English Edition
    Library / Philosophy and Religion

    Sharabha Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ शरभोपनिषत् ॥

    ॥ śarabhopaniṣat ॥

    सर्वं सन्त्यज्य मुनयो यद्भजन्त्यात्मरूपतः ।
    तच्छारभं त्रिपाद्ब्रह्म स्वमात्रमवशिष्यते ॥

    sarvaṃ santyajya munayo yadbhajantyātmarūpataḥ ।
    tacchārabhaṃ tripādbrahma svamātramavaśiṣyate ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्वदेवाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvadevāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्
    ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः
    स्यात्तत्त्वमेव नो ब्रूहीति ।
    तस्मै स होवाच पितामहश्च
    हे पैप्पलाद शृणु वाक्यमेतत् ।
    बहूनि पुण्यानि कृतानि येन
    तेनैव लभ्यः परमेश्वरोऽसौ ।
    यस्याङ्गजोऽहं हरिरिन्द्रमुख्या
    मोहान्न जानन्ति सुरेन्द्रमुख्याः ॥ १॥

    atha hainaṃ paippalādo brahmāṇamuvāca bho bhagavan
    brahmaviṣṇurudrāṇāṃ madhye ko vā adhikataro dhyeyaḥ
    syāttattvameva no brūhīti ।
    tasmai sa hovāca pitāmahaśca
    he paippalāda śṛṇu vākyametat ।
    bahūni puṇyāni kṛtāni yena
    tenaiva labhyaḥ parameśvaro'sau ।
    yasyāṅgajo'haṃ haririndramukhyā
    mohānna jānanti surendramukhyāḥ ॥ 1॥

    प्रभुं वरेण्यं पितरं महेशं
    यो ब्रह्माणं विदधाति तस्मै ।
    वेदांश्च सर्वान्प्रहिणोति चाग्र्यं
    तं वै प्रभुं पितरं देवतानाम् ॥ २॥

    prabhuṃ vareṇyaṃ pitaraṃ maheśaṃ
    yo brahmāṇaṃ vidadhāti tasmai ।
    vedāṃśca sarvānprahiṇoti cāgryaṃ
    taṃ vai prabhuṃ pitaraṃ devatānām ॥ 2॥

    ममापि विष्णोर्जनकं देवमीड्यं
    योऽन्तकाले सर्वलोकान्संजहार ॥ ३॥

    mamāpi viṣṇorjanakaṃ devamīḍyaṃ
    yo'ntakāle sarvalokānsaṃjahāra ॥ 3॥

    स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।
    यो घोरं वेषमास्थाय शरभाख्यं महेश्वरः ।
    नृसिंहं लोकहन्तारं संजघान महाबलः ॥ ४॥

    sa ekaḥ śreṣṭhaśca sarvaśāstā sa eva variṣṭhaśca ।
    yo ghoraṃ veṣamāsthāya śarabhākhyaṃ maheśvaraḥ ।
    nṛsiṃhaṃ lokahantāraṃ saṃjaghāna mahābalaḥ ॥ 4॥

    हरिं हरन्तं पादाभ्यामनुयान्ति सुरेश्वराः ।
    मावधीः पुरुषं विष्णुं विक्रमस्व महानसि ॥ ५॥

    hariṃ harantaṃ pādābhyāmanuyānti sureśvarāḥ ।
    māvadhīḥ puruṣaṃ viṣṇuṃ vikramasva mahānasi ॥ 5॥

    कृपया भगवान्विष्णुं विददार नखैः खरैः ।
    चर्माम्बरो महावीरो वीरभद्रो बभूव ह ॥ ६॥

    kṛpayā bhagavānviṣṇuṃ vidadāra nakhaiḥ kharaiḥ ।
    carmāmbaro mahāvīro vīrabhadro babhūva ha ॥ 6॥

    स एको रुद्रो ध्येयः सर्वेषां सर्वसिद्धये । यो ब्रह्मणः पञ्चवक्रहन्ता
    तस्मै रुद्राय नमो अस्तु ॥ ७॥

    sa eko rudro dhyeyaḥ sarveṣāṃ sarvasiddhaye । yo brahmaṇaḥ pañcavakrahantā
    tasmai rudrāya namo astu ॥ 7॥

    यो विस्फुलिङ्गेन ललाटजेन सर्वं जगद्भस्मसात्संकरोति ।
    पुनश्च सृष्ट्वा पुनरप्यरक्षदेवं स्वतन्त्रं प्रकटीकरोति ।
    तस्मै रुद्राय नमो अस्तु ॥ ८॥

    yo visphuliṅgena lalāṭajena sarvaṃ jagadbhasmasātsaṃkaroti ।
    punaśca sṛṣṭvā punarapyarakṣadevaṃ svatantraṃ prakaṭīkaroti ।
    tasmai rudrāya namo astu ॥ 8॥

    यो वामपादेन जघान कालं घोरं पपेऽथो हालहलं दहन्तम् ।
    तस्मै रुद्राय नमो अस्तु ॥ ९॥

    yo vāmapādena jaghāna kālaṃ ghoraṃ pape'tho hālahalaṃ dahantam ।
    tasmai rudrāya namo astu ॥ 9॥

    यो वामपादार्चितविष्णुनेत्रस्तस्मै ददौ चक्रमतीव हृष्टः ।
    तस्मै रुद्राय नमो अस्तु ॥ १०॥

    yo vāmapādārcitaviṣṇunetrastasmai dadau cakramatīva hṛṣṭaḥ ।
    tasmai rudrāya namo astu ॥ 10॥

    यो दक्षयज्ञे सुरसङ्घान्विजित्य
    विष्णुं बबन्धोरगपाशेन वीरः ।
    तस्मै रुद्राय नमो अस्तु ॥ ११॥

    yo dakṣayajñe surasaṅghānvijitya
    viṣṇuṃ babandhoragapāśena vīraḥ ।
    tasmai rudrāya namo astu ॥ 11॥

    यो लीलयैव त्रिपुरं ददाह
    विष्णुं कविं सोमसूर्याग्निनेत्रः ।
    सर्वे देवाः पशुतामवापुः
    स्वयं तस्मात्पशुपतिर्बभूव ।
    तस्मै रुद्राय नमो अस्तु ॥ १२॥

    yo līlayaiva tripuraṃ dadāha
    viṣṇuṃ kaviṃ somasūryāgninetraḥ ।
    sarve devāḥ paśutāmavāpuḥ
    svayaṃ tasmātpaśupatirbabhūva ।
    tasmai rudrāya namo astu ॥ 12॥

    यो मत्स्यकूर्मादिवराहसिंहा-
    न्विष्णुं क्रमन्तं वामनमादिविष्णुम् ।
    विविक्लवं पीड्यमानं सुरेशं
    भस्मीचकार मन्मथं यमं च ।
    तस्मै रुद्राय नमो अस्तु ॥ १३॥

    yo matsyakūrmādivarāhasiṃhā-
    nviṣṇuṃ kramantaṃ vāmanamādiviṣṇum ।
    viviklavaṃ pīḍyamānaṃ sureśaṃ
    bhasmīcakāra manmathaṃ yamaṃ ca ।
    tasmai rudrāya namo astu ॥ 13॥

    एवं प्रकारेण बहुधा प्रतुष्ट्वा
    क्षमापयामासुर्नीलकण्ठं महेश्वरम् ।
    तापत्रयसमुद्भूतजन्ममृत्युजरादिभिः ।
    नाविधानि दुःखानि जहार परमेश्वरः ॥१४॥

    evaṃ prakāreṇa bahudhā pratuṣṭvā
    kṣamāpayāmāsurnīlakaṇṭhaṃ maheśvaram ।
    tāpatrayasamudbhūtajanmamṛtyujarādibhiḥ ।
    nāvidhāni duḥkhāni jahāra parameśvaraḥ ॥14॥

    एवं मन्त्रैः प्रार्थ्यमान आत्मा वै सर्वदेहिनाम् ।
    शङ्करो भगवानाद्यो ररक्ष सकलाः प्रजाः ॥ १५॥

    evaṃ mantraiḥ prārthyamāna ātmā vai sarvadehinām ।
    śaṅkaro bhagavānādyo rarakṣa sakalāḥ prajāḥ ॥ 15॥

    यत्पादाम्भोरुहद्वन्द्वं मृग्यते विष्णुना सह ।
    स्तुत्वा स्तुत्यं महेशानमवाङ्मनसगोचरम् ॥ १६॥

    yatpādāmbhoruhadvandvaṃ mṛgyate viṣṇunā saha ।
    stutvā stutyaṃ maheśānamavāṅmanasagocaram ॥ 16॥

    भक्त्या नम्रतनोर्विष्णोः प्रसादमकरोद्विभुः ।
    यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
    आनन्दं ब्रह्मणो विद्वान्न बिभेति कदाचनेति ॥ १७॥

    bhaktyā namratanorviṣṇoḥ prasādamakarodvibhuḥ ।
    yato vāco nivartante aprāpya manasā saha ।
    ānandaṃ brahmaṇo vidvānna bibheti kadācaneti ॥ 17॥

    अणोरणीयान्महतो महीया-
    नात्मास्यजन्तोर्निहितो गुहायाम् ।
    तमक्रतुं पश्यति वीतशोको
    धातुःप्रसादान्महिमानमीशम् ॥ १८॥

    aṇoraṇīyānmahato mahīyā-
    nātmāsyajantornihito guhāyām ।
    tamakratuṃ paśyati vītaśoko
    dhātuḥprasādānmahimānamīśam ॥ 18॥

    वसिष्ठवैयासकिवामदेव-
    विरिञ्चिमुख्यैर्हृदि भाव्यमानः ।
    सनत्सुजातादिसनातनाद्यै-
    रीड्यो महेशो भगवानादिदेवः ॥ १९॥

    vasiṣṭhavaiyāsakivāmadeva-
    viriñcimukhyairhṛdi bhāvyamānaḥ ।
    sanatsujātādisanātanādyai-
    rīḍyo maheśo bhagavānādidevaḥ ॥ 19॥

    सत्यो नित्यः सर्वसाक्षी महेशो
    नित्यानन्दो निर्विकल्पो निराख्यः ।
    अचिन्त्यशक्तिर्भगवान्गिरीशः
    स्वाविद्यया कल्पितमानभूमिः ॥ २०॥

    satyo nityaḥ sarvasākṣī maheśo
    nityānando nirvikalpo nirākhyaḥ ।
    acintyaśaktirbhagavāngirīśaḥ
    svāvidyayā kalpitamānabhūmiḥ ॥ 20॥

    अतिमोहकरी माया मम विष्णोश्च सुव्रत ।
    तस्य पादाम्बुजध्यानाद्दुस्तरा सुतरा भवेत् ॥ २१॥

    atimohakarī māyā mama viṣṇośca suvrata ।
    tasya pādāmbujadhyānāddustarā sutarā bhavet ॥ 21॥

    विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह ।
    ममांशसंभवो भूत्वा पालयत्यखिलं जगत् ॥ २२॥

    viṣṇurviśvajagadyoniḥ svāṃśabhūtaiḥ svakaiḥ saha ।
    mamāṃśasaṃbhavo bhūtvā pālayatyakhilaṃ jagat ॥ 22॥

    विनाशं कालतो याति ततोऽन्यत्सकलं मृषा ।
    ॐ तस्मै महाग्रासाय महादेवाय शूलिने ।
    महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु ॥ २३॥

    vināśaṃ kālato yāti tato'nyatsakalaṃ mṛṣā ।
    oṃ tasmai mahāgrāsāya mahādevāya śūline ।
    maheśvarāya mṛḍāya tasmai rudrāya namo astu ॥ 23॥

    एको विष्णुर्महद्भूतं पृथग्भूतायनेकशः ।
    त्रींल्लोकान्व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥ २४॥

    eko viṣṇurmahadbhūtaṃ pṛthagbhūtāyanekaśaḥ ।
    trīṃllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ ॥ 24॥

    चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चमिरेव च ।
    हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु ॥ २५॥

    caturbhiśca caturbhiśca dvābhyāṃ pañcamireva ca ।
    hūyate ca punardvābhyāṃ sa me viṣṇuḥ prasīdatu ॥ 25॥

    ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
    ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २६॥

    brahmārpaṇaṃ brahma havirbrahmāgnau brahmaṇā hutam ।
    brahmaiva tena gantavyaṃ brahmakarmasamādhinā ॥ 26॥

    शरा जीवास्तदङ्गेषु भाति नित्यं हरिः स्वयम् ।
    ब्रह्मैव शरभः साक्षान्मोक्षदोऽयं महामुने ॥ २७॥

    śarā jīvāstadaṅgeṣu bhāti nityaṃ hariḥ svayam ।
    brahmaiva śarabhaḥ sākṣānmokṣado'yaṃ mahāmune ॥ 27॥

    मायावशादेव देवा मोहिता ममतादिभिः ।
    तस्य माहात्म्यलेशांशं वक्तुं केनाप्य शक्यते ॥ २८॥

    māyāvaśādeva devā mohitā mamatādibhiḥ ।
    tasya māhātmyaleśāṃśaṃ vaktuṃ kenāpya śakyate ॥ 28॥

    परात्परतरं ब्रह्म यत्परात्परतो हरिः ।
    परात्परतरो हीशस्तस्मात्तुल्योऽधिको न हि ॥ २९॥

    parātparataraṃ brahma yatparātparato hariḥ ।
    parātparataro hīśastasmāttulyo'dhiko na hi ॥ 29॥

    एक एव शिवो नित्यस्ततोऽन्यत्सकलं मृषा ।
    तस्मात्सर्वान्परित्यज्य ध्येयान्विष्ण्वादिकान्सुरान् ॥ ३०॥

    eka eva śivo nityastato'nyatsakalaṃ mṛṣā ।
    tasmātsarvānparityajya dhyeyānviṣṇvādikānsurān ॥ 30॥

    शिव एव सदा ध्येयः सर्वसंसारमोचकः ।
    तस्मै महाग्रासाय महेश्वराय नमः ॥ ३१॥

    śiva eva sadā dhyeyaḥ sarvasaṃsāramocakaḥ ।
    tasmai mahāgrāsāya maheśvarāya namaḥ ॥ 31॥

    पैप्पलादं महाशास्त्रं न देयं यस्य कस्यचित् ।
    नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने ॥ ३२॥

    paippalādaṃ mahāśāstraṃ na deyaṃ yasya kasyacit ।
    nāstikāya kṛtaghnāya durvṛttāya durātmane ॥ 32॥

    दांभिकाय नृशंसाय शठायानृतभाषिणे ।
    सुव्रताय सुभक्ताय सुवृत्ताय सुशीलिने ॥ ३३॥

    dāṃbhikāya nṛśaṃsāya śaṭhāyānṛtabhāṣiṇe ।
    suvratāya subhaktāya suvṛttāya suśīline ॥ 33॥

    गुरुभक्ताय दान्ताय शान्ताय ऋजुचेतसे ।
    शिवभक्ताय दातव्यं ब्रह्मकर्मोक्तधीमते ॥ ३४॥

    gurubhaktāya dāntāya śāntāya ṛjucetase ।
    śivabhaktāya dātavyaṃ brahmakarmoktadhīmate ॥ 34॥

    स्वभक्तायैव दातव्यमकृतघ्नाय सुव्रतम् ।
    न दातव्यं सदा गोप्यं यत्नेनैव द्विजोत्तम ॥ ३५॥

    svabhaktāyaiva dātavyamakṛtaghnāya suvratam ।
    na dātavyaṃ sadā gopyaṃ yatnenaiva dvijottama ॥ 35॥

    एतत्पैप्पलादं महाशास्त्रं योऽधीते श्रावयेद्द्विजः
    स जन्ममरणेभ्यो मुक्तो भवति । यो जानीते सोऽमृतत्वं
    च गच्छति । गर्भवासाद्विमुक्तो भवति । सुरापानात्पूतो
    भवति । स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यात्पूतो
    भवति । गुरुतल्पगमनात्पूतो भवति । स सर्वान्वेदानधीतो
    भवति । स सर्वान्देवान्ध्यातो भवति । स समस्तमहापातको-
    पपातकात्पूतो भवति । तस्मादविमुक्तमाश्रितो भवति ।
    स सततं शिवप्रियो भवति । स शिवसायुज्यमेति । न स
    पुनरावर्तते न स पुनरावर्तते । ब्रह्मैव भवति । इत्याह
    भगवान्ब्रह्मेत्युपनिषत् ॥

    etatpaippalādaṃ mahāśāstraṃ yo'dhīte śrāvayeddvijaḥ
    sa janmamaraṇebhyo mukto bhavati । yo jānīte so'mṛtatvaṃ
    ca gacchati । garbhavāsādvimukto bhavati । surāpānātpūto
    bhavati । svarṇasteyātpūto bhavati । brahmahatyātpūto
    bhavati । gurutalpagamanātpūto bhavati । sa sarvānvedānadhīto
    bhavati । sa sarvāndevāndhyāto bhavati । sa samastamahāpātako-
    papātakātpūto bhavati । tasmādavimuktamāśrito bhavati ।
    sa satataṃ śivapriyo bhavati । sa śivasāyujyameti । na sa
    punarāvartate na sa punarāvartate । brahmaiva bhavati । ityāha
    bhagavānbrahmetyupaniṣat ॥

    ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
    भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः ।
    व्यशेम देवहितं यदायुः ।
    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ ।
    bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ ।
    vyaśema devahitaṃ yadāyuḥ ।
    svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ।
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति शरभोपनिषत्समाप्ता ॥

    iti śarabhopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact