English Edition
    Library / Philosophy and Religion

    Paramahaṃsa Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    परमहंसोपनिषत्

    paramahaṃsopaniṣat

    ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvaṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravaḥ svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।

    ॐ शान्तिः शान्तिः शान्तिः।
    हरिः ॐ ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ।
    hariḥ oṃ ॥

    अथ योगिनं परमहंसनं कोऽयं मार्नस्तेषं का स्थितिरिति नारदो
    भगवन्तमुपगत्योवाच । तं भगवानाः । योऽयं परमहंसमार्गो
    लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतस्थः
    स एव वेदपुरुष इति विदुषो मन्यन्ते महापुरुषो यच्चित्तं
    तत्सर्वदा मय्येवावतिष्टते तस्मादहं च तस्मिन्नेवावस्थीयते ।
    असौ स्वपुत्रमित्रकलत्रबन्व्वादीञ्शिखायज्ञोपवीते
    स्वाध्यायं च सर्वकर्माणि
    संन्यस्यायं ब्रह्माण्डं च हित्वा कौपीनं दण्डमाच्छादनं च
    स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिग्रहेत्तच्च न
    मुख्योऽस्ति कोऽयं मुख्य इति चेदयं मुख्यः ॥ १॥

    atha yoginaṃ paramahaṃsanaṃ ko'yaṃ mārnasteṣaṃ kā sthitiriti nārado
    bhagavantamupagatyovāca । taṃ bhagavānāḥ । yo'yaṃ paramahaṃsamārgo
    loke durlabhataro na tu bāhulyo yadyeko bhavati sa eva nityapūtasthaḥ
    sa eva vedapuruṣa iti viduṣo manyante mahāpuruṣo yaccittaṃ
    tatsarvadā mayyevāvatiṣṭate tasmādahaṃ ca tasminnevāvasthīyate ।
    asau svaputramitrakalatrabanvvādīñśikhāyajñopavīte
    svādhyāyaṃ ca sarvakarmāṇi
    saṃnyasyāyaṃ brahmāṇḍaṃ ca hitvā kaupīnaṃ daṇḍamācchādanaṃ ca
    svaśarīropabhogārthāya ca lokasyopakārārthāya ca parigrahettacca na
    mukhyo'sti ko'yaṃ mukhya iti cedayaṃ mukhyaḥ ॥ 1॥

    न दण्डं न शिखं न यज्ञोपवीतं न चाच्छादनं चरति परमहंसः ।
    न शितं न चोष्णं न सुखं न दुःखं न मानावमाने च षडूर्मिवर्जं
    निन्दागर्वमत्सरदम्मदर्पेच्छाद्वेषसुखदुःखकामकोधलोभमोहहर्षसु
    उयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव दृष्यते
    यतस्तद्वपुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानां यो हेतुस्तेन
    नित्यनिवृत्तस्तन्नित्यबोधस्तत्स्वयमेवावस्थितिस्तं
    शन्तमचलमद्वयानन्दविज्ञानघन एवास्मि ।
    तदेव मम परम्धाम तदेव शिखा च तदेवोपवीत च ।
    परमात्मात्मनोरेकत्वज्ञानेन तयोर्भेद एव विभग्नः सा सध्या ॥ २॥

    na daṇḍaṃ na śikhaṃ na yajñopavītaṃ na cācchādanaṃ carati paramahaṃsaḥ ।
    na śitaṃ na coṣṇaṃ na sukhaṃ na duḥkhaṃ na mānāvamāne ca ṣaḍūrmivarjaṃ
    nindāgarvamatsaradammadarpecchādveṣasukhaduḥkhakāmakodhalobhamohaharṣasu
    uyāhaṃkārādīṃśca hitvā svavapuḥ kuṇapamiva dṛṣyate
    yatastadvapurapadhvastaṃ saṃśayaviparītamithyājñānānāṃ yo hetustena
    nityanivṛttastannityabodhastatsvayamevāvasthitistaṃ
    śantamacalamadvayānandavijñānaghana evāsmi ।
    tadeva mama paramdhāma tadeva śikhā ca tadevopavīta ca ।
    paramātmātmanorekatvajñānena tayorbheda eva vibhagnaḥ sā sadhyā ॥ 2॥

    सर्वान्कामान्परित्यज्य अद्वैते परमस्थितिः ।
    ज्ञानदण्डो धृतो येन एकदण्डो स उच्यते ॥
    काष्ठदण्डो धृतो येन सर्वाशि ज्ञानवर्जितः ।
    स याति नरकान्धोरान्महारौरवसञ्ज्ञकान् ॥
    इदमन्तरं ज्ञात्वा स परमहंसः ॥ ३॥

    sarvānkāmānparityajya advaite paramasthitiḥ ।
    jñānadaṇḍo dhṛto yena ekadaṇḍo sa ucyate ॥
    kāṣṭhadaṇḍo dhṛto yena sarvāśi jñānavarjitaḥ ।
    sa yāti narakāndhorānmahārauravasañjñakān ॥
    idamantaraṃ jñātvā sa paramahaṃsaḥ ॥ 3॥

    आशाम्बरो न नमर्कारो न स्वधाकारो न निन्दा न स्तुतिर्यादृच्छिको
    भवेद्भिक्षुर्नाऽऽवाहनं न विसर्जनं न मन्त्रं न ध्यानं
    नोपासनं च न लक्ष्यं नाकक्ष्यं न पृथग्नापृथगहं
    न न त्वं न सर्व चानिकेतस्थितिरेव भिक्षुः सौवर्णादीनं
    नैव परिग्नहेन्न लोकं नावलोकं चाऽऽबाधकं क इति
    चेद्बाधकोऽस्त्येव यस्माद्भिक्षुर्हिरण्यं रसेन दृष्टं
    च स ब्रह्महा भवेत् ।
    यस्माद्भिक्षुर्हिरण्यं रसेन ग्राह्यं च स आत्महा भवेत् ।
    तस्माद्भिक्षुर्हिरण्यं रसेन न दृष्टं च न
    स्पृष्टं च न ग्राह्यं च । सर्वे कामा मनोगता
    व्यावर्तन्ते । दुःखे नोद्विग्नः सुखे न स्पृहा त्यागो रागे सर्वत्र
    शुभाशुभयोरनभिस्नेहो न द्वेष्टि न मोदं च । सर्वेषामिन्द्रियाणां
    गतिरुपरमते य आत्मन्येवावस्थीयते
    यत्पूर्णानन्दैकबोधस्तदब्रह्माहमस्मीति
    कृतकृत्यो भवति कृतकृत्यो भवति ॥ ४॥

    āśāmbaro na namarkāro na svadhākāro na nindā na stutiryādṛcchiko
    bhavedbhikṣurnā''vāhanaṃ na visarjanaṃ na mantraṃ na dhyānaṃ
    nopāsanaṃ ca na lakṣyaṃ nākakṣyaṃ na pṛthagnāpṛthagahaṃ
    na na tvaṃ na sarva cāniketasthitireva bhikṣuḥ sauvarṇādīnaṃ
    naiva parignahenna lokaṃ nāvalokaṃ cā''bādhakaṃ ka iti
    cedbādhako'styeva yasmādbhikṣurhiraṇyaṃ rasena dṛṣṭaṃ
    ca sa brahmahā bhavet ।
    yasmādbhikṣurhiraṇyaṃ rasena grāhyaṃ ca sa ātmahā bhavet ।
    tasmādbhikṣurhiraṇyaṃ rasena na dṛṣṭaṃ ca na
    spṛṣṭaṃ ca na grāhyaṃ ca । sarve kāmā manogatā
    vyāvartante । duḥkhe nodvignaḥ sukhe na spṛhā tyāgo rāge sarvatra
    śubhāśubhayoranabhisneho na dveṣṭi na modaṃ ca । sarveṣāmindriyāṇāṃ
    gatiruparamate ya ātmanyevāvasthīyate
    yatpūrṇānandaikabodhastadabrahmāhamasmīti
    kṛtakṛtyo bhavati kṛtakṛtyo bhavati ॥ 4॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवंसस्तनूभिर्व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvaṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravaḥ svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo'riṣṭanemiḥ svasti no bṛhaspatirdadhātu ।

    ॐ शान्तिः शान्तिः शान्तिः।
    हरिः ॐ ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ।
    hariḥ oṃ ॥

    इति श्रीपरमहंसोपनिषत्समाप्ता ॥

    iti śrīparamahaṃsopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact