English Edition
    Library / Philosophy and Religion

    Yogachudamani Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ योगचूडामण्युपनिषत् ॥

    ॥ yogacūḍāmaṇyupaniṣat ॥

    मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् ।
    योगज्ञानैक फलकं रामचन्द्रपदं भजे ॥

    mūlādhārādiṣaṭcakraṃ sahasrāropari sthitam ।
    yogajñānaika phalakaṃ rāmacandrapadaṃ bhaje ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं
    ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा
    ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु
    तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु
    ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ
    brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā
    brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu
    tadātmani nirate ya upaniṣatsu dharmāste mayi santu
    te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया ।
    कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः ॥ १॥

    oṃ yogacūḍāmaṇiṃ vakṣye yogināṃ hitakāmyayā ।
    kaivalyasiddhidaṃ gūḍhaṃ sevitaṃ yogavittamaiḥ ॥ 1॥

    आसनं प्राणसंरोधः प्रत्याहारश्च धारणा ।
    ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ २॥

    āsanaṃ prāṇasaṃrodhaḥ pratyāhāraśca dhāraṇā ।
    dhyānaṃ samādhiretāni yogāṅgāni bhavanti ṣaṭ ॥ 2॥

    एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ।
    षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥ ३॥

    ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam ।
    ṣaṭcakraṃ ṣoḍaśādhāraṃ trilakṣyaṃ vyomapañcakam ॥ 3॥

    स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् ।
    चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् ॥ ४॥

    svadehe yo na jānāti tasya siddhiḥ kathaṃ bhavet ।
    caturdalaṃ syādādhāraṃ svādhiṣṭhānaṃ ca ṣaḍdalam ॥ 4॥

    नाभौ दशदलं पद्मं हृदये द्वादशारकम् ।
    षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा ॥ ५॥

    nābhau daśadalaṃ padmaṃ hṛdaye dvādaśārakam ।
    ṣoḍaśāraṃ viśuddhākhyaṃ bhrūmadhye dvidalaṃ tathā ॥ 5॥

    सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि ।
    आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् ॥ ६॥

    sahasradalasaṅkhyātaṃ brahmarandhre mahāpathi ।
    ādhāraṃ prathamaṃ cakraṃ svādhiṣṭhānaṃ dvitīyakam ॥ 6॥

    योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ।
    कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् ॥ ७॥

    yonisthānaṃ dvayormadhye kāmarūpaṃ nigadyate ।
    kāmākhyaṃ tu gudasthāne paṅkajaṃ tu caturdalam ॥ 7॥

    तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता ।
    तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् ॥ ८॥

    tanmadhye procyate yoniḥ kāmākhyā siddhavanditā ।
    tasya madhye mahāliṅgaṃ paścimābhimukhaṃ sthitam ॥ 8॥

    नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् ।
    तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् ॥ ९॥

    nābhau tu maṇivadbimbaṃ yo jānāti sa yogavit ।
    taptacāmīkarābhāsaṃ taḍillekheva visphurat ॥ 9॥

    त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् ।
    समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् ॥ १०॥

    trikoṇaṃ tatpuraṃ vahneradhomeḍhrātpratiṣṭhitam ।
    samādhau paramaṃ jyotiranantaṃ viśvatomukham ॥ 10॥

    तस्मिन्दृष्टे महायोगे यातायातो न विद्यते ।
    स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः ॥ ११॥

    tasmindṛṣṭe mahāyoge yātāyāto na vidyate ।
    svaśabdena bhavetprāṇaḥ svādhiṣṭhānaṃ tadāśrayaḥ ॥ 11॥

    स्वाधिष्ठाश्रयादस्मान्मेढ्रमेवभिधीयते ।
    तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया ॥ १२॥

    svādhiṣṭhāśrayādasmānmeḍhramevabhidhīyate ।
    tantunā maṇivatproto yo'tra kandaḥ suṣumnayā ॥ 12॥

    तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् ।
    द्वादशारे महाचक्रे पुण्यपापविवर्जिते ॥ १३॥

    tannābhimaṇḍale cakraṃ procyate maṇipūrakam ।
    dvādaśāre mahācakre puṇyapāpavivarjite ॥ 13॥

    तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति ।
    ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत् ॥ १४॥

    tāvajjīvo bhramatyevaṃ yāvattattvaṃ na vindati ।
    ūrdhvaṃ meḍhrādadho nābheḥ kande yoniḥ khagāṇḍavat ॥ 14॥

    तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ।
    तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता ॥ १५॥

    tatra nāḍyaḥ samutpannāḥ sahasrāṇāṃ dvisaptatiḥ ।
    teṣu nāḍīsahasreṣu dvisaptatirudāhṛtā ॥ 15॥

    प्रधानाः प्राणवाहिन्यो भूयस्तासु दशस्मृताः ।
    इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा ॥ १६॥

    pradhānāḥ prāṇavāhinyo bhūyastāsu daśasmṛtāḥ ।
    iḍā ca piṅgalā caiva suṣumnā ca tṛtīyagā ॥ 16॥

    गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
    अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता ॥ १७॥

    gāndhārī hastijihvā ca pūṣā caiva yaśasvinī ।
    alambusā kuhūścaiva śaṅkhinī daśamī smṛtā ॥ 17॥

    एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा ।
    इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता ॥ १८॥

    etannāḍīmahācakraṃ jñātavyaṃ yogibhiḥ sadā ।
    iḍā vāme sthitā bhāge dakṣiṇe piṅgalā sthitā ॥ 18॥

    सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि ।
    दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे ॥ १९॥

    suṣumnā madhyadeśe tu gāndhārī vāmacakṣuṣi ।
    dakṣiṇe hastijihvā ca pūṣā karṇe ca dakṣiṇe ॥ 19॥

    यशस्विनी वामकर्णे चानने चापुअलम्बुसा ।
    कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी ॥ २०॥

    yaśasvinī vāmakarṇe cānane cāpualambusā ।
    kuhūśca liṅgadeśe tu mūlasthāne tu śaṅkhinī ॥ 20॥

    एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् ।
    इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः ॥ २१॥

    evaṃ dvāraṃ samāśritya tiṣṭhante nāḍayaḥ kramāt ।
    iḍāpiṅgalāsauṣumnāḥ prāṇamārge ca saṃsthitāḥ ॥ 21॥

    सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ।
    प्राणापानसमानाख्या व्यानोदानौ च वायवः ॥ २२॥

    satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ ।
    prāṇāpānasamānākhyā vyānodānau ca vāyavaḥ ॥ 22॥

    नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ।
    हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले ॥ २३॥

    nāgaḥ kūrmo'tha kṛkaro devadatto dhanañjayaḥ ।
    hṛdi prāṇaḥ sthito nityamapāno gudamaṇḍale ॥ 23॥

    समानो नाभिदेशे तु उदानः कण्ठमध्यगः ।
    व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः ॥ २४॥

    samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ ।
    vyānaḥ sarvaśarīre tu pradhānāḥ pañcavāyavaḥ ॥ 24॥

    उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा ।
    कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे ॥ २५॥

    udgāre nāga ākhyātaḥ kūrma unmīlane tathā ।
    kṛkaraḥ kṣutkaro jñeyo devadatto vijṛmbhaṇe ॥ 25॥

    न जहाति मृतं वापि सर्वव्यापी धनञ्जयः ।
    एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः ॥ २६॥

    na jahāti mṛtaṃ vāpi sarvavyāpī dhanañjayaḥ ।
    ete nāḍīṣu sarvāsu bhramante jīvajantavaḥ ॥ 26॥

    आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः ।
    प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति ॥ २७॥

    ākṣipto bhujadaṇḍena yathā calati kandukaḥ ।
    prāṇāpānasamākṣiptastathā jīvo na tiṣṭhati ॥ 27॥

    प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति ।
    वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते ॥ २८॥

    prāṇāpānavaśo jīvo hyadhaścordhvaṃ ca dhāvati ।
    vāmadakṣiṇamārgābhyāṃ cañcalatvānna dṛśyate ॥ 28॥

    रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः ।
    गुणबद्धस्तथा जीवः प्राणापानेन कर्षति ॥ २९॥

    rajjubaddho yathā śyeno gato'pyākṛṣyate punaḥ ।
    guṇabaddhastathā jīvaḥ prāṇāpānena karṣati ॥ 29॥

    प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति ।
    अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति ॥ ३०॥

    prāṇāpānavaśo jīvo hyadhaścordhvaṃ ca gacchati ।
    apānaḥ karṣati prāṇaṃ prāṇo'pānaṃ ca karṣati ॥ 30॥

    ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् ।
    हकारेण बहिर्याति सकारेण विशेत्पुनः ॥ ३१॥

    ūrdhvādhaḥsaṃsthitāvetau yo jānāti sa yogavit ।
    hakāreṇa bahiryāti sakāreṇa viśetpunaḥ ॥ 31॥

    हंसहंसेत्यमुं मत्रं जीवो जपति सर्वदा ।
    षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः ॥ ३१॥

    haṃsahaṃsetyamuṃ matraṃ jīvo japati sarvadā ।
    ṣaṭśatāni divārātrau sahasrāṇyekaviṃśatiḥ ॥ 31॥

    एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा ।
    अजपानाम गायत्री योगिनां मोक्षदा सदा ॥ ३३॥

    etatsaṅkhyānvitaṃ mantraṃ jīvo japati sarvadā ।
    ajapānāma gāyatrī yogināṃ mokṣadā sadā ॥ 33॥

    अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ।
    अनया सदृशी विद्या अनया सदृशो जपः ॥ ३४॥

    asyāḥ saṅkalpamātreṇa sarvapāpaiḥ pramucyate ।
    anayā sadṛśī vidyā anayā sadṛśo japaḥ ॥ 34॥

    अनया सदृशं ज्ञानं न भूतं न भविष्यति ।
    कुण्डलिन्या समुद्भूता गायत्री प्राणधारिणी ॥३५॥

    anayā sadṛśaṃ jñānaṃ na bhūtaṃ na bhaviṣyati ।
    kuṇḍalinyā samudbhūtā gāyatrī prāṇadhāriṇī ॥35॥

    प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् ।
    कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः ॥ ३६॥

    prāṇavidyā mahāvidyā yastāṃ vetti sa vedavit ।
    kandordhve kuṇḍalīśaktiraṣṭadhā kuṇḍalākṛtiḥ ॥ 36॥

    ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाय तिष्ठति ।
    येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् ॥ ३७॥

    brahmadvāramukhaṃ nityaṃ mukhenācchāya tiṣṭhati ।
    yena dvāreṇa gantavyaṃ brahmadvāramanāmayam ॥ 37॥

    मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ।
    प्रबुद्धा वह्नियोगेन मनसा मरुता सह ॥ ३८॥

    mukhenācchādya taddvāraṃ prasuptā parameśvarī ।
    prabuddhā vahniyogena manasā marutā saha ॥ 38॥

    सूचिवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया ।
    उद्घाटयेत्कवाटं तु यथाकुञ्चिकया गृहम् ।
    कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ ३९॥

    sūcivadgātramādāya vrajatyūrdhvaṃ suṣumnayā ।
    udghāṭayetkavāṭaṃ tu yathākuñcikayā gṛham ।
    kuṇḍalinyāṃ tathā yogī mokṣadvāraṃ prabhedayet ॥ 39॥

    कृत्वा सम्पुटितौ करौ दृढतरं बध्वा तु पद्मासनं
    गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम् ।
    वारंवारमपानमूर्ध्वमनिलं प्रोच्छारयेत्पूरितं
    मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः ॥ ४०॥

    kṛtvā sampuṭitau karau dṛḍhataraṃ badhvā tu padmāsanaṃ
    gāḍhaṃ vakṣasi saṃnidhāya cubukaṃ dhyānaṃ ca tacceṣṭitam ।
    vāraṃvāramapānamūrdhvamanilaṃ procchārayetpūritaṃ
    muñcanprāṇamupaiti bodhamatulaṃ śaktiprabhāvānnaraḥ ॥ 40॥

    अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा ।
    कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥४१॥

    aṅgānāṃ mardanaṃ kṛtvā śramasaṃjātavāriṇā ।
    kaṭvamlalavaṇatyāgī kṣīrabhojanamācaret ॥41॥

    ब्रह्मचारी मिताहारी योगी योगपरायणः ।
    अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ ४२॥

    brahmacārī mitāhārī yogī yogaparāyaṇaḥ ।
    abdādūrdhvaṃ bhavetsiddho nātra kāryā vicāraṇā ॥ 42॥

    सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः ।
    भुञ्जते शिवसम्प्रीत्या मिताहारी स उच्यते ॥ ४३॥

    susnigdhamadhurāhāraścaturthāṃśavivarjitaḥ ।
    bhuñjate śivasamprītyā mitāhārī sa ucyate ॥ 43॥

    कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृतिः ।
    बन्धनाय च मूढानां योगिनां मोक्षदा सदा ॥ ४४॥

    kandordhve kuṇḍalīśaktiraṣṭadhā kuṇḍalīkṛtiḥ ।
    bandhanāya ca mūḍhānāṃ yogināṃ mokṣadā sadā ॥ 44॥

    महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् ।
    मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् ॥ ४५॥

    mahāmudrā nabhomudrā oḍyāṇaṃ ca jalandharam ।
    mūlabandhaṃ ca yo vetti sa yogī muktibhājanam ॥ 45॥

    पार्ष्णिघातेन सम्पीड्य योनिमाकुञ्चयेद्दृढम् ।
    अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते ॥ ४६॥

    pārṣṇighātena sampīḍya yonimākuñcayeddṛḍham ।
    apānamūrdhvamākṛṣya mūlabandho vidhīyate ॥ 46॥

    अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः ।
    युवा भवति वृद्धोऽपि सततं मूलबन्धनात् ॥ ४७॥

    apānaprāṇayoraikyaṃ kṣayānmūtrapurīṣayoḥ ।
    yuvā bhavati vṛddho'pi satataṃ mūlabandhanāt ॥ 47॥

    ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः ।
    ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी ॥ ४८॥

    oḍyāṇaṃ kurute yasmādaviśrāntaṃ mahākhagaḥ ।
    oḍḍiyāṇaṃ tadeva syānmṛtyumātaṅgakesarī ॥ 48॥

    उदरात्पश्चिमं ताणमधो नाभेर्निगद्यते ।
    ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते ॥ ४९॥

    udarātpaścimaṃ tāṇamadho nābhernigadyate ।
    oḍyāṇamudare bandhastatra bandho vidhīyate ॥ 49॥

    बध्नाति हि शिरोजातमधोगामि नभोजलम् ।
    ततो जालन्धरो बन्धः कष्टदुःखौघनाशनः ॥ ५०॥

    badhnāti hi śirojātamadhogāmi nabhojalam ।
    tato jālandharo bandhaḥ kaṣṭaduḥkhaughanāśanaḥ ॥ 50॥

    जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे ।
    न पीयूषं पतत्यग्नौ न च वायुः प्रधावति ॥ ५१॥

    jālandhare kṛte bandhe kaṇṭhasaṅkocalakṣaṇe ।
    na pīyūṣaṃ patatyagnau na ca vāyuḥ pradhāvati ॥ 51॥

    कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
    भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ५२॥

    kapālakuhare jihvā praviṣṭā viparītagā ।
    bhruvorantargatā dṛṣṭirmudrā bhavati khecarī ॥ 52॥

    न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ।
    न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ५३॥

    na rogo maraṇaṃ tasya na nidrā na kṣudhā tṛṣā ।
    na ca mūrcchā bhavettasya yo mudrāṃ vetti khecarīm ॥ 53॥

    पीड्यते न च रोगेण लिख्यते न स कर्मभिः ।
    बाध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् ॥ ५४॥

    pīḍyate na ca rogeṇa likhyate na sa karmabhiḥ ।
    bādhyate na ca kenāpi yo mudrāṃ vetti khecarīm ॥ 54॥

    चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः ।
    तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ॥५५॥

    cittaṃ carati khe yasmājjihvā carati khe yataḥ ।
    teneyaṃ khecarī mudrā sarvasiddhanamaskṛtā ॥55॥

    बिन्दुमूलशरीरणि शिरास्तत्र प्रतिष्ठिताः ।
    भावयन्ती शरीराणि आपादतलमस्तकम् ॥ ५६॥

    bindumūlaśarīraṇi śirāstatra pratiṣṭhitāḥ ।
    bhāvayantī śarīrāṇi āpādatalamastakam ॥ 56॥

    खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
    न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च ॥ ५७॥

    khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ ।
    na tasya kṣīyate binduḥ kāminyāliṅgitasya ca ॥ 57॥

    यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः ।
    यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति ॥ ५८॥

    yāvadbinduḥ sthito dehe tāvanmṛtyubhayaṃ kutaḥ ।
    yāvadbaddhā nabhomudrā tāvadbindurna gacchati ॥ 58॥

    ज्वलितोऽपि यथा बिन्दुः सम्प्राप्तश्च हुताशनम् ।
    व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया ॥ ५९॥

    jvalito'pi yathā binduḥ samprāptaśca hutāśanam ।
    vrajatyūrdhvaṃ gataḥ śaktyā niruddho yonimudrayā ॥ 59॥

    स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा ।
    पाण्डरं शुक्लमित्याहुर्लोहिताख्यं महारजः ॥ ६०॥

    sa punardvividho binduḥ pāṇḍaro lohitastathā ।
    pāṇḍaraṃ śuklamityāhurlohitākhyaṃ mahārajaḥ ॥ 60॥

    सिन्दूरव्रातसङ्काशं रविस्थानस्थितं रजः ।
    शशिस्थानस्थितं शुक्लं तयोरैक्यं सुदुर्लभम् ॥ ६१॥

    sindūravrātasaṅkāśaṃ ravisthānasthitaṃ rajaḥ ।
    śaśisthānasthitaṃ śuklaṃ tayoraikyaṃ sudurlabham ॥ 61॥

    बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः ।
    उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ६२॥

    bindurbrahmā rajaḥ śaktirbindurindū rajo raviḥ ।
    ubhayoḥ saṅgamādeva prāpyate paramaṃ padam ॥ 62॥

    वायुना शक्तिचालेन प्रेरितं च यथा रजः ।
    याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा ॥ ६३॥

    vāyunā śakticālena preritaṃ ca yathā rajaḥ ।
    yāti binduḥ sadaikatvaṃ bhaveddivyavapustadā ॥ 63॥

    शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण सङ्गतम् ।
    तयोः समरसैकत्वं यो जानाति स योगवित् ॥ ६४॥

    śuklaṃ candreṇa saṃyuktaṃ rajaḥ sūryeṇa saṅgatam ।
    tayoḥ samarasaikatvaṃ yo jānāti sa yogavit ॥ 64॥

    शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः ।
    रसानां शोषणं चैव महामुद्राभिधीयते ॥ ६५॥

    śodhanaṃ nāḍijālasya cālanaṃ candrasūryayoḥ ।
    rasānāṃ śoṣaṇaṃ caiva mahāmudrābhidhīyate ॥ 65॥

    वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्गिणा
    हस्ताभ्यामनुधारयन्प्रसरितं पादं तथा दक्षिणम् ।
    आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचये-
    त्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥ ६६॥

    vakṣonyastahanuḥ prapīḍya suciraṃ yoniṃ ca vāmāṅgiṇā
    hastābhyāmanudhārayanprasaritaṃ pādaṃ tathā dakṣiṇam ।
    āpūrya śvasanena kukṣiyugalaṃ badhvā śanai recaye-
    tseyaṃ vyādhivināśinī sumahatī mudrā nṛṇāṃ kathyate ॥ 66॥

    चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः ।
    या तुल्या तु भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ६७॥

    candrāṃśena samabhyasya sūryāṃśenābhyasetpunaḥ ।
    yā tulyā tu bhavetsaṅkhyā tato mudrāṃ visarjayet ॥ 67॥

    नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
    अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते ॥ ६८॥

    nahi pathyamapathyaṃ vā rasāḥ sarve'pi nīrasāḥ ।
    atibhuktaṃ viṣaṃ ghoraṃ pīyūṣamiva jīryate ॥ 68॥

    क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः ।
    तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् ॥ ६९॥

    kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ ।
    tasya rogāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset ॥ 69॥

    कथितेयं महामुद्रा महासिद्धिकरी नृणाम् ।
    गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ७०॥

    kathiteyaṃ mahāmudrā mahāsiddhikarī nṛṇām ।
    gopanīyā prayatnena na deyā yasya kasyacit ॥ 70॥

    पद्मासनं समारुह्य समकायशिरोधरः ।
    नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥ ७१॥

    padmāsanaṃ samāruhya samakāyaśirodharaḥ ।
    nāsāgradṛṣṭirekānte japedoṅkāramavyayam ॥ 71॥

    ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं
    निराख्यातमनादिनिधनमेकं तुरीयं यद्भूतं
    भवद्भविष्यत्परिवर्तमानं सर्वदाऽनवच्छिन्नं
    परंब्रह्म तस्माज्जाता परा शक्तिः स्वयं ज्योतिरात्मिका ।
    आत्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः ।
    अग्नेरापः । अद्भ्यः पृथिवी । एतेषां पञ्चभूतानां
    पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति ।
    तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः ।
    राजसो ब्रह्मा सात्विको विष्णुस्तामसो रुद्र इति एते त्रयो गुणयुक्ताः ।
    ब्रह्मा देवानां प्रथमः संबभूव । धाता च सृष्टौ
    विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति
    प्रथमजा बभूवुः । एतेषां ब्रह्मणो लोका देवतिर्यङ्ग-
    रस्थावराश्च जायन्ते । तेषां मनुष्यादीनां
    पञ्चभूतसमवायः शरीरम् । ज्ञानकर्मेन्द्रियै-
    र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्ताहङ्कारैः
    स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते । ज्ञानकर्मेन्द्रियै-
    र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिश्च
    सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते । गुणत्रययुक्तं कारणम् ।
    सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते । जाग्रत्स्वप्नसुषुप्ति-
    तुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतय-
    श्चत्वारः पुरुषा विश्वतैजसप्राज्ञात्मानश्चेति ।
    विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् ।
    आनन्दभुक्तया प्राज्ञः सर्वसाक्षीत्यतः परः ॥ ७२॥

    oṃ nityaṃ śuddhaṃ buddhaṃ nirvikalpaṃ nirañjanaṃ
    nirākhyātamanādinidhanamekaṃ turīyaṃ yadbhūtaṃ
    bhavadbhaviṣyatparivartamānaṃ sarvadā'navacchinnaṃ
    paraṃbrahma tasmājjātā parā śaktiḥ svayaṃ jyotirātmikā ।
    ātmana ākāśaḥ saṃbhūtaḥ । ākāśādvāyuḥ । vāyoragniḥ ।
    agnerāpaḥ । adbhyaḥ pṛthivī । eteṣāṃ pañcabhūtānāṃ
    patayaḥ pañca sadāśiveśvararudraviṣṇubrahmāṇaśceti ।
    teṣāṃ brahmaviṣṇurudrāścotpattisthitilayakartāraḥ ।
    rājaso brahmā sātviko viṣṇustāmaso rudra iti ete trayo guṇayuktāḥ ।
    brahmā devānāṃ prathamaḥ saṃbabhūva । dhātā ca sṛṣṭau
    viṣṇuśca sthitau rudraśca nāśe bhogāya candra iti
    prathamajā babhūvuḥ । eteṣāṃ brahmaṇo lokā devatiryaṅga-
    rasthāvarāśca jāyante । teṣāṃ manuṣyādīnāṃ
    pañcabhūtasamavāyaḥ śarīram । jñānakarmendriyai-
    rjñānaviṣayaiḥ prāṇādipañcavāyumanobuddhicittāhaṅkāraiḥ
    sthūlakalpitaiḥ so'pi sthūlaprakṛtirityucyate । jñānakarmendriyai-
    rjñānaviṣayaiḥ prāṇādipañcavāyumanobuddhibhiśca
    sūkṣmastho'pi liṅgamevetyucyate । guṇatrayayuktaṃ kāraṇam ।
    sarveṣāmevaṃ trīṇi śarīrāṇi vartante । jāgratsvapnasuṣupti-
    turīyāścetyavasthāścatasraḥ tāsāmavasthānāmadhipataya-
    ścatvāraḥ puruṣā viśvataijasaprājñātmānaśceti ।
    viśvo hi sthūlabhuṅnityaṃ taijasaḥ praviviktabhuk ।
    ānandabhuktayā prājñaḥ sarvasākṣītyataḥ paraḥ ॥ 72॥

    प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषु भोगतः ।
    अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः ॥ ७३॥

    praṇataḥ sarvadā tiṣṭhetsarvajīveṣu bhogataḥ ।
    abhirāmastu sarvāsu hyavasthāsu hyadhomukhaḥ ॥ 73॥

    अकार उकारो मकारश्चेति वेदास्त्रयो लोकास्त्रयो
    गुणास्त्रीण्यक्षराणि त्रयः स्वरा एवं प्रणवः प्रकाशते ।
    अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु ।
    उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः ॥ ७४॥

    akāra ukāro makāraśceti vedāstrayo lokāstrayo
    guṇāstrīṇyakṣarāṇi trayaḥ svarā evaṃ praṇavaḥ prakāśate ।
    akāro jāgrati netre vartate sarvajantuṣu ।
    ukāraḥ kaṇṭhataḥ svapne makāro hṛdi suptitaḥ ॥ 74॥

    विराड्विश्वः स्थूलश्चाकारः ।
    हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः ।
    कारणाव्याकृतप्राज्ञश्च मकारः ।
    अकारो राजसो रक्तो ब्रह्म चेतन उच्यते ।
    उकारः सात्त्विकः शुक्लो विष्णुरित्यभिधीयते ॥ ७५॥

    virāḍviśvaḥ sthūlaścākāraḥ ।
    hiraṇyagarbhastaijasaḥ sūkṣmaśca ukāraḥ ।
    kāraṇāvyākṛtaprājñaśca makāraḥ ।
    akāro rājaso rakto brahma cetana ucyate ।
    ukāraḥ sāttvikaḥ śuklo viṣṇurityabhidhīyate ॥ 75॥

    मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते ।
    प्रणवात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः ॥ ७६॥

    makārastāmasaḥ kṛṣṇo rudraśceti tathocyate ।
    praṇavātprabhavo brahmā praṇavātprabhavo hariḥ ॥ 76॥

    प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत् ।
    अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः ॥ ७७॥

    praṇavātprabhavo rudraḥ praṇavo hi paro bhavet ।
    akāre līyate brahmā hyukāre līyate hariḥ ॥ 77॥

    मकारे लीयते रुद्रः प्रणवो हि प्रकाशते ।
    ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः ॥ ७८॥

    makāre līyate rudraḥ praṇavo hi prakāśate ।
    jñānināmūrdhvago bhūyādajñāne syādadhomukhaḥ ॥ 78॥

    एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् ।
    अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् ॥ ७९॥

    evaṃ vai praṇavastiṣṭhedyastaṃ veda sa vedavit ।
    anāhatasvarūpeṇa jñānināmūrdhvago bhavet ॥ 79॥

    तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् ।
    प्रणवस्य ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते ॥ ८०॥

    tailadhārāmivācchinnaṃ dīrghaghaṇṭāninādavat ।
    praṇavasya dhvanistadvattadagraṃ brahma cocyate ॥ 80॥

    ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मतः ।
    ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् ॥ ८१॥

    jyotirmayaṃ tadagraṃ syādavācyaṃ buddhisūkṣmataḥ ।
    dadṛśurye mahātmāno yastaṃ veda sa vedavit ॥ 81॥

    जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते ।
    सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् ॥ ८२॥

    jāgrannetradvayormadhye haṃsa eva prakāśate ।
    sakāraḥ khecarī proktastvaṃpadaṃ ceti niścitam ॥ 82॥

    हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् ।
    सकारो ध्यायते जन्तुर्हकारो हि भवेद्धृवम् ॥ ८३॥

    hakāraḥ parameśaḥ syāttatpadaṃ ceti niścitam ।
    sakāro dhyāyate janturhakāro hi bhaveddhṛvam ॥ 83॥

    इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते ।
    ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः ॥ ८४॥

    indriyairbadhyate jīva ātmā caiva na badhyate ।
    mamatvena bhavejjīvo nirmamatvena kevalaḥ ॥ 84॥

    भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः ।
    यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ८५॥

    bhūrbhuvaḥ svarime lokāḥ somasūryāgnidevatāḥ ।
    yasya mātrāsu tiṣṭhanti tatparaṃ jyotiromiti ॥ 85॥

    क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी ।
    त्रिधा मात्रास्थितिर्यत्र तत्परं ज्योतिरोमिति ॥ ८६॥

    kriyā icchā tathā jñānaṃ brāhmī raudrī ca vaiṣṇavī ।
    tridhā mātrāsthitiryatra tatparaṃ jyotiromiti ॥ 86॥

    वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् ।
    मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति ॥ ८७॥

    vacasā tajjapennityaṃ vapuṣā tatsamabhyaset ।
    manasā tajjapennityaṃ tatparaṃ jyotiromiti ॥ 87॥

    शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा ।
    न स लिप्यति पापेन पद्मपत्रमिवाम्भसा ॥ ८८॥

    śucirvāpyaśucirvāpi yo japetpraṇavaṃ sadā ।
    na sa lipyati pāpena padmapatramivāmbhasā ॥ 88॥

    चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् ।
    योगी स्थाणुत्वमाप्नोति ततो वायुं निरुन्धयेत् ॥ ८९॥

    cale vāte calo bindurniścale niścalo bhavet ।
    yogī sthāṇutvamāpnoti tato vāyuṃ nirundhayet ॥ 89॥

    यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति ।
    मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् ॥ ९०॥

    yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati ।
    maraṇaṃ tasya niṣkrāntistato vāyuṃ nirundhayet ॥ 90॥

    यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति ।
    यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः ॥ ९१॥

    yāvadvāyuḥ sthito dehe tāvajjīvo na muñcati ।
    yāvaddṛṣṭirbhruvormadhye tāvatkālaṃ bhayaṃ kutaḥ ॥ 91॥

    अल्पकालभयाद्ब्रह्मन्प्राणायमपरो भवेत् ।
    योगिनो मुनश्चैव ततः प्राणान्निरोधयेत् ॥ ९२॥

    alpakālabhayādbrahmanprāṇāyamaparo bhavet ।
    yogino munaścaiva tataḥ prāṇānnirodhayet ॥ 92॥

    षड्विंशदङ्गुलिर्हंसः प्रयाणं कुरुते बहिः ।
    वामदक्षिणमार्गेण प्राणायामो विधीयते ॥ ९३॥

    ṣaḍviṃśadaṅgulirhaṃsaḥ prayāṇaṃ kurute bahiḥ ।
    vāmadakṣiṇamārgeṇa prāṇāyāmo vidhīyate ॥ 93॥

    शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् ।
    तदैव जायते योगी प्राणसंग्रहणक्षमः ॥ ९४॥

    śuddhimeti yadā sarvaṃ nāḍīcakraṃ malākulam ।
    tadaiva jāyate yogī prāṇasaṃgrahaṇakṣamaḥ ॥ 94॥

    बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
    धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् ॥ ९५॥

    baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet ।
    dhārayedvā yathāśaktyā bhūyaḥ sūryeṇa recayet ॥ 95॥

    अमृतोदधिसंकाशं गोक्षीरधवलोपमम् ।
    ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् ॥ ९६॥

    amṛtodadhisaṃkāśaṃ gokṣīradhavalopamam ।
    dhyātvā candramasaṃ bimbaṃ prāṇāyāme sukhī bhavet ॥ 96॥

    स्फुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् ।
    ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् ॥ ९७॥

    sphuratprajvalasaṃjvālāpūjyamādityamaṇḍalam ।
    dhyātvā hṛdi sthitaṃ yogī prāṇāyāme sukhī bhavet ॥ 97॥

    प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचये-
    त्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया ।
    सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः
    शुद्धा नाडिगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः ॥ ९८॥

    prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recaye-
    tpītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā ।
    sūryācandramasoranena vidhinā bindudvayaṃ dhyāyataḥ
    śuddhā nāḍigaṇā bhavanti yamino māsadvayādūrdhvataḥ ॥ 98॥

    यथेष्टधारणं वायोरनलस्य प्रदीपनम् ।
    नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ ९९॥

    yatheṣṭadhāraṇaṃ vāyoranalasya pradīpanam ।
    nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt ॥ 99॥

    प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् ।
    एकश्वासमयी मात्रा ऊर्ध्वाधो गगने गतिः ॥ १००॥

    prāṇo dehasthito yāvadapānaṃ tu nirundhayet ।
    ekaśvāsamayī mātrā ūrdhvādho gagane gatiḥ ॥ 100॥

    रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।
    प्राणायामो भवेदेवं मात्राद्वादशसंयुतः ॥ १०१॥

    recakaḥ pūrakaścaiva kumbhakaḥ praṇavātmakaḥ ।
    prāṇāyāmo bhavedevaṃ mātrādvādaśasaṃyutaḥ ॥ 101॥

    मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ ।
    दोषजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा ॥ १०२॥

    mātrādvādaśasaṃyuktau divākaraniśākarau ।
    doṣajālamabadhnantau jñātavyau yogibhiḥ sadā ॥ 102॥

    पूरकं द्वादशं कुर्यात्कुम्भकं षोडशं भवेत् ।
    रेचकं दश चोङ्कारः प्राणायामः स उच्यते ॥ १०३॥

    pūrakaṃ dvādaśaṃ kuryātkumbhakaṃ ṣoḍaśaṃ bhavet ।
    recakaṃ daśa coṅkāraḥ prāṇāyāmaḥ sa ucyate ॥ 103॥

    अधमे द्वादशमात्रा मध्यमे द्विगुणा मता ।
    उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः ॥ १०४॥

    adhame dvādaśamātrā madhyame dviguṇā matā ।
    uttame triguṇā proktā prāṇāyāmasya nirṇayaḥ ॥ 104॥

    अधमे स्वेदजननं कम्पो भवति मध्यमे ।
    उत्तमे स्थानमाप्नोति ततो वायुं निरुन्धयेत् ॥ १०५॥

    adhame svedajananaṃ kampo bhavati madhyame ।
    uttame sthānamāpnoti tato vāyuṃ nirundhayet ॥ 105॥

    बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् ।
    नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् ॥ १०६॥

    baddhapadmāsano yogī namaskṛtya guruṃ śivam ।
    nāsāgradṛṣṭirekākī prāṇāyāmaṃ samabhyaset ॥ 106॥

    द्वाराणां नव संनिरुध्य मरुतं बध्वा दृढां धारणां
    नीत्वा कालमपानवह्निसहितं शक्त्या समं चालितम् ।
    आत्मध्यानयुतस्त्वनेन विधिना घ्रिन्यस्य मूर्ध्नि स्थिरं
    यावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते ॥ १०७॥

    dvārāṇāṃ nava saṃnirudhya marutaṃ badhvā dṛḍhāṃ dhāraṇāṃ
    nītvā kālamapānavahnisahitaṃ śaktyā samaṃ cālitam ।
    ātmadhyānayutastvanena vidhinā ghrinyasya mūrdhni sthiraṃ
    yāvattiṣṭhati tāvadeva mahatāṃ saṅgo na saṃstūyate ॥ 107॥

    प्राणायामो भवेदेवं पातकेन्धनपावकः ।
    भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा ॥ १०८॥

    prāṇāyāmo bhavedevaṃ pātakendhanapāvakaḥ ।
    bhavodadhimahāsetuḥ procyate yogibhiḥ sadā ॥ 108॥

    आसनेन रुजं हन्ति प्राणायामेन पातकम् ।
    विकारं मानसं योगी प्रत्याहारेण मुञ्चति ॥ १०९॥

    āsanena rujaṃ hanti prāṇāyāmena pātakam ।
    vikāraṃ mānasaṃ yogī pratyāhāreṇa muñcati ॥ 109॥

    धारणाभिर्मनोधैर्यं याति चैतन्यमद्भुतम् ।
    समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् ॥ ११०॥

    dhāraṇābhirmanodhairyaṃ yāti caitanyamadbhutam ।
    samādhau mokṣamāpnoti tyaktvā karma śubhāśubham ॥ 110॥

    प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः ।
    प्रत्याहारद्विषट्केन जायते धारणा शुभा ॥ १११॥

    prāṇāyāmadviṣaṭkena pratyāhāraḥ prakīrtitaḥ ।
    pratyāhāradviṣaṭkena jāyate dhāraṇā śubhā ॥ 111॥

    धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः ।
    ध्यानद्वादशकेनैव समाधिरभिधीयते ॥ ११२॥

    dhāraṇādvādaśa proktaṃ dhyānaṃ yogaviśāradaiḥ ।
    dhyānadvādaśakenaiva samādhirabhidhīyate ॥ 112॥

    यत्समाधौ परंज्योतिरनन्तं विश्वतोमुखम् ।
    तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते ॥ ११३॥

    yatsamādhau paraṃjyotiranantaṃ viśvatomukham ।
    tasmindṛṣṭe kriyākarma yātāyāto na vidyate ॥ 113॥

    संबद्धासनमेढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुट-
    द्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् ।
    बध्वा वक्षसि बह्वयानसहितं मूर्ध्नि स्थिरं धारये-
    देवं यान्ति विशेषतत्त्वसमतां योगीश्वरास्तन्मनः ॥ ११४॥

    saṃbaddhāsanameḍhramaṅghriyugalaṃ karṇākṣināsāpuṭa-
    dvārādyaṅgulibhirniyamya pavanaṃ vaktreṇa vā pūritam ।
    badhvā vakṣasi bahvayānasahitaṃ mūrdhni sthiraṃ dhāraye-
    devaṃ yānti viśeṣatattvasamatāṃ yogīśvarāstanmanaḥ ॥ 114॥

    गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् ।
    घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता ॥ ११५॥

    gaganaṃ pavane prāpte dhvanirutpadyate mahān ।
    ghaṇṭādīnāṃ pravādyānāṃ nādasiddhirudīritā ॥ 115॥

    प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ।
    प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः ॥ ११६॥

    prāṇāyāmena yuktena sarvarogakṣayo bhavet ।
    prāṇāyāmaviyuktebhyaḥ sarvarogasamudbhavaḥ ॥ 116॥

    हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः ।
    भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् ॥ ११७॥

    hikkā kāsastathā śvāsaḥ śiraḥkarṇākṣivedanāḥ ।
    bhavanti vividhā rogāḥ pavanavyatyayakramāt ॥ 117॥

    यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः ।
    तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ ११८॥

    yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ ।
    tathaiva sevito vāyuranyathā hanti sādhakam ॥ 118॥

    युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं प्रपूरयेत् ।
    युक्तंयुक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् ॥ ११९॥

    yuktaṃyuktaṃ tyajedvāyuṃ yuktaṃyuktaṃ prapūrayet ।
    yuktaṃyuktaṃ prabadhnīyādevaṃ siddhimavāpnuyāt ॥ 119॥

    चरतां चक्षुरादीनां विषयेषु यथाक्रमम् ।
    यत्प्रत्याहरणं तेषां प्रत्याहरः स उच्यते ॥ १२०॥

    caratāṃ cakṣurādīnāṃ viṣayeṣu yathākramam ।
    yatpratyāharaṇaṃ teṣāṃ pratyāharaḥ sa ucyate ॥ 120॥

    यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् ।
    तृतीयङ्गस्थितो योगी विकारं मनसं हरेदीत्युपनिषत् ।
    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
    मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
    धर्मास्ते मयि सन्तु ते मयि ते मयि सन्तु ॥

    yathā tṛtīyakāle tu raviḥ pratyāharetprabhām ।
    tṛtīyaṅgasthito yogī vikāraṃ manasaṃ haredītyupaniṣat ।
    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇa-
    mastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu
    dharmāste mayi santu te mayi te mayi santu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति योगचूडामण्युपनिषत्समाप्ता ॥

    iti yogacūḍāmaṇyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact