English Edition
    Library / Philosophy and Religion

    Ḍakshiṇā-Mūrṭi Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ दक्षिणामूर्त्युपनिषत् ॥

    ॥ dakṣiṇāmūrtyupaniṣat ॥

    यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।
    महामौनपदं याति स हि मे परमा गतिः ॥

    yanmaunavyākhyayā maunipaṭalaṃ kṣaṇamātrataḥ ।
    mahāmaunapadaṃ yāti sa hi me paramā gatiḥ ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता
    महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो
    मार्कण्डेयं चिरऽजीविनमुपसमेत्य पप्रच्छुः केन त्वं
    चिरं जीवसि केन वानन्दमनुभवसीति । परमरहस्यशिव-
    तत्त्वज्ञानेनेति स होवाच । किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
    तत्र को देवः । के मन्त्राः । को जपः । का मुद्रा । का निष्ठा ।
    किं तज्ज्ञानसाधनम् । कः परिकरः । को बलिः । कः कालः ।
    किं तत्स्थानमिति । स होवाच । येन दक्षिणामुखः शिवोऽपरोक्षीकृतो
    भवति तत्परमरहस्यशिवतत्त्वज्ञानम् । यः सर्वोपरमे काले
    सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते
    वा स देवः । अत्रैते मन्त्ररहस्यश्लोका भवन्ति । मेधा
    दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः ।
    देवता दक्षिणास्यः । मन्त्रेणाङ्गन्यासः । ॐ आदौ नम उच्चार्य
    ततो भगवते पदम् । दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ॥ १॥

    oṃ brahmāvarte mahābhāṇḍīravaṭamūle mahāsatrāya sametā
    maharṣayaḥ śaunakādayaste ha samitpāṇayastattvajijñāsavo
    mārkaṇḍeyaṃ cira'jīvinamupasametya papracchuḥ kena tvaṃ
    ciraṃ jīvasi kena vānandamanubhavasīti । paramarahasyaśiva-
    tattvajñāneneti sa hovāca । kiṃ tatparamarahasyaśivatattvajñānam ।
    tatra ko devaḥ । ke mantrāḥ । ko japaḥ । kā mudrā । kā niṣṭhā ।
    kiṃ tajjñānasādhanam । kaḥ parikaraḥ । ko baliḥ । kaḥ kālaḥ ।
    kiṃ tatsthānamiti । sa hovāca । yena dakṣiṇāmukhaḥ śivo'parokṣīkṛto
    bhavati tatparamarahasyaśivatattvajñānam । yaḥ sarvoparame kāle
    sarvānātmanyupasaṃhṛtya svātmānandasukhe modate prakāśate
    vā sa devaḥ । atraite mantrarahasyaślokā bhavanti । medhā
    dakṣiṇāmūrtimantrasya brahmā ṛṣiḥ । gāyatrī chandaḥ ।
    devatā dakṣiṇāsyaḥ । mantreṇāṅganyāsaḥ । oṃ ādau nama uccārya
    tato bhagavate padam । dakṣiṇeti padaṃ paścānmūrtaye padamuddharet ॥ 1॥

    अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।
    समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
    अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ २॥

    asmacchabdaṃ caturthyantaṃ medhāṃ prajñāṃ padaṃ vadet ।
    samuccārya tato vāyubījaṃ cchaṃ ca tataḥ paṭhet ।
    agnijāyāṃ tatastveṣa caturviṃśākṣaro manuḥ ॥ 2॥

    ध्यानम् ।
    स्फटिकरजतवर्णं मौक्तिकीमक्षमाला-
    ममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
    दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं
    विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ३॥

    dhyānam ।
    sphaṭikarajatavarṇaṃ mauktikīmakṣamālā-
    mamṛtakalaśavidyāṃ jñānamudrāṃ karāgre ।
    dadhatamuragakakṣyaṃ candracūḍaṃ trinetraṃ
    vidhṛtavividhabhūṣaṃ dakṣiṇāmūrtimīḍe ॥ 3॥

    मन्त्रेण न्यासः ।
    आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
    पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।
    अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ४॥

    mantreṇa nyāsaḥ ।
    ādau vedādimuccārya svarādyaṃ savisargakam ।
    pañcārṇaṃ tata uddhṛtya antaraṃ savisargakam ।
    ante samuddharettāraṃ manureṣa navākṣaraḥ ॥ 4॥

    मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं
    जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।
    आसीनश्चन्द्रखण्डप्रतिघटितजटाक्षीरगौरस्त्रिनेत्रो
    दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ ५॥

    mudrāṃ bhadrārthadātrīṃ sa paraśuhariṇaṃ bāhubhirbāhumekaṃ
    jānvāsaktaṃ dadhāno bhujagabilasamābaddhakakṣyo vaṭādhaḥ ।
    āsīnaścandrakhaṇḍapratighaṭitajaṭākṣīragaurastrinetro
    dadyādādyaḥ śukādyairmunibhirabhivṛto bhāvaśuddhiṃ bhavo naḥ ॥ 5॥

    मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -
    तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।
    दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ६॥

    mantreṇa nyāsaḥ brahmarṣinyāsaḥ -
    tāraṃ brūṃnama uccārya māyāṃ vāgbhavameva ca ।
    dakṣiṇāpadamuccārya tataḥ syānmūrtaye padam ॥ 6॥

    ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।
    मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ ७॥

    jñānaṃ dehi padaṃ paścādvahnijāyāṃ tato nyaset ।
    manuraṣṭādaśārṇo'yaṃ sarvamantreṣu gopitaḥ ॥ 7॥

    भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमाला-
    वीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
    व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः
    सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ ८॥

    bhasmavyāpāṇḍuraṅgaḥ śaśiśakaladharo jñānamṛdrākṣamālā-
    vīṇāpustairvirājatkarakamaladharo yogapaṭṭābhirāmaḥ ।
    vyākhyāpīṭhe niṣaṇṇo munivaranikaraiḥ sevyamānaḥ prasannaḥ
    savyālaḥ kṛttivāsāḥ satatamavatu no dakṣiṇāmūrtirīśaḥ ॥ 8॥

    मन्त्रेण न्यासः । [ब्रह्मर्षिन्यासः ।]
    तारं परं रमाबीजं वदेत्सांबशिवाय च ।
    तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ ९॥

    mantreṇa nyāsaḥ । [brahmarṣinyāsaḥ ।]
    tāraṃ paraṃ ramābījaṃ vadetsāṃbaśivāya ca ।
    tubhyaṃ cānalajāyāṃ manurdvādaśavarṇakaḥ ॥ 9॥

    वीणां करैः पुस्तकमक्षमालां
    बिभ्राणमभ्राभगलं वराढ्यम् ।
    फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः
    सेव्यं वटाधः कृतनीडमीडे ॥ १०॥

    vīṇāṃ karaiḥ pustakamakṣamālāṃ
    bibhrāṇamabhrābhagalaṃ varāḍhyam ।
    phaṇīndrakakṣyaṃ munibhiḥ śukādyaiḥ
    sevyaṃ vaṭādhaḥ kṛtanīḍamīḍe ॥ 10॥

    विष्णू ऋषिरनुष्टुप् छन्दः । देवता दक्षिणास्यः ।
    मन्त्रेण न्यासः ।
    तारं नमो भगवते तुभ्यं वटपदं ततः ।
    मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ ११॥

    viṣṇū ṛṣiranuṣṭup chandaḥ । devatā dakṣiṇāsyaḥ ।
    mantreṇa nyāsaḥ ।
    tāraṃ namo bhagavate tubhyaṃ vaṭapadaṃ tataḥ ।
    mūleti padamuccārya vāsine padamuddharet ॥ 11॥

    प्रज्ञामेधापदं पश्चादादिसिद्धिं ततो वदेत् ।
    दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १२॥

    prajñāmedhāpadaṃ paścādādisiddhiṃ tato vadet ।
    dāyine padamuccārya māyine nama uddharet ॥ 12॥

    वागीशाय ततः पश्चान्महाज्ञानपदं ततः ।
    वह्निजायां ततस्त्वेष द्वात्रिंशद्वर्णको मनुः ।
    आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १३॥

    vāgīśāya tataḥ paścānmahājñānapadaṃ tataḥ ।
    vahnijāyāṃ tatastveṣa dvātriṃśadvarṇako manuḥ ।
    ānuṣṭubho mantrarājaḥ sarvamantrottamotamaḥ ॥ 13॥

    ध्यानम् ।
    मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं
    मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
    अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं
    न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १४॥

    dhyānam ।
    mudrāpustakavahnināgavilasadbāhuṃ prasannānanaṃ
    muktāhāravibhūṣaṇaṃ śaśikalābhāsvatkirīṭojjvalam ।
    ajñānāpahamādimādimagirāmarthaṃ bhavānīpatiṃ
    nyagrodhāntanivāsinaṃ paraguruṃ dhyāyāmyabhīṣṭāptaye ॥ 14॥

    मौनमुद्रा ।
    सोऽहमिति यावदास्थितिः सनिष्ठा भवति ।
    तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ।
    चित्ते तदेकतानता परिकरः । अङ्गचेष्टार्पणं बलिः ।
    त्रीणि धामानि कालः । द्वादशान्तपदं स्थानमिति ।
    ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
    कथं वाऽस्योदयः । किं स्वरूपम् । को वाऽस्योपासक इति ।
    स होवाच ।
    वैराग्यतैलसम्पूर्णे भक्तिवर्तिसमन्विते ।
    प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ १५॥

    maunamudrā ।
    so'hamiti yāvadāsthitiḥ saniṣṭhā bhavati ।
    tadabhedena mantrāmreḍanaṃ jñānasādhanam ।
    citte tadekatānatā parikaraḥ । aṅgaceṣṭārpaṇaṃ baliḥ ।
    trīṇi dhāmāni kālaḥ । dvādaśāntapadaṃ sthānamiti ।
    te ha punaḥ śraddadhānāstaṃ pratyūcuḥ ।
    kathaṃ vā'syodayaḥ । kiṃ svarūpam । ko vā'syopāsaka iti ।
    sa hovāca ।
    vairāgyatailasampūrṇe bhaktivartisamanvite ।
    prabodhapūrṇapātre tu jñaptidīpaṃ vilokayet ॥ 15॥

    मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
    वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ १६॥

    mohāndhakāre niḥsāre udeti svayameva hi ।
    vairāgyamaraṇiṃ kṛtvā jñānaṃ kṛtvottarāraṇim ॥ 16॥

    गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
    मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ १७॥

    gāḍhatāmisrasaṃśāntyai gūḍhamarthaṃ nivedayet ।
    mohabhānujasaṃkrāntaṃ vivekākhyaṃ mṛkaṇḍujam ॥ 17॥

    तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
    उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ १८॥

    tattvāvicārapāśena baddhaṃ dvaitabhayāturam ।
    ujjīvayannijānande svasvarūpeṇa saṃsthitaḥ ॥ 18॥

    शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
    दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ १९॥

    śemuṣī dakṣiṇā proktā sā yasyābhīkṣaṇe mukham ।
    dakṣiṇābhimukhaḥ proktaḥ śivo'sau brahmavādibhiḥ ॥ 19॥

    सर्गादिकाले भगवान्विरिञ्चि-
    रुपास्यैनं सर्गसामर्थ्यमाप्य ।
    तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा
    धन्यः सोपास्योपासको भवति धाता ॥ २०॥

    sargādikāle bhagavānviriñci-
    rupāsyainaṃ sargasāmarthyamāpya ।
    tutoṣa citte vāñchitārthāṃśca labdhvā
    dhanyaḥ sopāsyopāsako bhavati dhātā ॥ 20॥

    य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
    य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥

    ya imāṃ paramarahasyaśivatattvavidyāmadhīte sa sarvapāpebhyo mukto bhavati ।
    ya evaṃ veda sa kaivalyamanubhavatītyupaniṣat ॥

    ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
    तेजस्विनावधीतमस्तु मा विद्विषावहै ॥

    oṃ saha nāvavatu । saha nau bhunaktu । saha vīryaṃ karavāvahai ।
    tejasvināvadhītamastu mā vidviṣāvahai ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति दक्षिणामूर्त्युपनिषत्समाप्ता ॥

    iti dakṣiṇāmūrtyupaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact