English Edition
    Library / Philosophy and Religion

    Vasudeva Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ वासुदेवोपनिषत् ॥

    ॥ vāsudevopaniṣat ॥

    (सामवेदीय)

    (sāmavedīya)

    यत्सर्वहृदयागारं यत्र सर्वं प्रतिष्ठितम् ।
    वस्तुतो यन्निराधारं वासुदेवपदं भजे ॥
    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
    श्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं
    माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणम-
    स्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते
    मयि सन्तु ते मयि सन्तु ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    yatsarvahṛdayāgāraṃ yatra sarvaṃ pratiṣṭhitam ।
    vastuto yannirādhāraṃ vāsudevapadaṃ bhaje ॥
    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
    śrotramatho balamindriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ
    māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇama-
    stvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste
    mayi santu te mayi santu ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    (ऊर्ध्वपुण्ड्रविधिजिज्ञासा)

    (ūrdhvapuṇḍravidhijijñāsā)

    ॐ नमस्कृत्य भगवान्नारदः सर्वेश्वरं वासुदेवं पप्रच्छ
    अधीहि भगवन्नूर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थानादिसहितं मे
    ब्रूहीति ।

    oṃ namaskṛtya bhagavānnāradaḥ sarveśvaraṃ vāsudevaṃ papraccha
    adhīhi bhagavannūrdhvapuṇḍravidhiṃ dravyamantrasthānādisahitaṃ me
    brūhīti ।

    (गोपीचन्दनस्वरूपम्)

    (gopīcandanasvarūpam)

    तं होवाच भगवान्वासुदेवो वैकुण्ठस्थानादुत्पन्नं
    मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं
    ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनाद्गोपीचन्दन-
    माख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितं
    चक्रसमायुक्तं पीतवर्णं मुक्तिसाधनं भवति ।

    taṃ hovāca bhagavānvāsudevo vaikuṇṭhasthānādutpannaṃ
    mama prītikaraṃ madbhaktairbrahmādibhirdhāritaṃ viṣṇucandanaṃ
    mamāṅge pratidinamāliptaṃ gopībhiḥ prakṣālanādgopīcandana-
    mākhyātaṃ madaṅgalepanaṃ puṇyaṃ cakratīrthāntaḥsthitaṃ
    cakrasamāyuktaṃ pītavarṇaṃ muktisādhanaṃ bhavati ।

    (गोपीचन्दनोद्धारधारणयोर्विधानम्)

    (gopīcandanoddhāradhāraṇayorvidhānam)

    अथ गोपीचन्दनं नमस्कृत्वोद्धृत्य ।
    गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।
    चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ।
    इमं मे गङ्गे इति जलमादाय विष्णोर्नुकमिति मर्दयेत् ।
    अतो देवा अवन्तु न इत्येतन्मन्त्रैर्विष्णुगायत्र्या केशवादि-
    नामभिर्वा धारयेत् ।

    atha gopīcandanaṃ namaskṛtvoddhṛtya ।
    gopīcandana pāpaghna viṣṇudehasamudbhava ।
    cakrāṅkita namastubhyaṃ dhāraṇānmuktido bhava ।
    imaṃ me gaṅge iti jalamādāya viṣṇornukamiti mardayet ।
    ato devā avantu na ityetanmantrairviṣṇugāyatryā keśavādi-
    nāmabhirvā dhārayet ।

    (ब्रह्मचार्यादीनां धारणाप्रकारः)

    (brahmacāryādīnāṃ dhāraṇāprakāraḥ)

    ब्रह्मचारी वानप्रस्थो वा
    ललाटहृदयकण्ठबाहूमूलेषु वैष्णवगायत्र्या
    कृष्णादिनामभिर्वा धारयेत् । इति त्रिवारमभिमन्त्र्य
    शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द
    पुण्डरीकाक्ष रक्ष मां शरणागतम् । इति ध्यात्वा
    गृहस्थो ललाटादिद्वादशस्थलेष्वनामिकाङ्गुल्या
    वैष्णवगायत्र्या केशवादिनामभिर्वा धारयेत् ।
    ब्रह्मचारी गृहस्थो वा ललाटहृदयकण्ठबाहूमूलेषु
    वैष्णवगायत्र्या कृष्णादिनामभिर्वा धारयेत् ।
    यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेनैव धारयेत् ।

    brahmacārī vānaprastho vā
    lalāṭahṛdayakaṇṭhabāhūmūleṣu vaiṣṇavagāyatryā
    kṛṣṇādināmabhirvā dhārayet । iti trivāramabhimantrya
    śaṅkhacakragadāpāṇe dvārakānilayācyuta । govinda
    puṇḍarīkākṣa rakṣa māṃ śaraṇāgatam । iti dhyātvā
    gṛhastho lalāṭādidvādaśasthaleṣvanāmikāṅgulyā
    vaiṣṇavagāyatryā keśavādināmabhirvā dhārayet ।
    brahmacārī gṛhastho vā lalāṭahṛdayakaṇṭhabāhūmūleṣu
    vaiṣṇavagāyatryā kṛṣṇādināmabhirvā dhārayet ।
    yatistarjanyā śirolalāṭahṛdayeṣu praṇavenaiva dhārayet ।

    (त्रिपुण्ड्रस्य त्रिमूर्त्यादिरूपत्वम्)

    (tripuṇḍrasya trimūrtyādirūpatvam)

    ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि छन्दांसि
    त्रयोऽग्नय इति ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय
    आत्मानः पुण्ड्रात्रय ऊर्ध्वा अकार उकारो मकार एते
    प्रणवमयोर्ध्वपुण्ड्रास्तदात्मा सदेतदोमिति । तानेकधा
    समभवत् । ऊर्ध्वमुन्नमयत इत्योङ्काराधिकारी ।
    तस्मादूर्ध्वपुण्ड्रं धारयेत् । परमहंसो ललाटे
    प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् ।

    brahmādayastrayo mūrtayastisro vyāhṛtayastrīṇi chandāṃsi
    trayo'gnaya iti jyotiṣmantastrayaḥ kālāstisro'vasthāstraya
    ātmānaḥ puṇḍrātraya ūrdhvā akāra ukāro makāra ete
    praṇavamayordhvapuṇḍrāstadātmā sadetadomiti । tānekadhā
    samabhavat । ūrdhvamunnamayata ityoṅkārādhikārī ।
    tasmādūrdhvapuṇḍraṃ dhārayet । paramahaṃso lalāṭe
    praṇavenaikamūrdhvapuṇḍraṃ vā dhārayet ।

    (वासुदेवध्यानप्रकारः)

    (vāsudevadhyānaprakāraḥ)

    तत्त्वप्रदीपप्रकाशं स्वात्मानं पश्यन्योगी
    मत्सायुज्यमवाप्नोति । अथ वा न्यस्तहृदयपुण्ड्रमध्ये
    वा हृदयकमलमध्ये वा ।
    तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
    नीलतोयदमध्यस्थाद्विद्युल्लेखेव भास्वरा ।
    नीवारशूकवत्तन्वी परमात्मा व्यवस्थित इति ।
    अतः पुण्ड्रस्थं हृदयपुण्डरीकेषु तमभ्यसेत् ।
    क्रमादेवं स्वात्मानं भावयेन्मां परं हरिम् ।
    एकाग्रमनसा यो मां ध्यायते हरिमव्ययम् ।
    हृत्पङ्कजे च स्वात्मानं स मुक्तो नात्र संशयः ।
    मद्रूपमद्वयं ब्रह्म आदिमध्यान्तवर्जितम् ।
    स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम् ।

    tattvapradīpaprakāśaṃ svātmānaṃ paśyanyogī
    matsāyujyamavāpnoti । atha vā nyastahṛdayapuṇḍramadhye
    vā hṛdayakamalamadhye vā ।
    tasya madhye vahniśikhā aṇīyordhvā vyavasthitā ।
    nīlatoyadamadhyasthādvidyullekheva bhāsvarā ।
    nīvāraśūkavattanvī paramātmā vyavasthita iti ।
    ataḥ puṇḍrasthaṃ hṛdayapuṇḍarīkeṣu tamabhyaset ।
    kramādevaṃ svātmānaṃ bhāvayenmāṃ paraṃ harim ।
    ekāgramanasā yo māṃ dhyāyate harimavyayam ।
    hṛtpaṅkaje ca svātmānaṃ sa mukto nātra saṃśayaḥ ।
    madrūpamadvayaṃ brahma ādimadhyāntavarjitam ।
    svaprabhaṃ saccidānandaṃ bhaktyā jānāti cāvyayam ।

    (वासुदेवस्य सर्वात्मत्वम्)

    (vāsudevasya sarvātmatvam)

    एको विष्णुरनेकेषु जङ्गमस्थावरेषु च ।
    अनुस्युतो वसत्यात्मा भूतेष्वहमवस्थितः ।
    तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा ।
    गन्धः पुष्पेषु भूतेषु तथात्मावस्थितो ह्यहम् ।

    eko viṣṇuranekeṣu jaṅgamasthāvareṣu ca ।
    anusyuto vasatyātmā bhūteṣvahamavasthitaḥ ।
    tailaṃ tileṣu kāṣṭheṣu vahniḥ kṣīre ghṛtaṃ yathā ।
    gandhaḥ puṣpeṣu bhūteṣu tathātmāvasthito hyaham ।

    (बासुदेवध्यानस्थानेषु गोपीचन्दनधारणम्)

    (bāsudevadhyānasthāneṣu gopīcandanadhāraṇam)

    ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृदये चिद्रविं हरिम् ।
    गोपीचन्दनमालिप्य तत्र ध्यात्वाप्नुयात्परम् ।
    ऊर्ध्वदण्डोर्ध्वरेताश्च ऊर्ध्वपुण्ड्रोर्ध्वयोगवान् ।
    ऊर्ध्वं पदमवाप्नोति यतिरूर्ध्वचतुष्कवान् ।
    इत्येतन्निश्चितं ज्ञानं मद्भक्त्या सिध्यति स्वयम् ।
    नित्यमेकाग्रभक्तिः स्याद्गोपीचन्दनधारणात् ।

    brahmarandhre bhruvormadhye hṛdaye cidraviṃ harim ।
    gopīcandanamālipya tatra dhyātvāpnuyātparam ।
    ūrdhvadaṇḍordhvaretāśca ūrdhvapuṇḍrordhvayogavān ।
    ūrdhvaṃ padamavāpnoti yatirūrdhvacatuṣkavān ।
    ityetanniścitaṃ jñānaṃ madbhaktyā sidhyati svayam ।
    nityamekāgrabhaktiḥ syādgopīcandanadhāraṇāt ।

    (गोपीचन्दनभस्मनोर्धारणविधिः)

    (gopīcandanabhasmanordhāraṇavidhiḥ)

    ब्राह्माणानां तु सर्वेषां वैदिकानामनुत्तमम् ।
    गोपीचन्दनवारिभ्यामूर्ध्वपुण्ड्रं विधीयते ।
    यो गोपीचन्दनाभावे तुलसीमूलमृत्तिकाम् ।
    मुमुक्षुर्धारयेन्नित्यमपरोक्षात्मसिद्धये ।
    अतिरात्राग्निहोत्रभस्मनाग्नेर्भसितमिदंविष्णुस्त्रीणि
    पदेति मन्त्रैर्वैष्णवगायत्र्या प्रणवेनोद्धूलनं कुर्यात् ।
    एवं विधिना गोपीचन्दनं च धारयेत् ।
    यस्त्वधीते वा स सर्वपातकेभ्यः पूतो भवति ।
    पापबुद्धिस्तस्य न जायते । स सर्वेषु तीर्थेषु स्नातो भवति ।
    स सर्वैर्यज्ञैर्याजितो भवति । स सर्वैर्देवैः पूज्यो भवति ।
    श्रीमन्नारायणे मय्यचञ्चला भक्तिश्च भवति ।
    स सम्यग्ज्ञानं च लब्ध्वा विष्णुसायुज्यमवाप्नोति ।
    न च पुनरावर्तते न च पुनरावर्तते इत्याह भगवान्वासुदेवः ।
    यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥

    brāhmāṇānāṃ tu sarveṣāṃ vaidikānāmanuttamam ।
    gopīcandanavāribhyāmūrdhvapuṇḍraṃ vidhīyate ।
    yo gopīcandanābhāve tulasīmūlamṛttikām ।
    mumukṣurdhārayennityamaparokṣātmasiddhaye ।
    atirātrāgnihotrabhasmanāgnerbhasitamidaṃviṣṇustrīṇi
    padeti mantrairvaiṣṇavagāyatryā praṇavenoddhūlanaṃ kuryāt ।
    evaṃ vidhinā gopīcandanaṃ ca dhārayet ।
    yastvadhīte vā sa sarvapātakebhyaḥ pūto bhavati ।
    pāpabuddhistasya na jāyate । sa sarveṣu tīrtheṣu snāto bhavati ।
    sa sarvairyajñairyājito bhavati । sa sarvairdevaiḥ pūjyo bhavati ।
    śrīmannārāyaṇe mayyacañcalā bhaktiśca bhavati ।
    sa samyagjñānaṃ ca labdhvā viṣṇusāyujyamavāpnoti ।
    na ca punarāvartate na ca punarāvartate ityāha bhagavānvāsudevaḥ ।
    yastvetadvādhīte so'pyevameva bhavatītyoṃ satyamityupaniṣat ॥

    ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो
    बलमिद्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म
    निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकणं मेस्तु
    तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho
    balamidriyāṇi ca ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma
    nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaṇaṃ mestu
    tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति वासुदेवोपनिषत्समाप्ता ॥

    iti vāsudevopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact