English Edition
    Library / Philosophy and Religion

    Mantrika Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ मन्त्रिकोपनिषत् ॥

    ॥ mantrikopaniṣat ॥

    स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् ।
    मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे ॥

    svāvidyādvayatatkāryāpahnavajñānabhāsuram ।
    mantrikopaniṣadvedyaṃ rāmacandramahaṃ bhaje ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् ।
    त्रिवर्त्मानं तेजसोहं सर्वतःपश्यन्न पश्यति ॥ १॥

    oṃ aṣṭapādaṃ śuciṃ haṃsaṃ trisūtramaṇumavyayam ।
    trivartmānaṃ tejasohaṃ sarvataḥpaśyanna paśyati ॥ 1॥

    भूतसंमोहने काले भिन्ने तमसि वैखरे ।
    अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे ॥ २॥

    bhūtasaṃmohane kāle bhinne tamasi vaikhare ।
    antaḥ paśyanti sattvasthā nirguṇaṃ guṇagahvare ॥ 2॥

    अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः ।
    विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ॥ ३॥

    aśakyaḥ so'nyathā draṣṭuṃ dhyāyamānaḥ kumārakaiḥ ।
    vikārajananīmajñāmaṣṭarūpāmajāṃ dhruvām ॥ 3॥

    ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ।
    सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् ॥ ४॥

    dhyāyate'dhyāsitā tena tanyate preryate punaḥ ।
    sūyate puruṣārthaṃ ca tenaivādhiṣṭhitaṃ jagat ॥ 4॥

    गौरनाद्यन्तवती सा जनित्री भूतभाविनी ।
    सितासिता च रक्ता च सर्वकामदुधा विभोः ॥ ५॥

    gauranādyantavatī sā janitrī bhūtabhāvinī ।
    sitāsitā ca raktā ca sarvakāmadudhā vibhoḥ ॥ 5॥

    पिबन्त्येनामविषयामविज्ञातां कुमारकाः ।
    एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः ॥ ६॥

    pibantyenāmaviṣayāmavijñātāṃ kumārakāḥ ।
    ekastu pibate devaḥ svacchando'tra vaśānugaḥ ॥ 6॥

    ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः ।
    सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वमिः ॥ ७॥

    dhyānakriyābhyāṃ bhagavānbhuṅkte'sau prasahadvibhuḥ ।
    sarvasādhāraṇīṃ dogdhrīṃ pīyamānāṃ tu yajvamiḥ ॥ 7॥

    पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम् ।
    उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः ॥ ८॥

    paśyantyasyāṃ mahātmānaḥ suvarṇaṃ pippalāśanam ।
    udāsīnaṃ dhruvaṃ haṃsaṃ snātakādhvaryavo jaguḥ ॥ 8॥

    शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः ।
    रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते ॥ ९॥

    śaṃsantamanuśaṃsanti bahvṛcāḥ śāstrakovidāḥ ।
    rathantaraṃ bṛhatsāma saptavaidhaistu gīyate ॥ 9॥

    मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् ।
    पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः ॥ १०॥

    mantropaniṣadaṃ brahma padakramasamanvitam ।
    paṭhanti bhārgavā hyete hyatharvāṇo bhṛgūttamāḥ ॥ 10॥

    सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा ।
    अनड्वान्रोहितोच्छिष्टः पश्यन्तो बहुविस्तरम् ॥ ११॥

    sabrahmacārivṛttiśca stambho'tha phalitastathā ।
    anaḍvānrohitocchiṣṭaḥ paśyanto bahuvistaram ॥ 11॥

    कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः ।
    उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा ॥ १२॥

    kālaḥ prāṇaśca bhagavānmṛtyuḥ śarvo maheśvaraḥ ।
    ugro bhavaśca rudraśca sasuraḥ sāsurastathā ॥ 12॥

    प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च ।
    स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः ॥ १३॥

    prajāpatirvirāṭ caiva puruṣaḥ salilameva ca ।
    stūyate mantrasaṃstutyairatharvaviditairvibhuḥ ॥ 13॥

    तं षड्विंशक इत्येते सप्तविंशं तथापरे ।
    पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदुः ॥ १४॥

    taṃ ṣaḍviṃśaka ityete saptaviṃśaṃ tathāpare ।
    puruṣaṃ nirguṇaṃ sāṅkhyamatharvaśiraso viduḥ ॥ 14॥

    चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च ।
    अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा ॥ १५॥

    caturviṃśatisaṃkhyātaṃ vyaktamavyaktameva ca ।
    advaitaṃ dvaitamityāhustridhā taṃ pañcadhā tathā ॥ 15॥

    ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः ।
    तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः ॥ १६॥

    brahmādyaṃ sthāvarāntaṃ ca paśyanti jñānacakṣuṣaḥ ।
    tamekameva paśyanti pariśubhraṃ vibhuṃ dvijāḥ ॥ 16॥

    यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् ।
    तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा ॥ १७॥

    yasminsarvamidaṃ protaṃ brahma sthāvarajaṅgamam ।
    tasminneva layaṃ yānti sravantyaḥ sāgare yathā ॥ 17॥

    यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः ।
    पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव ॥ १८॥

    yasminbhāvāḥ pralīyante līnāścāvyaktatāṃ yayuḥ ।
    paśyanti vyaktatāṃ bhūyo jāyante budbudā iva ॥ 18॥

    क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः ।
    एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः ॥ १९॥

    kṣetrajñādhiṣṭhitaṃ caiva kāraṇairvidyate punaḥ ।
    evaṃ sa bhagavāndevaṃ paśyantyanye punaḥ punaḥ ॥ 19॥

    ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा ।
    अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः ॥

    brahma brahmetyathāyānti ye vidurbrāhmaṇāstathā ।
    atraiva te layaṃ yānti līnāścāvyaktaśālinaḥ ॥

    लीनाश्चाव्यक्तशालिन इत्युपनिषत् ॥

    līnāścāvyaktaśālina ityupaniṣat ॥

    ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

    oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
    pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति मन्त्रिकोपनिषत्समाप्ता ॥

    iti mantrikopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact