English Edition
    Library / Philosophy and Religion

    Jabala Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    जाबालोपनिषत्

    jābālopaniṣat

    जाबालोपनिषत्ख्यातं संन्यासज्ञानगोचरम् ।
    वस्तुतस्त्रैपदं ब्रह्म स्वमात्रमवशिष्यते ॥

    jābālopaniṣatkhyātaṃ saṃnyāsajñānagocaram ।
    vastutastraipadaṃ brahma svamātramavaśiṣyate ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं
    देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
    अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
    भूतानां ब्रह्मसदनम् ।
    तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
    इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां
    भूतानां ब्रह्मसदनम् ॥

    oṃ bṛhaspatiruvāca yājñavalkyaṃ yadanu kurukṣetraṃ
    devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam ।
    avimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ
    bhūtānāṃ brahmasadanam ।
    tasmādyatra kvacana gacchati tadeva manyeta tadavimuktameva ।
    idaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ
    bhūtānāṃ brahmasadanam ॥

    अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म
    व्याचष्टे येनासावमृती भूत्वा मोक्षी भवति
    तस्मादविमुक्तमेव निषेवेत अविमुक्तं न
    विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः ॥ १॥

    atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma
    vyācaṣṭe yenāsāvamṛtī bhūtvā mokṣī bhavati
    tasmādavimuktameva niṣeveta avimuktaṃ na
    vimuñcedevamevaitadyājñavalkyaḥ ॥ 1॥

    अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त
    आत्मा तं कथमहं विजानीयामिति ॥

    atha hainamatriḥ papraccha yājñavalkyaṃ ya eṣo'nanto'vyakta
    ātmā taṃ kathamahaṃ vijānīyāmiti ॥

    स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य
    एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ॥

    sa hovāca yājñavalkyaḥ so'vimukta upāsyo ya
    eṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhita iti ॥

    सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति । वरणायां नाश्यां च
    मध्ये प्रतिष्ठित इति ॥

    so'vimuktaḥ kasminpratiṣṭhita iti । varaṇāyāṃ nāśyāṃ ca
    madhye pratiṣṭhita iti ॥

    का वै वरणा का च नाशीति ।
    सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति ॥

    kā vai varaṇā kā ca nāśīti ।
    sarvānindriyakṛtāndoṣānvārayatīti tena varaṇā bhavati ॥

    सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति ॥

    sarvānindriyakṛtānpāpānnāśayatīti tena nāśī bhavatīti ॥

    कतमं चास्य स्थानं भवतीति । भ्रुवोर्घ्राणस्य च यः
    सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति । एतद्वै
    सन्धिं सन्ध्यां ब्रह्मविद उपासत इति । सोऽविमुक्त उपास्य इति
    । सोऽविमुक्तं ज्ञानमाचष्टे । यो वैतदेवं वेदेति ॥ २॥

    katamaṃ cāsya sthānaṃ bhavatīti । bhruvorghrāṇasya ca yaḥ
    sandhiḥ sa eṣa dyaurlokasya parasya ca sandhirbhavatīti । etadvai
    sandhiṃ sandhyāṃ brahmavida upāsata iti । so'vimukta upāsya iti
    । so'vimuktaṃ jñānamācaṣṭe । yo vaitadevaṃ vedeti ॥ 2॥

    अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥

    atha hainaṃ brahmacāriṇa ūcuḥ kiṃ japyenāmṛtatvaṃ brūhīti ॥

    स होवाच याज्ञवल्क्यः । शतरुद्रियेणेत्येतान्येव ह वा
    अमृतस्य नामानि ॥

    sa hovāca yājñavalkyaḥ । śatarudriyeṇetyetānyeva ha vā
    amṛtasya nāmāni ॥

    एतैर्ह वा अमृतो भवतीति एवमेवैतद्याज्ञवल्क्यः ॥ ३॥

    etairha vā amṛto bhavatīti evamevaitadyājñavalkyaḥ ॥ 3॥

    अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच
    भगवन्संन्यासं ब्रूहीति । स होवाच याज्ञवल्क्यः ।
    ब्रह्मचर्यं परिसमाप्य गृही भवेत् । गृही भूत्वा वनी
    भवेत् । वनी भूत्वा प्रव्रजेत् । यदि वेतरथा
    ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा ॥

    atha hainaṃ janako vaideho yājñavalkyamupasametyovāca
    bhagavansaṃnyāsaṃ brūhīti । sa hovāca yājñavalkyaḥ ।
    brahmacaryaṃ parisamāpya gṛhī bhavet । gṛhī bhūtvā vanī
    bhavet । vanī bhūtvā pravrajet । yadi vetarathā
    brahmacaryādeva pravrajedgṛhādvā vanādvā ॥

    अथ पुनरव्रती वा व्रती वा स्नातको वाऽस्नातको
    वोत्सन्नग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।
    तद्धैके प्राजापत्यामेवेष्टि,न् कुर्वन्ति । तदु तथा न
    कुर्यादाग्नेयीमेव कुर्यात् ॥

    atha punaravratī vā vratī vā snātako vā'snātako
    votsannagniko vā yadahareva virajettadahareva pravrajet ।
    taddhaike prājāpatyāmeveṣṭi,n kurvanti । tadu tathā na
    kuryādāgneyīmeva kuryāt ॥

    अग्निर्ह वै प्राणः प्राणमेव तथा करोति ॥

    agnirha vai prāṇaḥ prāṇameva tathā karoti ॥

    त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत
    सत्त्वं रजस्तम इति ॥

    traidhātavīyāmeva kuryāt । etayaiva trayo dhātavo yaduta
    sattvaṃ rajastama iti ॥

    अयं ते योनिरृत्विजो यतो जातः प्राणादरोचथाः । तं
    प्राणं जानन्नग्न आरोहाथा नो वर्धय रयिम् । इत्यनेन
    मन्त्रेणाग्निमाजिघ्रेत् ॥

    ayaṃ te yonirṛtvijo yato jātaḥ prāṇādarocathāḥ । taṃ
    prāṇaṃ jānannagna ārohāthā no vardhaya rayim । ityanena
    mantreṇāgnimājighret ॥

    एष ह वा अग्नेर्योनिर्यः प्राणः प्राणं गच्छ
    स्वाहेत्येवमेवैतदाह ॥

    eṣa ha vā agneryoniryaḥ prāṇaḥ prāṇaṃ gaccha
    svāhetyevamevaitadāha ॥

    ग्रामादग्निमाहृत्य पूर्वदग्निमाघ्रापयेत् ॥

    grāmādagnimāhṛtya pūrvadagnimāghrāpayet ॥

    यद्यग्निं न विन्देदप्सु जुहुयात् । आपो वै सर्वा देवताः
    सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति हुत्वोधृत्य
    प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रः त्रय्यैवं
    वदेत् । एतद्ब्रह्मैतदुपासितव्यम् । एवमेवैतद्भगवन्निति वै
    याज्ञवल्क्यः ॥ ४॥

    yadyagniṃ na vindedapsu juhuyāt । āpo vai sarvā devatāḥ
    sarvābhyo devatābhyo juhomi svāheti hutvodhṛtya
    prāśnīyātsājyaṃ haviranāmayaṃ mokṣamantraḥ trayyaivaṃ
    vadet । etadbrahmaitadupāsitavyam । evamevaitadbhagavanniti vai
    yājñavalkyaḥ ॥ 4॥

    अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं पृच्छामि त्वा
    याज्ञवल्क्य अयज्ञोपवीति कथं ब्राह्मण इति । स होवाच
    याज्ञवल्क्यः । इदमेवास्य तद्यज्ञोपवीतं य आत्मापः
    प्राश्याचम्यायं विधिः परिव्राजकानाम् । वीराध्वाने वा
    अनाशके वा अपां प्रवेशे वा अग्निप्रवेशे वा महाप्रस्थाने वा
    । अथ परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही
    भैक्षणो ब्रह्मभूयाय भवतीति । यद्यातुरः स्यान्मनसा
    वाचा संन्यसेत् । एष पन्था ब्रह्मणा हानुवित्तस्तेनैति
    संन्यासी ब्रह्मविदित्येवमेवैष भगवन्याज्ञवल्क्य ॥ ५॥

    atha hainamatriḥ papraccha yājñavalkyaṃ pṛcchāmi tvā
    yājñavalkya ayajñopavīti kathaṃ brāhmaṇa iti । sa hovāca
    yājñavalkyaḥ । idamevāsya tadyajñopavītaṃ ya ātmāpaḥ
    prāśyācamyāyaṃ vidhiḥ parivrājakānām । vīrādhvāne vā
    anāśake vā apāṃ praveśe vā agnipraveśe vā mahāprasthāne vā
    । atha parivrāḍvivarṇavāsā muṇḍo'parigrahaḥ śuciradrohī
    bhaikṣaṇo brahmabhūyāya bhavatīti । yadyāturaḥ syānmanasā
    vācā saṃnyaset । eṣa panthā brahmaṇā hānuvittastenaiti
    saṃnyāsī brahmavidityevamevaiṣa bhagavanyājñavalkya ॥ 5॥

    तत्र
    परमहंसानामसंवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजड
    भरतदत्तात्रेयरैवतक-
    प्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता
    उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं
    जलपवित्रं शिखां यज्ञोपवीतं च इत्येतत्सर्वं
    भूःस्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् ॥

    tatra
    paramahaṃsānāmasaṃvartakāruṇiśvetaketudurvāsaṛbhunidāghajaḍa
    bharatadattātreyaraivataka-
    prabhṛtayo'vyaktaliṅgā avyaktācārā anunmattā
    unmattavadācarantastridaṇḍaṃ kamaṇḍaluṃ śikyaṃ pātraṃ
    jalapavitraṃ śikhāṃ yajñopavītaṃ ca ityetatsarvaṃ
    bhūḥsvāhetyapsu parityajyātmānamanvicchet ॥

    यथा जातरूपधरो निर्ग्रन्थो निष्परिग्रहस्तत्तद्ब्रह्ममार्गे
    सम्यक्सम्पन्नः शुद्धमानसः प्राणसन्धारणार्थं
    यथोक्तकाले विमुक्तो भैक्षमाचरन्नुदरपात्रेण
    लाभालाभयोः समो भूत्वा
    शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्
    निहोत्रगृहनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेषु
    तेष्वनिकेतवास्य प्रयत्नो निर्ममः
    शुक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशुभकर्म-
    निर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो
    नाम परमहंसो नामेति ॥ ६॥

    yathā jātarūpadharo nirgrantho niṣparigrahastattadbrahmamārge
    samyaksampannaḥ śuddhamānasaḥ prāṇasandhāraṇārthaṃ
    yathoktakāle vimukto bhaikṣamācarannudarapātreṇa
    lābhālābhayoḥ samo bhūtvā
    śūnyāgāradevagṛhatṛṇakūṭavalmīkavṛkṣamūlakulālaśālāg
    nihotragṛhanadīpulinagirikuharakandarakoṭaranirjharasthaṇḍileṣu
    teṣvaniketavāsya prayatno nirmamaḥ
    śukladhyānaparāyaṇo'dhyātmaniṣṭho'śubhakarma-
    nirmūlanaparaḥ saṃnyāsena dehatyāgaṃ karoti sa paramahaṃso
    nāma paramahaṃso nāmeti ॥ 6॥

    ॐ पूर्णमद इति शातिः ॥

    oṃ pūrṇamada iti śātiḥ ॥

    इत्यथर्ववेदीया जाबालोपनिषत्समाप्ता ॥

    ityatharvavedīyā jābālopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact