English Edition
    Library / Philosophy and Religion

    Ramarahasya Upanishad

    Sanskrit Devanagari with Roman transliteration (IAST)

     

    ॥ श्रीरामरहस्योपनिषत् ॥

    ॥ śrīrāmarahasyopaniṣat ॥

    कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् ।
    प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये ॥
    ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिः । व्यशेम देवहितं यदायुः ॥

    kaivalyaśrīsvarūpeṇa rājamānaṃ maho'vyayam ।
    pratiyogivinirmuktaṃ śrīrāmapadamāśraye ॥
    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ । bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhiḥ । vyaśema devahitaṃ yadāyuḥ ॥

    स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
    स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

    svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।
    svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    ॐ रहस्यं रमतपतं वासुदेवं च मुद्गलम् ।
    शाण्डिल्यं पैङ्गलं भिक्षुं महच्छारीरकं शिखा ॥ १॥

    oṃ rahasyaṃ ramatapataṃ vāsudevaṃ ca mudgalam ।
    śāṇḍilyaṃ paiṅgalaṃ bhikṣuṃ mahacchārīrakaṃ śikhā ॥ 1॥

    सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा ।
    प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् ॥ २॥

    sanakādyā yogivaryā anye ca ṛṣayastathā ।
    prahlādādyā viṣṇubhaktā hanūmantamathābruvan ॥ 2॥

    वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् ।
    पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि ॥ ३॥

    vāyuputra mahābāho kiṃtattvaṃ brahmavādinām ।
    purāṇeṣvaṣṭādaśasu smṛtiṣvaṣṭādaśasvapi ॥ 3॥

    चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च ।
    सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु ।
    एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल ॥ ४॥

    caturvedeṣu śāstreṣu vidyāsvādhyātmike'pi ca ।
    sarveṣu vidyādāneṣu vighnasūryeśaśaktiṣu ।
    eteṣu madhye kiṃ tattvaṃ kathaya tvaṃ mahābala ॥ 4॥

    हनूमान्होवाच ॥

    hanūmānhovāca ॥

    भो योगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च ।
    श्रुणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् ॥ ५॥

    bho yogīndrāścaiva ṛṣayo viṣṇubhaktāstathaiva ca ।
    śruṇudhvaṃ māmakīṃ vācaṃ bhavabandhavināśinīm ॥ 5॥

    एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् ।
    राम एव परं ब्रह्म तत्त्वं श्रीरामो ब्रह्म तारकम् ॥ ६॥

    eteṣu caiva sarveṣu tattvaṃ ca brahma tārakam ।
    rāma eva paraṃ brahma tattvaṃ śrīrāmo brahma tārakam ॥ 6॥

    वायुप्त्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता
    हनूमन्तं पप्रच्छुः रामस्याङ्गानि नो ब्रूहीति ।
    हनूमान्होवाच । वायुपुत्रं विघ्नेशं वाणीं दुर्गां
    क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं
    वायुदेवं वाराहं तत्सर्वान्त्समात्रान्त्सीतं लक्ष्मणं
    शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं
    जाम्बवन्तं प्रणवमेतानि रामस्याङ्गानि जानीथाः ।
    तान्यङ्गानि विना रामो विघ्नकरो भवति ।
    पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः ।
    आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः
    कथं स्यादिति । स होवाच श्रीराम एवोवाचेति । येषामेव
    षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् ।
    केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य
    यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् । तस्य
    प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च
    ऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं
    स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवमन्त्रद्द्विगुणं
    जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति
    रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति ॥

    vāyuptreṇoktāste yogīndrā ṛṣayo viṣṇubhaktā
    hanūmantaṃ papracchuḥ rāmasyāṅgāni no brūhīti ।
    hanūmānhovāca । vāyuputraṃ vighneśaṃ vāṇīṃ durgāṃ
    kṣetrapālakaṃ sūryaṃ candraṃ nārāyaṇaṃ nārasiṃhaṃ
    vāyudevaṃ vārāhaṃ tatsarvāntsamātrāntsītaṃ lakṣmaṇaṃ
    śatrughnaṃ bharataṃ vibhīṣaṇaṃ sugrīvamaṅgadaṃ
    jāmbavantaṃ praṇavametāni rāmasyāṅgāni jānīthāḥ ।
    tānyaṅgāni vinā rāmo vighnakaro bhavati ।
    punarvāyuputreṇoktāste hanūmantaṃ papracchuḥ ।
    āñjaneya mahābala viprāṇāṃ gṛhasthānāṃ praṇavādhikāraḥ
    kathaṃ syāditi । sa hovāca śrīrāma evovāceti । yeṣāmeva
    ṣaḍakṣarādhikāro vartate teṣāṃ praṇavādhikāraḥ syānnānyeṣām ।
    kevalamakārokāramakārārdhamātrāsahitaṃ praṇavamūhya
    yo rāmamantraṃ japati tasya śubhakaro'haṃ syām । tasya
    praṇavasthākārasyokārasya makarāsyārdhamātrāyāśca
    ṛṣiśchando devatā tattadvarṇāvarṇāvasthānaṃ
    svaravedāgniguṇānuccāryānvahaṃ praṇavamantraddviguṇaṃ
    japtvā paścādrāmamantraṃ yo japet sa rāmo bhavatīti
    rāmeṇoktāstasmādrāmāṅgaṃ praṇavaḥ kathita iti ॥

    विभीषण उवाच ॥

    vibhīṣaṇa uvāca ॥

    सिंहासने समासीनं रामं पौलस्त्यसूदनम् ।
    प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् । । ७॥

    siṃhāsane samāsīnaṃ rāmaṃ paulastyasūdanam ।
    praṇamya daṇḍavadbhūmau paulastyo vākyamabravīt । । 7॥

    रघुनाथ महाबाहो केवलं कथितं त्वया ।
    अङ्गानां सुलभं चैव कथनीयं च सौलभम् ॥ ८॥

    raghunātha mahābāho kevalaṃ kathitaṃ tvayā ।
    aṅgānāṃ sulabhaṃ caiva kathanīyaṃ ca saulabham ॥ 8॥

    श्रीराम उवाच । अथ पञ्च दण्डकानि पितृघ्नो
    मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो
    यो मम षण्णवतिकोटिनामानि जपति स तेभ्यः पापेभ्यः
    प्रमुच्यते । स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् ।
    पुनरुवाच विभीषणः । तत्राप्य शक्तोऽयं किं करोति ।
    स होवाचेमम् । कैकसेय पुरश्चरणविधावशक्तो
    यो मम महोपनिषदं मम गीतां मन्नामसहस्रं
    मद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं
    नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं
    सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां
    नित्यं स्तौति तत्सदृशो भवेन्न किं भवेन्न किम् ॥

    śrīrāma uvāca । atha pañca daṇḍakāni pitṛghno
    mātṛghno brahmaghno guruhananaḥ koṭiyatighno'nekakṛtapāpo
    yo mama ṣaṇṇavatikoṭināmāni japati sa tebhyaḥ pāpebhyaḥ
    pramucyate । svayameva saccidānandasvarūpo bhavenna kim ।
    punaruvāca vibhīṣaṇaḥ । tatrāpya śakto'yaṃ kiṃ karoti ।
    sa hovācemam । kaikaseya puraścaraṇavidhāvaśakto
    yo mama mahopaniṣadaṃ mama gītāṃ mannāmasahasraṃ
    madviśvarūpaṃ mamāṣṭottaraśataṃ rāmaśatābhidhānaṃ
    nāradoktastavarājaṃ hanūmatproktaṃ mantrarājātmakastavaṃ
    sītāstavaṃ ca rāmaṣaḍakṣarītyādibhirmantrairyo māṃ
    nityaṃ stauti tatsadṛśo bhavenna kiṃ bhavenna kim ॥

    इति रामरहस्योपनिषदि प्रथमोऽध्यायः ॥ १॥

    iti rāmarahasyopaniṣadi prathamo'dhyāyaḥ ॥ 1॥

    सनकाद्या मुनयो हनूमन्तं पप्रच्छुः ।
    आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य
    मन्त्रग्रामं नो ब्रूहीति ।
    हनूमान्होवाच ।
    वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् ।
    एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः ॥ १॥

    sanakādyā munayo hanūmantaṃ papracchuḥ ।
    āñjaneya mahābala tārakabrahmaṇo rāmacandrasya
    mantragrāmaṃ no brūhīti ।
    hanūmānhovāca ।
    vahnisthaṃ śayanaṃ viṣṇorardhacandravibhūṣitam ।
    ekākṣaro manuḥ prokto mantrarājaḥ suradrumaḥ ॥ 1॥

    ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामस्य देवता ।
    दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्यात्मनो मनोः ॥ २॥

    brahmā muniḥ syādgāyatraṃ chando rāmasya devatā ।
    dīrghārdhenduyujāṅgāni kuryādvahnyātmano manoḥ ॥ 2॥

    बीजशक्त्यादि बीजेन इष्टार्थे विनियोजयेत् ।
    सरयूतीरमन्दारवेदिकापङ्कजासने ॥ ३॥

    bījaśaktyādi bījena iṣṭārthe viniyojayet ।
    sarayūtīramandāravedikāpaṅkajāsane ॥ 3॥

    श्यामं विरासनासीनं ज्ञानमुद्रोपशोभितम् ।
    वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् ॥ ४॥

    śyāmaṃ virāsanāsīnaṃ jñānamudropaśobhitam ।
    vāmorunyastataddhastaṃ sītālakṣmaṇasaṃyutam ॥ 4॥

    अवेक्षमाणमात्मानमात्मन्यमिततेजसम् ।
    शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया ॥ ५॥

    avekṣamāṇamātmānamātmanyamitatejasam ।
    śuddhasphaṭikasaṃkāśaṃ kevalaṃ mokṣakāṅkṣayā ॥ 5॥

    चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् ।
    वह्निर्नारायणो नाड्यो जाठरः केवलोऽपि च ॥ ६॥

    cintayanparamātmānaṃ bhānulakṣaṃ japenmanum ।
    vahnirnārāyaṇo nāḍyo jāṭharaḥ kevalo'pi ca ॥ 6॥

    द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः ।
    एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् ॥ ७॥

    dvyakṣaro mantrarājo'yaṃ sarvābhīṣṭapradastataḥ ।
    ekākṣaroktamṛṣyādi syādādyena ṣaḍaṅgakam ॥ 7॥

    तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।
    त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः ॥ ८॥

    tāramāyāramānaṅgavāksvabījaiśca ṣaḍvidhaḥ ।
    tryakṣaro mantrarājaḥ syātsarvābhīṣṭaphalapradaḥ ॥ 8॥

    द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः ।
    ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः ॥ ९॥

    dvyakṣaraścandrabhadrānto dvividhaścaturakṣaraḥ ।
    ṛṣyādi pūrvavajjñeyametayośca vicakṣaṇaiḥ ॥ 9॥

    सप्रतिष्ठौ रमौ वायौ हृत्पञ्चार्णो मनुर्मतः ।
    विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ॥१०॥

    sapratiṣṭhau ramau vāyau hṛtpañcārṇo manurmataḥ ।
    viśvāmitraṛṣiḥ proktaḥ paṅktiśchando'sya devatā ॥10॥

    रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् ।
    भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् ॥ ११॥

    rāmabhadro bījaśaktiḥ prathamārṇamiti kramāt ।
    bhrūmadhye hṛdi nābhyūrvoḥ pādayorvinyasenmanum ॥ 11॥

    षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम् ।
    मध्ये वनं कल्पतरोर्मूले पुष्पलतासने ॥ १२॥

    ṣaḍaṅgaṃ pūrvavadvidyānmantrārṇairmanunāstrakam ।
    madhye vanaṃ kalpatarormūle puṣpalatāsane ॥ 12॥

    लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् ।
    अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् ॥ १३॥

    lakṣmaṇena praguṇitamakṣṇaḥ koṇena sāyakam ।
    avekṣamāṇaṃ jānakyā kṛtavyajanamīśvaram ॥ 13॥

    जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् ।
    लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि ॥ १४॥

    jaṭābhāralasacchīrṣaṃ śyāmaṃ munigaṇāvṛtam ।
    lakṣmaṇena dhṛtacchatramathavā puṣpakopari ॥ 14॥

    दशास्यमथनं शान्तं ससुग्रीवविभीषणम् ।
    एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् ॥ १५॥

    daśāsyamathanaṃ śāntaṃ sasugrīvavibhīṣaṇam ।
    evaṃ labdhvā jayārthī tu varṇalakṣaṃ japenmanum ॥ 15॥

    स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याः पञ्चवर्णकाः ।
    षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः ॥ १६॥

    svakāmaśaktivāglakṣmīstavādyāḥ pañcavarṇakāḥ ।
    ṣaḍakṣaraḥ ṣaḍvidhaḥ syāccaturvargaphalapradaḥ ॥ 16॥

    पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् ।
    लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा ॥ १७॥

    pañcāśanmātṛkāmantravarṇapratyekapūrvakam ।
    lakṣmīvāṅmanmathādiśca tārādiḥ syādanekadhā ॥ 17॥

    श्रीमायामन्मथैकैक बीजाद्यन्तर्गतो मनुः ।
    चतुर्वर्णः स एव स्यात्षड्वर्णो वाञ्छितप्रदः ॥ १८॥

    śrīmāyāmanmathaikaika bījādyantargato manuḥ ।
    caturvarṇaḥ sa eva syātṣaḍvarṇo vāñchitapradaḥ ॥ 18॥

    स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् ।
    अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः ॥ १९॥

    svāhānto huṃphaḍanto vā natyanto vā bhavedayam ।
    aṣṭāviṃśatyuttaraśatabhedaḥ ṣaḍvarṇa īritaḥ ॥ 19॥

    ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिरेव च ।
    अगस्त्यश्च शिवः प्रोक्ता मुनयोऽक्रमादिमे ॥ २०॥

    brahmā saṃmohanaḥ śaktirdakṣiṇāmūrtireva ca ।
    agastyaśca śivaḥ proktā munayo'kramādime ॥ 20॥

    छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता ।
    अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः ॥ २१॥

    chando gāyatrasaṃjñaṃ ca śrīrāmaścaiva devatā ।
    athavā kāmabījāderviśvāmitro munirmanoḥ ॥ 21॥

    छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता ।
    बीजशक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् ॥ २२॥

    chando devyādigāyatrī rāmabhadro'sya devatā ।
    bījaśaktī yathāpūrvaṃ ṣaḍvarṇānvinyasetkramāt ॥ 22॥

    ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यूरुषु पादयोः ।
    बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैवा षडङ्गकम् ॥ २३॥

    brahmarandhre bhruvormadhye hṛnnābhyūruṣu pādayoḥ ।
    bījaiḥ ṣaḍdīrghayuktairvā mantrārṇaivā ṣaḍaṅgakam ॥ 23॥

    कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
    मुद्रां ज्ञानमयीं दधानमपरं हस्तांबुजं जानुनि ।
    सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
    पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥ २४॥

    kālābhodharakāntikāntamaniśaṃ vīrāsanādhyāsitaṃ
    mudrāṃ jñānamayīṃ dadhānamaparaṃ hastāṃbujaṃ jānuni ।
    sītāṃ pārśvagatāṃ saroruhakarāṃ vidyunnibhāṃ rāghavaṃ
    paśyantaṃ mukuṭāṅgadādivividhākalpojjvalāṅgaṃ bhaje ॥ 24॥

    श्रीरामश्चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा ।
    सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः ॥ २५॥

    śrīrāmaścandrabhadrānto ṅento natiyuto dvidhā ।
    saptākṣaro mantrarājaḥ sarvakāmaphalapradaḥ ॥ 25॥

    तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः ।
    तारं रामश्चतुर्थ्यतः क्रोडास्त्रं वह्नितल्पगा ॥ २६॥

    tārādisahitaḥ so'pi dvividho'ṣṭākṣaro mataḥ ।
    tāraṃ rāmaścaturthyataḥ kroḍāstraṃ vahnitalpagā ॥ 26॥

    अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् ।
    पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः ॥ २७॥

    aṣṭārṇo'yaṃ paro mantro ṛṣyādiḥ syātṣaḍarṇavat ।
    punaraṣṭākṣarasyātha rāma eva ṛṣiḥ smṛtaḥ ॥ 27॥

    गायत्रं छन्द इत्यस्य देवता राम एव च ।
    तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः ॥ २८॥

    gāyatraṃ chanda ityasya devatā rāma eva ca ।
    tāraṃ śrībījayugmaṃ ca bījaśaktyādayo matāḥ ॥ 28॥

    षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् ।
    तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् ॥ २९॥

    ṣaḍaṅgaṃ ca tataḥ kuryānmantrārṇaireva buddhimān ।
    tāraṃ śrībījayugmaṃ ca rāmāya nama uccaret ॥ 29॥

    ग्लौंमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् ।
    शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः ॥ ३०॥

    glauṃmoṃ bījaṃ vadenmāyāṃ hṛdrāmāya punaśca tām ।
    śivomārāmamantro'yaṃ vasvarṇastu vasupradaḥ ॥ 30॥

    ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते ।
    शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः ॥ ३१॥

    ṛṣiḥ sadāśivaḥ prokto gāyatraṃ chanda ucyate ।
    śivomārāmacandro'tra devatā parikīrtitaḥ ॥ 31॥

    दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया ।
    रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् ।
    भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे ॥ ३२॥

    dīrghayā māyayāṅgāni tārapañcārṇayuktayā ।
    rāmaṃ trinetraṃ somārdhadhāriṇaṃ śūlinaṃ param ।
    bhasmoddhūlitasarvāṅgaṃ kapardinamupāsmahe ॥ 32॥

    रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् ।
    पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् ॥ ३३॥

    rāmābhirāmāṃ saundaryasīmāṃ somāvataṃsikām ।
    pāśāṅkuśadhanurbāṇadharāṃ dhyāyettrilocanām ॥ 33॥

    ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः ।
    बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् ॥ ३४॥

    dhyāyannevaṃ varṇalakṣaṃ japatarpaṇatatparaḥ ।
    bilvapatraiḥ phalaiḥ puṣpaistilājyaiḥ paṅkajairhunet ॥ 34॥

    स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः ।
    पुनरष्टाक्षरस्याथ ब्रह्मगायत्र राघवाः ॥ ३५॥

    svayamāyānti nidhayaḥ siddhayaśca surepsitāḥ ।
    punaraṣṭākṣarasyātha brahmagāyatra rāghavāḥ ॥ 35॥

    ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् ।
    तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना ॥ ३६॥

    ṛṣyādayastu vijñeyāḥ śrībījaṃ mama śaktikam ।
    tatprītyai viniyogaśca mantrārṇairaṅgakalpanā ॥ 36॥

    केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा
    रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् ।
    हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
    देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ३७॥

    keyūrāṅgadakaṅkaṇairmaṇigatairvidyotamānaṃ sadā
    rāmaṃ pārvaṇacandrakoṭisadṛśacchatreṇa vai rājitam ।
    hemastambhasahasraṣoḍaśayute madhye mahāmaṇḍape
    deveśaṃ bharatādibhiḥ parivṛtaṃ rāmaṃ bhaje śyāmalam ॥ 37॥

    किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृता
    किंचिल्लोभवितानमात्रविफलैः संसारदुःखावहैः ।
    एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः
    श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः ॥ ३८॥

    kiṃ mantrairbahubhirvinaśvaraphalairāyāsasādhyairvṛtā
    kiṃcillobhavitānamātraviphalaiḥ saṃsāraduḥkhāvahaiḥ ।
    ekaḥ sannapi sarvamantraphalado lobhādidoṣojjhitaḥ
    śrīrāmaḥ śaraṇaṃ mameti satataṃ mantro'yamaṣṭākṣaraḥ ॥ 38॥

    एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः ।
    रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः ॥ ३९॥

    evamaṣṭākṣaraḥ samyak saptadhā parikīrtitaḥ ।
    rāmasaptākṣaro mantra ādyante tārasaṃyutaḥ ॥ 39॥

    नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् ।
    जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् ॥ ४०॥

    navārṇo mantrarājaḥ syāccheṣaṃ ṣaḍvarṇavannyaset ।
    jānakīvallabhaṃ ṅentaṃ vahnerjāyāhumādikam ॥ 40॥

    दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्टफलप्रदः ।
    दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् ॥ ४१॥

    daśākṣaro'yaṃ mantraḥ syātsarvābhīṣṭaphalapradaḥ ।
    daśākṣarasya mantrasya vasiṣṭho'sya ṛṣirvirāṭ ॥ 41॥

    छन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः ।
    आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता ॥ ४२॥

    chando'sya devatā rāmaḥ sītāpāṇiparigrahaḥ ।
    ādyo bījaṃ dviṭhaḥ śaktiḥ kāmenāṅgakriyā matā ॥ 42॥

    शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि ।
    नाभूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः ॥ ४३॥

    śirolalāṭabhrūmadhye tālukarṇeṣu hṛdyapi ।
    nābhūrujānupādeṣu daśārṇānvinyasenmanoḥ ॥ 43॥

    अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे ।
    मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते ॥ ४४॥

    ayodhyānagare ratnacitre sauvarṇamaṇḍape ।
    mandārapuṣpairābaddhavitāne toraṇāñcite ॥ 44॥

    सिंहासने समासीनं पुष्पकोपरि राघवम् ।
    रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः ॥ ४५॥

    siṃhāsane samāsīnaṃ puṣpakopari rāghavam ।
    rakṣobhirharibhirdevairdivyayānagataiḥ śubhaiḥ ॥ 45॥

    संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् ।
    सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ॥४६॥

    saṃstūyamānaṃ munibhiḥ prahvaiśca parisevitam ।
    sītālaṅkṛtavāmāṅgaṃ lakṣmaṇenopasevitam ॥46॥

    श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् ।
    ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः ॥ ४७॥

    śyāmaṃ prasannavadanaṃ sarvābharaṇabhūṣitam ।
    dhyāyannevaṃ japenmantraṃ varṇalakṣamananyadhīḥ ॥ 47॥

    रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी ।
    दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः ॥ ४८॥

    rāmaṃ ṅentaṃ dhanuṣpāṇaye'ntaḥ syādvahnisundarī ।
    daśākṣaro'yaṃ mantraḥ syānmunirbrahmā virāṭ smṛtaḥ ॥ 48॥

    छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः ।
    शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् ॥ ४९॥

    chandastu devatā prokto rāmo rākṣasamardanaḥ ।
    śeṣaṃ tu pūrvavatkuryāccāpabāṇadharaṃ smaret ॥ 49॥

    तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः ।
    दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः ॥ ५०॥

    tāramāyāramānaṅgavāksvabījaiśca ṣaḍvidhaḥ ।
    daśārṇo mantrarājaḥ syādrudravarṇātmako manuḥ ॥ 50॥

    शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः ।
    द्वादशाक्षरमन्त्रस्य श्रीराम ऋषिरुच्यते ॥ ५१॥

    śeṣaṃ ṣaḍarṇavajjñeyaṃ nyāsadhyānādikaṃ budhaiḥ ।
    dvādaśākṣaramantrasya śrīrāma ṛṣirucyate ॥ 51॥

    जगती छन्द इत्युक्तं श्रीरामो देवता मतः ।
    प्रणवो बीजमित्युक्तः क्लीं शक्तिर्ह्रीं च कीलकम् ॥ ५२॥

    jagatī chanda ityuktaṃ śrīrāmo devatā mataḥ ।
    praṇavo bījamityuktaḥ klīṃ śaktirhrīṃ ca kīlakam ॥ 52॥

    मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् ।
    तारं मायां समुच्चार्य भरताग्रज इत्यपि ॥ ५३॥

    mantreṇāṅgāni vinyasya śiṣṭaṃ pūrvavadācaret ।
    tāraṃ māyāṃ samuccārya bharatāgraja ityapi ॥ 53॥

    रामं क्लीं वह्निजायान्तं मन्त्रोयं द्वादशाक्षरः ।
    ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ ॥ ५४॥

    rāmaṃ klīṃ vahnijāyāntaṃ mantroyaṃ dvādaśākṣaraḥ ।
    oṃ hṛdbhagavate rāmacandrabhadrau ca ṅeyutau ॥ 54॥

    अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् ।
    छन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना ॥ ५५॥

    arkārṇo dvividho'pyasya ṛṣidhyānādipūrvavat ।
    chandastu jagatī caiva mantrārṇairaṅgakalpanā ॥ 55॥

    श्रीरामेति पदं चोक्त्वा जयराम ततः परम् ।
    जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः ॥ ५६॥

    śrīrāmeti padaṃ coktvā jayarāma tataḥ param ।
    jayadvayaṃ vadetprājño rāmeti manurājakaḥ ॥ 56॥

    त्रयोदशार्ण ऋष्यादि पूर्ववत्सर्वकामदः ।
    पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् ॥ ५७॥

    trayodaśārṇa ṛṣyādi pūrvavatsarvakāmadaḥ ।
    padadvayadvirāvṛtteraṅgaṃ dhyānaṃ daśārṇavat ॥ 57॥

    तारादिसहितः सोऽपि स चतुर्दशवर्णकः ।
    त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् ॥ ५८॥

    tārādisahitaḥ so'pi sa caturdaśavarṇakaḥ ।
    trayodaśārṇamuccārya paścādrāmeti yojayet ॥ 58॥

    स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः ।
    नमश्च सीतापतये रामायेति हनद्वयम् ॥ ५९॥

    sa vai pañcadaśārṇastu japatāṃ kalpabhūruhaḥ ।
    namaśca sītāpataye rāmāyeti hanadvayam ॥ 59॥

    ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः ।
    तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः ॥ ६०॥

    tatastu kavacāstrāntaḥ ṣoḍaśākṣara īritaḥ ।
    tasyāgastyaṛṣiśchando bṛhatī devatā ca saḥ ॥ 60॥

    रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् ।
    द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् ॥ ६१॥

    rāṃ bījaṃ śaktirastraṃ ca kīlakaṃ humitīritam ।
    dvipañcatricaturvarṇaiḥ sarvairaṅgaṃ nyasetkramāt ॥ 61॥

    तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः ।
    तारं नमो भगवते रां ङेन्तं महा ततः ॥ ६२॥

    tārādisahitaḥ so'pi mantraḥ saptadaśākṣaraḥ ।
    tāraṃ namo bhagavate rāṃ ṅentaṃ mahā tataḥ ॥ 62॥

    पुरुषाय पदं पश्चाद्धृदन्तोऽष्टदशाक्षरः ।
    विश्वामित्रो मुनिश्छन्दो गायत्रं देवता च सः ॥ ६३॥

    puruṣāya padaṃ paścāddhṛdanto'ṣṭadaśākṣaraḥ ।
    viśvāmitro muniśchando gāyatraṃ devatā ca saḥ ॥ 63॥

    कामादिसहितः सोऽपि मन्त्र एकोनविंशकः ।
    तारं नामो भगवते रामायेति पदं वदेत् ॥ ६४॥

    kāmādisahitaḥ so'pi mantra ekonaviṃśakaḥ ।
    tāraṃ nāmo bhagavate rāmāyeti padaṃ vadet ॥ 64॥

    सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् ।
    वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः ॥ ६५॥

    sarvaśabdaṃ samuccārya saubhāgyaṃ dehi me vadet ।
    vahnijāyāṃ tathoccārya mantro viṃśārṇako mataḥ ॥ 65॥

    तारं नमो भगवते रामाय सकलं वदेत् ।
    आपन्निवारणायेति वह्निजायां ततो वदेत् ॥ ६६॥

    tāraṃ namo bhagavate rāmāya sakalaṃ vadet ।
    āpannivāraṇāyeti vahnijāyāṃ tato vadet ॥ 66॥

    एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः ।
    तारं रमा स्वबीजं च ततो दाशरथाय च ॥ ६७॥

    ekaviṃśārṇako mantraḥ sarvābhīṣṭaphalapradaḥ ।
    tāraṃ ramā svabījaṃ ca tato dāśarathāya ca ॥ 67॥

    ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् ।
    ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः ॥ ६८॥

    tataḥ sītāvallabhāya sarvābhīṣṭapadaṃ vadet ।
    tato dāya hṛdanto'yaṃ mantro dvāviṃśadakṣaraḥ ॥ 68॥

    तारं नमो भगवते वीररामाय संवदेत् ।
    कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् ॥ ६९॥

    tāraṃ namo bhagavate vīrarāmāya saṃvadet ।
    kala śatrūn hana dvandvaṃ vahnijāyāṃ tato vadet ॥ 69॥

    त्रयोविंशाक्षरोमन्त्रः सर्वशत्रुनिबर्हणः ।
    विश्वामित्रो मुनिः प्रोक्तो गायत्रीछन्द उच्यते ॥ ७०॥

    trayoviṃśākṣaromantraḥ sarvaśatrunibarhaṇaḥ ।
    viśvāmitro muniḥ prokto gāyatrīchanda ucyate ॥ 70॥

    देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः ।
    मूलमन्त्रविभागेन न्यासान्कृत्वा विचक्षणः ॥ ७१॥

    devatā vīrarāmo'sau bījādyāḥ pūrvavanmatāḥ ।
    mūlamantravibhāgena nyāsānkṛtvā vicakṣaṇaḥ ॥ 71॥

    शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् ।
    वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् ॥ ७२॥

    śaraṃ dhanuṣi sandhāya tiṣṭhantaṃ rāvaṇonmukham ।
    vajrapāṇiṃ rathārūḍhaṃ rāmaṃ dhyātvā japenmanum ॥ 72॥

    तारं नमो भगवते श्रीरामाय पदं वदेत् ।
    तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् ॥ ७३॥

    tāraṃ namo bhagavate śrīrāmāya padaṃ vadet ।
    tārakabrahmaṇe coktvā māṃ tāraya padaṃ vadet ॥ 73॥

    नमस्तारात्मको मन्त्रश्चतुर्विंशतिमन्त्रकः ।
    बीजादिकं यथा पूर्वं सर्वं कुर्यात्षडर्णवत् ॥ ७४॥

    namastārātmako mantraścaturviṃśatimantrakaḥ ।
    bījādikaṃ yathā pūrvaṃ sarvaṃ kuryātṣaḍarṇavat ॥ 74॥

    कामस्तारो नतिश्चैव ततो भगवतेपदम् ।
    रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् ॥ ७५॥

    kāmastāro natiścaiva tato bhagavatepadam ।
    rāmacandrāya coccārya sakaleti padaṃ vadet ॥ 75॥

    जनवश्यकरायेति स्वाहा कामात्मको मनुः ।
    सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः ॥ ७६॥

    janavaśyakarāyeti svāhā kāmātmako manuḥ ।
    sarvavaśyakaro mantraḥ pañcaviṃśativarṇakaḥ ॥ 76॥

    आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः ।
    अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः ॥ ७७॥

    ādau tāreṇa saṃyukto mantraḥ ṣaḍviṃśadakṣaraḥ ।
    ante'pi tārasaṃyuktaḥ saptaviṃśativarṇakaḥ ॥ 77॥

    तारं नमो भगवते रक्षोघ्नविशदाय च ।
    सर्वविघ्नान्त्समुच्चार्य निवारय पदद्वयम् ॥ ७८॥

    tāraṃ namo bhagavate rakṣoghnaviśadāya ca ।
    sarvavighnāntsamuccārya nivāraya padadvayam ॥ 78॥

    स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः ।
    अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः ॥ ७९॥

    svāhānto mantrarājo'yamaṣṭāviṃśativarṇakaḥ ।
    ante tāreṇa saṃyukta ekonatriṃśadakṣaraḥ ॥ 79॥

    आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मको मनुः ।
    अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः ॥ ८०॥

    ādau svabījasaṃyuktastriṃśadvarṇātmako manuḥ ।
    ante'pi tena saṃyukta ekatriṃśātmakaḥ smṛtaḥ ॥ 80॥

    रामभद्र महेश्वास रघुवीर नृपोत्तम ।
    भो दशास्यान्तकास्माकं श्रियं दापय देहि मे ॥ ८१॥

    rāmabhadra maheśvāsa raghuvīra nṛpottama ।
    bho daśāsyāntakāsmākaṃ śriyaṃ dāpaya dehi me ॥ 81॥

    आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता ।
    रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् ॥ ८२॥

    ānuṣṭubha ṛṣī rāmaśchando'nuṣṭupsa devatā ।
    rāṃ bījamasya yaṃ śaktiriṣṭārthe viniyojayet ॥ 82॥

    पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् ।
    शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् ॥ ८३॥

    pādaṃ hṛdi ca vinyasya pādaṃ śirasi vinyaset ।
    śikhāyāṃ pañcabhirnyasya trivarṇaiḥ kavacaṃ nyaset ॥ 83॥

    नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते ।
    चापबाणधरं श्यामं ससुग्रीवबिभीषणम् ॥ ८४॥

    netrayoḥ pañcavarṇaiśca dāpayetyastramucyate ।
    cāpabāṇadharaṃ śyāmaṃ sasugrīvabibhīṣaṇam ॥ 84॥

    हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् ।
    रामचन्द्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् ॥ ८५॥

    hatvā rāvaṇamāyāntaṃ kṛtatrailokyarakṣaṇam ।
    rāmacandraṃ hṛdi dhyātvā daśalakṣaṃ japenmanum ॥ 85॥

    वदेद्दाशरथायेति विद्महेति पदं ततः ।
    सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् ॥ ८६॥

    vadeddāśarathāyeti vidmaheti padaṃ tataḥ ।
    sītāpadaṃ samuddhṛtya vallabhāya tato vadet ॥ 86॥

    धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात्
    तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति ॥ ८७॥

    dhīmahīti vadettanno rāmaścāpi pracodayāt
    tārādireṣā gāyatrī muktimeva prayacchati ॥ 87॥

    मायादिरपि वैदुष्ट्यं रामादिश्च श्रियःपदम् ।
    मदनेनापि संयुक्तः स मोहयति मेदिनीम् ॥ ८८॥

    māyādirapi vaiduṣṭyaṃ rāmādiśca śriyaḥpadam ।
    madanenāpi saṃyuktaḥ sa mohayati medinīm ॥ 88॥

    पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः ।
    चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् ॥ ८९॥

    pañca trīṇi ṣaḍarṇaiśca trīṇi catvāri varṇakaiḥ ।
    catvāri ca caturvarṇairaṅganyāsaṃ prakalpayet ॥ 89॥

    बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् ।
    तारं नमो भगवते चतुर्थ्या रघुनन्दनम् ॥ ९०॥

    bījadhyānādikaṃ sarvaṃ kuryātṣaḍvarṇavatkramāt ।
    tāraṃ namo bhagavate caturthyā raghunandanam ॥ 90॥

    रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः ।
    प्रसन्नवदनं ङेन्तं वदेदमिततेजसे ॥ ९१॥

    rakṣoghnaviśadaṃ tadvanmadhureti vadettataḥ ।
    prasannavadanaṃ ṅentaṃ vadedamitatejase ॥ 91॥

    बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः ।
    प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः ॥ ९२॥

    balarāmau caturthyantau viṣṇuṃ ṅentaṃ natistataḥ ।
    prokto mālāmanuḥ saptacatvāriṃśadbhirakṣaraiḥ ॥ 92॥

    ऋषिश्छन्दो देवतादि ब्रह्मानुष्टुभराघवाः ।
    सप्तर्तुसप्तदश षड्रुद्रसंख्यैः षडङ्गकम् ॥ ९३॥

    ṛṣiśchando devatādi brahmānuṣṭubharāghavāḥ ।
    saptartusaptadaśa ṣaḍrudrasaṃkhyaiḥ ṣaḍaṅgakam ॥ 93॥

    ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् ।
    श्रियं सीतां चतुर्थ्यन्तां स्वाहान्तोऽयं षडक्षरः ॥ ९४॥

    dhyānaṃ daśākṣaraṃ proktaṃ lakṣamekaṃ japenmanum ।
    śriyaṃ sītāṃ caturthyantāṃ svāhānto'yaṃ ṣaḍakṣaraḥ ॥ 94॥

    जनकोऽस्य ऋषिश्छन्दो गायत्री देवता मनोः ।
    सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् ॥ ९५॥

    janako'sya ṛṣiśchando gāyatrī devatā manoḥ ।
    sītā bhagavatī proktā śrīṃ bījaṃ natiśaktikam ॥ 95॥

    कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् ।
    दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् ॥ ९६॥

    kīlaṃ sītā caturthyantamiṣṭārthe viniyojayet ।
    dīrghasvarayutādyena ṣaḍaṅgāni prakalpayet ॥ 96॥

    स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् ।
    ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि शोभिताम् ॥ ९७॥

    svarṇābhāmambujakarāṃ rāmālokanatatparām ।
    dhyāyetṣaṭkoṇamadhyastharāmāṅkopari śobhitām ॥ 97॥

    लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः ।
    अगस्त्यऋषिरस्याथ गायत्रं छन्द उच्यते ॥ ९८॥

    lakāraṃ tu samuddhṛtya lakṣmaṇāya namontakaḥ ।
    agastyaṛṣirasyātha gāyatraṃ chanda ucyate ॥ 98॥

    लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि ।
    नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये ॥ ९९॥

    lakṣmaṇo devatā prokto laṃ bījaṃ śaktirasya hi ।
    namastu viniyogo hi puruṣārtha catuṣṭaye ॥ 99॥

    दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् ।
    द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् ॥ १००॥

    dīrghabhājā svabījena ṣaḍaṅgāni prakalpayet ।
    dvibhujaṃ svarṇaruciratanuṃ padmanibhekṣaṇam ॥ 100॥

    धनुर्बाणधरं देवं रामाराधनतत्परम् ।
    भकारं तु समुद्धृत्य भरताय नमोन्तकः ॥ १०१॥

    dhanurbāṇadharaṃ devaṃ rāmārādhanatatparam ।
    bhakāraṃ tu samuddhṛtya bharatāya namontakaḥ ॥ 101॥

    अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् ।
    भरतं श्यामलं शान्तं रामसेवापरायणम् ॥ १०२॥

    agastyaṛṣirasyātha śeṣaṃ pūrvavadācaret ।
    bharataṃ śyāmalaṃ śāntaṃ rāmasevāparāyaṇam ॥ 102॥

    धनुर्बाणधरं वीरं कैकेयीतनयं भजे ।
    शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोन्तकः ।
    ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे ॥ १०३॥

    dhanurbāṇadharaṃ vīraṃ kaikeyītanayaṃ bhaje ।
    śaṃ bījaṃ tu samuddhṛtya śatrughnāya namontakaḥ ।
    ṛṣyādayo yathāpūrvaṃ viniyogo'rinigrahe ॥ 103॥

    द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
    लवणासुरहन्तारं सुमित्रातनयं भजे ॥ १०४॥

    dvibhujaṃ svarṇavarṇābhaṃ rāmasevāparāyaṇam ।
    lavaṇāsurahantāraṃ sumitrātanayaṃ bhaje ॥ 104॥

    हृं हनुमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः ।
    रामचन्द्र ऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् ॥ १०५॥

    hṛṃ hanumāṃścaturthyantaṃ hṛdanto mantrarājakaḥ ।
    rāmacandra ṛṣiḥ prokto yojayetpūrvavatkramāt ॥ 105॥

    द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् ।
    मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् ॥ इति॥ १०६॥

    dvibhujaṃ svarṇavarṇābhaṃ rāmasevāparāyaṇam ।
    mauñjīkaupīnasahitaṃ māṃ dhyāyedrāmasevakam ॥ iti॥ 106॥

    इति रामरहस्योपनिषदि द्वितीयोऽध्यायः ॥ २॥

    iti rāmarahasyopaniṣadi dvitīyo'dhyāyaḥ ॥ 2॥

    सनकाद्या मुनयो हनूमन्तं पप्रच्छुः ।
    आञ्जनेय महाबल पूर्वोक्तमन्त्राणां
    पूजापीठमनुब्रूहीति । हनुमान् होवाच ।
    आदौ षट्कोणम् । तन्मध्ये रामबीजं सश्रीकम् ।
    तदधोभागे द्वितीयान्तं साध्यम् । बीजोर्ध्वभागे
    षष्ठ्यन्तं साधकम् । पार्श्वे दृष्टिबीजे तत्परितो
    जीवप्राणशक्तिवश्यबीजानि । तत्सर्वं सन्मुखोन्मुखाभ्यां
    प्रणवाभ्यां वेष्टनम् । अग्नीशासुरवायव्यपुरःपृष्ठेषु
    षट्कोणेषु दीर्घभाञ्जि । हृदयादिमन्त्राः क्रमेण ।
    रां रीं रूं रैं रौं रः इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् ।
    षट्कोणपार्श्वे रमामायाबीजे । कोणाग्रे वाराहं हुमिति ।
    तद्बीजान्तराले कामबीजम् । परितो वाग्भवम् । ततो वृत्तत्रयं
    साष्टपत्रम् । तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं
    मालामनुवर्णषट्कम् । अन्ते पञ्चाक्षरम् ।
    तद्दलकपोलेष्वष्टवर्णान् । पुनरष्टदलपद्मम् ।
    तेषु दलेषु नारायणाष्टाक्षरो मन्त्रः । तद्दलकपोलेषु
    श्रीबीजम् । ततो वृत्तम् । ततो द्वादशदलम् । तेषु दलेषु
    वासुदेवद्वादशाक्षरो मन्त्रः । तद्दलकपोलेष्वादिक्षान्तान् ।
    ततो वृत्तम् । ततः षोडशदलम् । तेषु दलेषु हुं फट्
    नतिसहितरामद्वादशाक्षरम् । तद्दलकपोलेषु मायाबीजम् ।
    सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमं श्रुं
    ज्रम् । ततो वृत्तम् । ततो द्वात्रिंशद्दलपद्मम् । तेषु दलेषु
    नृसिंहमन्त्रराजानुष्टुभमन्रः । तद्दलकपोलेश्वष्टव-
    स्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोन्ता-
    श्चतुर्थ्यन्ताः क्रमेण । तद्बहिर्वषट्कारं परितः । ततो
    रेखात्रययुक्तं भूपुरम् । द्वादशदिक्षु राश्यादिभूषितम् ।
    अष्टनागैरधिष्ठितम् । चतुर्दिक्षु नारसिंहबीजम् ।
    विदिक्षु वाराहबीजम् । एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदं
    मोक्षप्रदं च । एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं
    भवति । तद्दशावरणात्मकं भवति । षट्कोणमध्ये
    साङ्गं राघवं यजेत् । षट्कोणेष्वङ्गैः
    प्रथमा वृतिः । अष्टदलमूले आत्माद्यावरणम् ।
    तदग्रे वासुदेवाद्यावरणम् । द्वितीयाष्टदलमूले
    घृष्टाद्यावरणम् । तदग्रे हनूमदाद्यावरणम् ।
    द्वादशदलेषु वसिष्ठाद्यावरणम् । षोडशदलेशु
    नीलाद्यावरणम् । द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् ।
    भूपुरान्तरिन्द्राद्यावरणम् । तद्बहिर्वज्राद्यावरणम् ।
    एवमभ्यर्च्य मनुं जपेत् ॥

    sanakādyā munayo hanūmantaṃ papracchuḥ ।
    āñjaneya mahābala pūrvoktamantrāṇāṃ
    pūjāpīṭhamanubrūhīti । hanumān hovāca ।
    ādau ṣaṭkoṇam । tanmadhye rāmabījaṃ saśrīkam ।
    tadadhobhāge dvitīyāntaṃ sādhyam । bījordhvabhāge
    ṣaṣṭhyantaṃ sādhakam । pārśve dṛṣṭibīje tatparito
    jīvaprāṇaśaktivaśyabījāni । tatsarvaṃ sanmukhonmukhābhyāṃ
    praṇavābhyāṃ veṣṭanam । agnīśāsuravāyavyapuraḥpṛṣṭheṣu
    ṣaṭkoṇeṣu dīrghabhāñji । hṛdayādimantrāḥ krameṇa ।
    rāṃ rīṃ rūṃ raiṃ rauṃ raḥ iti dīrghabhāji tadyuktahṛdayādyastrāntam ।
    ṣaṭkoṇapārśve ramāmāyābīje । koṇāgre vārāhaṃ humiti ।
    tadbījāntarāle kāmabījam । parito vāgbhavam । tato vṛttatrayaṃ
    sāṣṭapatram । teṣu daleṣu svarānaṣṭavargānpratidalaṃ
    mālāmanuvarṇaṣaṭkam । ante pañcākṣaram ।
    taddalakapoleṣvaṣṭavarṇān । punaraṣṭadalapadmam ।
    teṣu daleṣu nārāyaṇāṣṭākṣaro mantraḥ । taddalakapoleṣu
    śrībījam । tato vṛttam । tato dvādaśadalam । teṣu daleṣu
    vāsudevadvādaśākṣaro mantraḥ । taddalakapoleṣvādikṣāntān ।
    tato vṛttam । tataḥ ṣoḍaśadalam । teṣu daleṣu huṃ phaṭ
    natisahitarāmadvādaśākṣaram । taddalakapoleṣu māyābījam ।
    sarvatra pratikapolaṃ dvirāvṛttyā hraṃ sraṃ bhraṃ braṃ bhramaṃ śruṃ
    jram । tato vṛttam । tato dvātriṃśaddalapadmam । teṣu daleṣu
    nṛsiṃhamantrarājānuṣṭubhamanraḥ । taddalakapoleśvaṣṭava-
    svekādaśarudradvādaśādityamantrāḥ praṇavādinamontā-
    ścaturthyantāḥ krameṇa । tadbahirvaṣaṭkāraṃ paritaḥ । tato
    rekhātrayayuktaṃ bhūpuram । dvādaśadikṣu rāśyādibhūṣitam ।
    aṣṭanāgairadhiṣṭhitam । caturdikṣu nārasiṃhabījam ।
    vidikṣu vārāhabījam । etatsarvātmakaṃ yantraṃ sarvakāmapradaṃ
    mokṣapradaṃ ca । ekākṣarādinavākṣarāntānāmetadyantraṃ
    bhavati । taddaśāvaraṇātmakaṃ bhavati । ṣaṭkoṇamadhye
    sāṅgaṃ rāghavaṃ yajet । ṣaṭkoṇeṣvaṅgaiḥ
    prathamā vṛtiḥ । aṣṭadalamūle ātmādyāvaraṇam ।
    tadagre vāsudevādyāvaraṇam । dvitīyāṣṭadalamūle
    ghṛṣṭādyāvaraṇam । tadagre hanūmadādyāvaraṇam ।
    dvādaśadaleṣu vasiṣṭhādyāvaraṇam । ṣoḍaśadaleśu
    nīlādyāvaraṇam । dvātriṃśaddaleṣu dhruvādyāvaraṇam ।
    bhūpurāntarindrādyāvaraṇam । tadbahirvajrādyāvaraṇam ।
    evamabhyarcya manuṃ japet ॥

    अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां
    पूजापीठमुच्यते । आदौ षट्कोणम् । तन्मध्ये स्वबीजम् ।
    तन्मध्ये साध्यनामानि । एवं कामबीजवेष्टनम् । तं
    शिष्टेन नवार्णेन वेष्टनम् । षट्कोणेषु
    षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु ।
    तत्कपोलेषु श्रीमाये । कोणाग्रे क्रोधम् । ततो वृत्तम् ।
    ततोऽष्टदलम् । तेषु दलेषु षट्संख्यया
    मालामनुवर्णान् । तद्दलकपोलेषु षोडश स्वराः ।
    ततो वृत्तम् । तत्परित आदिक्षान्तम् । तद्बहिर्भूपुरम्
    साष्टशूलाग्रम् । दिक्षु विदिक्षु नारसिंहवाराहे ।
    एतन्महायन्त्रम् । आधारशक्त्यादिवैष्णवपीठम् ।
    अङ्गैः प्रथमा वृतिः । मध्ये रामम् । वामभागे
    सीताम् । तत्पुरतः शार्ङ्गं शरं च । अष्टदलमूले
    हनुमदादिद्वितीयावरणम् । घृष्ट्यादितृतीयावरणम् ।
    इन्द्रादिभिश्चतुर्थी । वज्रादिभिः पञ्चमी । एतद्यन्त्राराधन-
    पूर्वकं दशाक्षरादिमन्त्रं जपेत् । ॥

    atha daśākṣarādidvātriṃśadakṣarāntānāṃ mantrāṇāṃ
    pūjāpīṭhamucyate । ādau ṣaṭkoṇam । tanmadhye svabījam ।
    tanmadhye sādhyanāmāni । evaṃ kāmabījaveṣṭanam । taṃ
    śiṣṭena navārṇena veṣṭanam । ṣaṭkoṇeṣu
    ṣaḍaṅgānyagnīśāsuravāyavyapūrvapṛṣṭheṣu ।
    tatkapoleṣu śrīmāye । koṇāgre krodham । tato vṛttam ।
    tato'ṣṭadalam । teṣu daleṣu ṣaṭsaṃkhyayā
    mālāmanuvarṇān । taddalakapoleṣu ṣoḍaśa svarāḥ ।
    tato vṛttam । tatparita ādikṣāntam । tadbahirbhūpuram
    sāṣṭaśūlāgram । dikṣu vidikṣu nārasiṃhavārāhe ।
    etanmahāyantram । ādhāraśaktyādivaiṣṇavapīṭham ।
    aṅgaiḥ prathamā vṛtiḥ । madhye rāmam । vāmabhāge
    sītām । tatpurataḥ śārṅgaṃ śaraṃ ca । aṣṭadalamūle
    hanumadādidvitīyāvaraṇam । ghṛṣṭyāditṛtīyāvaraṇam ।
    indrādibhiścaturthī । vajrādibhiḥ pañcamī । etadyantrārādhana-
    pūrvakaṃ daśākṣarādimantraṃ japet । ॥

    इति रामरहस्योपनिषदि तृतीयोऽध्यायः ॥ ३॥

    iti rāmarahasyopaniṣadi tṛtīyo'dhyāyaḥ ॥ 3॥

    सनकाद्या मुनयो हनूमन्तं पप्रच्छुः ।
    श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति ।
    हनूमान्होवाच ।
    नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् ।
    अथवा पायसाहारो हविष्यान्नाद एव वा ॥ १॥

    sanakādyā munayo hanūmantaṃ papracchuḥ ।
    śrīrāmamantrāṇāṃ puraścaraṇavidhimanubrūhīti ।
    hanūmānhovāca ।
    nityaṃ triṣavaṇasnāyī payomūlaphalādibhuk ।
    athavā pāyasāhāro haviṣyānnāda eva vā ॥ 1॥

    षड्सैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् ।
    वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः ॥ २॥

    ṣaḍsaiśca parityaktaḥ svāśramoktavidhiṃ caran ।
    vanitādiṣu vākkarmamanobhirniḥspṛhaḥ śuciḥ ॥ 2॥

    भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् ।
    स्नानपूजाजपध्यानहोमतर्पणतत्परः ॥ ३॥

    bhūmiśāyī brahmacārī niṣkāmo gurubhaktimān ।
    snānapūjājapadhyānahomatarpaṇatatparaḥ ॥ 3॥

    गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः ।
    सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः ॥ ४॥

    gurūpadiṣṭamārgeṇa dhyāyanrāmamananyadhīḥ ।
    sūryendugurudīpādigobrāhmaṇasamīpataḥ ॥ 4॥

    श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् ।
    व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् ॥ ५॥

    śrīrāmasannidhau maunī mantrārthamanucintayan ।
    vyāghracarmāsane sthitvā svastikādyāsanakramāt ॥ 5॥

    तुलसीपारिजातश्रीवृक्षमूलादिकस्थले ।
    पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया ॥ ६॥

    tulasīpārijātaśrīvṛkṣamūlādikasthale ।
    padmākṣatulasīkāṣṭharudrākṣakṛtamālayā ॥ 6॥

    मातृकामालया मन्त्री मनसैव मनुं जपेत् ।
    अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् ॥ ७॥

    mātṛkāmālayā mantrī manasaiva manuṃ japet ।
    abhyarcya vaiṣṇave pīṭhe japedakṣaralakṣakam ॥ 7॥

    तर्पयेत्तद्दशांशेन पायसात्तद्दशांशतः ।
    जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः ॥ ८॥

    tarpayettaddaśāṃśena pāyasāttaddaśāṃśataḥ ।
    juhuyādgoghṛtenaiva bhojayettaddaśāṃśataḥ ॥ 8॥

    ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् ।
    ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः ॥ ९॥

    tataḥ puṣpāñjaliṃ mūlamantreṇa vidhivaccaret ।
    tataḥ siddhamanurbhūtvā jīvanmukto bhavenmuniḥ ॥ 9॥

    अणिमादिर्भजत्येनं यूनं वरवधूरिव ।
    ऐहिकेषु च कार्येषु महापत्सु च सर्वदा ॥ १०॥

    aṇimādirbhajatyenaṃ yūnaṃ varavadhūriva ।
    aihikeṣu ca kāryeṣu mahāpatsu ca sarvadā ॥ 10॥

    नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः ।
    ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् ॥ ११॥

    naiva yojyo rāmamantraḥ kevalaṃ mokṣasādhakaḥ ।
    aihike samanuprāpte māṃ smaredrāmasevakam ॥ 11॥

    यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः ।
    तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः ॥ १२॥

    yo rāmaṃ saṃsmarennityaṃ bhaktyā manuparāyaṇaḥ ।
    tasyāhamiṣṭasaṃsiddhyai dīkṣito'smi munīśvarāḥ ॥ 12॥

    वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु ।
    सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः ॥ १३॥

    vāñchitārthaṃ pradāsyāmi bhaktānāṃ rāghavasya tu ।
    sarvathā jāgarūko'smi rāmakāryadhurandharaḥ ॥ 13॥

    इति रामरहस्योपनिषदि चतुर्थोऽध्यायः ॥ ४॥

    iti rāmarahasyopaniṣadi caturtho'dhyāyaḥ ॥ 4॥

    सनकाद्या मुनयो हनूमन्तं पप्रच्छुः ।
    श्रीराममन्त्रार्थमनुब्रूहीति । हनूमान्होवाच ।
    सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः ।
    एकधाय द्विधा त्रेधा चतुर्धा पञ्चधा तथा ॥ १॥

    sanakādyā munayo hanūmantaṃ papracchuḥ ।
    śrīrāmamantrārthamanubrūhīti । hanūmānhovāca ।
    sarveṣu rāmamantreṣu mantrarājaḥ ṣaḍakṣaraḥ ।
    ekadhāya dvidhā tredhā caturdhā pañcadhā tathā ॥ 1॥

    षट्सप्तधाष्टधा चैव बहुधायं व्यवस्थितः ।
    षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः ॥ २॥

    ṣaṭsaptadhāṣṭadhā caiva bahudhāyaṃ vyavasthitaḥ ।
    ṣaḍakṣarasya māhātmyaṃ śivo jānāti tattvataḥ ॥ 2॥

    श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते ।
    नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा ।
    सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः ।
    रकारो वह्निवचनः प्रकाशः पर्यवस्यति ॥ ३॥

    śrīrāmamantrarājasya samyagartho'yamucyate ।
    nārāyaṇāṣṭākṣare ca śivapañcākṣare tathā ।
    sārthakārṇadvayaṃ rāmo ramante yatra yoginaḥ ।
    rakāro vahnivacanaḥ prakāśaḥ paryavasyati ॥ 3॥

    सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते ।
    व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः ॥ ४॥

    saccidānandarūpo'sya paramātmārtha ucyate ।
    vyañjanaṃ niṣkalaṃ brahma prāṇo māyeti ca svaraḥ ॥ 4॥

    व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् ।
    रेफो ज्योतिर्मये तस्मात्कृतमाकरयोजनम् ॥ ५॥

    vyañjanaiḥ svarasaṃyogaṃ viddhi tatprāṇayojanam ।
    repho jyotirmaye tasmātkṛtamākarayojanam ॥ 5॥

    मकारोऽभ्युदयार्थत्वात्स मायेति च कीर्त्यते ।
    सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते ॥ ६॥

    makāro'bhyudayārthatvātsa māyeti ca kīrtyate ।
    so'yaṃ bījaṃ svakaṃ yasmātsamāyaṃ brahma cocyate ॥ 6॥

    सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् ।
    ज्योतिस्तस्य शिखा रूपं नादः सप्रकृतिर्मतः ॥ ७॥

    sabinduḥ so'pi puruṣaḥ śivasūryendurūpavān ।
    jyotistasya śikhā rūpaṃ nādaḥ saprakṛtirmataḥ ॥ 7॥

    प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ ।
    बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् ॥ ८॥

    prakṛtiḥ puruṣaścobhau samāyādbrahmaṇaḥ smṛtau ।
    bindunādātmakaṃ bījaṃ vahnisomakalātmakam ॥ 8॥

    अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् ।
    यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ ९॥

    agnīṣomātmakaṃ rūpaṃ rāmabīje pratiṣṭhitam ।
    yathaiva vaṭabījasthaḥ prākṛtaśca mahādrumaḥ ॥ 9॥

    तथैव रामबीजस्थं जगदेतच्चराचरम् ।
    बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते ॥ १०॥

    tathaiva rāmabījasthaṃ jagadetaccarācaram ।
    bījoktamubhayārthatvaṃ rāmanāmani dṛśyate ॥ 10॥

    बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते ।
    मुक्तिदं साधकानां च मकारो मुक्तिदो मतः ॥ ११॥

    bījaṃ māyāvinirmuktaṃ paraṃ brahmeti kīrtyate ।
    muktidaṃ sādhakānāṃ ca makāro muktido mataḥ ॥ 11॥

    मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः ।
    आद्यो र तत्पदार्थः स्यान्मकरस्त्वंपदार्थवान् ॥ १२॥

    mārūpatvādato rāmo bhuktimuktiphalapradaḥ ।
    ādyo ra tatpadārthaḥ syānmakarastvaṃpadārthavān ॥ 12॥

    तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः ।
    नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते ॥ १३॥

    tayoḥ saṃyojanamasītyarthe tattvavido viduḥ ।
    namastvamartho vijñeyo rāmastatpadamucyate ॥ 13॥

    असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् ।
    तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः ॥ १४॥

    asītyarthe caturthī syādevaṃ mantreṣu yojayet ।
    tattvamasyādivākyaṃ tu kevalaṃ muktidaṃ yataḥ ॥ 14॥

    भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते ।
    मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् ॥ १५॥

    bhuktimuktipradaṃ caitattasmādapyatiricyate ।
    manuṣveteṣu sarveṣāmadhikāro'sti dehinām ॥ 15॥

    मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् ।
    प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः ।
    राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः ॥ १६॥

    mumukṣūṇāṃ viraktānāṃ tathā cāśramavāsinām ।
    praṇavatvātsadā dhyeyo yatīnāṃ ca viśeṣataḥ ।
    rāmamantrārthavijñānī jīvanmukto na saṃśayaḥ ॥ 16॥

    य इमामुपनिषदमधीते सोऽग्निपूतो भवति ।
    स वायुपूतो भवति । सुरापानात्पूतो भवति ।
    स्वर्णस्तेयात्पूतो भवति । ब्रह्महत्यापूतो भवति ।
    स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति ।
    तदेतदृचाभ्युक्तम् ।
    सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये ।
    न ते संसारिणो नूनं राम एव न संशयः ॥ ॐ सत्यमित्युपनिषत् ॥

    ya imāmupaniṣadamadhīte so'gnipūto bhavati ।
    sa vāyupūto bhavati । surāpānātpūto bhavati ।
    svarṇasteyātpūto bhavati । brahmahatyāpūto bhavati ।
    sa rāmamantrāṇāṃ kṛtapuraścaraṇo rāmacandro bhavati ।
    tadetadṛcābhyuktam ।
    sadā rāmo'hamasmīti tattvataḥ pravadanti ye ।
    na te saṃsāriṇo nūnaṃ rāma eva na saṃśayaḥ ॥ oṃ satyamityupaniṣat ॥

    ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
    स्थिरैरङ्गैस्तुष्टुवा्ँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

    oṃ bhadraṃ karṇebhiḥ śruṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ ।
    sthirairaṅgaistuṣṭuvām̐sastanūbhirvyaśema devahitaṃ yadāyuḥ ॥

    ॐ शान्तिः शान्तिः शान्तिः ॥

    oṃ śāntiḥ śāntiḥ śāntiḥ ॥

    इति श्रीरामरहस्योपनिषत्समाप्ता ॥

    iti śrīrāmarahasyopaniṣatsamāptā ॥

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form



    YOU MAY ALSO LIKE

    unlock access

    Subscribe now to get unrestricted access to all resources, in all languages, throughout this web site!
    Subscription Form

    © 1991-2024 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact