bhīṣā'smādvātaḥ pavate । bhīṣodeti sūryaḥ ।
    bhīṣā'smādagniścendraśca । mṛtyurdhāvati pañcama iti ।
    saiṣā''nandasya mīmām̐sā bhavati ।
    yuvā syātsādhuyuvā'dhyāyakaḥ ।
    āśiṣṭho dṛḍhiṣṭho baliṣṭhaḥ ।
    tasyeyaṃ pṛthivī sarvā vittasya pūrṇā syāt ।
    sa eko mānuṣa ānandaḥ । te ye śataṃ mānuṣā ānandāḥ ॥ 1॥

    स एको मनुष्यगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ।
    स एको देवगन्धर्वाणामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं देवगन्धर्वाणामानन्दाः ।
    स एकः पितृणां चिरलोकलोकानामानन्दः ।
    श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं पितृणां चिरलोकलोकानामानन्दाः ।
    स एक आजानजानां देवानामानन्दः ॥ २॥

    sa eko manuṣyagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya ।
    te ye śataṃ manuṣyagandharvāṇāmānandāḥ ।
    sa eko devagandharvāṇāmānandaḥ । śrotriyasya cākāmahatasya ।
    te ye śataṃ devagandharvāṇāmānandāḥ ।
    sa ekaḥ pitṛṇāṃ ciralokalokānāmānandaḥ ।
    śrotriyasya cākāmahatasya ।
    te ye śataṃ pitṛṇāṃ ciralokalokānāmānandāḥ ।
    sa eka ājānajānāṃ devānāmānandaḥ ॥ 2॥

    श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं आजानजानां देवानामानन्दाः ।
    स एकः कर्मदेवानां देवानामानन्दः ।
    ये कर्मणा देवानपियन्ति । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं कर्मदेवानां देवानामानन्दाः ।
    स एको देवानामानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं देवानामानन्दाः । स एक इन्द्रस्याऽऽनन्दः ॥ ३॥

    śrotriyasya cākāmahatasya ।
    te ye śataṃ ājānajānāṃ devānāmānandāḥ ।
    sa ekaḥ karmadevānāṃ devānāmānandaḥ ।
    ye karmaṇā devānapiyanti । śrotriyasya cākāmahatasya ।
    te ye śataṃ karmadevānāṃ devānāmānandāḥ ।
    sa eko devānāmānandaḥ । śrotriyasya cākāmahatasya ।
    te ye śataṃ devānāmānandāḥ । sa eka indrasyā''nandaḥ ॥ 3॥

    श्रोत्रियस्य चाकामहतस्य । ते ये शतमिन्द्रस्याऽऽनन्दाः ।
    स एको बृहस्पतेरानन्दः । श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं बृहस्पतेरानन्दाः । स एकः प्रजापतेरानन्दः ।
    श्रोत्रियस्य चाकामहतस्य ।
    ते ये शतं प्रजापतेरानन्दाः ।
    स एको ब्रह्मण आनन्दः । श्रोत्रियस्य चाकामहतस्य ॥ ४॥

    śrotriyasya cākāmahatasya । te ye śatamindrasyā''nandāḥ ।
    sa eko bṛhaspaterānandaḥ । śrotriyasya cākāmahatasya ।
    te ye śataṃ bṛhaspaterānandāḥ । sa ekaḥ prajāpaterānandaḥ ।
    śrotriyasya cākāmahatasya ।
    te ye śataṃ prajāpaterānandāḥ ।
    sa eko brahmaṇa ānandaḥ । śrotriyasya cākāmahatasya ॥ 4॥

    स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ।
    स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
    एतमन्नमयमात्मानमुपसङ्क्रामति ।
    एतं प्राणमयमात्मानमुपसङ्क्रामति ।
    एतं मनोमयमात्मानमुपसङ्क्रामति ।
    एतं विज्ञानमयमात्मानमुपसङ्क्रामति ।
    एतमानन्दमयमात्मानमुपसङ्क्रामति ।
    तदप्येष श्लोको भवति ॥ ५॥ इत्यष्टमोऽनुवाकः ॥

    sa yaścāyaṃ puruṣe । yaścāsāvāditye । sa ekaḥ ।
    sa ya evaṃvit । asmāllokātpretya ।
    etamannamayamātmānamupasaṅkrāmati ।
    etaṃ prāṇamayamātmānamupasaṅkrāmati ।
    etaṃ manomayamātmānamupasaṅkrāmati ।
    etaṃ vijñānamayamātmānamupasaṅkrāmati ।
    etamānandamayamātmānamupasaṅkrāmati ।
    tadapyeṣa śloko bhavati ॥ 5॥ ityaṣṭamo'nuvākaḥ ॥

    यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
    आनन्दं ब्रह्मणो विद्वान् ।
    न बिभेति कुतश्चनेति ।
    एत्ँह वाव न तपति ।
    किमह्ँसाधु नाकरवम् । किमहं पापमकरवमिति ।
    स य एवं विद्वानेते आत्मान स्पृणुते ।
    उभे ह्येवैष एते आत्मान स्पृणुते । य एवं वेद ।
    इत्युपनिषत् ॥ १॥ इति नवमोऽनुवाकः ॥

    yato vāco nivartante । aprāpya manasā saha ।
    ānandaṃ brahmaṇo vidvān ।
    na bibheti kutaścaneti ।
    etam̐ha vāva na tapati ।
    kimaham̐sādhu nākaravam । kimahaṃ pāpamakaravamiti ।
    sa ya evaṃ vidvānete ātmāna spṛṇute ।
    ubhe hyevaiṣa ete ātmāna spṛṇute । ya evaṃ veda ।
    ityupaniṣat ॥ 1॥ iti navamo'nuvākaḥ ॥

    ॥ इति ब्रह्मानन्दवल्ली समाप्ता ॥

    ॥ iti brahmānandavallī samāptā ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    तृतीया भृगुवल्ली
    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    tṛtīyā bhṛguvallī
    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    भृगुर्वै वारुणिः । वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच ।
    अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।
    त्ँहोवाच । यतो वा इमानि भूतानि जायन्ते ।
    येन जातानि जीवन्ति ।
    यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति प्रथमोऽनुवाकः ॥

    bhṛgurvai vāruṇiḥ । varuṇaṃ pitaramupasasāra ।
    adhīhi bhagavo brahmeti । tasmā etatprovāca ।
    annaṃ prāṇaṃ cakṣuḥ śrotraṃ mano vācamiti ।
    tam̐hovāca । yato vā imāni bhūtāni jāyante ।
    yena jātāni jīvanti ।
    yatprayantyabhisaṃviśanti । tadvijijñāsasva । tadbrahmeti ।
    sa tapo'tapyata । sa tapastaptvā ॥ 1॥ iti prathamo'nuvākaḥ ॥

    पञ्चकोशान्तःस्थितब्रह्मनिरूपणम्
    अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि
    भुतानि जायन्ते । अन्नेन जातानि जीवन्ति ।
    अन्नं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । त्ँहोवाच ।
    तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति द्वितीयोऽनुवाकः ॥

    pañcakośāntaḥsthitabrahmanirūpaṇam
    annaṃ brahmeti vyajānāt । annāddhyeva khalvimāni
    bhutāni jāyante । annena jātāni jīvanti ।
    annaṃ prayantyabhisaṃviśantīti । tadvijñāya ।
    punareva varuṇaṃ pitaramupasasāra ।
    adhīhi bhagavo brahmeti । tam̐hovāca ।
    tapasā brahma vijijñāsasva । tapo brahmeti ।
    sa tapo'tapyata । sa tapastaptvā ॥ 1॥ iti dvitīyo'nuvākaḥ ॥

    प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि
    भूतानि जायन्ते । प्राणेन जातानि जीवन्ति ।
    प्राणं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । त्ँहोवाच ।
    तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति तृतीयोऽनुवाकः ॥

    prāṇo brahmeti vyajānāt । prāṇāddhyeva khalvimāni
    bhūtāni jāyante । prāṇena jātāni jīvanti ।
    prāṇaṃ prayantyabhisaṃviśantīti । tadvijñāya ।
    punareva varuṇaṃ pitaramupasasāra ।
    adhīhi bhagavo brahmeti । tam̐hovāca ।
    tapasā brahma vijijñāsasva । tapo brahmeti ।
    sa tapo'tapyata । sa tapastaptvā ॥ 1॥ iti tṛtīyo'nuvākaḥ ॥

    मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि
    भूतानि जायन्ते । मनसा जातानि जीवन्ति ।
    मनः प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । त्ँहोवाच ।
    तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति चतुर्थोऽनुवाकः ॥

    mano brahmeti vyajānāt । manaso hyeva khalvimāni
    bhūtāni jāyante । manasā jātāni jīvanti ।
    manaḥ prayantyabhisaṃviśantīti । tadvijñāya ।
    punareva varuṇaṃ pitaramupasasāra ।
    adhīhi bhagavo brahmeti । tam̐hovāca ।
    tapasā brahma vijijñāsasva । tapo brahmeti ।
    sa tapo'tapyata । sa tapastaptvā ॥ 1॥ iti caturtho'nuvākaḥ ॥

    विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि
    भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति ।
    विज्ञानं प्रयन्त्यभिसंविशन्तीति । तद्विज्ञाय ।
    पुनरेव वरुणं पितरमुपससार ।
    अधीहि भगवो ब्रह्मेति । त्ँहोवाच ।
    तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
    स तपोऽतप्यत । स तपस्तप्त्वा ॥ १॥ इति पञ्चमोऽनुवाकः ॥

    vijñānaṃ brahmeti vyajānāt । vijñānāddhyeva khalvimāni
    bhūtāni jāyante । vijñānena jātāni jīvanti ।
    vijñānaṃ prayantyabhisaṃviśantīti । tadvijñāya ।
    punareva varuṇaṃ pitaramupasasāra ।
    adhīhi bhagavo brahmeti । tam̐hovāca ।
    tapasā brahma vijijñāsasva । tapo brahmeti ।
    sa tapo'tapyata । sa tapastaptvā ॥ 1॥ iti pañcamo'nuvākaḥ ॥

    आनन्दो ब्रह्मेति व्यजानात् । आनन्दाध्येव खल्विमानि
    भूतानि जायन्ते । आनन्देन जातानि जीवन्ति ।
    आनन्दं प्रयन्त्यभिसंविशन्तीति ।
    सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता ।
    स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति ।
    महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन ।
    महान् कीर्त्या ॥ १॥ इति षष्ठोऽनुवाकः ॥

    ānando brahmeti vyajānāt । ānandādhyeva khalvimāni
    bhūtāni jāyante । ānandena jātāni jīvanti ।
    ānandaṃ prayantyabhisaṃviśantīti ।
    saiṣā bhārgavī vāruṇī vidyā । parame vyomanpratiṣṭhitā ।
    sa ya evaṃ veda pratitiṣṭhati । annavānannādo bhavati ।
    mahānbhavati prajayā paśubhirbrahmavarcasena ।
    mahān kīrtyā ॥ 1॥ iti ṣaṣṭho'nuvākaḥ ॥

    अन्नब्रह्मोपासनम्
    अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् ।
    शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् ।
    शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् ।
    स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
    अन्नवानन्नादो भवति । महान्भवति प्रजया
    पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

    annabrahmopāsanam
    annaṃ na nindyāt । tadvratam । prāṇo vā annam ।
    śarīramannādam । prāṇe śarīraṃ pratiṣṭhitam ।
    śarīre prāṇaḥ pratiṣṭhitaḥ । tadetadannamanne pratiṣṭhitam ।
    sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati ।
    annavānannādo bhavati । mahānbhavati prajayā
    paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1॥

    इति सप्तमोऽनुवाकः ॥

    iti saptamo'nuvākaḥ ॥

    अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् ।
    ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् ।
    ज्योतिष्यापः प्रतिष्ठिताः । तदेतदन्नमन्ने प्रतिष्ठितम् ।
    स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
    अन्नवानन्नादो भवति । महान्भवति प्रजया
    पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

    annaṃ na paricakṣīta । tadvratam । āpo vā annam ।
    jyotirannādam । apsu jyotiḥ pratiṣṭhitam ।
    jyotiṣyāpaḥ pratiṣṭhitāḥ । tadetadannamanne pratiṣṭhitam ।
    sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati ।
    annavānannādo bhavati । mahānbhavati prajayā
    paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1॥

    इत्यष्टमोऽनुवाकः ॥

    ityaṣṭamo'nuvākaḥ ॥

    अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् ।
    आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः ।
    आकाशे पृथिवी प्रतिष्ठिता ।
    तदेतदन्नमन्ने प्रतिष्ठितम् ।
    स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति ।
    अन्नवानन्नादो भवति । महान्भवति प्रजया
    पशुभिर्ब्रह्मवर्चसेन । महान् कीर्त्या ॥ १॥

    annaṃ bahu kurvīta । tadvratam । pṛthivī vā annam ।
    ākāśo'nnādaḥ । pṛthivyāmākāśaḥ pratiṣṭhitaḥ ।
    ākāśe pṛthivī pratiṣṭhitā ।
    tadetadannamanne pratiṣṭhitam ।
    sa ya etadannamanne pratiṣṭhitaṃ veda pratitiṣṭhati ।
    annavānannādo bhavati । mahānbhavati prajayā
    paśubhirbrahmavarcasena । mahān kīrtyā ॥ 1॥

    इति नवमोऽनुवाकः ॥

    iti navamo'nuvākaḥ ॥

    सदाचारप्रदर्शनम् । ब्रह्मानन्दानुभवः
    न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् ।
    तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् ।
    अराध्यस्मा अन्नमित्याचक्षते ।
    एतद्वै मुखतोऽन्न्ँराद्धम् ।
    मुखतोऽस्मा अन्न्ँराध्यते ।
    एतद्वै मध्यतोऽन्न्ँराद्धम् ।
    मध्यतोऽस्मा अन्न्ँराध्यते ।
    एदद्वा अन्ततोऽन्न्ँराद्धम् ।
    अन्ततोऽस्मा अन्न राध्यते ॥ १॥

    sadācārapradarśanam । brahmānandānubhavaḥ
    na kañcana vasatau pratyācakṣīta । tadvratam ।
    tasmādyayā kayā ca vidhayā bahvannaṃ prāpnuyāt ।
    arādhyasmā annamityācakṣate ।
    etadvai mukhato'nnam̐rāddham ।
    mukhato'smā annam̐rādhyate ।
    etadvai madhyato'nnam̐rāddham ।
    madhyato'smā annam̐rādhyate ।
    edadvā antato'nnam̐rāddham ।
    antato'smā anna rādhyate ॥ 1॥

    य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः ।
    कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।
    इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ ।
    बलमिति विद्युति ॥ २॥

    ya evaṃ veda । kṣema iti vāci । yogakṣema iti prāṇāpānayoḥ ।
    karmeti hastayoḥ । gatiriti pādayoḥ । vimuktiriti pāyau ।
    iti mānuṣīḥ samājñāḥ । atha daivīḥ । tṛptiriti vṛṣṭau ।
    balamiti vidyuti ॥ 2॥

    यश इति पशुषु । ज्योतिरिति नक्षत्रेषु ।
    प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे ।
    तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।
    तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत ।
    मानवान्भवति ॥ ३॥

    yaśa iti paśuṣu । jyotiriti nakṣatreṣu ।
    prajātiramṛtamānanda ityupasthe । sarvamityākāśe ।
    tatpratiṣṭhetyupāsīta । pratiṣṭhāvān bhavati ।
    tanmaha ityupāsīta । mahānbhavati । tanmana ityupāsīta ।
    mānavānbhavati ॥ 3॥

    तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।
    तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति ।
    तद्ब्रह्मणः परिमर इत्युपासीत ।
    पर्येणं म्रियन्ते द्विषन्तः सपत्नाः ।
    परि येऽप्रिया भ्रातृव्याः ।
    स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः ॥ ४॥

    tannama ityupāsīta । namyante'smai kāmāḥ ।
    tadbrahmetyupāsīta । brahmavānbhavati ।
    tadbrahmaṇaḥ parimara ityupāsīta ।
    paryeṇaṃ mriyante dviṣantaḥ sapatnāḥ ।
    pari ye'priyā bhrātṛvyāḥ ।
    sa yaścāyaṃ puruṣe । yaścāsāvāditye । sa ekaḥ ॥ 4॥

    स य एवंवित् । अस्माल्लोकात्प्रेत्य ।
    एतमन्नमयमात्मानमुपसङ्क्रम्य ।
    एतं प्राणमयमात्मानमुपसङ्क्रम्य ।
    एतं मनोमयमात्मानमुपसङ्क्रम्य ।
    एतं विज्ञानमयमात्मानमुपसङ्क्रम्य ।
    एतमानन्दमयमात्मानमुपसङ्क्रम्य ।
    इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।
    एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु ॥ ५॥

    sa ya evaṃvit । asmāllokātpretya ।
    etamannamayamātmānamupasaṅkramya ।
    etaṃ prāṇamayamātmānamupasaṅkramya ।
    etaṃ manomayamātmānamupasaṅkramya ।
    etaṃ vijñānamayamātmānamupasaṅkramya ।
    etamānandamayamātmānamupasaṅkramya ।
    imām̐llokankāmānnī kāmarūpyanusañcaran ।
    etat sāma gāyannāste । hā 3 vu hā 3 vu hā 3 vu ॥ 5॥

    अहमन्नमहमन्नमहमन्नम् ।
    अहमन्नादोऽ३हमन्नादोऽ३अहमन्नादः ।
    अह्ँश्लोककृदह्ँश्लोककृदह्ँश्लोककृत् ।
    अहमस्मि प्रथमजा ऋता३स्य ।
    पूर्वं देवेभ्योऽमृतस्य ना३भाइ ।
    यो मा ददाति स इदेव मा३अऽवाः ।
    अहमन्नमन्नमदन्तमा३द्मि ।
    अहं विश्वं भुवनमभ्यभवा३म् ।
    सुवर्न ज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ६॥

    ahamannamahamannamahamannam ।
    ahamannādo'3hamannādo'3ahamannādaḥ ।
    aham̐ślokakṛdaham̐ślokakṛdaham̐ślokakṛt ।
    ahamasmi prathamajā ṛtā3sya ।
    pūrvaṃ devebhyo'mṛtasya nā3bhāi ।
    yo mā dadāti sa ideva mā3a'vāḥ ।
    ahamannamannamadantamā3dmi ।
    ahaṃ viśvaṃ bhuvanamabhyabhavā3m ।
    suvarna jyotīḥ । ya evaṃ veda । ityupaniṣat ॥ 6॥

    इति दशमोऽनुवाकः ॥

    iti daśamo'nuvākaḥ ॥

    ॥ इति भृगुवल्ली समाप्ता ॥

    ॥ iti bhṛguvallī samāptā ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
    ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvi nāvadhītamastu mā vidviṣāvahai ।
    ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ हरिः ॐ ॥

    ॥ hariḥ oṃ ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    THIS ARTICLE IN OTHER LANGUAGES:




    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact