English Edition
    Library / Philosophy and Religion

    Brahmavidya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ ब्रह्मविद्योपनिषत् ॥

    ॥ brahmavidyopaniṣat ॥

    स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् ।
    तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ॥

    svāvidyātatkāryajātaṃ yadvidyāpahnavaṃ gatam ।
    taddhaṃsavidyāniṣpannaṃ rāmacandrapadaṃ bhaje ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥

    सह वीर्यं करवावहै ॥

    saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथ ब्रह्मविद्योपनिषदुच्यते ॥

    atha brahmavidyopaniṣaducyate ॥

    प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः ।
    रहस्यं ब्रह्मविद्याया ध्रुवाग्निं सम्प्रचक्षते ॥ १॥

    prasādādbrahmaṇastasya viṣṇoradbhutakarmaṇaḥ ।
    rahasyaṃ brahmavidyāyā dhruvāgniṃ sampracakṣate ॥ 1॥

    ॐइत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः ।
    शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ २॥

    oṃityekākṣaraṃ brahma yaduktaṃ brahmavādibhiḥ ।
    śarīraṃ tasya vakṣyāmi sthānaṃ kālatrayaṃ tathā ॥ 2॥

    तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः ।
    तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥ ३॥

    tatra devāstrayaḥ proktā lokā vedāstrayo'gnayaḥ ।
    tisro mātrārdhamātrā ca tryakṣarasya śivasya tu ॥ 3॥

    ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च ।
    आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ ४॥

    ṛgvedo gārhapatyaṃ ca pṛthivī brahma eva ca ।
    ākārasya śarīraṃ tu vyākhyātaṃ brahmavādibhiḥ ॥ 4॥

    यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च ।
    विष्णुश्च भगवान्देव उकारः परिकीर्तितः ॥ ५॥

    yajurvedo'ntarikṣaṃ ca dakṣiṇāgnistathaiva ca ।
    viṣṇuśca bhagavāndeva ukāraḥ parikīrtitaḥ ॥ 5॥

    सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च ।
    ईश्वरः परमो देवो मकारः परिकीर्तितः ॥ ६॥

    sāmavedastathā dyauścāhavanīyastathaiva ca ।
    īśvaraḥ paramo devo makāraḥ parikīrtitaḥ ॥ 6॥

    सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः ।
    उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः ॥ ७॥

    sūryamaṇḍalamadhye'tha hyakāraḥ śaṅkhamadhyagaḥ ।
    ukāraścandrasaṃkāśastasya madhye vyavasthitaḥ ॥ 7॥

    मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः ।
    तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः ॥ ८॥

    makārastvagnisaṃkāśo vidhūmo vidyutopamaḥ ।
    tisro mātrāstathā jñeyā somasūryāgnirūpiṇaḥ ॥ 8॥

    शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते ।
    अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता ॥ ९॥

    śikhā tu dīpasaṃkāśā tasminnupari vartate ।
    ardhamātra tathā jñeyā praṇavasyopari sthitā ॥ 9॥

    पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा ।
    सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा ॥ १०॥

    padmasūtranibhā sūkṣmā śikhā sā dṛśyate parā ।
    sā nāḍī sūryasaṃkāśā sūryaṃ bhittvā tathāparā ॥ 10॥

    द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि ।
    वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति ॥ ११॥

    dvisaptatisahasrāṇi nāḍīṃ bhittvā ca mūrdhani ।
    varadaḥ sarvabhūtānāṃ sarvaṃ vyāpyāvatiṣṭhati ॥ 11॥

    कांस्यघण्टानिनादस्तु यथा लीयति शान्तये ।
    ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ १२॥

    kāṃsyaghaṇṭāninādastu yathā līyati śāntaye ।
    oṅkārastu tathā yojyaḥ śāntaye sarvamicchatā ॥ 12॥

    यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते ।
    धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥ १३॥

    yasminvilīyate śabdastatparaṃ brahma gīyate ।
    dhiyaṃ hi līyate brahma so'mṛtatvāya kalpate ॥ 13॥

    वायुः प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः ।
    स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः ॥ १४॥

    vāyuḥ prāṇastathākāśastrividho jīvasaṃjñakaḥ ।
    sa jīvaḥ prāṇa ityukto vālāgraśatakalpitaḥ ॥ 14॥

    नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् ।
    आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् ॥ १५॥

    nābhisthāne sthitaṃ viśvaṃ śuddhatattvaṃ sunirmalam ।
    ādityamiva dīpyantaṃ raśmibhiścākhilaṃ śivam ॥ 15॥

    सकारं च हकारं च जीवो जपति सर्वदा ।
    नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् ॥ १६॥

    sakāraṃ ca hakāraṃ ca jīvo japati sarvadā ।
    nābhirandhrādviniṣkrāntaṃ viṣayavyāptivarjitam ॥ 16॥

    तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा ।
    कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥ १७॥

    tenedaṃ niṣkalaṃ vidyātkṣīrātsarpiryathā tathā ।
    kāraṇenātmanā yuktaḥ prāṇāyāmaiśca pañcabhiḥ ॥ 17॥

    चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः ।
    गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः ॥ १८॥

    catuṣkalā samāyukto bhrāmyate ca hṛdisthitaḥ ।
    golakastu yadā dehe kṣīradaṇḍena vā hataḥ ॥ 18॥

    एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः ।
    यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः ॥ १९॥

    etasminvasate śīghramaviśrāntaṃ mahākhagaḥ ।
    yāvanniśvasito jīvastāvanniṣkalatāṃ gataḥ ॥ 19॥

    नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात्
    अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् ॥ २०॥

    nabhasthaṃ niṣkalaṃ dhyātvā mucyate bhavabandhanāt
    anāhatadhvaniyutaṃ haṃsaṃ yo veda hṛdgatam ॥ 20॥

    स्वप्रकाशचिदानन्दं स हंस इति गीयते ।
    रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः ॥ २१॥

    svaprakāśacidānandaṃ sa haṃsa iti gīyate ।
    recakaṃ pūrakaṃ muktvā kumbhakena sthitaḥ sudhīḥ ॥ 21॥

    नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः ।
    मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् ॥ २२॥

    nābhikande samau kṛtvā prāṇāpānau samāhitaḥ ।
    mastakasthāmṛtāsvādaṃ pītvā dhyānena sādaram ॥ 22॥

    दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे ।
    अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् ॥ २३॥

    dīpākāraṃ mahādevaṃ jvalantaṃ nābhimadhyame ।
    abhiṣicyāmṛtenaiva haṃsa haṃseti yo japet ॥ 23॥

    जरामरणरोगादि न तस्य भुवि विद्यते ।
    एवं दिने दिने कुर्यादणिमादिविभूतये ॥ २४॥

    jarāmaraṇarogādi na tasya bhuvi vidyate ।
    evaṃ dine dine kuryādaṇimādivibhūtaye ॥ 24॥

    ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् ।
    बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः ॥ २५॥

    īśvaratvamavāpnoti sadābhyāsarataḥ pumān ।
    bahavo naikamārgeṇa prāptā nityatvamāgatāḥ ॥ 25॥

    हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् ।
    यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् ॥ २६॥

    haṃsavidyāmṛte loke nāsti nityatvasādhanam ।
    yo dadāti mahāvidyāṃ haṃsākhyāṃ pārameśvarīm ॥ 26॥

    तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह ।
    शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि ॥ २७॥

    tasya dāsyaṃ sadā kuryātprajñayā parayā saha ।
    śubhaṃ vā'śubhamanyadvā yaduktaṃ guruṇā bhuvi ॥ 27॥

    तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः ।
    हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः ॥ २८॥

    tatkuryādavicāreṇa śiṣyaḥ santoṣasaṃyutaḥ ।
    haṃsavidyāmimāṃ labdhvā guruśuśrūṣayā naraḥ ॥ 28॥

    आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् ।
    देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् ॥ २९॥

    ātmānamātmanā sākṣādbrahma buddhvā suniścalam ।
    dehajātyādisambandhānvarṇāśramasamanvitān ॥ 29॥

    वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् ।
    गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः ॥ ३०॥

    vedaśāstrāṇi cānyāni padapāṃsumiva tyajet ।
    gurubhaktiṃ sadā kuryācchreyase bhūyase naraḥ ॥ 30॥

    गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः ॥ ३१॥

    gurureva hariḥ sākṣānnānya ityabravīcchṛtiḥ ॥ 31॥

    श्रुत्या यदुक्तं परमार्थमेव
    तत्संशयो नात्र ततः समस्तम् ।
    श्रुत्या विरोधे न भवेत्प्रमाणं
    भवेदनर्थाय विना प्रमाणम् ॥ ३२॥

    śrutyā yaduktaṃ paramārthameva
    tatsaṃśayo nātra tataḥ samastam ।
    śrutyā virodhe na bhavetpramāṇaṃ
    bhavedanarthāya vinā pramāṇam ॥ 32॥

    देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः ।
    आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः ॥ ३३॥

    dehasthaḥ sakalo jñeyo niṣkalo dehavarjitaḥ ।
    āptopadeśagamyo'sau sarvataḥ samavasthitaḥ ॥ 33॥

    हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः ।
    गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ॥ ३४॥

    haṃsahaṃseti yo brūyāddhaṃso brahmā hariḥ śivaḥ ।
    guruvaktrāttu labhyeta pratyakṣaṃ sarvatomukham ॥ 34॥

    तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः ।
    पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा ॥ ३५॥

    tileṣu ca yathā tailaṃ puṣpe gandha ivāśritaḥ ।
    puruṣasya śarīre'sminsa bāhyābhyantare tathā ॥ 35॥

    उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् ।
    ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ॥ ३६॥

    ulkāhasto yathāloke dravyamālokya tāṃ tyajet ।
    jñānena jñeyamālokya paścājjñānaṃ parityajet ॥ 36॥

    पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः ।
    वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला ॥ ३७॥

    puṣpavatsakalaṃ vidyādgandhastasya tu niṣkalaḥ ।
    vṛkṣastu sakalaṃ vidyācchāyā tasya tu niṣkalā ॥ 37॥

    निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः ।
    उपायः सकलस्तद्वदुपेयश्चैव निष्कलः ॥ ३८॥

    niṣkalaḥ sakalo bhāvaḥ sarvatraiva vyavasthitaḥ ।
    upāyaḥ sakalastadvadupeyaścaiva niṣkalaḥ ॥ 38॥

    सकले सकलो भावो निष्कले निष्कलस्तथा ।
    एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः ॥ ३९॥

    sakale sakalo bhāvo niṣkale niṣkalastathā ।
    ekamātro dvimātraśca trimātraścaiva bhedataḥ ॥ 39॥

    अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् ।
    पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते ॥ ४०॥

    ardhamātra parā jñeyā tata ūrdhvaṃ parātparam ।
    pañcadhā pañcadaivatyaṃ sakalaṃ paripaṭhyate ॥ 40॥

    ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः ।
    तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ॥ ४१॥

    brahmaṇo hṛdayasthānaṃ kaṇṭhe viṣṇuḥ samāśritaḥ ।
    tālumadhye sthito rudro lalāṭastho maheśvaraḥ ॥ 41॥

    नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् ।
    परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः ॥ ४२॥

    nāsāgre acyutaṃ vidyāttasyānte tu paraṃ padam ।
    paratvāttu paraṃ nāstītyevaṃ śāstrasya nirṇayaḥ ॥ 42॥

    देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् ।
    तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः ॥ ४३॥

    dehātītaṃ tu taṃ vidyānnāsāgre dvādaśāṅgulam ।
    tadantaṃ taṃ vijānīyāttatrastho vyāpayetprabhuḥ ॥ 43॥

    मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् ।
    तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते ॥ ४४॥

    mano'pyanyatra nikṣiptaṃ cakṣuranyatra pātitam ।
    tathāpi yogināṃ yogo hyavicchinnaḥ pravartate ॥ 44॥

    एतत्तु परमं गुह्यमेतत्तु परमं शुभम् ।
    नातः परतरं किञ्चिन्नातः परतरं शुभम् ॥ ४५॥

    etattu paramaṃ guhyametattu paramaṃ śubham ।
    nātaḥ parataraṃ kiñcinnātaḥ parataraṃ śubham ॥ 45॥

    शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् ।
    गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः ॥ ४६॥

    śuddhajñānāmṛtaṃ prāpya paramākṣaranirṇayam ।
    guhyādguhyatamaṃ gopyaṃ grahaṇīyaṃ prayatnataḥ ॥ 46॥

    नापुत्राय प्रदातव्यं नाशिष्याय कदाचन ।
    गुरुदेवाय भक्ताय नित्यं भक्तिपराय च ॥ ४७॥

    nāputrāya pradātavyaṃ nāśiṣyāya kadācana ।
    gurudevāya bhaktāya nityaṃ bhaktiparāya ca ॥ 47॥

    प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् ।
    दातास्य नरकं याति सिद्ध्यते न कदाचन ॥ ४८॥

    pradātavyamidaṃ śāstraṃ netarebhyaḥ pradāpayet ।
    dātāsya narakaṃ yāti siddhyate na kadācana ॥ 48॥

    गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः ।
    यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ॥ ४९॥

    gṛhastho brahmacārī ca vānaprasthaśca bhikṣukaḥ ।
    yatra tatra sthito jñānī paramākṣaravitsadā ॥ 49॥

    विषयी विषयासक्तो याति देहान्तरे शुभम् ।
    ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः ॥ ५०॥

    viṣayī viṣayāsakto yāti dehāntare śubham ।
    jñānādevāsya śāstrasya sarvāvastho'pi mānavaḥ ॥ 50॥

    ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते ।
    चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः ॥ ५१॥

    brahmahatyāśvamedhādyaiḥ puṇyapāpairna lipyate ।
    codako bodhakaścaiva mokṣadaśca paraḥ smṛtaḥ ॥ 51॥

    इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले ।
    चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् ॥ ५२॥

    ityeṣaṃ trividho jñeya ācāryastu mahītale ।
    codako darśayenmārgaṃ bodhakaḥ sthānamācaret ॥ 52॥

    मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते ।
    प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम ॥ ५३॥

    mokṣadastu paraṃ tattvaṃ yajjñātvā paramaśnute ।
    pratyakṣayajanaṃ dehe saṃkṣepācchṛṇu gautama ॥ 53॥

    तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् ।
    स्वयमेव तु सम्पश्येद्देहे बिन्दुं च निष्कलम् ॥ ५४॥

    teneṣṭvā sa naro yāti śāśvataṃ padamavyayam ।
    svayameva tu sampaśyeddehe binduṃ ca niṣkalam ॥ 54॥

    अयने द्वे च विषुवे सदा पश्यति मार्गवित् ।
    कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् ॥ ५५॥

    ayane dve ca viṣuve sadā paśyati mārgavit ।
    kṛtvāyāmaṃ purā vatsa recapūrakakumbhakān ॥ 55॥

    पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् ।
    नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् ॥ ५६॥

    pūrvaṃ cobhayamuccārya arcayettu yathākramam ।
    namaskāreṇa yogena mudrayārabhya cārcayet ॥ 56॥

    सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् ।
    ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा ॥ ५७॥

    sūryasya grahaṇaṃ vatsa pratyakṣayajanaṃ smṛtam ।
    jñānātsāyujyamevoktaṃ toye toyaṃ yathā tathā ॥ 57॥

    एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः ।
    तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः ॥ ५८॥

    ete guṇāḥ pravartante yogābhyāsakṛtaśramaiḥ ।
    tasmādyogaṃ samādāya sarvaduḥkhabahiṣkṛtaḥ ॥ 58॥

    योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् ।
    ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् ॥ ५९॥

    yogadhyānaṃ sadā kṛtvā jñānaṃ tanmayatāṃ vrajet ।
    jñānātsvarūpaṃ paramaṃ haṃsamantraṃ samuccaret ॥ 59॥

    प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः ।
    हंस एव परं सत्यं हंस एव तु शक्तिकम् ॥ ६०॥

    prāṇināṃ dehamadhye tu sthito haṃsaḥ sadācyutaḥ ।
    haṃsa eva paraṃ satyaṃ haṃsa eva tu śaktikam ॥ 60॥

    हंस एव परं वाक्यं हंस एव तु वादिकम् ।
    हंस एव परो रुद्रो हंस एव परात्परम् ॥ ६१॥

    haṃsa eva paraṃ vākyaṃ haṃsa eva tu vādikam ।
    haṃsa eva paro rudro haṃsa eva parātparam ॥ 61॥

    सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः ।
    पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः ॥ ६२॥

    sarvadevasya madhyastho haṃsa eva maheśvaraḥ ।
    pṛthivyādiśivāntaṃ tu akārādyāśca varṇakāḥ ॥ 62॥

    कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः ।
    मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् ॥ ६३॥

    kūṭāntā haṃsa eva syānmātṛketi vyavasthitāḥ ।
    mātṛkārahitaṃ mantramādiśante na kutracit ॥ 63॥

    हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् ।
    दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् ॥ ६४॥

    haṃsajyotiranūpamyaṃ madhye devaṃ vyavasthitam ।
    dakṣiṇāmukhamāśritya jñānamudrāṃ prakalpayet ॥ 64॥

    सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् ।
    निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् ॥ ६५॥

    sadā samādhiṃ kurvīta haṃsamantramanusmaran ।
    nirmalasphaṭikākāraṃ divyarūpamanuttamam ॥ 65॥

    मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् ।
    प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥ ६६॥

    madhyadeśe paraṃ haṃsaṃ jñānamudrātmarūpakam ।
    prāṇo'pānaḥ samānaścodānavyānau ca vāyavaḥ ॥ 66॥

    पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः ।
    नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः ॥ ६७॥

    pañcakarmendriyairuktāḥ kriyāśaktibalodyatāḥ ।
    nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ ॥ 67॥

    पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः ।
    पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः ॥ ६८॥

    pañcajñānendriyairyuktā jñānaśaktibalodyatāḥ ।
    pāvakaḥ śaktimadhye tu nābhicakre raviḥ sthitaḥ ॥ 68॥

    बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने ।
    अकारेवह्निरित्याहुरुकारे हृदि संस्थितः ॥ ६९॥

    bandhamudrā kṛtā yena nāsāgre tu svalocane ।
    akārevahnirityāhurukāre hṛdi saṃsthitaḥ ॥ 69॥

    मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् ।
    ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः ॥ ७०॥

    makāre ca bhruvormadhye prāṇaśaktyā prabodhayet ।
    brahmagranthirakāre ca viṣṇugranthirhṛdi sthitaḥ ॥ 70॥

    रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना ।
    अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः ॥ ७१॥

    rudragranthirbhruvormadhye bhidyate'kṣaravāyunā ।
    akāre saṃsthito brahmā ukāre viṣṇurāsthitaḥ ॥ 71॥

    मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः ।
    कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः ॥ ७२॥

    makāre saṃsthito rudrastato'syāntaḥ parātparaḥ ।
    kaṇṭhaṃ saṅkucya nāḍyādau stambhite yena śaktitaḥ ॥ 72॥

    रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि ।
    त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा ॥ ७३॥

    rasanā pīḍyamāneyaṃ ṣoḍaśī vordhvagāmini ।
    trikūṭaṃ trividhā caiva golākhaṃ nikharaṃ tathā ॥ 73॥

    त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् ।
    कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् ॥ ७४॥

    triśaṅkhavajramoṅkāramūrdhvanālaṃ bhruvormukham ।
    kuṇḍalīṃ cālayanprāṇānbhedayanśaśimaṇḍalam ॥ 74॥

    साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् ।
    सुमनःपवनारूढः सरागो निर्गुणस्तथा ॥ ७५॥

    sādhayanvajrakumbhāni navadvārāṇi bandhayet ।
    sumanaḥpavanārūḍhaḥ sarāgo nirguṇastathā ॥ 75॥

    ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी ।
    षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् ॥ ७६॥

    brahmasthāne tu nādaḥ syācchākinyāmṛtavarṣiṇī ।
    ṣaṭcakramaṇḍaloddhāraṃ jñānadīpaṃ prakāśayet ॥ 76॥

    सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् ।
    आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् ॥ ७७॥

    sarvabhūtasthitaṃ devaṃ sarveśaṃ nityamarcayet ।
    ātmarūpaṃ tamālokya jñānarūpaṃ nirāmayam ॥ 77॥

    दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः ।
    हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः ।
    सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते ॥ ७८॥

    dṛśyantaṃ divyarūpeṇa sarvavyāpī nirañjanaḥ ।
    haṃsa haṃsa vadedvākyaṃ prāṇināṃ dehamāśritaḥ ।
    saprāṇāpānayorgranthirajapetyabhidhīyate ॥ 78॥

    सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा ।
    उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते ॥ ७९॥

    sahasramekaṃ dvayutaṃ ṣaṭśataṃ caiva sarvadā ।
    uccaranpaṭhito haṃsaḥ so'hamityabhidhīyate ॥ 79॥

    पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् ।
    ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः ॥ ८०॥

    pūrvabhāge hyadholiṅgaṃ śikhinyāṃ caiva paścimam ।
    jyotirliṅgaṃ bhruvormadhye nityaṃ dhyāyetsadā yatiḥ ॥ 80॥

    अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् ।
    अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् ॥ ८१॥

    acyuto'hamacintyo'hamatarkyo'hamajo'smyaham ।
    aprāṇo'hamakāyo'hamanaṅgo'smyabhayo'smyaham ॥ 81॥

    अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः ।
    अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ ८२॥

    aśabdo'hamarūpo'hamasparśo'smyahamadvayaḥ ।
    araso'hamagandho'hamanādiramṛto'smyaham ॥ 82॥

    अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् ।
    अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ ८३॥

    akṣayo'hamaliṅgo'hamajaro'smyakalo'smyaham ।
    aprāṇo'hamamūko'hamacintyo'smyakṛto'smyaham ॥ 83॥

    अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः ।
    अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ ८४॥

    antaryāmyahamagrāhyo'nirdeśyo'hamalakṣaṇaḥ ।
    agotro'hamagātro'hamacakṣuṣko'smyavāgaham ॥ 84॥

    अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः ।
    अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ ८५॥

    adṛśyo'hamavarṇo'hamakhaṇḍo'smyahamadbhutaḥ ।
    aśruto'hamadṛṣṭo'hamanveṣṭavyo'maro'smyaham ॥ 85॥

    अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् ।
    अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ ८६॥

    avāyurapyanākāśo'tejasko'vyabhicāryaham ।
    amato'hamajāto'hamatisūkṣmo'vikāryaham ॥ 86॥

    अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् ।
    अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ ८७॥

    arajasko'tamasko'hamasattvosmyaguṇo'smyaham ।
    amāyo'nubhavātmāhamananyo'viṣayo'smyaham ॥ 87॥

    अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः ।
    अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ ८८॥

    advaito'hamapūrṇo'hamabāhyo'hamanantaraḥ ।
    aśroto'hamadīrgho'hamavyakto'hamanāmayaḥ ॥ 88॥

    अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः ।
    अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः ॥ ८९॥

    advayānandavijñānaghano'smyahamavikriyaḥ ।
    aniccho'hamalepo'hamakartāsmyahamadvayaḥ ॥ 89॥

    अविद्याकार्यहीनोऽहमवाग्रसनगोचरः ।
    अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् ॥ ९०॥

    avidyākāryahīno'hamavāgrasanagocaraḥ ।
    analpo'hamaśoko'hamavikalpo'smyavijvalan ॥ 90॥

    आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् ।
    आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ ९१॥

    ādimadhyāntahīno'hamākāśasadṛśo'smyaham ।
    ātmacaitanyarūpo'hamahamānandacidghanaḥ ॥ 91॥

    आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः ।
    आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् ॥ ९२॥

    ānandāmṛtarūpo'hamātmasaṃsthohamantaraḥ ।
    ātmakāmohamākāśātparamātmeśvarosmyaham ॥ 92॥

    ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः ।
    उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् ॥ ९३॥

    īśānosmyahamīḍyo'hamahamuttamapūruṣaḥ ।
    utkṛṣṭo'hamupadraṣṭā ahamuttarato'smyaham ॥ 93॥

    केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः ।
    गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् ॥ ९४॥

    kevalo'haṃ kaviḥ karmādhyakṣo'haṃ karaṇādhipaḥ ।
    guhāśayo'haṃ goptāhaṃ cakṣuṣaścakṣurasmyaham ॥ 94॥

    चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् ।
    ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ ९५॥

    cidānando'smyahaṃ cetā cidghanaścinmayo'smyaham ।
    jyotirmayo'smyahaṃ jyāyāñjyotiṣāṃ jyotirasmyaham ॥ 95॥

    तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः ।
    दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् ॥ ९६॥

    tamasaḥ sākṣyahaṃ turyaturyo'haṃ tamasaḥ paraḥ ।
    divyo devo'smi durdarśo dṛṣṭādhyāyo dhruvo'smyaham ॥ 96॥

    नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः ।
    निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ ९७॥

    nityo'haṃ niravadyo'haṃ niṣkriyo'smi nirañjanaḥ ।
    nirmalo nirvikalpo'haṃ nirākhyāto'smi niścalaḥ ॥ 97॥

    निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् ।
    निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ ९८॥

    nirvikāro nityapūto nirguṇo niḥspṛho'smyaham ।
    nirindriyo niyantāhaṃ nirapekṣo'smi niṣkalaḥ ॥ 98॥

    पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् ।
    परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् ॥ ९९॥

    puruṣaḥ paramātmāhaṃ purāṇaḥ paramo'smyaham ।
    parāvaro'smyahaṃ prājñaḥ prapañcopaśamo'smyaham ॥ 99॥

    परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः ।
    पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ १००॥

    parāmṛto'smyahaṃ pūrṇaḥ prabhurasmi purātanaḥ ।
    pūrṇānandaikabodho'haṃ pratyagekaraso'smyaham ॥ 100॥

    प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः ।
    एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः ॥ १०१॥

    prajñāto'haṃ praśānto'haṃ prakāśaḥ parameśvaraḥ ।
    ekadā cintyamāno'haṃ dvaitādvaitavilakṣaṇaḥ ॥ 101॥

    बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् ।
    महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः ॥ १०२॥

    buddho'haṃ bhūtapālo'haṃ bhārūpo bhagavānaham ।
    mahājñeyo mahānasmi mahājñeyo maheśvaraḥ ॥ 102॥

    विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् ।
    वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ १०३॥

    vimukto'haṃ vibhurahaṃ vareṇyo vyāpako'smyaham ।
    vaiśvānaro vāsudevo viśvataścakṣurasmyaham ॥ 103॥

    विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् ।
    शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ १०४॥

    viśvādhiko'haṃ viśado viṣṇurviśvakṛdasmyaham ।
    śuddho'smi śukraḥ śānto'smi śāśvato'smi śivo'smyaham ॥ 104॥

    सर्वभूतान्तरात्महमहमस्मि सनातनः ।
    अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः ॥ १०५॥

    sarvabhūtāntarātmahamahamasmi sanātanaḥ ।
    ahaṃ sakṛdvibhāto'smi sve mahimni sadā sthitaḥ ॥ 105॥

    सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् ।
    सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् ॥ १०६॥

    sarvāntaraḥ svayaṃjyotiḥ sarvādhipatirasmyaham ।
    sarvabhūtādhivāso'haṃ sarvavyāpī svarāḍaham ॥ 106॥

    समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः ।
    सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः ॥ १०७॥

    samastasākṣī sarvātmā sarvabhūtaguhāśayaḥ ।
    sarvendriyaguṇābhāsaḥ sarvendriyavivarjitaḥ ॥ 107॥

    स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् ।
    सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् ॥ १०८॥

    sthānatrayavyatīto'haṃ sarvānugrāhako'smyaham ।
    saccidānanda pūrṇātmā sarvapremāspado'smyaham ॥ 108॥

    सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः ।
    सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् ॥ १०९॥

    saccidānandamātro'haṃ svaprakāśo'smi cidghanaḥ ।
    sattvasvarūpasanmātrasiddhasarvātmako'smyaham ॥ 109॥

    सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् ।
    सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् ॥ ११०॥

    sarvādhiṣṭhānasanmātraḥ svātmabandhaharo'smyaham ।
    sarvagrāso'smyahaṃ sarvadraṣṭā sarvānubhūraham ॥ 110॥

    एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् ॥

    evaṃ yo veda tattvena sa vai puruṣa ucyata ityupaniṣat ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति ब्रह्मविद्योपनिषत्समाप्ता ॥

    iti brahmavidyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact