English Edition
    Library / Philosophy and Religion

    Nrisinhatapini Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ नृसिंहतापिन्युपनिषत् ॥

    ॥ nṛsiṃhatāpinyupaniṣat ॥

    यत्तुर्योङ्काराग्रपराभूमिस्थिरवरासनम् ।
    प्रतियोगिविनिर्मुक्ततुर्यंतुर्यमहं महः ॥

    yatturyoṅkārāgraparābhūmisthiravarāsanam ।
    pratiyogivinirmuktaturyaṃturyamahaṃ mahaḥ ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
    स्वस्ति नो बृहस्पतिर्दधातु ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ ।
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ ।
    svasti no bṛhaspatirdadhātu ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ आपो वा इदमासंस्तत्सलिलमेव ।
    स प्रजापतिरेकः पुष्करपर्णे समभवत् ।
    तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति ।
    तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति
    तत्कर्मणा करोति तदेषभ्यनूक्ता ।
    कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
    सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषेति
    उपैनं तदुपनमति यत्कामो भवति य एवं वेद
    स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं
    नारसिंहमानुष्टभमपश्यत्तेन वै सर्वमिदमसृजत
    यदिदं किञ्च । तस्मात्सर्वमानुष्टुभमित्याचक्षते
    यदिदं किञ्च । अनुष्टुभो वा इमानि भूतानि जायन्ते
    अनुष्टुभा जातानि जीवन्ति अनुष्टुभं प्रयन्त्यभिसंविशन्ति
    तस्यैषा भवति अनुष्टुप्प्रथमा भवति
    अनुष्टुबुत्तमा भवति वाग्वा अनुष्टुप् वाचैव प्रयन्ति
    वाचोद्यन्ति परमा वा एषा छन्दसां यदनुष्टुबिति ॥ १॥

    oṃ āpo vā idamāsaṃstatsalilameva ।
    sa prajāpatirekaḥ puṣkaraparṇe samabhavat ।
    tasyāntarmanasi kāmaḥ samavartata idaṃ sṛjeyamiti ।
    tasmādyatpuruṣo manasābhigacchati tadvācā vadati
    tatkarmaṇā karoti tadeṣabhyanūktā ।
    kāmastadagre samavartatādhi manaso retaḥ prathamaṃ yadāsīt ।
    sato bandhumasati niravindanhṛdi pratīṣyā kavayo manīṣeti
    upainaṃ tadupanamati yatkāmo bhavati ya evaṃ veda
    sa tapo'tapyata sa tapastaptvā sa etaṃ mantrarājaṃ
    nārasiṃhamānuṣṭabhamapaśyattena vai sarvamidamasṛjata
    yadidaṃ kiñca । tasmātsarvamānuṣṭubhamityācakṣate
    yadidaṃ kiñca । anuṣṭubho vā imāni bhūtāni jāyante
    anuṣṭubhā jātāni jīvanti anuṣṭubhaṃ prayantyabhisaṃviśanti
    tasyaiṣā bhavati anuṣṭupprathamā bhavati
    anuṣṭubuttamā bhavati vāgvā anuṣṭup vācaiva prayanti
    vācodyanti paramā vā eṣā chandasāṃ yadanuṣṭubiti ॥ 1॥

    ससागरां सपर्वतां सप्तद्वीपां वसुन्धरां तत्साम्नः
    प्रथमं पादं जानीयात्
    यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं
    तत्साम्नो द्वितीयं पादं जानीयाद्वसुरुद्रादित्यैः
    सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयात्
    ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं तत्साम्नश्चतुर्थं
    पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
    ऋग्यजुःसामाथर्वाणश्चत्वारो वेदाः साङ्गाः
    सशाखाश्चत्वारः पादा भवन्ति किं ध्यानं किं दैवतं
    कान्यङ्गानि कानि दैवतानि किं छन्दः क ऋषिरिति ॥ २॥

    sasāgarāṃ saparvatāṃ saptadvīpāṃ vasundharāṃ tatsāmnaḥ
    prathamaṃ pādaṃ jānīyāt
    yakṣagandharvāpsarogaṇasevitamantarikṣaṃ
    tatsāmno dvitīyaṃ pādaṃ jānīyādvasurudrādityaiḥ
    sarvairdevaiḥ sevitaṃ divaṃ tatsāmnastṛtīyaṃ pādaṃ jānīyāt
    brahmasvarūpaṃ nirañjanaṃ paramavyomnikaṃ tatsāmnaścaturthaṃ
    pādaṃ jānīyādyo jānīte so'mṛtatvaṃ ca gacchati
    ṛgyajuḥsāmātharvāṇaścatvāro vedāḥ sāṅgāḥ
    saśākhāścatvāraḥ pādā bhavanti kiṃ dhyānaṃ kiṃ daivataṃ
    kānyaṅgāni kāni daivatāni kiṃ chandaḥ ka ṛṣiriti ॥ 2॥

    स होवाच प्रजापतिः स यो ह वै सावित्र्यस्याष्टाक्षरं
    पदं श्रियाभिषिक्तं तत्साम्नोऽङ्गं वेद श्रिया
    हैवाभिषिच्यते सर्वे वेदाः प्रणवादिकास्तं प्रणवं
    तत्साम्नोऽङ्गं वेद स त्रींल्लोकाञ्जयति चतुर्विंशत्यक्षरा
    महालक्ष्मीर्यजुस्तत्साम्नोऽङ्गं वेद स आयुर्यशःकीर्ति-
    ज्ञानेइश्वर्यवान्भवति तस्मादिदं साङ्गं साम
    जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति सावित्रीं
    प्रणवं यजुर्लक्ष्मीं स्त्रीशूद्राय नेच्छन्ति
    द्वात्रिंशदक्षरं साम जानीयाद्यो जानीते
    सोऽमृतत्वं च गच्छति सावित्रीं लक्ष्मीं यजुः प्रणवं
    यदि जानीयात् स्त्री शूद्रः स मृतोऽधो गच्छति
    तस्मात्सर्वदा नाचष्टे यद्याचष्टे
    स आचार्यस्तेनैव स मृतोऽधो गच्छति ॥ ३॥

    sa hovāca prajāpatiḥ sa yo ha vai sāvitryasyāṣṭākṣaraṃ
    padaṃ śriyābhiṣiktaṃ tatsāmno'ṅgaṃ veda śriyā
    haivābhiṣicyate sarve vedāḥ praṇavādikāstaṃ praṇavaṃ
    tatsāmno'ṅgaṃ veda sa trīṃllokāñjayati caturviṃśatyakṣarā
    mahālakṣmīryajustatsāmno'ṅgaṃ veda sa āyuryaśaḥkīrti-
    jñāneiśvaryavānbhavati tasmādidaṃ sāṅgaṃ sāma
    jānīyādyo jānīte so'mṛtatvaṃ ca gacchati sāvitrīṃ
    praṇavaṃ yajurlakṣmīṃ strīśūdrāya necchanti
    dvātriṃśadakṣaraṃ sāma jānīyādyo jānīte
    so'mṛtatvaṃ ca gacchati sāvitrīṃ lakṣmīṃ yajuḥ praṇavaṃ
    yadi jānīyāt strī śūdraḥ sa mṛto'dho gacchati
    tasmātsarvadā nācaṣṭe yadyācaṣṭe
    sa ācāryastenaiva sa mṛto'dho gacchati ॥ 3॥

    स होवाच प्रजापतिः अग्निर्वै देवा इदं सर्वं विश्वा
    भूतानि प्राणा वा इन्द्रियाणि पशवोऽन्नमभृतं
    सम्राट् स्वराड्विराट् तत्साम्नः प्रथमं पादं जानीयात्
    ऋग्यजुःसामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्मयः
    पुरुषस्तत्साम्नो द्वितीयं पादं जानीयात् य ओषधीनां
    प्रभुर्भवति ताराधिपतिः सोमस्तत्साम्नस्तृतीयं पादं
    जानीयात् स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः
    परमः स्वराट् तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते
    सोऽमृतत्वं च गच्छति उग्रं प्रथमस्याद्यं ज्वलं
    द्वितीयस्याद्यं नृसिंहं तृतीयस्याद्यं मृत्युं
    चतुर्थस्याद्यं साम जानीयाद्यो जानीते सोऽमृतत्वं च
    गच्छति तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे यदि
    दातुमपेक्षते पुत्राय शुश्रूषवे दास्यत्यन्यस्मै
    शिष्याय वा चेति ॥ ४॥

    sa hovāca prajāpatiḥ agnirvai devā idaṃ sarvaṃ viśvā
    bhūtāni prāṇā vā indriyāṇi paśavo'nnamabhṛtaṃ
    samrāṭ svarāḍvirāṭ tatsāmnaḥ prathamaṃ pādaṃ jānīyāt
    ṛgyajuḥsāmātharvarūpaḥ sūryo'ntarāditye hiraṇmayaḥ
    puruṣastatsāmno dvitīyaṃ pādaṃ jānīyāt ya oṣadhīnāṃ
    prabhurbhavati tārādhipatiḥ somastatsāmnastṛtīyaṃ pādaṃ
    jānīyāt sa brahmā sa śivaḥ sa hariḥ sendraḥ so'kṣaraḥ
    paramaḥ svarāṭ tatsāmnaścaturthaṃ pādaṃ jānīyādyo jānīte
    so'mṛtatvaṃ ca gacchati ugraṃ prathamasyādyaṃ jvalaṃ
    dvitīyasyādyaṃ nṛsiṃhaṃ tṛtīyasyādyaṃ mṛtyuṃ
    caturthasyādyaṃ sāma jānīyādyo jānīte so'mṛtatvaṃ ca
    gacchati tasmādidaṃ sāma yatra kutracinnācaṣṭe yadi
    dātumapekṣate putrāya śuśrūṣave dāsyatyanyasmai
    śiṣyāya vā ceti ॥ 4॥

    स होवाच प्रजापतिः क्षीरोदार्णवशायिनं नृकेसरिविग्रहं
    योगिध्येयं परं पदं साम जानीयाद्यो जानीते सोऽमृतत्वं
    च गच्छति वीरं प्रथमस्याद्यार्धान्त्यं तं स
    द्वितीयस्याद्यार्धान्त्यं हं भी तृतीयस्याद्यार्धान्त्यं
    मृत्युं चतुर्थस्याद्यार्धान्त्यं1 साम तु जानीयाद्यो जानीते
    सोऽमृतत्वं च गच्छति तस्मादिदं साम येन
    केनचिदाचार्यमुखेन यो जानीते स तेनैव शरीरेण
    संसारान्मुच्यते मोचयति मुमुक्षुर्भवति जपात्तेनैव शरीरेण
    देवतादर्शनं करोति तस्मादिदमेव मुख्यद्वारं कलौ
    नान्येषां भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते
    सोऽमृतत्वं च गच्छति ॥ ५॥

    sa hovāca prajāpatiḥ kṣīrodārṇavaśāyinaṃ nṛkesarivigrahaṃ
    yogidhyeyaṃ paraṃ padaṃ sāma jānīyādyo jānīte so'mṛtatvaṃ
    ca gacchati vīraṃ prathamasyādyārdhāntyaṃ taṃ sa
    dvitīyasyādyārdhāntyaṃ haṃ bhī tṛtīyasyādyārdhāntyaṃ
    mṛtyuṃ caturthasyādyārdhāntyaṃ1 sāma tu jānīyādyo jānīte
    so'mṛtatvaṃ ca gacchati tasmādidaṃ sāma yena
    kenacidācāryamukhena yo jānīte sa tenaiva śarīreṇa
    saṃsārānmucyate mocayati mumukṣurbhavati japāttenaiva śarīreṇa
    devatādarśanaṃ karoti tasmādidameva mukhyadvāraṃ kalau
    nānyeṣāṃ bhavati tasmādidaṃ sāṅgaṃ sāma jānīyādyo jānīte
    so'mṛtatvaṃ ca gacchati ॥ 5॥

    ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
    ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥

    ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇapiṅgalam ।
    ūrdhvaretaṃ virūpākṣaṃ śaṅkaraṃ nīlalohitam ॥

    उमापतिः पशुपतिः पिनाकी ह्यमितद्युतिः ।
    ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां
    ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्यो वै यजुर्वेदवाच्यस्तं
    साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
    महाप्रथमान्तार्धस्याद्यन्तवतो द्वितीयान्तार्धस्याद्यं
    षणं तृतीयान्तार्धस्याद्यं नामा चतुर्थान्तार्धस्याद्यं
    साम जानीते सोऽमृतत्वं च गच्छति तस्मादिदं साम
    सच्चिदानन्दमयं परं ब्रह्म तमेववंविद्वानमृत
    इह भवति तस्मादिदं साङ्गं साम जानीयाद्यो जानीते
    सोऽमृतत्वं च गच्छति ॥ ६॥

    umāpatiḥ paśupatiḥ pinākī hyamitadyutiḥ ।
    īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṃ
    brahmādhipatirbrahmaṇo'dhipatiryo vai yajurvedavācyastaṃ
    sāma jānīyādyo jānīte so'mṛtatvaṃ ca gacchati
    mahāprathamāntārdhasyādyantavato dvitīyāntārdhasyādyaṃ
    ṣaṇaṃ tṛtīyāntārdhasyādyaṃ nāmā caturthāntārdhasyādyaṃ
    sāma jānīte so'mṛtatvaṃ ca gacchati tasmādidaṃ sāma
    saccidānandamayaṃ paraṃ brahma tamevavaṃvidvānamṛta
    iha bhavati tasmādidaṃ sāṅgaṃ sāma jānīyādyo jānīte
    so'mṛtatvaṃ ca gacchati ॥ 6॥

    विश्वसृज एतेन वै विश्वमिदमसृजन्त यद्विश्वमसृजन्त
    तस्माद्विश्वसृजो विश्वमेनाननु प्रजायते ब्रह्मणः
    सलोकतां सार्ष्टितां सायुज्यं यान्ति तस्मादिदं
    साङ्गं साम जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति
    विष्णुं प्रथमान्त्यं मुखं द्वितीयान्त्यं भद्रं
    तृतीयान्त्यं म्यहं चतुर्थ्यान्तं साम जानीयाद्यो2
    जानीते सोऽमृतत्वं च गच्छति स्त्रीपुंसयोर्वा इहैव
    स्थातुमपेक्षते तस्मै सर्वैश्वैर्यं ददाति यत्र कुत्रापि
    म्रियते देहान्ते देवः परमं ब्रह्म तारकं व्याचष्टे
    येनासावमृतीभूत्वा सोऽमृतत्वं च गच्छति
    तस्मादिदं साम मध्यगं जपति तस्मादिदं सामाङ्गं
    प्रजापतिस्तस्मादिदं सामाङ्गं प्रजापतिर्य एवं वेदेति
    महोपनिषत् । य एतां महोपनिषदं वेद स
    कृतपुरश्चरणो महाविष्णुर्भवति महाविष्णुर्भवति ॥ ७॥

    viśvasṛja etena vai viśvamidamasṛjanta yadviśvamasṛjanta
    tasmādviśvasṛjo viśvamenānanu prajāyate brahmaṇaḥ
    salokatāṃ sārṣṭitāṃ sāyujyaṃ yānti tasmādidaṃ
    sāṅgaṃ sāma jānīyādyo jānīte so'mṛtatvaṃ ca gacchati
    viṣṇuṃ prathamāntyaṃ mukhaṃ dvitīyāntyaṃ bhadraṃ
    tṛtīyāntyaṃ myahaṃ caturthyāntaṃ sāma jānīyādyo2
    jānīte so'mṛtatvaṃ ca gacchati strīpuṃsayorvā ihaiva
    sthātumapekṣate tasmai sarvaiśvairyaṃ dadāti yatra kutrāpi
    mriyate dehānte devaḥ paramaṃ brahma tārakaṃ vyācaṣṭe
    yenāsāvamṛtībhūtvā so'mṛtatvaṃ ca gacchati
    tasmādidaṃ sāma madhyagaṃ japati tasmādidaṃ sāmāṅgaṃ
    prajāpatistasmādidaṃ sāmāṅgaṃ prajāpatirya evaṃ vedeti
    mahopaniṣat । ya etāṃ mahopaniṣadaṃ veda sa
    kṛtapuraścaraṇo mahāviṣṇurbhavati mahāviṣṇurbhavati ॥ 7॥

    इति प्रथमोपनिषत् ॥ १॥

    iti prathamopaniṣat ॥ 1॥

    देवा ह वै मृत्योः पाप्मभ्यः संसाराच्च बिभीयुस्ते
    प्रजापतिमुपाधावंस्तेभ्य एतं मन्त्रराजं
    नारसिंहमानुष्टुभं प्रायच्छत्तेन वै ते मृत्युमजयन्
    पाप्मानं चातरन्संसारं चातरंस्तस्माद्यो मृत्योः
    पाप्मभ्यः संसाराच्च बिभीयात्स एतं मन्त्रराजं
    नारसिंहमानुष्टुभं प्रतिगृह्णीयात्स मृत्युं तरति
    स पाप्मानं तरति स संसारं तरति तस्य ह वै प्रणवस्य
    या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा
    वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमः पादो भवति
    द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णुरुद्रा-
    स्त्रिष्टुब्दक्षिणाग्निः सा साम्नो द्वितीयः पादो भवति
    तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा
    आदित्या जगत्याहवनीयः सा साम्नस्तृतीयः पादो भवति
    यावसानेऽस्य चतुर्थ्यर्धमात्रा स सोमलोक ओङ्कारः
    सोऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो
    विराडेकर्षिर्भास्वती स्मृता सा साम्नश्चतुर्थः
    पादो भवति ॥ १॥

    devā ha vai mṛtyoḥ pāpmabhyaḥ saṃsārācca bibhīyuste
    prajāpatimupādhāvaṃstebhya etaṃ mantrarājaṃ
    nārasiṃhamānuṣṭubhaṃ prāyacchattena vai te mṛtyumajayan
    pāpmānaṃ cātaransaṃsāraṃ cātaraṃstasmādyo mṛtyoḥ
    pāpmabhyaḥ saṃsārācca bibhīyātsa etaṃ mantrarājaṃ
    nārasiṃhamānuṣṭubhaṃ pratigṛhṇīyātsa mṛtyuṃ tarati
    sa pāpmānaṃ tarati sa saṃsāraṃ tarati tasya ha vai praṇavasya
    yā pūrvā mātrā pṛthivyakāraḥ sa ṛgbhirṛgvedo brahmā
    vasavo gāyatrī gārhapatyaḥ sā sāmnaḥ prathamaḥ pādo bhavati
    dvitīyāntarikṣaṃ sa ukāraḥ sa yajurbhiryajurvedo viṣṇurudrā-
    striṣṭubdakṣiṇāgniḥ sā sāmno dvitīyaḥ pādo bhavati
    tṛtīyā dyauḥ sa makāraḥ sa sāmabhiḥ sāmavedo rudrā
    ādityā jagatyāhavanīyaḥ sā sāmnastṛtīyaḥ pādo bhavati
    yāvasāne'sya caturthyardhamātrā sa somaloka oṅkāraḥ
    so'tharvaṇairmantrairatharvavedaḥ saṃvartako'gnirmaruto
    virāḍekarṣirbhāsvatī smṛtā sā sāmnaścaturthaḥ
    pādo bhavati ॥ 1॥

    अष्टाक्षरः प्रथमः पादो भवत्यष्टाक्षरास्त्रयः
    पादा भवन्त्येवं द्वात्रिंशदक्षराणि सम्पद्यन्ते
    द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा
    सर्वमिदं सृष्टमनुष्टुभा सर्वमुपसंहृतं
    तस्य हैतस्य पञ्चाङ्गानि भवन्ति चत्वारः
    पादाश्चत्वार्यङ्गानि भवन्ति सप्रणवं सर्वं
    पञ्चमं भवति हृदयाय नमः शिरसे स्वाहा
    शिखायै वषट् कवचाय हुं अस्त्राय फडिति
    प्रथमं प्रथमेन संयुज्यते द्वितीयं द्वितीयेन
    तृतीयं तृतीयेन चतुर्थं चतुर्थेन पञ्चमं
    पञ्चमेन व्यतिषजति व्यतिषिक्ता वा इमे
    लोकास्तस्माद्व्यतिषिक्तान्यङ्गानि भवन्ति
    ओमित्येतदक्षरमिदं सर्वं तस्मात्प्रत्यक्षरमुभयत
    ओङ्कारो भवति अक्षराणां न्यासमुपदिशन्ति
    ब्रह्मवादिनः ॥ २॥

    aṣṭākṣaraḥ prathamaḥ pādo bhavatyaṣṭākṣarāstrayaḥ
    pādā bhavantyevaṃ dvātriṃśadakṣarāṇi sampadyante
    dvātriṃśadakṣarā vā anuṣṭubbhavatyanuṣṭubhā
    sarvamidaṃ sṛṣṭamanuṣṭubhā sarvamupasaṃhṛtaṃ
    tasya haitasya pañcāṅgāni bhavanti catvāraḥ
    pādāścatvāryaṅgāni bhavanti sapraṇavaṃ sarvaṃ
    pañcamaṃ bhavati hṛdayāya namaḥ śirase svāhā
    śikhāyai vaṣaṭ kavacāya huṃ astrāya phaḍiti
    prathamaṃ prathamena saṃyujyate dvitīyaṃ dvitīyena
    tṛtīyaṃ tṛtīyena caturthaṃ caturthena pañcamaṃ
    pañcamena vyatiṣajati vyatiṣiktā vā ime
    lokāstasmādvyatiṣiktānyaṅgāni bhavanti
    omityetadakṣaramidaṃ sarvaṃ tasmātpratyakṣaramubhayata
    oṅkāro bhavati akṣarāṇāṃ nyāsamupadiśanti
    brahmavādinaḥ ॥ 2॥

    तस्य ह वा उग्रं प्रथमं स्थानं जानीयाद्यो
    जानीते सोऽमृतत्वं च गच्छति वीरं द्वितीयं स्थानं
    महाविष्णुं तृतीयं स्थानं ज्वलन्तं चतुर्थं
    स्थानं सर्वतोमुखं पञ्चमं स्थानं नृसिंहं
    षष्ठं स्थानं भीषणं सप्तमं स्थानं
    भद्रमष्टमं स्थानं मृत्युमृत्युं नवमं स्थानं
    नमामि दशमं स्थानमहमेकादशं स्थानं
    जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति एकादशपदा
    वा अनुष्टुब्भवत्यनुष्टुभा सर्वमिदं सृष्टमनुष्टुभा
    सर्वमिदमुपसंहृतं तस्मात्सर्वानुष्टुभं जानीयाद्यो
    जानीते सोऽमृतत्वं च गच्छति ॥ ३॥

    tasya ha vā ugraṃ prathamaṃ sthānaṃ jānīyādyo
    jānīte so'mṛtatvaṃ ca gacchati vīraṃ dvitīyaṃ sthānaṃ
    mahāviṣṇuṃ tṛtīyaṃ sthānaṃ jvalantaṃ caturthaṃ
    sthānaṃ sarvatomukhaṃ pañcamaṃ sthānaṃ nṛsiṃhaṃ
    ṣaṣṭhaṃ sthānaṃ bhīṣaṇaṃ saptamaṃ sthānaṃ
    bhadramaṣṭamaṃ sthānaṃ mṛtyumṛtyuṃ navamaṃ sthānaṃ
    namāmi daśamaṃ sthānamahamekādaśaṃ sthānaṃ
    jānīyādyo jānīte so'mṛtatvaṃ ca gacchati ekādaśapadā
    vā anuṣṭubbhavatyanuṣṭubhā sarvamidaṃ sṛṣṭamanuṣṭubhā
    sarvamidamupasaṃhṛtaṃ tasmātsarvānuṣṭubhaṃ jānīyādyo
    jānīte so'mṛtatvaṃ ca gacchati ॥ 3॥

    देवा ह वै प्रजापतिमब्रुवन्नथ कस्मादुच्यत
    उग्रमिति स होवाच प्रजापतिर्यस्मात्स्वमहिम्ना
    सर्वा्ँल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
    भूतान्युद्वृह्णात्यजस्रं सृजति विसृजति
    विवासयत्त्युद्ग्राह्यत उद्गृह्यते स्तुहि श्रुतं गर्तसदं
    युवानं मृगं न भीममुपहन्तुमुग्रं
    मृडाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः3
    तस्मादुच्यत उग्रमिति ॥

    devā ha vai prajāpatimabruvannatha kasmāducyata
    ugramiti sa hovāca prajāpatiryasmātsvamahimnā
    sarvām̐llokānsarvāndevānsarvānātmanaḥ sarvāṇi
    bhūtānyudvṛhṇātyajasraṃ sṛjati visṛjati
    vivāsayattyudgrāhyata udgṛhyate stuhi śrutaṃ gartasadaṃ
    yuvānaṃ mṛgaṃ na bhīmamupahantumugraṃ
    mṛḍājaritre rudrastavāno anyante asmannivapantu senāḥ3
    tasmāducyata ugramiti ॥

    अथ कस्मादुच्यते वीरमिति यस्मात्स्वमहिम्ना
    सर्वा{m+}ल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
    भूतानि विरमति विरामयत्यजस्रं सृजति विसृजति वासयति
    यतो वीरः कर्मण्यः सुदृक्षो युक्तग्रावा जायते
    देवकामस्तस्मादुच्यते वीरमिति ॥

    atha kasmāducyate vīramiti yasmātsvamahimnā
    sarvā{m+}llokānsarvāndevānsarvānātmanaḥ sarvāṇi
    bhūtāni viramati virāmayatyajasraṃ sṛjati visṛjati vāsayati
    yato vīraḥ karmaṇyaḥ sudṛkṣo yuktagrāvā jāyate
    devakāmastasmāducyate vīramiti ॥

    अथ कस्मादुच्यते महाविष्णुमिति यस्मात्स्वमहिम्ना
    सर्वा{m+}ल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
    भूतानि व्याप्नोति व्यापयति स्नेहो यथा
    पललपिण्डं शान्तमूलमोतं प्रोतमनुव्यासं4
    व्यतिषिक्तो व्यापयते
    यस्मान्न जातः परो अन्यो अस्ति य आविवेश भुवनानि विश्वा
    प्रजापतिः प्रजया संविदानः त्रीणि ज्योतींषि सचते
    सषोडषीं5 तस्मादुच्यते महाविष्णुमिति ॥
    अथ कस्मादुच्यते ज्वलन्तमिति यस्मात्स्वमहिम्ना
    सर्वाॅंल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि
    स्वतेजसा ज्वलति ज्वालयति ज्वाल्यते ज्वालयते सविता प्रसविता
    दीप्तो दीपयन्दीप्यमानः ज्वलं ज्वलिता
    तपन्वितपन्त्संतपन्रोचनो
    रोचमानः शोभनः शोभमानः कल्याणस्तस्मादुच्यते
    ज्वलन्तमिति ॥

    atha kasmāducyate mahāviṣṇumiti yasmātsvamahimnā
    sarvā{m+}llokānsarvāndevānsarvānātmanaḥ sarvāṇi
    bhūtāni vyāpnoti vyāpayati sneho yathā
    palalapiṇḍaṃ śāntamūlamotaṃ protamanuvyāsaṃ4
    vyatiṣikto vyāpayate
    yasmānna jātaḥ paro anyo asti ya āviveśa bhuvanāni viśvā
    prajāpatiḥ prajayā saṃvidānaḥ trīṇi jyotīṃṣi sacate
    saṣoḍaṣīṃ5 tasmāducyate mahāviṣṇumiti ॥
    atha kasmāducyate jvalantamiti yasmātsvamahimnā
    sarvāṃllokānsarvāndevānsarvānātmanaḥ sarvāṇi
    svatejasā jvalati jvālayati jvālyate jvālayate savitā prasavitā
    dīpto dīpayandīpyamānaḥ jvalaṃ jvalitā
    tapanvitapantsaṃtapanrocano
    rocamānaḥ śobhanaḥ śobhamānaḥ kalyāṇastasmāducyate
    jvalantamiti ॥

    अथ कस्मादुच्यते सर्वतोमुखमिति यस्मात्स्वमहिम्ना
    सर्वा{m+}ल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि
    स्वयमनिन्द्रियोऽपि सर्वतः पश्यति सर्वतः शृणोति
    सर्वतो गच्छति सर्वत आदत्ते सर्वगः सर्वगतस्तिष्ठति ।
    एकः पुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः ।
    यमप्येति भुवनं साम्पराये नमामि तमहं
    सर्वतोमुखमिति तस्मादुच्यते सर्वतोमुखमिति ॥

    atha kasmāducyate sarvatomukhamiti yasmātsvamahimnā
    sarvā{m+}llokānsarvāndevānsarvānātmanaḥ sarvāṇi bhūtāni
    svayamanindriyo'pi sarvataḥ paśyati sarvataḥ śṛṇoti
    sarvato gacchati sarvata ādatte sarvagaḥ sarvagatastiṣṭhati ।
    ekaḥ purastādya idaṃ babhūva yato babhūva bhuvanasya gopāḥ ।
    yamapyeti bhuvanaṃ sāmparāye namāmi tamahaṃ
    sarvatomukhamiti tasmāducyate sarvatomukhamiti ॥

    अथ कस्मादुच्यते नृसिंहमिति यस्मात्सर्वेषां भूतानां
    ना वीर्यतमः श्रेष्ठतमश्च सिंहो वीर्यतमः
    श्रेष्ठतमश्च । तस्मान्नृसिंह आसीत्परमेश्वरो
    जगद्धितं वा एतद्रूपं यदक्षरं भवति प्रतद्विष्णुस्तवते6
    वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु
    त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा तस्मादुच्यते
    नृसिंहमिति ॥

    atha kasmāducyate nṛsiṃhamiti yasmātsarveṣāṃ bhūtānāṃ
    nā vīryatamaḥ śreṣṭhatamaśca siṃho vīryatamaḥ
    śreṣṭhatamaśca । tasmānnṛsiṃha āsītparameśvaro
    jagaddhitaṃ vā etadrūpaṃ yadakṣaraṃ bhavati pratadviṣṇustavate6
    vīryāya mṛgo na bhīmaḥ kucaro giriṣṭhāḥ । yasyoruṣu
    triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni viśvā tasmāducyate
    nṛsiṃhamiti ॥

    अथ कस्मादुच्यते भीषणमिति यस्माद्भीषणं
    यस्य रूपं दृष्ट्वा सर्वे लोकाः सर्वे देवाः
    सर्वाणि भूतानि भीत्या पलायन्ते स्वयं यतः कुतश्च
    न बिभेति भीषास्माद्वातः पवते भीषोदेति सूर्यः
    भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम
    इति तस्मादुच्यते भीषणमिति ॥

    atha kasmāducyate bhīṣaṇamiti yasmādbhīṣaṇaṃ
    yasya rūpaṃ dṛṣṭvā sarve lokāḥ sarve devāḥ
    sarvāṇi bhūtāni bhītyā palāyante svayaṃ yataḥ kutaśca
    na bibheti bhīṣāsmādvātaḥ pavate bhīṣodeti sūryaḥ
    bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcama
    iti tasmāducyate bhīṣaṇamiti ॥

    अथ कस्मादुच्यते भद्रमिति यस्मात्स्वयं भद्रो भूत्वा
    सर्वदा भद्रं ददाति रोचनो रोचमानः शोभनः
    शोभमानः कल्याणः । भद्रं कर्णेभिः शृणुयाम
    देवाः भद्रं पश्येमाक्षभिर्यजत्राः
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम देवहितं
    यदायुः तस्मादुच्यते भद्रमिति ॥

    atha kasmāducyate bhadramiti yasmātsvayaṃ bhadro bhūtvā
    sarvadā bhadraṃ dadāti rocano rocamānaḥ śobhanaḥ
    śobhamānaḥ kalyāṇaḥ । bhadraṃ karṇebhiḥ śṛṇuyāma
    devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ
    sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema devahitaṃ
    yadāyuḥ tasmāducyate bhadramiti ॥

    अथ कस्मादुच्यते मृत्युमृत्युमिति यस्मात्स्वमहिम्ना
    स्वभक्तानां स्मृत एव मृत्युमपमृत्युं च मारयति ।
    य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य
    देवाः यस्य छायामृतं यो मृत्युमृत्युः कस्मै
    देवाय हविषा विधेम तस्मादुच्यते मृत्युमृत्युमिति ॥

    atha kasmāducyate mṛtyumṛtyumiti yasmātsvamahimnā
    svabhaktānāṃ smṛta eva mṛtyumapamṛtyuṃ ca mārayati ।
    ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya
    devāḥ yasya chāyāmṛtaṃ yo mṛtyumṛtyuḥ kasmai
    devāya haviṣā vidhema tasmāducyate mṛtyumṛtyumiti ॥

    अथ कस्मादुच्यते नमामीति यस्माद्यं सर्वे देवा नमन्ति
    मुमुक्षवो ब्रह्मवादिनश्च । प्र नूनं ब्रह्मणस्पतिर्मन्त्रं
    वदत्युक्थ्यं7
    यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि
    चक्रिरे तस्मादुच्यते नमामीति ॥

    atha kasmāducyate namāmīti yasmādyaṃ sarve devā namanti
    mumukṣavo brahmavādinaśca । pra nūnaṃ brahmaṇaspatirmantraṃ
    vadatyukthyaṃ7
    yasminnindro varuṇo mitro aryamā devā okāṃsi
    cakrire tasmāducyate namāmīti ॥

    अथ कस्मादुच्यतेऽहमिति । अहमस्मि प्रथमजा ऋतास्य
    पूर्वं देवेभ्यो अमृतस्य नाभिः8
    यो मा ददाति स इदेवमावाः अहमन्नमन्नमदन्तमद्मि9 अहं विश्वं
    भुवनमभ्यभवां सुवर्णज्योतिर्य एवं वेदेति महोपनिषत् ॥ ४॥

    atha kasmāducyate'hamiti । ahamasmi prathamajā ṛtāsya
    pūrvaṃ devebhyo amṛtasya nābhiḥ8
    yo mā dadāti sa idevamāvāḥ ahamannamannamadantamadmi9 ahaṃ viśvaṃ
    bhuvanamabhyabhavāṃ suvarṇajyotirya evaṃ vedeti mahopaniṣat ॥ 4॥

    इति द्वितीयोपनिषत् ॥ २॥

    iti dvitīyopaniṣat ॥ 2॥

    देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
    मन्त्रराजस्य नारसिंहस्य शक्तिं बीजं नो
    ब्रूहि भगवन्निति स होवाच प्रजापतिर्माया वा
    एषा नारसिंही सर्वमिदं सृजति सर्वमिदं रक्षति
    सर्वमिदं संहरति तस्मान्मायामेतां शक्तिं
    विद्याद्य एतां मायां शक्तिं वेद स पाप्मानं
    तरति स मृत्युं तरति स संसारं तरति सोऽमृतत्वं
    च गच्छति महतीं श्रियमश्नुते मीमांसन्ते
    ब्रह्मवादिनो ह्रस्वा दीर्घा प्लुता चेति ॥

    devā ha vai prajāpatimabruvannānuṣṭubhasya
    mantrarājasya nārasiṃhasya śaktiṃ bījaṃ no
    brūhi bhagavanniti sa hovāca prajāpatirmāyā vā
    eṣā nārasiṃhī sarvamidaṃ sṛjati sarvamidaṃ rakṣati
    sarvamidaṃ saṃharati tasmānmāyāmetāṃ śaktiṃ
    vidyādya etāṃ māyāṃ śaktiṃ veda sa pāpmānaṃ
    tarati sa mṛtyuṃ tarati sa saṃsāraṃ tarati so'mṛtatvaṃ
    ca gacchati mahatīṃ śriyamaśnute mīmāṃsante
    brahmavādino hrasvā dīrghā plutā ceti ॥

    यदि ह्रस्वा भवति सर्वं पाप्मानं दहत्यमृतत्वं
    च गच्छति यदि दीर्घा भवति महतीं
    श्रियमाप्नोत्यमृतत्वं च गच्छति यदि प्लुता भवति
    ज्ञानवान्भवत्यमृतत्वं च गच्छति तदेतदृषिणोक्तं
    निदर्शनं स ईं पाहि य ऋजीषी तरुत्रः श्रियं
    लक्ष्मीमौपलामम्बिकां गां षष्ठीं च
    यामिन्द्रसेनेत्युदाहुः तां विद्यां ब्रह्मयोनिं
    सरूपामिहायुषे10 शरणमहं प्रपद्ये सर्वेषां वा
    एतद्भूतानामाकाशः परायणं सर्वाणि ह वा इमानि
    भूतान्याकाशादेव जायन्त आकाशादेव जातानि
    जीवन्त्याकाशं प्रयत्यभिसंविशन्ति तस्मादाकाशं
    बीजं विद्यात्तदेव ज्यायस्तदेतदृषिणोक्तं निदर्शनं
    हंसः शुचिषद्वसुरन्तरिक्षसद्धोता
    वेदिषदतिथिर्दुरोणसत् ॥

    yadi hrasvā bhavati sarvaṃ pāpmānaṃ dahatyamṛtatvaṃ
    ca gacchati yadi dīrghā bhavati mahatīṃ
    śriyamāpnotyamṛtatvaṃ ca gacchati yadi plutā bhavati
    jñānavānbhavatyamṛtatvaṃ ca gacchati tadetadṛṣiṇoktaṃ
    nidarśanaṃ sa īṃ pāhi ya ṛjīṣī tarutraḥ śriyaṃ
    lakṣmīmaupalāmambikāṃ gāṃ ṣaṣṭhīṃ ca
    yāmindrasenetyudāhuḥ tāṃ vidyāṃ brahmayoniṃ
    sarūpāmihāyuṣe10 śaraṇamahaṃ prapadye sarveṣāṃ vā
    etadbhūtānāmākāśaḥ parāyaṇaṃ sarvāṇi ha vā imāni
    bhūtānyākāśādeva jāyanta ākāśādeva jātāni
    jīvantyākāśaṃ prayatyabhisaṃviśanti tasmādākāśaṃ
    bījaṃ vidyāttadeva jyāyastadetadṛṣiṇoktaṃ nidarśanaṃ
    haṃsaḥ śuciṣadvasurantarikṣasaddhotā
    vediṣadatithirduroṇasat ॥

    नृषद्वरसदृतसद्व्योमसदब्जागोजा ऋतजा अद्रिजा
    ऋतं बृहत् ॥

    nṛṣadvarasadṛtasadvyomasadabjāgojā ṛtajā adrijā
    ṛtaṃ bṛhat ॥

    य एवं वेदेति महोपनिषत् ॥

    ya evaṃ vedeti mahopaniṣat ॥

    इति तृतीयोपनिषत् ॥ ३॥

    iti tṛtīyopaniṣat ॥ 3॥

    देवा ह वै प्रजापतिमब्रुवन्ननुष्टुभस्य
    मन्त्रराजस्य नारसिंहस्याङ्गमन्त्रान्नो
    ब्रूहि भगव इति स होवाच प्रजापतिः प्रणवं
    सावित्रीं यजुर्लक्ष्मीं नृसिंहगायत्रीमित्यङ्गानि
    जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥ १॥

    devā ha vai prajāpatimabruvannanuṣṭubhasya
    mantrarājasya nārasiṃhasyāṅgamantrānno
    brūhi bhagava iti sa hovāca prajāpatiḥ praṇavaṃ
    sāvitrīṃ yajurlakṣmīṃ nṛsiṃhagāyatrīmityaṅgāni
    jānīyādyo jānīte so'mṛtatvaṃ ca gacchati ॥ 1॥

    ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
    भूतं भवद्भविष्यदिति सर्वमोङ्कार एव
    यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं
    ह्येतद्ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा
    चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग
    एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः
    प्रथमः पादः । स्वप्नस्थानेऽन्तप्रज्ञः
    सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक्तैजसो
    द्वितीयः पादः । यत्र सुप्तो न कञ्चन कामं
    कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं
    सुषुप्तस्थान एकीभूतः प्रज्ञानघन एकानन्दमयो
    ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयो पादः ।
    एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष
    योनिः सर्वस्य प्रभवाप्ययौ हि भूतानां
    नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं
    न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृष्ट-
    मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य-
    मैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शान्तं
    शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ २॥

    omityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ
    bhūtaṃ bhavadbhaviṣyaditi sarvamoṅkāra eva
    yaccānyattrikālātītaṃ tadapyoṅkāra eva sarvaṃ
    hyetadbrahmāyamātmā brahma so'yamātmā
    catuṣpājjāgaritasthāno bahiḥprajñaḥ saptāṅga
    ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ
    prathamaḥ pādaḥ । svapnasthāne'ntaprajñaḥ
    saptāṅga ekonaviṃśatimukhaḥ praviviktabhuktaijaso
    dvitīyaḥ pādaḥ । yatra supto na kañcana kāmaṃ
    kāmayate na kañcana svapnaṃ paśyati tatsuṣuptaṃ
    suṣuptasthāna ekībhūtaḥ prajñānaghana ekānandamayo
    hyānandabhuk cetomukhaḥ prājñastṛtīyo pādaḥ ।
    eṣa sarveśvara eṣa sarvajña eṣo'ntaryāmyeṣa
    yoniḥ sarvasya prabhavāpyayau hi bhūtānāṃ
    nāntaḥprajñaṃ na bahiḥprajñaṃ nobhayataḥprajñaṃ
    na prajñaṃ nāprajñaṃ na prajñānaghanamadṛṣṭa-
    mavyavahāryamagrāhyamalakṣaṇamacintyamavyapadeśya-
    maikātmyapratyayasāraṃ prapañcopaśamaṃ śāntaṃ
    śivamadvaitaṃ caturthaṃ manyante sa ātmā sa vijñeyaḥ ॥ 2॥

    अथ सावित्री गायत्र्या यजुषा प्रोक्ता तया
    सर्वमिदं व्याप्तं घृणिरिति द्वे अक्षरे सूर्य
    इति त्रीणि एतद्वै सावित्रस्याष्टाक्षरं पदं
    श्रियाभिषिक्तं य एवं वेद श्रिया हैवाभिषिच्यते ।
    तदेतदृचाभ्युक्तं ऋचो अक्षरे परमे
    व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद
    किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत
    इति न ह वा एतस्यर्चा न यजुषा न साम्नार्थोऽस्ति
    यः सावित्रीं वेदेति । ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः
    स्वर्लक्ष्मीः कालकर्णी तन्नो महालक्ष्मीः
    प्रचोदयात् इत्येषा वै महालक्ष्मीर्यजुर्गायत्री
    चतुर्विंशत्यक्षरा भवति । गायत्री वा इदं सर्वं
    यदिदं किञ्च तस्माद्य एतां महालक्ष्मीं
    याजुषीं वेद महतीं श्रियमश्नुते ।
    ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि ।
    तन्नः सिंहः प्रचोदयात् इत्येषा वै नृसिंहगायत्री
    देवानां वेदानां निदानं भवति य एवं वेद
    निदानवान्भवति ॥ ३॥

    atha sāvitrī gāyatryā yajuṣā proktā tayā
    sarvamidaṃ vyāptaṃ ghṛṇiriti dve akṣare sūrya
    iti trīṇi etadvai sāvitrasyāṣṭākṣaraṃ padaṃ
    śriyābhiṣiktaṃ ya evaṃ veda śriyā haivābhiṣicyate ।
    tadetadṛcābhyuktaṃ ṛco akṣare parame
    vyomanyasmindevā adhiviśve niṣeduḥ । yastanna veda
    kimṛcā kariṣyati ya ittadvidusta ime samāsata
    iti na ha vā etasyarcā na yajuṣā na sāmnārtho'sti
    yaḥ sāvitrīṃ vedeti । oṃ bhūrlakṣmīrbhuvarlakṣmīḥ
    svarlakṣmīḥ kālakarṇī tanno mahālakṣmīḥ
    pracodayāt ityeṣā vai mahālakṣmīryajurgāyatrī
    caturviṃśatyakṣarā bhavati । gāyatrī vā idaṃ sarvaṃ
    yadidaṃ kiñca tasmādya etāṃ mahālakṣmīṃ
    yājuṣīṃ veda mahatīṃ śriyamaśnute ।
    oṃ nṛsiṃhāya vidmahe vajranakhāya dhīmahi ।
    tannaḥ siṃhaḥ pracodayāt ityeṣā vai nṛsiṃhagāyatrī
    devānāṃ vedānāṃ nidānaṃ bhavati ya evaṃ veda
    nidānavānbhavati ॥ 3॥

    देवा ह वै प्रजापतिमब्रुवन्नथ कैर्मन्त्रैः
    स्तुतो देवः प्रीतो भवति स्वात्मानं दर्शयति
    तन्नो ब्रूहि भगवन्निति स होवाच प्रजापतिः ।
    ॐ यो ह वै नृसिंहो देवो भगवान्यश्च
    ब्रह्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ॥ १॥

    devā ha vai prajāpatimabruvannatha kairmantraiḥ
    stuto devaḥ prīto bhavati svātmānaṃ darśayati
    tanno brūhi bhagavanniti sa hovāca prajāpatiḥ ।
    oṃ yo ha vai nṛsiṃho devo bhagavānyaśca
    brahmā bhūrbhuvaḥ svastasmai vai namo namaḥ ॥ 1॥

    [यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा
    सर्वमन्त्रेषु द्रष्टव्यौ]॥ यश्च विष्णुः ॥ २॥
    यश्च महेश्वरः ॥ ३॥ यश्च पुरुषः ॥ ४॥
    यश्चेश्वरः ॥ ५॥ या सरस्वती ॥ ६॥ या श्रीः ॥ ७॥
    या गौरी ॥ ८॥ या प्रकृतिः ॥ ९॥ या विद्या ॥ १०॥
    यश्चोङ्कारः ॥ ११॥ याश्चतस्रोऽर्धमात्राः ॥ १२॥
    ये वेदाः साङ्गाः सशाखाः सेतिहासाः ॥ १३॥
    ये च पञ्चाग्नयः ॥ १४॥ याः सप्त महाव्याहृतयः ॥ १५॥
    ये चाष्टौ लोकपालाः ॥ १६॥ ये चाष्टौ वसवः ॥ १७॥
    ये चैकादश रुद्राः ॥ १८॥ ये च द्वादशादित्याः ॥ १९॥
    ये चाष्टौ ग्रहाः ॥ २०॥ यानि च पञ्चमहाभूतानि ॥ २१॥
    यश्च कालः ॥ २२॥ यश्च मनुः ॥ २३॥ यश्च मृत्युः ॥ २४॥
    यश्च यमः ॥ २५॥ यश्चान्तकः ॥ २६॥ यश्च प्राणः ॥ २७॥
    यश्च सूर्यः ॥ २८॥ यश्च सोमः ॥ २९॥
    यश्च विराट् पुरुषः ॥ ३०॥ यश्च जीवः ॥ ३१॥
    यच्च सर्वम् ॥ ३२॥ इति द्वात्रिंशत् इति
    तान्प्रजापतिरब्रवीदेतैर्मन्त्रैर्नित्यं देवं स्तुवध्वम् ।
    ततो देवः प्रीतो भवति स्वात्मानं दर्शयति तस्माद्य
    एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं
    च गच्छति य एवं वेदेति महोपनिषत् ॥

    [yathā prathamamantroktāvādyantau tathā
    sarvamantreṣu draṣṭavyau]॥ yaśca viṣṇuḥ ॥ 2॥
    yaśca maheśvaraḥ ॥ 3॥ yaśca puruṣaḥ ॥ 4॥
    yaśceśvaraḥ ॥ 5॥ yā sarasvatī ॥ 6॥ yā śrīḥ ॥ 7॥
    yā gaurī ॥ 8॥ yā prakṛtiḥ ॥ 9॥ yā vidyā ॥ 10॥
    yaścoṅkāraḥ ॥ 11॥ yāścatasro'rdhamātrāḥ ॥ 12॥
    ye vedāḥ sāṅgāḥ saśākhāḥ setihāsāḥ ॥ 13॥
    ye ca pañcāgnayaḥ ॥ 14॥ yāḥ sapta mahāvyāhṛtayaḥ ॥ 15॥
    ye cāṣṭau lokapālāḥ ॥ 16॥ ye cāṣṭau vasavaḥ ॥ 17॥
    ye caikādaśa rudrāḥ ॥ 18॥ ye ca dvādaśādityāḥ ॥ 19॥
    ye cāṣṭau grahāḥ ॥ 20॥ yāni ca pañcamahābhūtāni ॥ 21॥
    yaśca kālaḥ ॥ 22॥ yaśca manuḥ ॥ 23॥ yaśca mṛtyuḥ ॥ 24॥
    yaśca yamaḥ ॥ 25॥ yaścāntakaḥ ॥ 26॥ yaśca prāṇaḥ ॥ 27॥
    yaśca sūryaḥ ॥ 28॥ yaśca somaḥ ॥ 29॥
    yaśca virāṭ puruṣaḥ ॥ 30॥ yaśca jīvaḥ ॥ 31॥
    yacca sarvam ॥ 32॥ iti dvātriṃśat iti
    tānprajāpatirabravīdetairmantrairnityaṃ devaṃ stuvadhvam ।
    tato devaḥ prīto bhavati svātmānaṃ darśayati tasmādya
    etairmantrairnityaṃ devaṃ stauti sa devaṃ paśyati so'mṛtatvaṃ
    ca gacchati ya evaṃ vedeti mahopaniṣat ॥

    इति चतुर्थ्युपनिषत् ॥ ४॥

    iti caturthyupaniṣat ॥ 4॥

    देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
    मन्त्रराजस्य नारसिंहस्य महाचक्रं नाम
    चक्रं नो ब्रूहि भगव इति सार्वकामिकं मोक्षद्वारं
    यद्योगिन उपदिशन्ति स होवाच प्रजापतिः षडक्षरं
    वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं
    भवति षट्पत्रं चक्रं भवति षड्वा ऋतव ऋतुभिः
    सम्मितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः
    प्रतिष्ठिता मायया एतत्सर्वं वेष्टितं भवति
    नात्मानं माया स्पृशति तस्मान्मायया बहिर्वेष्टितं
    भवति । अथाष्टारमष्टपत्रं चक्रं भवत्यष्टाक्षरा
    वै गायत्री गायत्र्या सम्मितं भवति बहिर्मायया
    वेष्टितं भवति क्षेत्रं क्षेत्रं वै मायैषा सम्पद्यते ।
    अथ द्वादशारं द्वादशपत्रं चक्रं भवति
    द्वादशाक्षरा वै जगती जगत्या सम्मितं भवति
    बहिर्मायया वेष्टितं भवति । अथ षोडशारं
    षोडशपत्रं चक्रं भवति षोडशकलो वै पुरुषः
    पुरुष एवेदं सर्वं पुरुषेण सम्मितं भवति
    मायया बहिर्वेष्टितं
    भवति । अथ द्वात्रिंशदरं द्वात्रिंशत्पत्रं चक्रं
    भवति द्वात्रिंशदक्षरा वा अनुष्टुब्भवत्यनुष्टुभा
    सर्वमिदं भवति बहिर्मायया वेष्टितं भवत्यरैर्वा
    एतत्सुबद्धं भवति वेदा वा एते अराः पत्रैर्वा
    एतत्सर्वतः परिक्रामति छन्दांसि वै पत्राणि ॥ १॥

    devā ha vai prajāpatimabruvannānuṣṭubhasya
    mantrarājasya nārasiṃhasya mahācakraṃ nāma
    cakraṃ no brūhi bhagava iti sārvakāmikaṃ mokṣadvāraṃ
    yadyogina upadiśanti sa hovāca prajāpatiḥ ṣaḍakṣaraṃ
    vā etatsudarśanaṃ mahācakraṃ tasmātṣaḍaraṃ
    bhavati ṣaṭpatraṃ cakraṃ bhavati ṣaḍvā ṛtava ṛtubhiḥ
    sammitaṃ bhavati madhye nābhirbhavati nābhyāṃ vā ete arāḥ
    pratiṣṭhitā māyayā etatsarvaṃ veṣṭitaṃ bhavati
    nātmānaṃ māyā spṛśati tasmānmāyayā bahirveṣṭitaṃ
    bhavati । athāṣṭāramaṣṭapatraṃ cakraṃ bhavatyaṣṭākṣarā
    vai gāyatrī gāyatryā sammitaṃ bhavati bahirmāyayā
    veṣṭitaṃ bhavati kṣetraṃ kṣetraṃ vai māyaiṣā sampadyate ।
    atha dvādaśāraṃ dvādaśapatraṃ cakraṃ bhavati
    dvādaśākṣarā vai jagatī jagatyā sammitaṃ bhavati
    bahirmāyayā veṣṭitaṃ bhavati । atha ṣoḍaśāraṃ
    ṣoḍaśapatraṃ cakraṃ bhavati ṣoḍaśakalo vai puruṣaḥ
    puruṣa evedaṃ sarvaṃ puruṣeṇa sammitaṃ bhavati
    māyayā bahirveṣṭitaṃ
    bhavati । atha dvātriṃśadaraṃ dvātriṃśatpatraṃ cakraṃ
    bhavati dvātriṃśadakṣarā vā anuṣṭubbhavatyanuṣṭubhā
    sarvamidaṃ bhavati bahirmāyayā veṣṭitaṃ bhavatyarairvā
    etatsubaddhaṃ bhavati vedā vā ete arāḥ patrairvā
    etatsarvataḥ parikrāmati chandāṃsi vai patrāṇi ॥ 1॥

    एतत्सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यां
    तारकं यदक्षरं नारसिंहमेकाक्षरं
    तद्भवति षट्सु पत्रेषु षडक्षरं सुदर्शनं
    भवत्यष्टसु पत्रेष्वष्टाक्षरं नारायणं
    भवति द्वादशसु पत्रेषु द्वादशाक्षरं वासुदेवं
    भवति षोडशसु पत्रेषु मातृकाद्याः सबिन्दुकाः
    षोडश स्वरा भवन्ति द्वात्रिंशत्सु पत्रेषु
    द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं
    भवति तद्वा एतत्सुदर्शनं नाम चक्रं सार्वकामिकं
    मोक्षद्वारमृङ्मयं यजुर्मयं साममयं
    ब्रह्ममयममृतमयं भवति तस्य पुरस्ताद्वसव
    आसते रुद्रा दक्षिणत आदित्याः पश्चाद्विश्वेदेवा
    उत्तरतो ब्रह्मविष्णुमहेश्वरा नाभ्यां सूर्याचन्द्रमसौ
    पार्श्वयोस्तदेतदृचाभ्युक्तम् । ऋचो अक्षरे परमे
    व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद
    किमृचा करिष्यति य इत्तद्विदुस्त इमे समासत इति
    तदेतत्सुदर्शनं महाचक्रं बालो वा युवा वा
    वेद स महान्भवति स गुरुः सर्वेषां
    मन्त्राणामुपदेष्टा भवत्यनुष्टुभा होमं
    कुर्यादनुष्टुभार्चनं कुर्यात्तदेतद्रक्षोघ्नं
    मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौ
    शिखायां वा बध्नीत सप्तद्वीपवती भूमिर्दक्षिणार्थं
    नावकल्पते तस्माच्छ्रद्धया यां काञ्चिद्गां
    दद्यात्स दक्षिणा भवति ॥ २॥

    etatsudarśanaṃ mahācakraṃ tasya madhye nābhyāṃ
    tārakaṃ yadakṣaraṃ nārasiṃhamekākṣaraṃ
    tadbhavati ṣaṭsu patreṣu ṣaḍakṣaraṃ sudarśanaṃ
    bhavatyaṣṭasu patreṣvaṣṭākṣaraṃ nārāyaṇaṃ
    bhavati dvādaśasu patreṣu dvādaśākṣaraṃ vāsudevaṃ
    bhavati ṣoḍaśasu patreṣu mātṛkādyāḥ sabindukāḥ
    ṣoḍaśa svarā bhavanti dvātriṃśatsu patreṣu
    dvātriṃśadakṣaraṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ
    bhavati tadvā etatsudarśanaṃ nāma cakraṃ sārvakāmikaṃ
    mokṣadvāramṛṅmayaṃ yajurmayaṃ sāmamayaṃ
    brahmamayamamṛtamayaṃ bhavati tasya purastādvasava
    āsate rudrā dakṣiṇata ādityāḥ paścādviśvedevā
    uttarato brahmaviṣṇumaheśvarā nābhyāṃ sūryācandramasau
    pārśvayostadetadṛcābhyuktam । ṛco akṣare parame
    vyomanyasmindevā adhiviśve niṣeduḥ । yastanna veda
    kimṛcā kariṣyati ya ittadvidusta ime samāsata iti
    tadetatsudarśanaṃ mahācakraṃ bālo vā yuvā vā
    veda sa mahānbhavati sa guruḥ sarveṣāṃ
    mantrāṇāmupadeṣṭā bhavatyanuṣṭubhā homaṃ
    kuryādanuṣṭubhārcanaṃ kuryāttadetadrakṣoghnaṃ
    mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhau
    śikhāyāṃ vā badhnīta saptadvīpavatī bhūmirdakṣiṇārthaṃ
    nāvakalpate tasmācchraddhayā yāṃ kāñcidgāṃ
    dadyātsa dakṣiṇā bhavati ॥ 2॥

    देवा ह वै प्रजापतिमब्रुवन्नानुष्टुभस्य
    मन्त्रराजस्य नारसिंहस्य फलं नो ब्रूहि
    भगव इति स होवाच प्रजापतिर्य एतं मन्त्रराजं
    नारसिंहमानुष्टुभं नित्यमधीते सोऽग्नोपूतो
    भवति स वायुपूतो भवति स आदित्यपूतो भवति
    स सोमपूतो भवति स सत्यपूतो भवति स ब्रह्मपूतो
    भवति स विष्णुपूतो भवति स रुद्रपूतो भवति
    स सर्वपूतो भवति स सर्वपूतो भवति ॥ ३॥

    devā ha vai prajāpatimabruvannānuṣṭubhasya
    mantrarājasya nārasiṃhasya phalaṃ no brūhi
    bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ
    nārasiṃhamānuṣṭubhaṃ nityamadhīte so'gnopūto
    bhavati sa vāyupūto bhavati sa ādityapūto bhavati
    sa somapūto bhavati sa satyapūto bhavati sa brahmapūto
    bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati
    sa sarvapūto bhavati sa sarvapūto bhavati ॥ 3॥

    य एतं मन्त्रराजं नारसिंहमानुष्टुभं
    नित्यमधीते स मृत्युं तरति स पाप्मानं तरति
    स भ्रूणहत्यां तरति स वीरहत्यां तरति स सर्वहत्यां
    तरति स संसारं तरति स सर्वं तरति स सर्वं तरति ॥ ४॥

    ya etaṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ
    nityamadhīte sa mṛtyuṃ tarati sa pāpmānaṃ tarati
    sa bhrūṇahatyāṃ tarati sa vīrahatyāṃ tarati sa sarvahatyāṃ
    tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa sarvaṃ tarati ॥ 4॥

    य एतं मन्त्रराजं नारसिंहमानुष्टुभं
    नित्यमधीते सोऽग्निं स्तम्भयति स वायुं स्तम्भयति
    स आदित्यं स्तम्भयति स स्तोमं स्तम्भयति स उदकं
    स्तम्भयति स सर्वान्देवान्स्तम्भयति स
    सर्वान्ग्रहान्स्तम्भयति स विषं स्तम्भयति
    स विषं स्तम्भयति ॥ ५॥

    ya etaṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ
    nityamadhīte so'gniṃ stambhayati sa vāyuṃ stambhayati
    sa ādityaṃ stambhayati sa stomaṃ stambhayati sa udakaṃ
    stambhayati sa sarvāndevānstambhayati sa
    sarvāngrahānstambhayati sa viṣaṃ stambhayati
    sa viṣaṃ stambhayati ॥ 5॥

    य एतं मन्त्रराजं नारसिंहमानुष्टुभं
    नित्यमधीते स देवानाकर्षयति स यक्षानाकर्षयति
    स नागानाकर्षयति स ग्रहानाकर्षयति स
    मनुष्यानाकर्षयति स सर्वानाकर्षयति स
    सर्वानाकर्षयति ॥ ६॥

    ya etaṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ
    nityamadhīte sa devānākarṣayati sa yakṣānākarṣayati
    sa nāgānākarṣayati sa grahānākarṣayati sa
    manuṣyānākarṣayati sa sarvānākarṣayati sa
    sarvānākarṣayati ॥ 6॥

    य एतं मन्त्रराजं नारसिंहमानुष्टुभं
    नित्यमधीते स भूर्लोकं जयति स भुवर्लोकं जयति
    स स्वर्लोकं जयति स महर्लोकं जयति स जनोलोकं
    जयति स तपोलोकं जयति स सत्यलोकं जयति स
    सर्वांल्लोकाञ्जयति स सर्वांल्लोकाञ्जयति ॥ ७॥

    ya etaṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ
    nityamadhīte sa bhūrlokaṃ jayati sa bhuvarlokaṃ jayati
    sa svarlokaṃ jayati sa maharlokaṃ jayati sa janolokaṃ
    jayati sa tapolokaṃ jayati sa satyalokaṃ jayati sa
    sarvāṃllokāñjayati sa sarvāṃllokāñjayati ॥ 7॥

    य एतं मन्त्रराजमानुष्टुभं नित्यमधीते
    सोऽग्निष्टोमेन यजते स उक्थ्येन यजते स षोडशिना
    यजते स वाजपेयेन यजते सोऽतिरात्रेण यजते
    सोऽप्तोर्यामेण यजते सोऽश्वमेधेन यजते स सर्वैः
    क्रतुभिर्यजते स सर्वैः क्रतुभिर्यजते ॥ ८॥

    ya etaṃ mantrarājamānuṣṭubhaṃ nityamadhīte
    so'gniṣṭomena yajate sa ukthyena yajate sa ṣoḍaśinā
    yajate sa vājapeyena yajate so'tirātreṇa yajate
    so'ptoryāmeṇa yajate so'śvamedhena yajate sa sarvaiḥ
    kratubhiryajate sa sarvaiḥ kratubhiryajate ॥ 8॥

    य एतं मन्त्रराजं नारसिंहमानुष्टुभं
    नित्यमधीते स ऋचोऽधीते स यजूंष्यधीते स
    सामान्यधीते सोऽथर्वणमधीते सोऽङ्गिरसमधीते
    स शाखा अधीते स पुराणान्यधीते स कल्पानधीते
    स गाथामधीते स नाराशंसीरधीते स प्रणवमधीते
    यः प्रणवमधीते स सर्वमधीते स सर्वमधीते ॥ ९॥

    ya etaṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ
    nityamadhīte sa ṛco'dhīte sa yajūṃṣyadhīte sa
    sāmānyadhīte so'tharvaṇamadhīte so'ṅgirasamadhīte
    sa śākhā adhīte sa purāṇānyadhīte sa kalpānadhīte
    sa gāthāmadhīte sa nārāśaṃsīradhīte sa praṇavamadhīte
    yaḥ praṇavamadhīte sa sarvamadhīte sa sarvamadhīte ॥ 9॥

    अनुपनीतशतमेकमेकेनोपनीतेन तत्सममुपनीतशतमेकमेकेन
    गृहस्थेन तत्समं गृहस्थशतमेकमेकेन
    वानप्रस्थेन तत्समं वानप्रस्थशतमेकमेकेन
    यतिना तत्समं यतीनां तु शतं पूर्णमेकमेकेन
    रुद्रजापकेन तत्समं रुद्रजापकशतमेकमेकेन-
    अथर्वशिरःशिखाध्यापकेन तत्सममथर्वशिरः-
    शिखाध्यापकशतमेकमेकेन तापनीयोपनिषद-
    ध्यापकेन तत्समं तापनीयोपनिषदध्यापक-
    शतमेकमेकेन मन्त्रराजध्यापकेन तत्समं तद्वा
    एतत्परमं धाम मन्त्रराजाध्यापकस्य यत्र न
    सूर्यस्तपति यत्र न वायुर्वाति यत्र न चन्द्रमा भाति
    यत्र न नक्षत्राणि भान्ति यत्र नाग्निर्दहति यत्र न
    मृत्युः प्रविशति यत्र न दुःखं सदानन्दं
    परमानन्दं शान्तं शाश्वतं सदाशिवं
    ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र
    गत्वा न निवर्तन्ते योगिनः ॥

    anupanītaśatamekamekenopanītena tatsamamupanītaśatamekamekena
    gṛhasthena tatsamaṃ gṛhasthaśatamekamekena
    vānaprasthena tatsamaṃ vānaprasthaśatamekamekena
    yatinā tatsamaṃ yatīnāṃ tu śataṃ pūrṇamekamekena
    rudrajāpakena tatsamaṃ rudrajāpakaśatamekamekena-
    atharvaśiraḥśikhādhyāpakena tatsamamatharvaśiraḥ-
    śikhādhyāpakaśatamekamekena tāpanīyopaniṣada-
    dhyāpakena tatsamaṃ tāpanīyopaniṣadadhyāpaka-
    śatamekamekena mantrarājadhyāpakena tatsamaṃ tadvā
    etatparamaṃ dhāma mantrarājādhyāpakasya yatra na
    sūryastapati yatra na vāyurvāti yatra na candramā bhāti
    yatra na nakṣatrāṇi bhānti yatra nāgnirdahati yatra na
    mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ
    paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ
    brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra
    gatvā na nivartante yoginaḥ ॥

    तदेतदृचाभ्युक्तम् ।
    तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
    दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः
    समिन्धते । विष्णोर्यत्परमं पदम् ।
    तदेतन्निष्कामस्य भवति तदेतन्निष्कामस्य भवति
    य एवं वेदेति महोपनिषत् ॥ १०॥

    tadetadṛcābhyuktam ।
    tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ ।
    divīva cakṣurātatam । tadviprāso vipanyavo jāgṛvāṃsaḥ
    samindhate । viṣṇoryatparamaṃ padam ।
    tadetanniṣkāmasya bhavati tadetanniṣkāmasya bhavati
    ya evaṃ vedeti mahopaniṣat ॥ 10॥

    इति पञ्चमोपनिषत् ॥ ५॥

    iti pañcamopaniṣat ॥ 5॥

    इति नृसिंहपूर्वतापिन्युपनिषत् ॥

    iti nṛsiṃhapūrvatāpinyupaniṣat ॥

    ॥ नृसिंहोत्तरतापिन्युपनिषत् ॥

    ॥ nṛsiṃhottaratāpinyupaniṣat ॥

    नृसिंहोत्तरतापिन्यां तुर्यतुर्यात्मकं महः ।
    परमाद्वैतसाम्राज्यं प्रत्यक्षमुपलभ्यते ॥

    nṛsiṃhottaratāpinyāṃ turyaturyātmakaṃ mahaḥ ।
    paramādvaitasāmrājyaṃ pratyakṣamupalabhyate ॥

    ॐ देवा ह वै प्रजापतिमब्रुवन्नणोरणीयां-
    समिममात्मानमोङ्कारं नो व्याचक्ष्वेति
    तथेत्योमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं
    भूतं भवद्भविष्यदिति सर्वमोङ्कार एव
    यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं
    ह्येतद्ब्रह्मायमात्मा ब्रह्म तमेतमात्मानमोमिति
    ब्रह्मणैकीकृत्य ब्रह्म चात्मानमोमित्येकीकृत्य
    तदेकमजरममृतमभयमोमित्यनुभूय
    तस्मिन्निदं सर्वं त्रिशरीरमारोप्य तन्मयं हि
    तदेवेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं
    त्रिशरीरं परं ब्रह्मानुसन्दध्यात्स्थूलत्वात-्
    स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वा-
    च्चैक्यादानन्दभोगाच्च सोऽयमात्मा
    चतुष्पाज्जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग
    एकोनविंशतिमुखः स्थूलभुक् चतुरात्मा विश्वो
    वैश्वानरः प्रथमः पादः ॥

    oṃ devā ha vai prajāpatimabruvannaṇoraṇīyāṃ-
    samimamātmānamoṅkāraṃ no vyācakṣveti
    tathetyomityetadakṣaramidaṃ sarvaṃ tasyopavyākhyānaṃ
    bhūtaṃ bhavadbhaviṣyaditi sarvamoṅkāra eva
    yaccānyattrikālātītaṃ tadapyoṅkāra eva sarvaṃ
    hyetadbrahmāyamātmā brahma tametamātmānamomiti
    brahmaṇaikīkṛtya brahma cātmānamomityekīkṛtya
    tadekamajaramamṛtamabhayamomityanubhūya
    tasminnidaṃ sarvaṃ triśarīramāropya tanmayaṃ hi
    tadeveti saṃharedomiti taṃ vā etaṃ triśarīramātmānaṃ
    triśarīraṃ paraṃ brahmānusandadhyātsthūlatvāt-
    sthūlabhuktvācca sūkṣmatvātsūkṣmabhuktvā-
    ccaikyādānandabhogācca so'yamātmā
    catuṣpājjāgaritasthānaḥ sthūlaprajñaḥ saptāṅga
    ekonaviṃśatimukhaḥ sthūlabhuk caturātmā viśvo
    vaiśvānaraḥ prathamaḥ pādaḥ ॥

    स्वप्नस्थानः सूक्ष्मप्रज्ञः सप्ताङ्ग
    एकोनविंशतिमुखः सूक्ष्मभुक् चतुरात्मा
    तैजसो हिरण्यगर्भो द्वितीयः पादः ॥

    svapnasthānaḥ sūkṣmaprajñaḥ saptāṅga
    ekonaviṃśatimukhaḥ sūkṣmabhuk caturātmā
    taijaso hiraṇyagarbho dvitīyaḥ pādaḥ ॥

    यत्र सुप्तो न कञ्चन कामं कामयते न
    कञ्चन स्वप्नं पश्यति तत्सुषुप्तं
    सुषुप्तस्थान एकीभूतः प्रज्ञानघन
    एवानन्दमयो ह्यानन्दभुक् चेतोमुखश्चतुरात्मा
    प्राज्ञ ईश्वरस्तृतीयः पादः ॥

    yatra supto na kañcana kāmaṃ kāmayate na
    kañcana svapnaṃ paśyati tatsuṣuptaṃ
    suṣuptasthāna ekībhūtaḥ prajñānaghana
    evānandamayo hyānandabhuk cetomukhaścaturātmā
    prājña īśvarastṛtīyaḥ pādaḥ ॥

    एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामेष
    योनिः सर्वस्य प्रभवाप्ययौ हि भूतानं
    त्रयमप्येतत्सुषुप्तं स्वप्नं मायामात्रं
    चिदेकरसो ह्ययमात्माथ तुरीयश्चतुरात्मा
    तुरीयावसितत्वादेकैकस्योतानुज्ञात्रनुज्ञाविकल्पै-
    स्त्रयमप्यत्रापिसुषुप्तं स्वप्नं मायामात्रं
    चिदेकरसो ह्ययमात्माथायमादेशो न
    स्थूलप्रज्ञं न सूक्ष्मप्रज्ञं नोभयतःप्रज्ञं
    न प्रज्ञं नाप्रज्ञं न प्रज्ञानघन-
    मदृष्टमव्यवहार्यमग्राह्यमलक्षण-
    मचिन्त्यमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं
    प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं
    मन्यन्ते स आत्मा स विज्ञेय ईश्वरग्रासस्तुरीयस्तुरीयः ॥

    eṣa sarveśvara eṣa sarvajña eṣo'ntaryāmeṣa
    yoniḥ sarvasya prabhavāpyayau hi bhūtānaṃ
    trayamapyetatsuṣuptaṃ svapnaṃ māyāmātraṃ
    cidekaraso hyayamātmātha turīyaścaturātmā
    turīyāvasitatvādekaikasyotānujñātranujñāvikalpai-
    strayamapyatrāpisuṣuptaṃ svapnaṃ māyāmātraṃ
    cidekaraso hyayamātmāthāyamādeśo na
    sthūlaprajñaṃ na sūkṣmaprajñaṃ nobhayataḥprajñaṃ
    na prajñaṃ nāprajñaṃ na prajñānaghana-
    madṛṣṭamavyavahāryamagrāhyamalakṣaṇa-
    macintyamacintyamavyapadeśyamaikātmyapratyayasāraṃ
    prapañcopaśamaṃ śivaṃ śāntamadvaitaṃ caturthaṃ
    manyante sa ātmā sa vijñeya īśvaragrāsasturīyasturīyaḥ ॥

    इति प्रथमः खण्डः ॥ १॥

    iti prathamaḥ khaṇḍaḥ ॥ 1॥

    तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं
    स्वप्नेऽजाग्रतमसुषुप्तं सुषुप्तेऽजाग्रतमस्वप्नं
    तुरीयेऽजाग्रतमस्वप्नमसुषुप्तमव्यभिचारिणं
    नित्यानन्दं सदेकरसं ह्येव चक्षुषो द्रष्टा
    श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा
    बुद्धेर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा
    सर्वस्य द्रष्टा ततः सर्वस्मादन्यो विलक्षणचक्षुषः
    साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षीः
    बुद्धेः साक्षी प्राणस्य साक्षी तमसः साक्षी
    सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मात्प्रियतम
    आनन्दघनं ह्येवमस्मात्सर्वस्मात्पुरतः
    सुविभातमेकरसमेवाजरममृतमभयं
    ब्रह्मैवाप्यजयैनं चतुष्पादं मात्राभिरोङ्कारेण
    चैकीकुर्याज्जागरितस्थानश्चतुरात्मा विश्वो
    वैश्वानरश्चतूरूपोङ्कार एव चतूरूपो11
    ह्ययमकारः स्थूलसूक्ष्मबीजसाक्षिभिरकाररूपै-
    राप्तेरादिमत्त्वाद्वा स्थूलत्वात्सूक्ष्मत्वाद-्
    बीजत्वात्साक्षित्वाच्चाप्नोति ह वा इदं सर्वमादिश्च
    भवति य एवं वेद ॥

    taṃ vā etamātmānaṃ jāgratyasvapnamasuṣuptaṃ
    svapne'jāgratamasuṣuptaṃ suṣupte'jāgratamasvapnaṃ
    turīye'jāgratamasvapnamasuṣuptamavyabhicāriṇaṃ
    nityānandaṃ sadekarasaṃ hyeva cakṣuṣo draṣṭā
    śrotrasya draṣṭā vāco draṣṭā manaso draṣṭā
    buddherdraṣṭā prāṇasya draṣṭā tamaso draṣṭā
    sarvasya draṣṭā tataḥ sarvasmādanyo vilakṣaṇacakṣuṣaḥ
    sākṣī śrotrasya sākṣī vācaḥ sākṣī manasaḥ sākṣīḥ
    buddheḥ sākṣī prāṇasya sākṣī tamasaḥ sākṣī
    sarvasya sākṣī tato'vikriyo mahācaitanyo'smātsarvasmātpriyatama
    ānandaghanaṃ hyevamasmātsarvasmātpurataḥ
    suvibhātamekarasamevājaramamṛtamabhayaṃ
    brahmaivāpyajayainaṃ catuṣpādaṃ mātrābhiroṅkāreṇa
    caikīkuryājjāgaritasthānaścaturātmā viśvo
    vaiśvānaraścatūrūpoṅkāra eva catūrūpo11
    hyayamakāraḥ sthūlasūkṣmabījasākṣibhirakārarūpai-
    rāpterādimattvādvā sthūlatvātsūkṣmatvād-
    bījatvātsākṣitvāccāpnoti ha vā idaṃ sarvamādiśca
    bhavati ya evaṃ veda ॥

    स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप
    उकार एव चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीज-
    साक्षिभिरुकाररूपैरुत्कर्षादुभयत्वात्स्थूलत्वात-्
    सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्चोत्कर्षति ह वै
    ज्ञानसन्ततिं समानश्च भवति य एवं वेद ॥

    svapnasthānaścaturātmā taijaso hiraṇyagarbhaścatūrūpa
    ukāra eva catūrūpo hyayamukāraḥ sthūlasūkṣmabīja-
    sākṣibhirukārarūpairutkarṣādubhayatvātsthūlatvāt-
    sūkṣmatvādbījatvātsākṣitvāccotkarṣati ha vai
    jñānasantatiṃ samānaśca bhavati ya evaṃ veda ॥

    सुषुप्तस्थानश्चतुरात्मा प्राज्ञईश्वरश्चतुरूपो
    मकार एव चतूरूपो ह्ययं मकारः स्थूलसूक्ष्म-
    बीजसाक्षिभिर्मकाररूपैर्मितेरपीतेर्वा स्थूलत्वात-्
    सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्च मिनोति ह वा
    इदं सर्वमपीतिश्च भवति य एवं वेद ॥

    suṣuptasthānaścaturātmā prājñaīśvaraścaturūpo
    makāra eva catūrūpo hyayaṃ makāraḥ sthūlasūkṣma-
    bījasākṣibhirmakārarūpairmiterapītervā sthūlatvāt-
    sūkṣmatvādbījatvātsākṣitvācca minoti ha vā
    idaṃ sarvamapītiśca bhavati ya evaṃ veda ॥

    मात्रामात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः
    स स्वराट् स्वयमीश्वरः स्वप्रकाशश्चतुरात्मो-
    तानुज्ञात्रनुज्ञाविकल्पैरोतो ह्ययमात्मा ह्यथैवेदं12
    सर्वमन्तकाले कालाग्निः सूर्य उस्रैरनुज्ञातो ह्ययमात्मा
    ह्यस्य सर्वस्य स्वात्मानं ददातीदं सर्वं
    स्वात्मानमेव करोति यथा तमः सवितन् ज्ञैकरसो
    ह्ययमात्मा चिद्रूप एव यथा दाह्यं दग्ध्वाग्निरविकल्पो
    ह्ययमात्मा वाङ्मनोऽगोचरत्वाच्चिद्रूपश्चतूरूप
    ॐकार एव चतूरूपो ह्ययमोङ्कार ओतानुज्ञात्रनुज्ञा-
    विकल्पैरोङ्काररूपैरात्मैव नामरूपात्मकं हीदं
    सर्वं तुरीयत्वाच्चिद्रूपत्वाच्चोतत्वादनुज्ञातृत्वाद-
    नुज्ञानत्वादविकल्परूपत्वाच्चाविकल्परूपं हीदं
    सर्वं नैव तत्र काचन भिदास्त्यथ13
    तस्यायमादेशोऽमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः
    शिवोऽद्वैत ओङ्कार आत्मैव संविशत्यात्मनात्मानं
    य एवं वेदैष वीरो नारसिंहेन वानुष्टुभा
    मन्त्रराजेन तुरीयं विद्यादेष ह्यात्मानं प्रकाशयति
    सर्वसंहारसमर्थः परिभवासहः प्रभुर्व्याप्तः
    सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा
    द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो
    निरस्ताविद्यातमोमोहोऽहमेवेति तस्मादेवमेवेममात्मानं
    परं ब्रह्मानुसन्दध्यादेष वीरो नृसिंह एवेति ॥

    mātrāmātrāḥ pratimātrāḥ kuryādatha turīya īśvaragrāsaḥ
    sa svarāṭ svayamīśvaraḥ svaprakāśaścaturātmo-
    tānujñātranujñāvikalpairoto hyayamātmā hyathaivedaṃ12
    sarvamantakāle kālāgniḥ sūrya usrairanujñāto hyayamātmā
    hyasya sarvasya svātmānaṃ dadātīdaṃ sarvaṃ
    svātmānameva karoti yathā tamaḥ savitan jñaikaraso
    hyayamātmā cidrūpa eva yathā dāhyaṃ dagdhvāgniravikalpo
    hyayamātmā vāṅmano'gocaratvāccidrūpaścatūrūpa
    oṃkāra eva catūrūpo hyayamoṅkāra otānujñātranujñā-
    vikalpairoṅkārarūpairātmaiva nāmarūpātmakaṃ hīdaṃ
    sarvaṃ turīyatvāccidrūpatvāccotatvādanujñātṛtvāda-
    nujñānatvādavikalparūpatvāccāvikalparūpaṃ hīdaṃ
    sarvaṃ naiva tatra kācana bhidāstyatha13
    tasyāyamādeśo'mātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ
    śivo'dvaita oṅkāra ātmaiva saṃviśatyātmanātmānaṃ
    ya evaṃ vedaiṣa vīro nārasiṃhena vānuṣṭubhā
    mantrarājena turīyaṃ vidyādeṣa hyātmānaṃ prakāśayati
    sarvasaṃhārasamarthaḥ paribhavāsahaḥ prabhurvyāptaḥ
    sadojjvalo'vidyātatkāryahīnaḥ svātmabandhaharaḥ sarvadā
    dvaitarahita ānandarūpaḥ sarvādhiṣṭhānaḥ sanmātro
    nirastāvidyātamomoho'hameveti tasmādevamevemamātmānaṃ
    paraṃ brahmānusandadhyādeṣa vīro nṛsiṃha eveti ॥

    इति द्वितीयः खण्डः ॥ २॥

    iti dvitīyaḥ khaṇḍaḥ ॥ 2॥

    तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमः
    पादो भवति द्वितीया द्वितीयस्य तृतीया तृतीयस्य
    चतुर्थ्योतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयं
    चतुरात्मानमन्विष्य चतुर्थपादेन च तया
    तुरीयेणानुचिन्तयन्ग्रसेत्तस्य ह वा एतस्य प्रणवस्य
    या पूर्वा मात्रा सा पृथिव्यकारः स ऋग्भिरृग्वेदो
    ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो
    भवति । भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्म-
    बीजसाक्षिभिर्द्वितीयान्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो
    विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः
    पादो भवति च सर्वेषु पादेषु चतुरात्मा
    स्थूलसूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः स मकारः
    स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा
    तृतीयः पादो भवति । भवति च सर्वेषु पादेषु
    चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्याऽवसानेऽस्य
    चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः साथर्वणै-
    र्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वती
    स्मृता सा चतुर्थः पादो भवति । भवति च सर्वेषु पादेषु
    चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्मात्रा मात्राः
    प्रतिमात्राः कृत्वोतानुज्ञात्रनुज्ञाविकल्परूपं
    चिन्तयन्ग्रसेज्ज्ञोऽमृतो हुतसंवित्कः शुद्धः संविष्टो
    निर्विघ्न इममसुनियमेऽनुभूयेहेदं सर्वं दृष्ट्वा स
    प्रपञ्चहीनोऽथ सकलः साधारोऽमृतमयश्चतुरात्माथ
    महापीठे सपरिवारं तमेतं चतुःसप्तात्मानं
    चतुरात्मानं मूलाग्नावग्निरूपं प्रणवं
    सन्दध्यात्सप्तात्मानं चतुरात्मानमकारं रुद्रं
    भ्रूमध्ये सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं
    चतुरात्मानमोङ्कारं सर्वेश्वरं द्वादशान्ते
    सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानमोङ्कारं
    तुरीयमानन्दामृतरूपं षोडशान्तेऽथानन्दामृतेनै-
    तांश्चतुर्धा सम्पूज्य तथा ब्रह्माणमेव विष्णुमेव
    रुद्रमेव विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपानेव
    च सम्पूज्योपहारैश्चतुर्धाथ लिङ्गात्संहृत्य14
    तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं
    संज्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य
    गुणैरैक्यं सम्पाद्य महास्थूलं महासूक्ष्मे
    महासूक्ष्मं महाकारणे च संहृत्य मात्राभिरोता-
    नुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत् ॥

    tasya ha vai praṇavasya yā pūrvā mātrā sā prathamaḥ
    pādo bhavati dvitīyā dvitīyasya tṛtīyā tṛtīyasya
    caturthyotānujñātranujñāvikalparūpā tayā turīyaṃ
    caturātmānamanviṣya caturthapādena ca tayā
    turīyeṇānucintayangrasettasya ha vā etasya praṇavasya
    yā pūrvā mātrā sā pṛthivyakāraḥ sa ṛgbhirṛgvedo
    brahmā vasavo gāyatrī gārhapatyaḥ sā prathamaḥ pādo
    bhavati । bhavati ca sarveṣu pādeṣu caturātmā sthūlasūkṣma-
    bījasākṣibhirdvitīyāntarikṣaṃ sa ukāraḥ sa yajurbhiryajurvedo
    viṣṇurudrāstriṣṭubdakṣiṇāgniḥ sā dvitīyaḥ
    pādo bhavati ca sarveṣu pādeṣu caturātmā
    sthūlasūkṣmabījasākṣibhistṛtīyā dyauḥ sa makāraḥ
    sa sāmabhiḥ sāmavedo rudrādityā jagatyāhavanīyaḥ sā
    tṛtīyaḥ pādo bhavati । bhavati ca sarveṣu pādeṣu
    caturātmā sthūlasūkṣmabījasākṣibhiryā'vasāne'sya
    caturthyardhamātrā sā somaloka oṃkāraḥ sātharvaṇai-
    rmantrairatharvavedaḥ saṃvartako'gnirmaruto virāḍekarṣirbhāsvatī
    smṛtā sā caturthaḥ pādo bhavati । bhavati ca sarveṣu pādeṣu
    caturātmā sthūlasūkṣmabījasākṣibhirmātrā mātrāḥ
    pratimātrāḥ kṛtvotānujñātranujñāvikalparūpaṃ
    cintayangrasejjño'mṛto hutasaṃvitkaḥ śuddhaḥ saṃviṣṭo
    nirvighna imamasuniyame'nubhūyehedaṃ sarvaṃ dṛṣṭvā sa
    prapañcahīno'tha sakalaḥ sādhāro'mṛtamayaścaturātmātha
    mahāpīṭhe saparivāraṃ tametaṃ catuḥsaptātmānaṃ
    caturātmānaṃ mūlāgnāvagnirūpaṃ praṇavaṃ
    sandadhyātsaptātmānaṃ caturātmānamakāraṃ rudraṃ
    bhrūmadhye saptātmānaṃ caturātmānaṃ catuḥsaptātmānaṃ
    caturātmānamoṅkāraṃ sarveśvaraṃ dvādaśānte
    saptātmānaṃ caturātmānaṃ catuḥsaptātmānamoṅkāraṃ
    turīyamānandāmṛtarūpaṃ ṣoḍaśānte'thānandāmṛtenai-
    tāṃścaturdhā sampūjya tathā brahmāṇameva viṣṇumeva
    rudrameva vibhaktāṃstrīnevāvibhaktāṃstrīneva liṅgarūpāneva
    ca sampūjyopahāraiścaturdhātha liṅgātsaṃhṛtya14
    tejasā śarīratrayaṃ saṃvyāpya tadadhiṣṭhānamātmānaṃ
    saṃjvālya tatteja ātmacaitanyarūpaṃ balamavaṣṭabhya
    guṇairaikyaṃ sampādya mahāsthūlaṃ mahāsūkṣme
    mahāsūkṣmaṃ mahākāraṇe ca saṃhṛtya mātrābhirotā-
    nujñātranujñāvikalparūpaṃ cintayangraset ॥

    इति तृतीयः खण्डः ॥ ३॥

    iti tṛtīyaḥ khaṇḍaḥ ॥ 3॥

    तं वा एतमात्मानं परमं ब्रह्मोङ्कारं
    तुरीयोङ्काराग्रविद्योतमनुष्टुभा नत्वा प्रसाद्योमिति
    संहृत्याहमित्यनुसन्दध्यादथैतमेवात्मानं
    परमं ब्रह्मोङ्कारं तुरीयोङ्काराग्रविद्योतमेका-
    दशात्मानं नारसिंहं नत्वोमिति संहरन्नानुसन्दध्या-
    दथैतमेवमात्मानं परमं ब्रह्मोङ्कारं
    तुरीयोङ्काराग्रविद्योतं प्रणवेन संचिन्त्यानुष्टुभा
    नत्वा सच्चिदानन्दपूर्णात्मसु नवात्मकं
    सच्चिदानन्दपूर्णात्मानं परं ब्रह्म सम्भाव्याह-
    मित्यात्मानमादाय मनसा15 ब्रह्मणैकीकुर्याद्यदनुष्टुभैव
    वा एष उपवसन्नेष हि सर्वत्र सर्वदा सर्वात्मा सन्
    सर्वमत्ति नृसिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा
    सर्वात्मा सन्त्सर्वमत्ति नृसिंह एवैकल एष तुरीय
    एष एवोग्र एष एव वीर एष एव महानेष एव विष्णुरेष
    एव ज्वलन्नेष एव सर्वतोमुख एष एव नृसिंह एष एव
    भीषण एष एव भद्र एष एव मृत्युमृत्युरेष एव
    नमाम्येष एवाहमेवं योगारूढो ब्रह्मण्येवानुष्टुभं
    सन्दध्यादोङ्कार इति ॥ तदेतौ श्लोकौ भवतः ॥

    taṃ vā etamātmānaṃ paramaṃ brahmoṅkāraṃ
    turīyoṅkārāgravidyotamanuṣṭubhā natvā prasādyomiti
    saṃhṛtyāhamityanusandadhyādathaitamevātmānaṃ
    paramaṃ brahmoṅkāraṃ turīyoṅkārāgravidyotamekā-
    daśātmānaṃ nārasiṃhaṃ natvomiti saṃharannānusandadhyā-
    dathaitamevamātmānaṃ paramaṃ brahmoṅkāraṃ
    turīyoṅkārāgravidyotaṃ praṇavena saṃcintyānuṣṭubhā
    natvā saccidānandapūrṇātmasu navātmakaṃ
    saccidānandapūrṇātmānaṃ paraṃ brahma sambhāvyāha-
    mityātmānamādāya manasā15 brahmaṇaikīkuryādyadanuṣṭubhaiva
    vā eṣa upavasanneṣa hi sarvatra sarvadā sarvātmā san
    sarvamatti nṛsiṃho'sau parameśvaro'sau hi sarvatra sarvadā
    sarvātmā santsarvamatti nṛsiṃha evaikala eṣa turīya
    eṣa evogra eṣa eva vīra eṣa eva mahāneṣa eva viṣṇureṣa
    eva jvalanneṣa eva sarvatomukha eṣa eva nṛsiṃha eṣa eva
    bhīṣaṇa eṣa eva bhadra eṣa eva mṛtyumṛtyureṣa eva
    namāmyeṣa evāhamevaṃ yogārūḍho brahmaṇyevānuṣṭubhaṃ
    sandadhyādoṅkāra iti ॥ tadetau ślokau bhavataḥ ॥

    संस्तभ्य सिंहं स्वसुतान्गुणार्थान-्
    संयोज्य शृङ्गैरृषभस्य हत्वा ॥

    saṃstabhya siṃhaṃ svasutānguṇārthān-
    saṃyojya śṛṅgairṛṣabhasya hatvā ॥

    वश्यां स्फुरन्तीमसतीं निपीड्य
    सम्भक्ष्य सिंहेन स एष वीरः ॥

    vaśyāṃ sphurantīmasatīṃ nipīḍya
    sambhakṣya siṃhena sa eṣa vīraḥ ॥

    शृङ्गप्रोतान्पादान्स्पृष्ट्वा हत्वा तानग्रसत्स्वयम् ।
    नत्वा च बहुधा दृष्ट्वा नृसिंहः स्वयमुद्बभाविति ॥

    śṛṅgaprotānpādānspṛṣṭvā hatvā tānagrasatsvayam ।
    natvā ca bahudhā dṛṣṭvā nṛsiṃhaḥ svayamudbabhāviti ॥

    इति चतुर्थः खण्डः ॥ ४॥

    iti caturthaḥ khaṇḍaḥ ॥ 4॥

    अथैष उ एव अकार आप्ततमार्थ आत्मन्येव
    नृसिंहे देवे ब्रह्मणि वर्तत एष ह्येवाप्ततम
    एष हि साक्ष्येष ईश्वरस्तत्सर्वगतो न हीदं
    सर्वमेष हि व्याप्ततमैदं सर्वं यदयमात्मा
    मायामात्र एष एवोग्र एष हि व्याप्ततम एष
    एव वीर एष हि व्याप्ततम एष एव महानेष
    हि व्याप्ततम एष एव विष्णुरेष हि व्याप्ततम
    एष एव ज्वलन्नेष हि व्याप्ततम एष एव
    सर्वतोमुख एष हि व्याप्ततम एष एव नृसिंह
    एष हि व्याप्ततम एष एव भीषण एष हि
    व्याप्ततम एष एव भद्र एष हि व्याप्ततम
    एष एव मृत्युमृत्युरेष हि व्याप्ततम एष
    एव नमाम्येष हि व्याप्ततम एष एवाहमेष
    हि व्याप्ततम आत्मैव नृसिंहो देवो ब्रह्म भवति
    य एवं वेद सोऽकामो निष्काम आप्तकाम
    आत्मकामेन तस्य प्राणा उत्क्रामन्त्यत्रैव
    समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैष
    एवोङ्कार उत्कृष्टतमार्थ आत्मन्येव नृसिंहे
    देवे ब्रह्मणि वर्तते तस्मादेष सत्यस्वरूपो न
    ह्यन्यदस्त्यप्रमेयमनात्मप्रकाशमेष हि
    स्वप्रकाशोऽसङ्गोऽन्यन्न वीक्षत आत्मातो
    नान्यथा प्राप्तिरात्ममात्रं ह्येतदुत्कृष्टमेष
    एवोग्र एष ह्येवोत्कृष्ट एष एव विष्णुरेष
    ह्येवोत्कृष्ट एष एव ज्वलन्नेष ह्येवोत्कृष्ट
    एष एव सर्वतोमुख एष ह्येवोत्कृष्ट एष एव
    नृसिंह एष ह्येवोत्कृष्ट एष एव भीषण
    एष ह्येवोत्कृष्ट एष एव भद्र एष ह्येवोत्कृष्ट
    एष एव मृत्युमृत्युरेष ह्येवोत्कृष्ट एष
    एव नमाम्येष ह्येवोत्कृष्ट एष एवाहमेष
    ह्येवोत्कृष्टस्तस्मादात्मानमेवैनं जानीयादात्मैव
    नृसिंहो देवो ब्रह्म भवति य एवं वेद सोऽकामो
    निष्काम आप्तकाम आत्मकामो न तस्य प्राणा
    उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव
    सन्ब्रह्माप्येत्यथैष एव मकारो महाविभूत्यर्थ
    आत्मन्यैव नृसिंहे देवे ब्रह्मणि वर्तते
    तस्मादयमनल्पोऽभिन्नरूपः स्वप्रकाशो ब्रह्मैवाप्ततम
    उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञं महामायं
    महाविभूत्येतदेवोग्रमेतद्धि महाविभूत्येतदेव
    वीरमेतद्धि महाविभूत्यतदेव महदेतद्धि
    महाविभूत्येतदेव विष्ण्वेतद्धि महाविभूत्येतदेव
    ज्वलदेतद्धि महाविभूत्येतदेव सर्वतोमुखमेतद्धि
    महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव
    भीषणमेतद्धि महाविभूत्येतदेव भद्रमेतद्धि
    महाविभूत्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेव
    नमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि महाविभूति
    तस्मादकारोकाराभ्यामिममात्मानमाप्ततममुत्कृष्टतमं
    चिन्मात्रं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रासं
    सर्वप्रेमास्पदं सच्चिदानन्दमात्रमेकरसं
    पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्याप्ततममुत्कृष्टतमं
    महामायं महाविभूति सच्चिदानन्दमात्रमेकरसं
    पुरमेव16 ब्रह्म मकारेण जानीयादात्मैव नृसिंहो देवः
    परमेव ब्रह्म भवति य एवं वेद सोऽकामो निष्काम
    आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव
    समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येतीति ह प्रजापतिरुवाच
    प्रजापतिरुवाच ॥

    athaiṣa u eva akāra āptatamārtha ātmanyeva
    nṛsiṃhe deve brahmaṇi vartata eṣa hyevāptatama
    eṣa hi sākṣyeṣa īśvarastatsarvagato na hīdaṃ
    sarvameṣa hi vyāptatamaidaṃ sarvaṃ yadayamātmā
    māyāmātra eṣa evogra eṣa hi vyāptatama eṣa
    eva vīra eṣa hi vyāptatama eṣa eva mahāneṣa
    hi vyāptatama eṣa eva viṣṇureṣa hi vyāptatama
    eṣa eva jvalanneṣa hi vyāptatama eṣa eva
    sarvatomukha eṣa hi vyāptatama eṣa eva nṛsiṃha
    eṣa hi vyāptatama eṣa eva bhīṣaṇa eṣa hi
    vyāptatama eṣa eva bhadra eṣa hi vyāptatama
    eṣa eva mṛtyumṛtyureṣa hi vyāptatama eṣa
    eva namāmyeṣa hi vyāptatama eṣa evāhameṣa
    hi vyāptatama ātmaiva nṛsiṃho devo brahma bhavati
    ya evaṃ veda so'kāmo niṣkāma āptakāma
    ātmakāmena tasya prāṇā utkrāmantyatraiva
    samavalīyante brahmaiva sanbrahmāpyetyathaiṣa
    evoṅkāra utkṛṣṭatamārtha ātmanyeva nṛsiṃhe
    deve brahmaṇi vartate tasmādeṣa satyasvarūpo na
    hyanyadastyaprameyamanātmaprakāśameṣa hi
    svaprakāśo'saṅgo'nyanna vīkṣata ātmāto
    nānyathā prāptirātmamātraṃ hyetadutkṛṣṭameṣa
    evogra eṣa hyevotkṛṣṭa eṣa eva viṣṇureṣa
    hyevotkṛṣṭa eṣa eva jvalanneṣa hyevotkṛṣṭa
    eṣa eva sarvatomukha eṣa hyevotkṛṣṭa eṣa eva
    nṛsiṃha eṣa hyevotkṛṣṭa eṣa eva bhīṣaṇa
    eṣa hyevotkṛṣṭa eṣa eva bhadra eṣa hyevotkṛṣṭa
    eṣa eva mṛtyumṛtyureṣa hyevotkṛṣṭa eṣa
    eva namāmyeṣa hyevotkṛṣṭa eṣa evāhameṣa
    hyevotkṛṣṭastasmādātmānamevainaṃ jānīyādātmaiva
    nṛsiṃho devo brahma bhavati ya evaṃ veda so'kāmo
    niṣkāma āptakāma ātmakāmo na tasya prāṇā
    utkrāmantyatraiva samavalīyante brahmaiva
    sanbrahmāpyetyathaiṣa eva makāro mahāvibhūtyartha
    ātmanyaiva nṛsiṃhe deve brahmaṇi vartate
    tasmādayamanalpo'bhinnarūpaḥ svaprakāśo brahmaivāptatama
    utkṛṣṭatama etadeva brahmāpi sarvajñaṃ mahāmāyaṃ
    mahāvibhūtyetadevogrametaddhi mahāvibhūtyetadeva
    vīrametaddhi mahāvibhūtyatadeva mahadetaddhi
    mahāvibhūtyetadeva viṣṇvetaddhi mahāvibhūtyetadeva
    jvaladetaddhi mahāvibhūtyetadeva sarvatomukhametaddhi
    mahāvibhūtyetadeva nṛsiṃhametaddhi mahāvibhūtyetadeva
    bhīṣaṇametaddhi mahāvibhūtyetadeva bhadrametaddhi
    mahāvibhūtyetadeva mṛtyumṛtyvetaddhi mahāvibhūtyetadeva
    namāmyetaddhi mahāvibhūtyetadevāhametaddhi mahāvibhūti
    tasmādakārokārābhyāmimamātmānamāptatamamutkṛṣṭatamaṃ
    cinmātraṃ sarvadraṣṭāraṃ sarvasākṣiṇaṃ sarvagrāsaṃ
    sarvapremāspadaṃ saccidānandamātramekarasaṃ
    purato'smātsarvasmātsuvibhātamanviṣyāptatamamutkṛṣṭatamaṃ
    mahāmāyaṃ mahāvibhūti saccidānandamātramekarasaṃ
    purameva16 brahma makāreṇa jānīyādātmaiva nṛsiṃho devaḥ
    parameva brahma bhavati ya evaṃ veda so'kāmo niṣkāma
    āptakāma ātmakāmo na tasya prāṇā utkrāmantyatraiva
    samavalīyante brahmaiva sanbrahmāpyetīti ha prajāpatiruvāca
    prajāpatiruvāca ॥

    इति पञ्चमः खण्डः ॥ ५॥

    iti pañcamaḥ khaṇḍaḥ ॥ 5॥

    ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हासुरः
    पाप्मा परिजग्राह त ऐक्षन्तहन्तैनमासुरं
    पाप्मानं ग्रसाम इत्येतमेवोङ्काराग्रविद्योतं
    तुरीयतुरीयमात्मानमुग्रमनुग्रं वीरमवीरं
    महान्तममहान्तं विष्णुमविष्णुं
    ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतोमुखं
    नृसिंहमनृसिंहं भीषणमभीषणं
    भद्रमभद्रं मृत्युमृत्युममृत्युमृत्युं
    नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव
    बुबुधिरे तेभ्यो हासावासुरः पाप्मा
    सच्चिदानन्दघनज्योतिरभवत्तस्मादपक्वकषाय
    इममेवोङ्काराग्रविद्योतं तुरीयतुरीयमात्मानं
    नृसिंहानुष्टुभैव जानीयात्तस्यासुरः पाप्मा
    सच्चिदानन्दघनज्योतिर्भवति ते देवा ज्योतिष उत्तितीर्षवो
    द्वितीयाद्भयमेव पश्यन्त इममेवोङ्काराग्रविद्योतं
    तुरीयतुरीयमात्मानमनुष्टुभान्विष्य प्रणवेनैव
    तस्मिन्नवस्थितास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः
    सुविभातमविभातमद्वैतमचिन्त्यमलिङ्गं
    स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं
    परमेव ब्रह्म भवति ते देवाः पुत्रैषणायाश्च
    वित्तैषणायाश्च लोकैषणायाश्च ससाधनेभ्यो
    व्युत्थाय निराकारा निष्परिग्रहा अशिखा अयज्ञोपवीता
    अन्धा बधिरा मुग्धाः क्लीबा मूका उन्मत्त इव
    परिवर्तमानाः शान्ता दान्ता उपरतास्तितिक्षवः
    समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना
    आत्मानन्दाः प्रणवमेव परं ब्रह्मात्मप्रकाशं
    शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां
    व्रतमाचरन्नोङ्कारे परे ब्रह्मणि पर्यवसितो भवेत्स
    आत्मन्येवात्मानं परं ब्रह्म पश्यति ॥

    te devā imamātmānaṃ jñātumaicchaṃstānhāsuraḥ
    pāpmā parijagrāha ta aikṣantahantainamāsuraṃ
    pāpmānaṃ grasāma ityetamevoṅkārāgravidyotaṃ
    turīyaturīyamātmānamugramanugraṃ vīramavīraṃ
    mahāntamamahāntaṃ viṣṇumaviṣṇuṃ
    jvalantamajvalantaṃ sarvatomukhamasarvatomukhaṃ
    nṛsiṃhamanṛsiṃhaṃ bhīṣaṇamabhīṣaṇaṃ
    bhadramabhadraṃ mṛtyumṛtyumamṛtyumṛtyuṃ
    namāmyanamāmyahamanahaṃ nṛsiṃhānuṣṭubhaiva
    bubudhire tebhyo hāsāvāsuraḥ pāpmā
    saccidānandaghanajyotirabhavattasmādapakvakaṣāya
    imamevoṅkārāgravidyotaṃ turīyaturīyamātmānaṃ
    nṛsiṃhānuṣṭubhaiva jānīyāttasyāsuraḥ pāpmā
    saccidānandaghanajyotirbhavati te devā jyotiṣa uttitīrṣavo
    dvitīyādbhayameva paśyanta imamevoṅkārāgravidyotaṃ
    turīyaturīyamātmānamanuṣṭubhānviṣya praṇavenaiva
    tasminnavasthitāstebhyastajjyotirasya sarvasya purataḥ
    suvibhātamavibhātamadvaitamacintyamaliṅgaṃ
    svaprakāśamānandaghanaṃ śūnyamabhavadevaṃvitsvaprakāśaṃ
    parameva brahma bhavati te devāḥ putraiṣaṇāyāśca
    vittaiṣaṇāyāśca lokaiṣaṇāyāśca sasādhanebhyo
    vyutthāya nirākārā niṣparigrahā aśikhā ayajñopavītā
    andhā badhirā mugdhāḥ klībā mūkā unmatta iva
    parivartamānāḥ śāntā dāntā uparatāstitikṣavaḥ
    samāhitā ātmarataya ātmakrīḍā ātmamithunā
    ātmānandāḥ praṇavameva paraṃ brahmātmaprakāśaṃ
    śūnyaṃ jānantastatraiva parisamāptāstasmāddevānāṃ
    vratamācarannoṅkāre pare brahmaṇi paryavasito bhavetsa
    ātmanyevātmānaṃ paraṃ brahma paśyati ॥

    तदेष श्लोकः ॥

    tadeṣa ślokaḥ ॥

    शृङ्गेश्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत् ।
    शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देवा उपासत इति ॥

    śṛṅgeśvaśṛṅgaṃ saṃyojya siṃhaṃ śṛṅgeṣu yojayet ।
    śṛṅgābhyāṃ śṛṅgamābadhya trayo devā upāsata iti ॥

    इति षष्ठः खण्डः ॥ ६॥

    iti ṣaṣṭhaḥ khaṇḍaḥ ॥ 6॥

    देवा ह वै प्रजापतिमब्रुवन् भूय एव नो
    भगवान्विज्ञापयत्विति तथेत्यजत्वादमरत्वाद-
    जरत्वादमृतत्वादशोकत्वादमोहत्वादनशनायत्वाद-
    पिपासत्वादद्वैतत्वाच्चाकरेणेममात्मान-
    मन्विष्योत्कृष्टत्वादुत्पादकत्वादुत्प्रवेष्टत्वादु-
    त्थापयितृत्वादुद्द्रष्टृत्वादुत्कर्तृत्वादुत्पथ-
    वारकत्वाद्दुद्ग्रासत्वादुद्भ्रान्तत्वादुत्तीर्णविकृतत्वा-
    च्चोङ्कारेणेममात्मानं परमं ब्रह्म
    नृसिंहमन्विष्याकारेणेममात्मानमुकारं
    पूर्वार्धमाकृष्य सिंहीकृत्योत्तरार्धेन तं
    सिंहमाकृष्य महत्त्वान्महस्त्वान्मानत्वा-
    न्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महासत्त्वा-
    न्महाचित्त्वान्महानन्दत्वान्महाप्रभुत्वाच्च
    मकारार्धेनानेनात्मनैकीकुर्यादशरीरो
    निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः
    स स्वराड् भवति य एवं वेद कस्त्वमित्यहमिति
    होवाचैवमेवेदं सर्वं तस्मादहमिति सर्वाभिधानं
    तस्यादिरयमकारः स एव भवति । सर्वं ह्ययमात्मायं
    हि सर्वान्तरो न हीदं सर्वमहमिति होवाचैव
    निरात्मकमात्मैवेदं सर्वं तस्मात्सर्वात्मकेनाकारेण
    सर्वात्मकमात्मानमन्विच्छेद्ब्रह्मैवेदं सर्वं
    सच्चिदानन्दरूपं सच्चिदानन्दरूपमिदं सर्वं
    सद्धीदं सर्वं सत्सदिति चिद्धीदं सर्वं काशते
    प्रकाशते चेति किं सदितीदमिदं नेत्यनुभूतिरिति
    कैषेतीयमियं नेत्यवचनेनैवानुभवन्नुवाचैवमेव
    चिदानन्दावप्यवचनेनैवानुभवन्नुवाच सर्वमन्यदिति
    स परमानन्दस्य ब्रह्मणो नाम ब्रह्मेति तस्यान्त्योऽयं
    मकारः स एव भवति तस्मान्मकारेण परमं
    ब्रह्मान्विच्छेत्किमिदमेवमित्युकार इत्येवाहाविचिकित्सन-्
    तस्मादकारेणेममात्मानमन्विष्य मकारेण ब्रह्मणानु-
    सन्दध्यादुकारेणाविचिकित्सन्नशरीरोऽनिन्द्रियोऽप्राणोऽतमाः
    सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद
    ब्रह्म वा इदं सर्वमत्तृत्वादुग्रत्वाद्वीरत्वान्महत्वाद-्
    विष्णुत्वाज्ज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वा-
    द्भद्रत्वान्मृत्युमृत्युत्वान्नमामित्वादहंत्वादिति सततं
    ह्येतद्ब्रह्मोग्रत्वाद्वीरत्वान्महत्त्वाद्विष्णुत्वाज्ज्वलत्वा-
    सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वा-
    न्मृत्युमृत्युत्वान्नमामित्वादिति तस्मादकारेण परमं
    ब्रह्मान्विष्य मकारेण मन आद्यवितारं मन आदिसाक्षिण-
    मन्विच्छेत्स यदैतत्सर्वमपेक्षते तदैतत्सर्वमस्मिन्प्रविशति
    स यदा प्रतिबुध्यते तदेतत्सर्वमस्मादेवोत्तिष्ठति तदेव
    तत्सर्वं निरूह्य प्रत्यूह्य सम्पीड्य संज्वाल्य सम्भक्ष्य
    स्वात्मानमेवैषां ददात्यत्युग्रोऽतिवीरोतिमहानिति
    विष्णुरतिज्वलन्नतिसर्वतोमुखोऽतिनृसिंहोऽतिभीषणोऽति-
    भद्रोतिमृत्युमृत्युरतिनमाम्यत्यहं भूत्वा स्वे महिम्नि
    सदा समासते तस्मादेनमकारार्थेन परेण
    ब्रह्मणैकीकुर्यादुकारेणाविचिकित्सन्नशरीरो
    निरिन्द्रियोऽप्राणोऽमनः सच्चिदानन्दमात्रः स स्वराड् भवति
    य एवं वेद ॥

    devā ha vai prajāpatimabruvan bhūya eva no
    bhagavānvijñāpayatviti tathetyajatvādamaratvāda-
    jaratvādamṛtatvādaśokatvādamohatvādanaśanāyatvāda-
    pipāsatvādadvaitatvāccākareṇemamātmāna-
    manviṣyotkṛṣṭatvādutpādakatvādutpraveṣṭatvādu-
    tthāpayitṛtvāduddraṣṭṛtvādutkartṛtvādutpatha-
    vārakatvāddudgrāsatvādudbhrāntatvāduttīrṇavikṛtatvā-
    ccoṅkāreṇemamātmānaṃ paramaṃ brahma
    nṛsiṃhamanviṣyākāreṇemamātmānamukāraṃ
    pūrvārdhamākṛṣya siṃhīkṛtyottarārdhena taṃ
    siṃhamākṛṣya mahattvānmahastvānmānatvā-
    nmuktatvānmahādevatvānmaheśvaratvānmahāsattvā-
    nmahācittvānmahānandatvānmahāprabhutvācca
    makārārdhenānenātmanaikīkuryādaśarīro
    nirindriyo'prāṇo'tamāḥ saccidānandamātraḥ
    sa svarāḍ bhavati ya evaṃ veda kastvamityahamiti
    hovācaivamevedaṃ sarvaṃ tasmādahamiti sarvābhidhānaṃ
    tasyādirayamakāraḥ sa eva bhavati । sarvaṃ hyayamātmāyaṃ
    hi sarvāntaro na hīdaṃ sarvamahamiti hovācaiva
    nirātmakamātmaivedaṃ sarvaṃ tasmātsarvātmakenākāreṇa
    sarvātmakamātmānamanvicchedbrahmaivedaṃ sarvaṃ
    saccidānandarūpaṃ saccidānandarūpamidaṃ sarvaṃ
    saddhīdaṃ sarvaṃ satsaditi ciddhīdaṃ sarvaṃ kāśate
    prakāśate ceti kiṃ saditīdamidaṃ netyanubhūtiriti
    kaiṣetīyamiyaṃ netyavacanenaivānubhavannuvācaivameva
    cidānandāvapyavacanenaivānubhavannuvāca sarvamanyaditi
    sa paramānandasya brahmaṇo nāma brahmeti tasyāntyo'yaṃ
    makāraḥ sa eva bhavati tasmānmakāreṇa paramaṃ
    brahmānvicchetkimidamevamityukāra ityevāhāvicikitsan-
    tasmādakāreṇemamātmānamanviṣya makāreṇa brahmaṇānu-
    sandadhyādukāreṇāvicikitsannaśarīro'nindriyo'prāṇo'tamāḥ
    saccidānandamātraḥ sa svarāḍ bhavati ya evaṃ veda
    brahma vā idaṃ sarvamattṛtvādugratvādvīratvānmahatvād-
    viṣṇutvājjvalatvātsarvatomukhatvānnṛsiṃhatvādbhīṣaṇatvā-
    dbhadratvānmṛtyumṛtyutvānnamāmitvādahaṃtvāditi satataṃ
    hyetadbrahmogratvādvīratvānmahattvādviṣṇutvājjvalatvā-
    sarvatomukhatvānnṛsiṃhatvādbhīṣaṇatvādbhadratvā-
    nmṛtyumṛtyutvānnamāmitvāditi tasmādakāreṇa paramaṃ
    brahmānviṣya makāreṇa mana ādyavitāraṃ mana ādisākṣiṇa-
    manvicchetsa yadaitatsarvamapekṣate tadaitatsarvamasminpraviśati
    sa yadā pratibudhyate tadetatsarvamasmādevottiṣṭhati tadeva
    tatsarvaṃ nirūhya pratyūhya sampīḍya saṃjvālya sambhakṣya
    svātmānamevaiṣāṃ dadātyatyugro'tivīrotimahāniti
    viṣṇuratijvalannatisarvatomukho'tinṛsiṃho'tibhīṣaṇo'ti-
    bhadrotimṛtyumṛtyuratinamāmyatyahaṃ bhūtvā sve mahimni
    sadā samāsate tasmādenamakārārthena pareṇa
    brahmaṇaikīkuryādukāreṇāvicikitsannaśarīro
    nirindriyo'prāṇo'manaḥ saccidānandamātraḥ sa svarāḍ bhavati
    ya evaṃ veda ॥

    तदेष श्लोकः ॥

    tadeṣa ślokaḥ ॥

    शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेणानेन योजयेत् ।
    शृङ्गमेनं परे शृङ्गे तमनेनापि योजयेत् ॥

    śṛṅgaṃ śṛṅgārdhamākṛṣya śṛṅgeṇānena yojayet ।
    śṛṅgamenaṃ pare śṛṅge tamanenāpi yojayet ॥

    इति सप्तमः खण्डः ॥ ७॥

    iti saptamaḥ khaṇḍaḥ ॥ 7॥

    अथ तुरीयेणोतश्च प्रोतश्च ह्ययमात्मा
    नृसिंहोऽस्मिन्सर्वमयं सर्वात्मानं हि
    सर्वं नैवातोऽद्वयो ह्ययमात्मैकल एवाविकल्पो
    न हि वस्तु सदयं ह्योत इव सद्घनोऽयं चिद्घन
    आनन्दघन एवैकरसोऽव्यवहार्यः केनचनाद्वितीय
    ओतश्च प्रोतश्चैष ओङ्कार एवं नैवमिति पृष्ट
    ओमित्येवाह वाग्वा ओङ्कारो वागेवेदं सर्वं न
    ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमोङ्कारश्चिन्मयमिदं
    सर्वं तस्मात्परमेश्वर एवैकमेव तद्भवत्येत-
    दमृतमयमेतद्ब्रह्माभयं वै ब्रह्म भवति
    य एवं वेदेति रहस्यमनुज्ञाता ह्ययमात्मैष
    ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्वं
    स्वत आत्मविन्न ह्ययमोतो नानुज्ञाताऽसङ्गत्वाद-
    विकारित्वादसत्त्वादन्यस्यानुज्ञाता ह्ययमोङ्कार
    ओमिति ह्यनुजानाति वाग्वा ओङ्कारो वागेवेदं
    सर्वमनुजानाति चिन्मयो ह्ययमोङ्कारश्चिद्धीदं
    सर्वं निरात्मकमात्मसात्करोति तस्मात्परमेश्वर
    एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं
    वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
    रहस्यमनुज्ञैकरसो ह्ययमात्मा प्रज्ञानघन
    एवायं यस्मात्सर्वात्पुरतः सुविभातोऽतश्चिद्घन
    एव न ह्ययमोतो नानुज्ञातैतदात्म्यं हीदं सर्वं
    सदेवानुज्ञैकरसो ह्ययमोङ्कार ओमिति ह्येवानुजानाति
    वाग्वा ओङ्कारो वागेव ह्यनुजानाति चिन्मयो
    ह्ययमोङ्कारश्चिदेव ह्यनुज्ञा तस्मात्परमेश्वर
    एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं
    वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
    रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो
    ह्ययमोङ्कारोऽद्वितीयत्वादेव चिन्मयो ह्ययमोङ्कार-
    स्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पोऽपि
    नात्र काचन भिदास्ति नैव तत्र काचन भिदास्त्यत्र
    हि भिदामिव मन्यमानः शतधा सहस्रधा भिन्नो
    मृत्योः स मृत्युमाप्नोति तदेतदद्वयं स्वप्रकाशं
    महानन्दमात्मा एवैतदमृतमभयमेतद्ब्रह्माभयं
    वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
    रहस्यम् ॥

    atha turīyeṇotaśca protaśca hyayamātmā
    nṛsiṃho'sminsarvamayaṃ sarvātmānaṃ hi
    sarvaṃ naivāto'dvayo hyayamātmaikala evāvikalpo
    na hi vastu sadayaṃ hyota iva sadghano'yaṃ cidghana
    ānandaghana evaikaraso'vyavahāryaḥ kenacanādvitīya
    otaśca protaścaiṣa oṅkāra evaṃ naivamiti pṛṣṭa
    omityevāha vāgvā oṅkāro vāgevedaṃ sarvaṃ na
    hyaśabdamivehāsti cinmayo hyayamoṅkāraścinmayamidaṃ
    sarvaṃ tasmātparameśvara evaikameva tadbhavatyeta-
    damṛtamayametadbrahmābhayaṃ vai brahma bhavati
    ya evaṃ vedeti rahasyamanujñātā hyayamātmaiṣa
    hyasya sarvasya svātmānamanujānāti na hīdaṃ sarvaṃ
    svata ātmavinna hyayamoto nānujñātā'saṅgatvāda-
    vikāritvādasattvādanyasyānujñātā hyayamoṅkāra
    omiti hyanujānāti vāgvā oṅkāro vāgevedaṃ
    sarvamanujānāti cinmayo hyayamoṅkāraściddhīdaṃ
    sarvaṃ nirātmakamātmasātkaroti tasmātparameśvara
    evaikameva tadbhavatyetadamṛtamabhayametadbrahmābhayaṃ
    vai brahmābhayaṃ hi vai brahma bhavati ya evaṃ vedeti
    rahasyamanujñaikaraso hyayamātmā prajñānaghana
    evāyaṃ yasmātsarvātpurataḥ suvibhāto'taścidghana
    eva na hyayamoto nānujñātaitadātmyaṃ hīdaṃ sarvaṃ
    sadevānujñaikaraso hyayamoṅkāra omiti hyevānujānāti
    vāgvā oṅkāro vāgeva hyanujānāti cinmayo
    hyayamoṅkāraścideva hyanujñā tasmātparameśvara
    evaikameva tadbhavatyetadamṛtamabhayametadbrahmābhayaṃ
    vai brahmābhayaṃ hi vai brahma bhavati ya evaṃ vedeti
    rahasyamavikalpo hyayamātmā'dvitīyatvādavikalpo
    hyayamoṅkāro'dvitīyatvādeva cinmayo hyayamoṅkāra-
    stasmātparameśvara evaikameva tadbhavatyavikalpo'pi
    nātra kācana bhidāsti naiva tatra kācana bhidāstyatra
    hi bhidāmiva manyamānaḥ śatadhā sahasradhā bhinno
    mṛtyoḥ sa mṛtyumāpnoti tadetadadvayaṃ svaprakāśaṃ
    mahānandamātmā evaitadamṛtamabhayametadbrahmābhayaṃ
    vai brahmābhayaṃ hi vai brahma bhavati ya evaṃ vedeti
    rahasyam ॥

    इत्यष्टमः खण्डः ॥ ८॥

    ityaṣṭamaḥ khaṇḍaḥ ॥ 8॥

    देवा ह वै प्रजापतिमब्रुवन्निममेव नो
    भगवन्नोङ्कारमात्मानमुपदिशेति
    तथेत्युपद्रष्टानुमन्तैष आत्मा
    नृसिंहश्चिद्रूप एवाविकारो ह्युपलब्धः
    सर्वस्य सर्वत्र न ह्यस्ति द्वैतसिद्धिरात्मैव
    सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष
    आत्मा पर एषैव सर्वं तथाहि प्राज्ञे सैषाऽविद्या
    जगत्सर्वमात्मा परमात्मैव
    स्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव
    ह्यन्यत्रान्यन्न17 विजानात्यनुभूतेर्माया च
    तमोरूपानुभूतिस्तदेतज्जडं मोहात्मकम-
    नन्तमिदं रूपस्यास्य व्यञ्जिका नित्यनिवृत्तापि
    मूढैरात्मेव दृष्टास्य सत्त्वमसत्त्वं च
    दर्शयति सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रा-
    स्वतन्त्रत्वेन सैषा वटबीजसामान्यवदनेक-
    वटशक्तिरेकैव । तद्यथा वटबीजसामन्यमेक-
    मनेकान्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र
    तत्र पूर्णं सत्तिष्ठत्येवमेवैषा माया
    स्वाव्यतिरिक्तानि पूर्णानि क्षेत्राणि दर्शयित्वा
    जीवेशावभासेन करोति माया चाविद्या च
    स्वयमेव भवति सैषा चित्रा सुदृढा
    बह्वङ्कुरा स्वयं गुणभिन्नाङ्कुरेष्वपि
    गुणभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी
    चैतन्यदीप्ता तस्मादात्मन एव त्रैविध्यं
    सर्वत्र योनित्वमभिमन्ता जीवो नियन्तेश्वरः
    सर्वाहम्मानी हिरण्यगर्भस्त्रिरूप ईश्वर-
    वद्व्यक्तचैतन्यःसर्वगो ह्येष ईश्वरः
    क्रियाज्ञानात्मा सर्वं सर्वमयं सर्वे जीवाः
    सर्वमयाः सर्वास्ववस्थासु तथाप्यल्पाः
    स वा एष भूतानीन्द्रियाणि विराजं देवताः
    कोशांश्च सृष्ट्वा प्रविश्यामूढो
    मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय
    एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः
    सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः
    प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं
    हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म न
    ह्यत्र किञ्चानुभूयते नाविद्यानुभवात्मा
    न स्वप्रकाशे सर्वसाक्षिण्यविक्रियेऽद्वये
    पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं
    पुरस्तादयोनि स्वात्मस्थमानन्दचिद्घनं
    सिद्धं ह्यसिद्धं तद्विष्णुरीशानो ब्रह्मान्यदपि
    सर्वं सर्वगतं सर्वमत एव शुद्धोऽबाध्यस्वरूपो
    बुद्धः सुखस्वरूप आत्मा न ह्येतन्निरात्मकमपि
    नात्मा पुरतो हि सिद्धो न हीदं सर्वं कदाचिदात्मा
    हि स्वमहिमस्थो निरपेक्ष एक एव साक्षी स्वप्रकाशः
    किं तन्नित्यमात्मात्र ह्येव न विचिकित्स्यमेतद्धीदं
    सर्वं साधयति द्रष्टा द्रष्टुः साक्ष्यविक्रियः
    सिद्धो निरवद्यो बाह्याभ्यन्तरवीक्षणात्सुविस्फुटतमः
    स परस्ताद्ब्रूतैष दृष्टोऽदृष्टोऽव्यवहार्योऽप्यल्पो
    नाल्पः साक्ष्यविशेषोऽनन्योऽसुखदुःखोऽद्वयः
    परमात्मा सर्वज्ञोऽनन्तोऽभिन्नोऽद्वयः सर्वदा
    संवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेव
    दृष्टाः किमद्वयेन द्वितीयमेव न यूयमेव
    ब्रूह्येव भगवन्निति देवा ऊचुर्यूयमेव दृश्यते
    चेन्नात्मज्ञा असङ्गो ह्ययमात्माऽतो यूयमेव
    स्वप्रकाशा इदं हि सत्संविन्मयत्वाद्यूयमेव
    नेति होचुर्हन्तासङ्गा वयमिति होचुः कथं
    पश्यन्तीति होवाच न वयं विद्म इति होचुस्ततो
    यूयमेव स्वप्रकाशा इति होवाच न च
    सत्संविन्माया एतौ हि पुरस्तात्सुविभातमव्यवहार्य-
    मेवाद्वयं ज्ञातो नैष18 विज्ञातो विदिताविदितात्पर
    इति होचुः स होवाच तद्वा एतद्ब्रह्माद्वयं
    ब्रह्मत्वान्नित्यं शुद्धं बुद्धं मुक्तं सत्यं
    सूक्ष्मं परिपूर्णमद्वयं सदानन्दचिन्मात्र-
    मात्मैवाव्यवहार्यं केन च तत्तदेतदात्मान-
    मोमित्यपश्यन्तः पश्यत तदेतत्सत्यमात्मा
    ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमित्यों
    सत्यं तदेतत्पण्डिता एव पश्यन्त्येतद्ध्यशब्द-
    मस्पर्शमरूपमरसमगन्धमवक्तव्यमना-
    दातव्यमगन्तव्यमविसर्जयितव्यमनानन्दयितव्य-
    ममन्तव्यमबोद्धव्यममनहङ्कर्तयितव्यम-
    चेतयितव्यमप्राणयितव्यमनपानयितव्यम-
    व्यानयितव्यमनुदानयितव्यमसमानयितव्यम-
    निन्द्रियमविषयमकरणमलक्षणमसङ्गम-
    गुणमविक्रियमव्यपदेश्यमसत्त्वमरस्कम-
    तमस्कममायमभयमप्यौपनिषदमेव
    सुविभातं सकृद्विभातं पुरतोऽस्मात्सर्वस्मा-
    त्सुविभातमद्वयं पश्यत19 हंसः सोऽहमिति स
    होवाच किमेष दृष्टोऽदृष्टो वेति दृष्टो
    विदिताविदितात्पर इति होचुः क्वैषा कथमिति होचुः
    किं तेन न किंचनेति होचुर्यूयमेवाश्चर्यरूपा
    इति होवाच न चेत्याहुरोमित्यनुजानीध्वं ब्रूतैनमिति
    ज्ञातोऽज्ञातश्चेति होचुर्नचैनमिति होचुरिति
    ब्रूतैवैनमात्मसिद्धमिति होवाच पश्याम
    एव भगवो न च वयं पश्यामो नैव वयं वक्तुं
    शक्नुमो नमस्तेऽस्तु भगवन् प्रसीदेति होचुर्न
    भेतव्यं पृच्छतेति होवाच क्वैषनुज्ञेत्येष20
    एवात्मेति होवाच ते होचुर्नमस्तुभ्यं वयं त इति ह
    प्रजापतिर्देवाननु शशासानुशशासेति ॥

    devā ha vai prajāpatimabruvannimameva no
    bhagavannoṅkāramātmānamupadiśeti
    tathetyupadraṣṭānumantaiṣa ātmā
    nṛsiṃhaścidrūpa evāvikāro hyupalabdhaḥ
    sarvasya sarvatra na hyasti dvaitasiddhirātmaiva
    siddho'dvitīyo māyayā hyanyadiva sa vā eṣa
    ātmā para eṣaiva sarvaṃ tathāhi prājñe saiṣā'vidyā
    jagatsarvamātmā paramātmaiva
    svaprakāśo'pyaviṣayajñānatvājjānanneva
    hyanyatrānyanna17 vijānātyanubhūtermāyā ca
    tamorūpānubhūtistadetajjaḍaṃ mohātmakama-
    nantamidaṃ rūpasyāsya vyañjikā nityanivṛttāpi
    mūḍhairātmeva dṛṣṭāsya sattvamasattvaṃ ca
    darśayati siddhatvāsiddhatvābhyāṃ svatantrā-
    svatantratvena saiṣā vaṭabījasāmānyavadaneka-
    vaṭaśaktirekaiva । tadyathā vaṭabījasāmanyameka-
    manekānsvāvyatiriktānvaṭānsabījānutpādya tatra
    tatra pūrṇaṃ sattiṣṭhatyevamevaiṣā māyā
    svāvyatiriktāni pūrṇāni kṣetrāṇi darśayitvā
    jīveśāvabhāsena karoti māyā cāvidyā ca
    svayameva bhavati saiṣā citrā sudṛḍhā
    bahvaṅkurā svayaṃ guṇabhinnāṅkureṣvapi
    guṇabhinnā sarvatra brahmaviṣṇuśivarūpiṇī
    caitanyadīptā tasmādātmana eva traividhyaṃ
    sarvatra yonitvamabhimantā jīvo niyanteśvaraḥ
    sarvāhammānī hiraṇyagarbhastrirūpa īśvara-
    vadvyaktacaitanyaḥsarvago hyeṣa īśvaraḥ
    kriyājñānātmā sarvaṃ sarvamayaṃ sarve jīvāḥ
    sarvamayāḥ sarvāsvavasthāsu tathāpyalpāḥ
    sa vā eṣa bhūtānīndriyāṇi virājaṃ devatāḥ
    kośāṃśca sṛṣṭvā praviśyāmūḍho
    mūḍha iva vyavaharannāste māyayaiva tasmādadvaya
    evāyamātmā sanmātro nityaḥ śuddho buddhaḥ
    satyo mukto nirañjano vibhuradvayānandaḥ paraḥ
    pratyagekarasaḥ pramāṇairetairavagataḥ sattāmātraṃ
    hīdaṃ sarvaṃ sadeva purastātsiddhaṃ hi brahma na
    hyatra kiñcānubhūyate nāvidyānubhavātmā
    na svaprakāśe sarvasākṣiṇyavikriye'dvaye
    paśyatehāpi sanmātramasadanyatsatyaṃ hītthaṃ
    purastādayoni svātmasthamānandacidghanaṃ
    siddhaṃ hyasiddhaṃ tadviṣṇurīśāno brahmānyadapi
    sarvaṃ sarvagataṃ sarvamata eva śuddho'bādhyasvarūpo
    buddhaḥ sukhasvarūpa ātmā na hyetannirātmakamapi
    nātmā purato hi siddho na hīdaṃ sarvaṃ kadācidātmā
    hi svamahimastho nirapekṣa eka eva sākṣī svaprakāśaḥ
    kiṃ tannityamātmātra hyeva na vicikitsyametaddhīdaṃ
    sarvaṃ sādhayati draṣṭā draṣṭuḥ sākṣyavikriyaḥ
    siddho niravadyo bāhyābhyantaravīkṣaṇātsuvisphuṭatamaḥ
    sa parastādbrūtaiṣa dṛṣṭo'dṛṣṭo'vyavahāryo'pyalpo
    nālpaḥ sākṣyaviśeṣo'nanyo'sukhaduḥkho'dvayaḥ
    paramātmā sarvajño'nanto'bhinno'dvayaḥ sarvadā
    saṃvittirmāyayā nāsaṃvittiḥ svaprakāśe yūyameva
    dṛṣṭāḥ kimadvayena dvitīyameva na yūyameva
    brūhyeva bhagavanniti devā ūcuryūyameva dṛśyate
    cennātmajñā asaṅgo hyayamātmā'to yūyameva
    svaprakāśā idaṃ hi satsaṃvinmayatvādyūyameva
    neti hocurhantāsaṅgā vayamiti hocuḥ kathaṃ
    paśyantīti hovāca na vayaṃ vidma iti hocustato
    yūyameva svaprakāśā iti hovāca na ca
    satsaṃvinmāyā etau hi purastātsuvibhātamavyavahārya-
    mevādvayaṃ jñāto naiṣa18 vijñāto viditāviditātpara
    iti hocuḥ sa hovāca tadvā etadbrahmādvayaṃ
    brahmatvānnityaṃ śuddhaṃ buddhaṃ muktaṃ satyaṃ
    sūkṣmaṃ paripūrṇamadvayaṃ sadānandacinmātra-
    mātmaivāvyavahāryaṃ kena ca tattadetadātmāna-
    momityapaśyantaḥ paśyata tadetatsatyamātmā
    brahmaiva brahmātmaivātra hyeva na vicikitsyamityoṃ
    satyaṃ tadetatpaṇḍitā eva paśyantyetaddhyaśabda-
    masparśamarūpamarasamagandhamavaktavyamanā-
    dātavyamagantavyamavisarjayitavyamanānandayitavya-
    mamantavyamaboddhavyamamanahaṅkartayitavyama-
    cetayitavyamaprāṇayitavyamanapānayitavyama-
    vyānayitavyamanudānayitavyamasamānayitavyama-
    nindriyamaviṣayamakaraṇamalakṣaṇamasaṅgama-
    guṇamavikriyamavyapadeśyamasattvamaraskama-
    tamaskamamāyamabhayamapyaupaniṣadameva
    suvibhātaṃ sakṛdvibhātaṃ purato'smātsarvasmā-
    tsuvibhātamadvayaṃ paśyata19 haṃsaḥ so'hamiti sa
    hovāca kimeṣa dṛṣṭo'dṛṣṭo veti dṛṣṭo
    viditāviditātpara iti hocuḥ kvaiṣā kathamiti hocuḥ
    kiṃ tena na kiṃcaneti hocuryūyamevāścaryarūpā
    iti hovāca na cetyāhuromityanujānīdhvaṃ brūtainamiti
    jñāto'jñātaśceti hocurnacainamiti hocuriti
    brūtaivainamātmasiddhamiti hovāca paśyāma
    eva bhagavo na ca vayaṃ paśyāmo naiva vayaṃ vaktuṃ
    śaknumo namaste'stu bhagavan prasīdeti hocurna
    bhetavyaṃ pṛcchateti hovāca kvaiṣanujñetyeṣa20
    evātmeti hovāca te hocurnamastubhyaṃ vayaṃ ta iti ha
    prajāpatirdevānanu śaśāsānuśaśāseti ॥

    तदेष श्लोकः ॥

    tadeṣa ślokaḥ ॥

    ओतमोतेन जानीयादनुज्ञातारमान्तरम् ।
    अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेत् ॥

    otamotena jānīyādanujñātāramāntaram ।
    anujñāmadvayaṃ labdhvā upadraṣṭāramāvrajet ॥

    इति नवमः खण्डः ॥ ९॥

    iti navamaḥ khaṇḍaḥ ॥ 9॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
    स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
    स्वस्ति नो बृहस्पतिर्दधातु ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    oṃ svasti na indro vṛddhaśravāḥ ।
    svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ ।
    svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति नृसिंहोत्तरतापिन्युपनिषत्समाप्ता ॥

    iti nṛsiṃhottaratāpinyupaniṣatsamāptā ॥

    NOTES
    1. variant found with स्याद्यार्धान्त्यम् vs स्यार्धान्त्यम्
    2. variant चतुर्थस्यान्तं
    3. variant सिंहस्तवानो
    4. variant पललपिण्डमोतप्रोतमनुप्राप्तं
    5. variant षोडषीति
    6. variant प्रतद्विष्णुः स्तवते
    7. variant वदत्युक्थं
    8. variant नाभायि
    9. variant अहमन्नमन्नमदन्तमाद्यि
    10. variant सरूपां तामिहायुषे
    11. variant चतूरूपोऽकार
    12. variant यथेदं
    13. variant मिदास्त्यथ
    14. variant लिङ्गान्
    15. variant नमसा
    16. variant परमेव
    17. variant ह्यत्र न
    18. variant found with ह्येवैष vs नैष
    19. variant पश्यताहं स
    20. variant कैषानुज्ञेत्येष

    NOTES
    1. variant found with syādyārdhāntyam vs syārdhāntyam
    2. variant caturthasyāntaṃ
    3. variant siṃhastavāno
    4. variant palalapiṇḍamotaprotamanuprāptaṃ
    5. variant ṣoḍaṣīti
    6. variant pratadviṣṇuḥ stavate
    7. variant vadatyukthaṃ
    8. variant nābhāyi
    9. variant ahamannamannamadantamādyi
    10. variant sarūpāṃ tāmihāyuṣe
    11. variant catūrūpo'kāra
    12. variant yathedaṃ
    13. variant midāstyatha
    14. variant liṅgān
    15. variant namasā
    16. variant parameva
    17. variant hyatra na
    18. variant found with hyevaiṣa vs naiṣa
    19. variant paśyatāhaṃ sa
    20. variant kaiṣānujñetyeṣa

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact