English Edition
    Library / Philosophy and Religion

    Shuka-Rahasya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ शुकरहस्योपनिषत् ॥

    ॥ śukarahasyopaniṣat ॥

    प्रज्ञानादिमहावाक्यरहस्यादिकलेवरम् ।
    विकलेवरकैवल्यं त्रिपाद्राममहं भजे ॥

    prajñānādimahāvākyarahasyādikalevaram ।
    vikalevarakaivalyaṃ tripādrāmamahaṃ bhaje ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथातो रहस्योपनिषदं व्याख्यास्यामो देवर्षयो
    ब्रह्माणं सम्पूज्य प्रणिपत्य पप्रच्छुर्भगवन्नस्माकं
    रहस्योपनिषदं ब्रूहीति । सोऽब्रवीत् ।
    पुरा व्यासो महातेजाः सर्ववेदतपोनिधिः ।
    प्रणिपत्य शिवं साम्बं कृताञ्जलिरुवाच ह ॥ १॥

    athāto rahasyopaniṣadaṃ vyākhyāsyāmo devarṣayo
    brahmāṇaṃ sampūjya praṇipatya papracchurbhagavannasmākaṃ
    rahasyopaniṣadaṃ brūhīti । so'bravīt ।
    purā vyāso mahātejāḥ sarvavedataponidhiḥ ।
    praṇipatya śivaṃ sāmbaṃ kṛtāñjaliruvāca ha ॥ 1॥

    श्रीवेदव्यास उवाच ।
    देवदेव महाप्राज्ञ पाशच्छेददृढव्रत ।
    शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणि ॥ २॥

    śrīvedavyāsa uvāca ।
    devadeva mahāprājña pāśacchedadṛḍhavrata ।
    śukasya mama putrasya vedasaṃskārakarmaṇi ॥ 2॥

    ब्रह्मोपदेशकालोऽयमिदानीं समुपस्थितः ।
    ब्रह्मोपदेशः कर्तव्यो भवताद्य जगद्गुरो ॥ ३॥

    brahmopadeśakālo'yamidānīṃ samupasthitaḥ ।
    brahmopadeśaḥ kartavyo bhavatādya jagadguro ॥ 3॥

    ईश्वर उवाच ।
    मयोपदिष्टे कैवल्ये साक्षाद्ब्रह्मणि शाश्वते ।
    विहाय पुत्रो निर्वेदात्प्रकाशं यास्यति स्वयम् ॥ ४॥

    īśvara uvāca ।
    mayopadiṣṭe kaivalye sākṣādbrahmaṇi śāśvate ।
    vihāya putro nirvedātprakāśaṃ yāsyati svayam ॥ 4॥

    श्रीवेदव्यास उवाच ।
    यथा तथा वा भवतु ह्युपनायनकर्मणि ।
    उपदिष्टे मम सुते ब्रह्मणि त्वत्प्रसादतः ॥ ५॥

    śrīvedavyāsa uvāca ।
    yathā tathā vā bhavatu hyupanāyanakarmaṇi ।
    upadiṣṭe mama sute brahmaṇi tvatprasādataḥ ॥ 5॥

    सर्वज्ञो भवतु क्षिप्रं मम पुत्रो महेश्वर ।
    तव प्रसादसम्पन्नो लभेन्मुक्तिं चतुर्विधाम् ॥ ६॥

    sarvajño bhavatu kṣipraṃ mama putro maheśvara ।
    tava prasādasampanno labhenmuktiṃ caturvidhām ॥ 6॥

    तच्छृत्वा व्यासवचनं सर्वदेवर्षिसंसदि ।
    उपदेष्टुं स्थितः शम्भुः साम्बो दिव्यासने मुदा ॥ ७॥

    tacchṛtvā vyāsavacanaṃ sarvadevarṣisaṃsadi ।
    upadeṣṭuṃ sthitaḥ śambhuḥ sāmbo divyāsane mudā ॥ 7॥

    कृतकृत्यः शुकस्तत्र समागत्य सुभक्तिमान् ।
    तस्मात्स प्रणवं लब्ध्वा पुनरित्यब्रवीच्छिवम् ॥ ८॥

    kṛtakṛtyaḥ śukastatra samāgatya subhaktimān ।
    tasmātsa praṇavaṃ labdhvā punarityabravīcchivam ॥ 8॥

    श्रीशुक उवाच ।
    देवादिदेव सर्वज्ञ सच्चिदानन्द लक्षण ।
    उमारमण भूतेश प्रसीद करुणानिधे ॥ ९॥

    śrīśuka uvāca ।
    devādideva sarvajña saccidānanda lakṣaṇa ।
    umāramaṇa bhūteśa prasīda karuṇānidhe ॥ 9॥

    उपदिष्टं परब्रह्म प्रणवान्तर्गतं परम् ।
    तत्त्वमस्यादिवाक्यानां प्रज्ञादीनां विशेषतः ॥ १०॥

    upadiṣṭaṃ parabrahma praṇavāntargataṃ param ।
    tattvamasyādivākyānāṃ prajñādīnāṃ viśeṣataḥ ॥ 10॥

    श्रोतुमिच्छामि तत्त्वेन षडङ्गानि यथाक्रमम् ।
    वक्तव्यानि रहस्यानि कृपयाद्य सदाशिव ॥ ११॥

    śrotumicchāmi tattvena ṣaḍaṅgāni yathākramam ।
    vaktavyāni rahasyāni kṛpayādya sadāśiva ॥ 11॥

    श्रीसदाशिव उवाच ।
    साधु साधु महाप्राज्ञ शुक ज्ञाननिधे मुने ।
    प्रष्टव्यं तु त्वया पृष्टं रहस्यं वेदगर्भितम् ॥ १२॥

    śrīsadāśiva uvāca ।
    sādhu sādhu mahāprājña śuka jñānanidhe mune ।
    praṣṭavyaṃ tu tvayā pṛṣṭaṃ rahasyaṃ vedagarbhitam ॥ 12॥

    रहस्योपनिषन्नाम्ना सषडङ्गमिहोच्यते ।
    यस्य विज्ञानमात्रेण मोक्षः साक्षान्न संशयः ॥ १३॥

    rahasyopaniṣannāmnā saṣaḍaṅgamihocyate ।
    yasya vijñānamātreṇa mokṣaḥ sākṣānna saṃśayaḥ ॥ 13॥

    अङ्गहीनानि वाक्यानि गुरुर्नोपदिशेत्पुनः ।
    सषडङ्गान्युपदिशेन्महावाक्यानि कृत्स्नशः ॥ १४॥

    aṅgahīnāni vākyāni gururnopadiśetpunaḥ ।
    saṣaḍaṅgānyupadiśenmahāvākyāni kṛtsnaśaḥ ॥ 14॥

    चतुर्णामपि वेदानां यथोपनिषदः शिरः ।
    इयं रहस्योपनिषत्तथोपनिषदां शिरः ॥ १५॥

    caturṇāmapi vedānāṃ yathopaniṣadaḥ śiraḥ ।
    iyaṃ rahasyopaniṣattathopaniṣadāṃ śiraḥ ॥ 15॥

    रहस्योपनिषद्ब्रह्म ध्यातं येन विपश्चिता ।
    तीर्थैर्मन्त्रैः श्रुतैर्जप्यैस्तस्य किं पुण्यहेतुभिः ॥ १६॥

    rahasyopaniṣadbrahma dhyātaṃ yena vipaścitā ।
    tīrthairmantraiḥ śrutairjapyaistasya kiṃ puṇyahetubhiḥ ॥ 16॥

    वाक्यार्थस्य विचारेण यदाप्नोति शरच्छतम् ।
    एकवारजपेनैव ऋष्यादिध्यानतश्च यत् ॥ १७॥

    vākyārthasya vicāreṇa yadāpnoti śaracchatam ।
    ekavārajapenaiva ṛṣyādidhyānataśca yat ॥ 17॥

    ॐ अस्य श्रीमहावाक्यमहामन्त्रस्य हंस ऋषिः ।
    अव्यक्तगायत्री छन्दः । परमहंसो देवता ।
    हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।
    मम परमहंसप्रीत्यर्थे महावाक्यजपे विनियोगः ।
    सत्यं ज्ञानमनन्तं ब्रह्म अङ्गुष्ठाभ्यां नमः ।
    नित्यानन्दो ब्रह्म तर्जनीभ्यां स्वाहा ।
    नित्यानन्दमयं ब्रह्म मध्यमाभ्यां वषट् ।
    यो वै भूमा अनामिकाभ्यां हुम् ।
    यो वै भूमादिपतिः कनिष्ठिकाभ्यां वौषट् ।
    एकमेवाद्वितीयं ब्रह्म करतलकरपृष्ठाभ्यां फट् ॥

    oṃ asya śrīmahāvākyamahāmantrasya haṃsa ṛṣiḥ ।
    avyaktagāyatrī chandaḥ । paramahaṃso devatā ।
    haṃ bījam । saḥ śaktiḥ । so'haṃ kīlakam ।
    mama paramahaṃsaprītyarthe mahāvākyajape viniyogaḥ ।
    satyaṃ jñānamanantaṃ brahma aṅguṣṭhābhyāṃ namaḥ ।
    nityānando brahma tarjanībhyāṃ svāhā ।
    nityānandamayaṃ brahma madhyamābhyāṃ vaṣaṭ ।
    yo vai bhūmā anāmikābhyāṃ hum ।
    yo vai bhūmādipatiḥ kaniṣṭhikābhyāṃ vauṣaṭ ।
    ekamevādvitīyaṃ brahma karatalakarapṛṣṭhābhyāṃ phaṭ ॥

    सत्यं ज्ञानमनन्तं ब्रह्म हृदयाय नमः ।
    नित्यानन्दो ब्रह्म शिरसे स्वाहा ।
    नित्यानन्दमयं ब्रह्म शिखायै वषट् ।
    यो वै भूमा कवचाय हुम् ।
    यो वै भूमाधिपतिः नेत्रत्रयाय वौषट् ।
    एकमेवाद्वितीयं ब्रह्म अस्त्राय फट् ।
    भूर्भुवःसुवरोमिति दिग्बन्धः ।
    ध्यानम् ।
    नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
    विश्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ॥

    satyaṃ jñānamanantaṃ brahma hṛdayāya namaḥ ।
    nityānando brahma śirase svāhā ।
    nityānandamayaṃ brahma śikhāyai vaṣaṭ ।
    yo vai bhūmā kavacāya hum ।
    yo vai bhūmādhipatiḥ netratrayāya vauṣaṭ ।
    ekamevādvitīyaṃ brahma astrāya phaṭ ।
    bhūrbhuvaḥsuvaromiti digbandhaḥ ।
    dhyānam ।
    nityānandaṃ paramasukhadaṃ kevalaṃ jñānamūrtiṃ
    viśvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam ॥

    एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
    भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १॥

    ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣibhūtaṃ
    bhāvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi ॥ 1॥

    अथ महावाक्यानि चत्वारि । यथा ।
    ॐ प्रज्ञानं ब्रह्म ॥ १॥

    atha mahāvākyāni catvāri । yathā ।
    oṃ prajñānaṃ brahma ॥ 1॥

    ॐ अहं ब्रह्मास्मि ॥ २॥

    oṃ ahaṃ brahmāsmi ॥ 2॥

    ॐ तत्त्वमसि ॥ ३॥

    oṃ tattvamasi ॥ 3॥

    ॐ अयमात्मा ब्रह्म ॥ ४॥

    oṃ ayamātmā brahma ॥ 4॥

    तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति
    ते शिवस्सायुज्यमुक्तिभाजो भवन्ति ॥

    tattvamasītyabhedavācakamidaṃ ye japanti
    te śivassāyujyamuktibhājo bhavanti ॥

    तत्पदमहामन्त्रस्य । परमहंसः ऋषिः ।
    अव्यक्तगायत्री छन्दः । परमहंसो देवता ।
    हं बीजम् । सः शक्तिः । सोऽहं कीलकम् ।
    मम सायुज्यमुक्त्यर्थे जपे विनियोगः ।
    तत्पुरुषाय अङ्गुष्ठाभ्यां नमः ।
    ईशानाय तर्जनीभ्यां स्वाहा ।
    अघोराय मध्यमाभ्यां वषट्
    सद्योजाताय अनामिकाभ्यां हुम् ।
    वामदेवाय कनिष्ठिकाभ्यां वौषट् ।
    तत्पुरुषेशानाघोरसद्योजातवामदेवेभ्यो
    नमः करतलकरपृष्ठाभ्यां फट् ।
    एवं हृदयादिन्यासः ।
    भूर्भुवःसुवरोमिति दिग्बन्धः ॥

    tatpadamahāmantrasya । paramahaṃsaḥ ṛṣiḥ ।
    avyaktagāyatrī chandaḥ । paramahaṃso devatā ।
    haṃ bījam । saḥ śaktiḥ । so'haṃ kīlakam ।
    mama sāyujyamuktyarthe jape viniyogaḥ ।
    tatpuruṣāya aṅguṣṭhābhyāṃ namaḥ ।
    īśānāya tarjanībhyāṃ svāhā ।
    aghorāya madhyamābhyāṃ vaṣaṭ
    sadyojātāya anāmikābhyāṃ hum ।
    vāmadevāya kaniṣṭhikābhyāṃ vauṣaṭ ।
    tatpuruṣeśānāghorasadyojātavāmadevebhyo
    namaḥ karatalakarapṛṣṭhābhyāṃ phaṭ ।
    evaṃ hṛdayādinyāsaḥ ।
    bhūrbhuvaḥsuvaromiti digbandhaḥ ॥

    ध्यानम् ।
    ज्ञानं ज्ञेयं ज्ञानगम्यादितीतं
    शुद्धं बुद्धं मुक्तमप्यव्ययं च ।
    सत्यं ज्ञानं सच्चिदानन्दरूपं
    ध्यायेदेवं तन्महोभ्राजमानम् ॥

    dhyānam ।
    jñānaṃ jñeyaṃ jñānagamyāditītaṃ
    śuddhaṃ buddhaṃ muktamapyavyayaṃ ca ।
    satyaṃ jñānaṃ saccidānandarūpaṃ
    dhyāyedevaṃ tanmahobhrājamānam ॥

    त्वंपद महामन्त्रस्य विष्णुरृषिः ।
    गायत्री छन्दः । परमात्मा देवता ।
    ऐं बीजम् । क्लीं शक्तिः । सौः कीलकम् ।
    मम मुक्त्यर्थे जपे विनियोगः ।
    वासुदेवाय अङ्गुष्ठाभ्यां नमः ।
    सङ्कर्षणाय तर्जनीभ्यां स्वाहा ।
    प्रद्युम्नाय मध्यमाभ्यां वषट् ।
    अनिरुद्धाय अनामिकाभ्यां हुम् ।
    वासुदेवाय कनिष्ठिकाभ्यां वौषट् ।
    वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धेभ्यः
    करतलकरपृष्ठाभ्यां फट् ।
    एवं हृदयादिन्यासः ।
    भूर्भुवःसुवरोमिति दिग्बन्धः ॥

    tvaṃpada mahāmantrasya viṣṇurṛṣiḥ ।
    gāyatrī chandaḥ । paramātmā devatā ।
    aiṃ bījam । klīṃ śaktiḥ । sauḥ kīlakam ।
    mama muktyarthe jape viniyogaḥ ।
    vāsudevāya aṅguṣṭhābhyāṃ namaḥ ।
    saṅkarṣaṇāya tarjanībhyāṃ svāhā ।
    pradyumnāya madhyamābhyāṃ vaṣaṭ ।
    aniruddhāya anāmikābhyāṃ hum ।
    vāsudevāya kaniṣṭhikābhyāṃ vauṣaṭ ।
    vāsudevasaṅkarṣaṇapradyumnāniruddhebhyaḥ
    karatalakarapṛṣṭhābhyāṃ phaṭ ।
    evaṃ hṛdayādinyāsaḥ ।
    bhūrbhuvaḥsuvaromiti digbandhaḥ ॥

    ध्यानम् ॥

    dhyānam ॥

    जीवत्वं सर्वभूतानां सर्वत्राखण्डविग्रहम् ।
    चित्ताहङ्कारयन्तारं जीवाख्यं त्वंपदं भजे ।
    असिपदमहामन्त्रस्य मन ऋषिः ।
    गायत्री छन्दः । अर्धनारीश्वरो देवता ।
    अव्यक्तादिर्बीजम् । नृसिंहः शक्तिः ।
    परमात्मा कीलकम् । जीवब्रह्मैक्यार्थे जपे विनियोगः ।
    पृथ्वीद्व्यणुकाय अङ्गुष्ठाभ्यां नमः ।
    अब्द्व्यणुकाय तर्जनीभ्यां स्वाहा ।
    तेजोद्व्यणुकाय मध्यमाभ्यां वषट् ।
    वायुद्व्यणुकाय अनामिकाभ्यं हुम् ।
    आकाशद्व्यणुकाय कनिष्ठिकाभ्यां वौषट् ।
    पृथिव्यप्तेजोवाय्वाकाशद्व्यणुकेभ्यः
    करतलकरपृष्ठाभ्यां फट् ।
    भूर्भुवःसुवरोमिति दिग्बन्धः ॥

    jīvatvaṃ sarvabhūtānāṃ sarvatrākhaṇḍavigraham ।
    cittāhaṅkārayantāraṃ jīvākhyaṃ tvaṃpadaṃ bhaje ।
    asipadamahāmantrasya mana ṛṣiḥ ।
    gāyatrī chandaḥ । ardhanārīśvaro devatā ।
    avyaktādirbījam । nṛsiṃhaḥ śaktiḥ ।
    paramātmā kīlakam । jīvabrahmaikyārthe jape viniyogaḥ ।
    pṛthvīdvyaṇukāya aṅguṣṭhābhyāṃ namaḥ ।
    abdvyaṇukāya tarjanībhyāṃ svāhā ।
    tejodvyaṇukāya madhyamābhyāṃ vaṣaṭ ।
    vāyudvyaṇukāya anāmikābhyaṃ hum ।
    ākāśadvyaṇukāya kaniṣṭhikābhyāṃ vauṣaṭ ।
    pṛthivyaptejovāyvākāśadvyaṇukebhyaḥ
    karatalakarapṛṣṭhābhyāṃ phaṭ ।
    bhūrbhuvaḥsuvaromiti digbandhaḥ ॥

    ध्यानम् ॥

    dhyānam ॥

    जीवो ब्रह्मेति वाक्यार्थं यावदस्ति मनःस्थितिः ।
    ऐक्यं तत्त्वं लये कुर्वन्ध्यायेदसिपदं सदा ॥

    jīvo brahmeti vākyārthaṃ yāvadasti manaḥsthitiḥ ।
    aikyaṃ tattvaṃ laye kurvandhyāyedasipadaṃ sadā ॥

    एवं महावाक्यषडङ्गान्युक्तानि ॥

    evaṃ mahāvākyaṣaḍaṅgānyuktāni ॥

    अथ रहस्योपनिषद्विभागशो वाक्यार्थश्लोकाः प्रोच्यन्ते ॥

    atha rahasyopaniṣadvibhāgaśo vākyārthaślokāḥ procyante ॥

    येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
    स्वाद्वस्वादु विजानाति तत्प्रज्ञानमुदीरितम् ॥ १॥

    yenekṣate śṛṇotīdaṃ jighrati vyākaroti ca ।
    svādvasvādu vijānāti tatprajñānamudīritam ॥ 1॥

    चतुर्मुखेन्द्रदेवेषु मनुष्याश्वगवादिषु ।
    चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्म मय्यपि ॥ २॥

    caturmukhendradeveṣu manuṣyāśvagavādiṣu ।
    caitanyamekaṃ brahmātaḥ prajñānaṃ brahma mayyapi ॥ 2॥

    परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि ।
    बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते ॥ ३॥

    paripūrṇaḥ parātmāsmindehe vidyādhikāriṇi ।
    buddheḥ sākṣitayā sthitvā sphurannahamitīryate ॥ 3॥

    स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।
    अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् ॥ ४॥

    svataḥ pūrṇaḥ parātmātra brahmaśabdena varṇitaḥ ।
    asmītyaikyaparāmarśastena brahma bhavāmyaham ॥ 4॥

    एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।
    सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते ॥ ५॥

    ekamevādvitīyaṃ sannāmarūpavivarjitam ।
    sṛṣṭeḥ purādhunāpyasya tādṛktvaṃ taditīryate ॥ 5॥

    श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वंपदेरितम् ।
    एकता ग्राह्यतेऽसीति तदैक्यमनुभूयताम् ॥ ६॥

    śroturdehendriyātītaṃ vastvatra tvaṃpaderitam ।
    ekatā grāhyate'sīti tadaikyamanubhūyatām ॥ 6॥

    स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ।
    अहङ्कारादिदेहान्तं प्रत्यगात्मेति गीयते ॥ ७॥

    svaprakāśāparokṣatvamayamityuktito matam ।
    ahaṅkārādidehāntaṃ pratyagātmeti gīyate ॥ 7॥

    दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते ।
    ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् ॥ ८॥

    dṛśyamānasya sarvasya jagatastattvamīryate ।
    brahmaśabdena tadbrahma svaprakāśātmarūpakam ॥ 8॥

    अनात्मदृष्टेरविवेकनिद्रा-
    महं मम स्वप्नगतिं गतोऽहम् ।
    स्वरूपसूर्येऽभ्युदिते स्फुटोक्ते-
    र्गुरोर्महावाक्यपदैः प्रबुद्धः ॥ ९॥

    anātmadṛṣṭeravivekanidrā-
    mahaṃ mama svapnagatiṃ gato'ham ।
    svarūpasūrye'bhyudite sphuṭokte-
    rgurormahāvākyapadaiḥ prabuddhaḥ ॥ 9॥

    वाच्यं लक्ष्यमिति द्विधार्थसरणीवाच्यस्य हि त्वंपदे
    वाच्यं भौतिकमिन्द्रियादिरपि यल्लक्ष्यं त्वमर्थश्च सः ।
    वाच्यं तत्पदमीशताकृतमतिर्लक्ष्यं तु सच्चित्सुखा-
    नन्दब्रह्मतदर्थ एष च तयोरैक्यं त्वसीदं पदम् ॥ १०॥

    vācyaṃ lakṣyamiti dvidhārthasaraṇīvācyasya hi tvaṃpade
    vācyaṃ bhautikamindriyādirapi yallakṣyaṃ tvamarthaśca saḥ ।
    vācyaṃ tatpadamīśatākṛtamatirlakṣyaṃ tu saccitsukhā-
    nandabrahmatadartha eṣa ca tayoraikyaṃ tvasīdaṃ padam ॥ 10॥

    त्वमिति तदिति कार्ये कारणे सत्युपाधौ
    द्वितयमितरथैकं सच्चिदानन्दरूपम् ।
    उभयवचनहेतु देशकालौ च हित्वा
    जगति भवति सोयं देवदत्तो यथैकः ॥ ११॥

    tvamiti taditi kārye kāraṇe satyupādhau
    dvitayamitarathaikaṃ saccidānandarūpam ।
    ubhayavacanahetu deśakālau ca hitvā
    jagati bhavati soyaṃ devadatto yathaikaḥ ॥ 11॥

    कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
    कार्यकारणतां हित्वा पूर्णबोधोऽवशिष्यते ॥ १२॥

    kāryopādhirayaṃ jīvaḥ kāraṇopādhirīśvaraḥ ।
    kāryakāraṇatāṃ hitvā pūrṇabodho'vaśiṣyate ॥ 12॥

    श्रवणं तु गुरोः पूर्वं मननं तदनन्तरम् ।
    निदिध्यासनमित्येतत्पूर्णबोधस्य कारणम् ॥ १३॥

    śravaṇaṃ tu guroḥ pūrvaṃ mananaṃ tadanantaram ।
    nididhyāsanamityetatpūrṇabodhasya kāraṇam ॥ 13॥

    अन्यविद्यापरिज्ञानमवश्यं नश्वरं भवेत् ।
    ब्रह्मविद्यापरिज्ञानं ब्रह्मप्राप्तिकरं स्थितम् ॥ १४॥

    anyavidyāparijñānamavaśyaṃ naśvaraṃ bhavet ।
    brahmavidyāparijñānaṃ brahmaprāptikaraṃ sthitam ॥ 14॥

    महावाक्यान्युपदिशेत्सषडङ्गानि देशिकः ।
    केवलं न हि वाक्यानि ब्रह्मणो वचनं यथा ,, १५॥

    mahāvākyānyupadiśetsaṣaḍaṅgāni deśikaḥ ।
    kevalaṃ na hi vākyāni brahmaṇo vacanaṃ yathā ,, 15॥

    ईश्वर उवाच ।
    एवमुक्त्वा मुनिश्रेष्ठ रहस्योपनिषच्छुक ।
    मया पित्रानुनीतेन व्यासेन ब्रह्मवादिना ॥ १६॥

    īśvara uvāca ।
    evamuktvā muniśreṣṭha rahasyopaniṣacchuka ।
    mayā pitrānunītena vyāsena brahmavādinā ॥ 16॥

    ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दलक्षणम् ।
    जीवन्मुक्तः सदा ध्यायन्नित्यस्त्वं विहरिष्यसि ॥ १७॥

    tato brahmopadiṣṭaṃ vai saccidānandalakṣaṇam ।
    jīvanmuktaḥ sadā dhyāyannityastvaṃ vihariṣyasi ॥ 17॥

    यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
    तस्य प्रकृतिलीनस्य यः परः स महेश्वरः ॥ १८॥

    yo vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ ।
    tasya prakṛtilīnasya yaḥ paraḥ sa maheśvaraḥ ॥ 18॥

    उपदिष्टः शिवेनेति जगत्तन्मयतां गतः ।
    उत्थाय प्रणिपत्येशं त्यक्ताशेषरिग्रहः ॥ १९॥

    upadiṣṭaḥ śiveneti jagattanmayatāṃ gataḥ ।
    utthāya praṇipatyeśaṃ tyaktāśeṣarigrahaḥ ॥ 19॥

    परब्रह्मपयोराशौ प्लवन्निव ययौ तदा ।
    प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ २०॥

    parabrahmapayorāśau plavanniva yayau tadā ।
    pravrajantaṃ tamālokya kṛṣṇadvaipāyano muniḥ ॥ 20॥

    अनुव्रजन्नाजुहाव पुत्रविश्लेषकातरः ।
    प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ २१॥

    anuvrajannājuhāva putraviśleṣakātaraḥ ।
    pratinedustadā sarve jagatsthāvarajaṅgamāḥ ॥ 21॥

    तच्छृत्वा सकलाकारं व्यासः सत्यवतीसुतः ।
    पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ २२॥

    tacchṛtvā sakalākāraṃ vyāsaḥ satyavatīsutaḥ ।
    putreṇa sahitaḥ prītyā parānandamupeyivān ॥ 22॥

    यो रहस्योपनिषदमधीते गुर्वनुग्रहात् ।
    सर्वपापविनिर्मुक्तः साक्षात्कैवल्यमश्नुते
    साक्षात्कैवल्यमश्नुत इत्युपनिषत् ॥

    yo rahasyopaniṣadamadhīte gurvanugrahāt ।
    sarvapāpavinirmuktaḥ sākṣātkaivalyamaśnute
    sākṣātkaivalyamaśnuta ityupaniṣat ॥

    ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥

    oṃ saha nāvavatu ॥ saha nau bhunaktu ॥ saha vīryaṃ karavāvahai ॥

    तेजस्विनाधीतमस्तु मा विद्विषावहै ॥

    tejasvinādhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॥ इति शुकरहस्योपनिषत्समाप्ता ॥

    ॥ iti śukarahasyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact