English Edition
    Library / Philosophy and Religion

    Nirvana Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    निर्वाणोपनिषत्

    nirvāṇopaniṣat

    निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।
    त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥

    nirvāṇopaniṣadvedyaṃ nirvāṇānandatundilam ।
    traipadānandasāmrājyaṃ svamātramiti cintayet ॥

    ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
    आविरावीर्म एधि । वेदस्य मा आणीस्थः ।
    श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधामि ।
    ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
    तन्मामवतु । तद्वक्तारमवतु ।
    अवतु मामवतु वक्तारम् ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ vāṅme manasi pratiṣṭhitā । mano me vāci pratiṣṭhitam ।
    āvirāvīrma edhi । vedasya mā āṇīsthaḥ ।
    śrutaṃ me mā prahāsīḥ । anenādhītenāhorātrānsandadhāmi ।
    ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi ।
    tanmāmavatu । tadvaktāramavatu ।
    avatu māmavatu vaktāram ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथ निर्वाणोपनिषदं व्याख्यास्यामः ।
    परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिङ्गाः ।
    मन्मथ क्षेत्रपालाः । गगनसिद्धान्तः अमृतकल्लोलनदी ।
    अक्षयं निरञ्जनम् । निःसंशय ऋषिः ।
    निर्वाणोदेवता । निष्कुलप्रवृत्तिः । निष्केवलज्ञानम् ।
    ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा ।
    वियोगोपदेशः । दीक्षासन्तोषपानं च ।
    द्वादशावदित्यावलोकनम् । विवेकरक्षा ।
    करुणैव केलिः । आनन्दमाला ।
    एकान्तगुहायां मुक्तासनसुखगोष्टी । अकल्पितभिक्षाशी ।
    हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ।
    धैर्यकन्था । उदासीन कौपीनम् । विचारदण्डः ।
    ब्रह्मावलोकयोगपट्टः ।श्रियां पादुका । परेच्छाचरणम् ।
    कुण्डलिनीबन्धः । परापवादमुक्तो जीवन्मुक्तः ।
    शिवयोगनिद्रा च । खेचरीमुद्रा च । परमानन्दी ।
    निर्गतगुणत्रयम् । विवेकलभ्यं मनोवागगोचरम् ।
    अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।
    तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् ।
    विष्णुविद्यादिशताभिधानलक्ष्यम् ।
    अङ्कुशो मार्गः । शून्यं न सङ्केतः ।
    परमेश्वरसत्ता । सत्यसिद्धयोगो मठः ।
    अमरपदं तत्स्वरूपम् ।
    आदिब्रह्मस्वसंवित् । अजपा गायत्री । विकारदण्डो ध्येयः ।
    मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् ।
    आनन्द भिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः ।
    एकान्तस्थानम् । आनन्दमठम् । उन्मन्यवस्था ।
    शारदा चेष्टा । उन्मनी गतिः । निर्मलगात्रम् ।
    निरालम्बपीठम् । अमृतकल्लोलानन्दक्रिया ।
    पाण्डरगगनम् । महासिद्धान्तः ।
    शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता ।
    परावरसंयोगः । तारकोपदेशाः । अद्वैतसदानन्दो देवता ।
    नियमः स्वातरिन्द्रियनिग्रहः ।
    भयमोहशोकक्रोधत्यागस्त्यागः । अनियामकत्वनिर्मलशक्तिः ।
    स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् ।
    तथा पत्राक्षाक्षिकमण्डलुः ।
    भवाभावदहनम् । बिभ्रत्याकाशाधारम् ।
    शिवं तुरीयं यज्ञोपवीतम् । तन्मया शिखा ।
    चिन्मयं चोत्सृष्टिदण्डम् । सन्तताक्षिकमण्डलुम् ।
    कर्मनिर्मूलनं कन्था । मायाममताहङ्कारदहनम् ।
    स्प्रशाने अनाहताङ्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् ।
    भ्रान्तिहरणम् । कामादिवृत्तिदहनम् । काठिन्यदृढकौपीनम् ।
    चीराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् ।
    स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म ।
    प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् ।
    ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् ।
    अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् ।
    एतन्निर्वाणदर्शनम् ।
    शिष्यं पुत्रं विना न देयमित्युपनिषत् ।
    ॐ वाङ्मे मनसीति शान्तिः ॥

    atha nirvāṇopaniṣadaṃ vyākhyāsyāmaḥ ।
    paramahaṃsaḥ so'ham । parivrājakāḥ paścimaliṅgāḥ ।
    manmatha kṣetrapālāḥ । gaganasiddhāntaḥ amṛtakallolanadī ।
    akṣayaṃ nirañjanam । niḥsaṃśaya ṛṣiḥ ।
    nirvāṇodevatā । niṣkulapravṛttiḥ । niṣkevalajñānam ।
    ūrdhvāmnāyaḥ । nirālamba pīṭhaḥ । saṃyogadīkṣā ।
    viyogopadeśaḥ । dīkṣāsantoṣapānaṃ ca ।
    dvādaśāvadityāvalokanam । vivekarakṣā ।
    karuṇaiva keliḥ । ānandamālā ।
    ekāntaguhāyāṃ muktāsanasukhagoṣṭī । akalpitabhikṣāśī ।
    haṃsācāraḥ ।sarvabhūtāntarvartī haṃsa iti pratipādanam ।
    dhairyakanthā । udāsīna kaupīnam । vicāradaṇḍaḥ ।
    brahmāvalokayogapaṭṭaḥ ।śriyāṃ pādukā । parecchācaraṇam ।
    kuṇḍalinībandhaḥ । parāpavādamukto jīvanmuktaḥ ।
    śivayoganidrā ca । khecarīmudrā ca । paramānandī ।
    nirgataguṇatrayam । vivekalabhyaṃ manovāgagocaram ।
    anityaṃ jagadyajjanitaṃ svapnajagadabhragajāditulyam ।
    tathā dehādisaṅghātaṃ mohaguṇajālakalitaṃ tadrajjusarpavatkalpitam ।
    viṣṇuvidyādiśatābhidhānalakṣyam ।
    aṅkuśo mārgaḥ । śūnyaṃ na saṅketaḥ ।
    parameśvarasattā । satyasiddhayogo maṭhaḥ ।
    amarapadaṃ tatsvarūpam ।
    ādibrahmasvasaṃvit । ajapā gāyatrī । vikāradaṇḍo dhyeyaḥ ।
    manonirodhinī kanthā । yogena sadānandasvarūpadarśanam ।
    ānanda bhikṣāśī । mahāśmaśāne'pyānandavane vāsaḥ ।
    ekāntasthānam । ānandamaṭham । unmanyavasthā ।
    śāradā ceṣṭā । unmanī gatiḥ । nirmalagātram ।
    nirālambapīṭham । amṛtakallolānandakriyā ।
    pāṇḍaragaganam । mahāsiddhāntaḥ ।
    śamadamādidivyaśaktyācaraṇe kṣetrapātrapaṭutā ।
    parāvarasaṃyogaḥ । tārakopadeśāḥ । advaitasadānando devatā ।
    niyamaḥ svātarindriyanigrahaḥ ।
    bhayamohaśokakrodhatyāgastyāgaḥ । aniyāmakatvanirmalaśaktiḥ ।
    svaprakāśabrahmatattve śivaśaktisampuṭita prapañcacchedanam ।
    tathā patrākṣākṣikamaṇḍaluḥ ।
    bhavābhāvadahanam । bibhratyākāśādhāram ।
    śivaṃ turīyaṃ yajñopavītam । tanmayā śikhā ।
    cinmayaṃ cotsṛṣṭidaṇḍam । santatākṣikamaṇḍalum ।
    karmanirmūlanaṃ kanthā । māyāmamatāhaṅkāradahanam ।
    spraśāne anāhatāṅgī । nistraiguṇyasvarūpānusandhānaṃ samayam ।
    bhrāntiharaṇam । kāmādivṛttidahanam । kāṭhinyadṛḍhakaupīnam ।
    cīrājinavāsaḥ । anāhatamantraḥ । akriyayaiva juṣṭam ।
    svecchācārasvasvabhāvo mokṣaḥ paraṃ brahma ।
    plavavadācaraṇam । brahmacaryaśāntisaṃgrahaṇam ।
    brahmacaryāśrame'dhītya sasarvasaṃvinnyāsaṃ saṃnyāsam ।
    ante brahmākhaṇḍākāram । nityaṃ sarvasandehanāśanam ।
    etannirvāṇadarśanam ।
    śiṣyaṃ putraṃ vinā na deyamityupaniṣat ।
    oṃ vāṅme manasīti śāntiḥ ॥

    इति निर्वाणोपनिषत् समाप्ता ।

    iti nirvāṇopaniṣat samāptā ।

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact